________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SADHAIRRORIES
AMERIWARNINommmmmmmmmaNamamIIMPORTIONARRORMerwravarmanwwanmmsameraman
सटीकतार्किकरक्षायाम् ।
M
EANINERaww
a nmorwapमनमायन
A NDERameera
SARARI
भवजनितत्वेन यथार्थवाव्यपदेश इति याचितकमण्डनकमनीयमेव स्मृतेयाथार्थम् । किं चालिन् पो धारावाहिकद्वितीयादिबुद्धयो न प्रमाणं भवेयुः(२) । ল অ নহ্মালম্ফলানিয়াজাকালিনলিমালাरोधेन । ननु काशकुशवदौपचारिकमापि कचिदुपयुज्यत इत्याशय सत्यमार्थेष्वगत्या तथास्तु प्रार्थेषु न तथेति दृशान्तता निराचष्टे । याचितकेति । याचितकमण्डनवादस्थिरत्वादप्रयोजकमित्यर्थः । याजया लब्धं याचितकम् अपमित्ययाचिताभ्यां ककनाविति ककप्रत्ययः । ननु स्मृतेरयथार्थत्वे यथार्थानुभवः अमेत्यादी यथार्थपदेनैव स्मृतिव्यवच्छेदादनुभवग्रहण किमर्थम् सत्यम् अनुभवत्वैकनियतं याथार्थ्यमिति सूचनार्थम् ज्ञानत्वसाधात् स्मृतिरप्यनुभूतिरेवेति भ्रान्तिनिवारणार्थ च न च स्मृतिव्यवच्छेदार्थमिति सन्ताव्यम् । कथं तहि लतेरननुभवत्वेनाममाणत्वादित्युक्तं प्रागभ्युपगम्यवादेनेति रहस्यम्(३) । एतच्च अन्यकृतव स्पीकृतं न्यायकुसुमाञ्जलिटीकायामित्यास्तां तावत् । तदेवं प्रामाण्याप्रामाण्ययोरधिगतानाधिगतार्थत्वे न प्रयोजले इत्युक्त्वा पुनश्चानधिगतार्थत्वमेवाव्याप्त्यन्तरेण दूश्यति । किं चेति । अविच्छिन्नैकार्थगोचरानेकबुद्धिप्रवाहे मितीयादिवुद्धिष्वनधिगतार्थत्वासम्भवाव्यातिरित्यर्थः । नन्वेकस्यापि घटस्योत्तरोत्तरकालभेदादू भिन्नतया विशिदादनधिगतार्थत्वमस्तीति शवामनूच निरस्यति। न चेति । कालकलाः कालैकदेशा औपाधिकाः तनिशेषाः
(६) यथार्थता-पा. D पुः । (२) स्थ:-पा• B. D पुः । (३) निरस्त रहस्यम्-पा. घुः ।
u nment
ReemaanadiLINumtutanarsunawwantaravasyammummyahamnem
DAMRAarya
wamro
T yrips धराया.
Homemawrantestantanskatonsemponemunorm
wmaamanameramanaanemastramreammamurariesinsionermecodecandonmassnealewansaninewsindiaurentnessestandereramantastickmanam
For Private and Personal Use Only