________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
lavids
o metinindenateversiblicasianmerammadpawlineneKINANDAmawasatanAmeanslatuRDANCaMenseasetindiactorsCOURapisonilesamanenness
essmanawarencamsandrawatationsansthatantanslaisibe
प्रम
MOSIDEntrepreneutenancaise
Savangmecansvaranas
| ময়ময্য নিষ্কাম । द्विकत्वं द्रवत्वस्याजानसिद्धत्वं तेन द्रव्यान्तरसंश्लेषापाधिकद्वत्वानां पार्थिवानां सर्पिःप्रभृतीनां तेजसानां सीसादीनां च व्यवच्छेदः । यथोकम् । सर्पिर्जনুলগুলি অাজ্জিা লায়লা ফাল सामान्यमिति । तथा ऋपुसीसलाहरजतसुवर्णानां तेजसानामग्निसंघागाद् द्रवत्वमदिः सामान्यमिति । ব্লগ মিঃ জ্বানি। সহজে মুনি ঋীনহালালক্ষ্মীনীলা জ্বালিলীলা লিখা स:(१) । न चैवं चान्द्रमसेन महसाभवत्यव्याग्निः । उध्याभूमिभेदाश्चेति । तेषामपि भूर्विकारत्वात् गन्धवश्वमनुमेयम् । भूविकारत्वं च पाकजरूपवत्त्वात् अनुपलम्भा गन्धस्यानुद्भूतत्वात् सितभास्वरत्वं तूपवृम्भकतेजावयवगतमिति भावः । आदिशब्दात् स्फटिकादिसंग्रहः । अलक्षणे सांसिद्धिक विशेषणस्याथकथनपूर्वकं व्यावय॑माह । सांसिद्धिकत्वमिति । आजानसिद्धत्वमुत्पत्तिशित्वमित्याथैः । सांसिद्धिकं प्रकृतित आगतं तत् तथोक्तम् । संसिद्धिप्रकृती समे इत्यमरः । द्रव्यान्तरे संश्लेषाऽग्निसंयोगः। अत्र पूर्वेषां पार्थिवत्वं भीमानलेन्धनत्वात् उत्तरेषां तैजसत्वम् अत्यन्ताग्निसंयोगेऽप्येकरूपयादवगन्तव्यम् । गुरुत्वादिकं तूपतृम्भकपार्थिवावयवगतमित्याद्यूह्यम् २) । अथैषां दयानामपि तथात्वे सूत्रसम्मतिमाह । यथेत्यादि । अपलक्षणस्य करकादावव्याप्तिमारायाह । अपां विकार इति। आप्यत्वात् तत्रापि सांसिद्धिकद्रवत्वमनुमेयम् । किं च प्रतिबद्धमित्यवसेयम् आदिशब्देन हिममथनफेनादिसंग्रहः। तेजोलक्षणे विशेषणफलमाह । उष्णेति । अव्याप्तिमाशा
(१) व्युदास:-पा• B पु.। (२) इत्यादरामहनीयम-पा. E घुः ।
pawuneDaman
panaamar
murgamarapemamag
espaciwwwmaprmswapc
o maaNIDATumcomsancidencessurasROMCHASMorpm'
For Private and Personal Use Only