________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
सटीकतार्किकरक्षायाम देव्यत्वानुपपत्तेः नल्यान्तरवत्तेजस्येवोपलम्भप्रसड्रेन पृथिवीगुणत्वानुपपत्तेचालोकाभावस्तम इति काणादाः। शब्दस्य तु गुणत्वमुत्तरत्र वक्ष्यामः । तस्मानवैव द्रव्याणीति सिद्धम् । तदुक्तम् । पृथिव्यापस्तेजावायुराकाशं काला दिगात्मा मन इति द्रव्याणीति ॥ ३५ ॥ ss ॥ तत्र गन्धवती भूमिरापः सांसिद्धिकद्रवाः ॥३६ ॥ उष्णस्पर्शगुणं तेजो नीरूपस्पर्शवान् मरुत् ।।
भूमिभेदाश्च मणिवजादयः पाषाणाः । सांसि
दास
Saamaasum menger
MORE 4001
यत्र तेषामसंयोगः स महानन्धकार इति।
तेषामल्पसोऽपि तेजावयवानामित्यर्थः । इयांस्तु विशेषः स च भावान्तरमेव न तु निषेधात्मेति। तदप्युतं तत्रैव अपवारितालोकभूभागादिकमेव छायेति । तस्मादेकदेशिमतमेवैतत् । अथैतन्मतव्यनिरासपूर्वक भावमेव सिद्धान्तमाह । अस्पर्शवत्वेनेति । तमो निष्क्रिय प्रत्यक्षत्वे सत्यस्पर्शवत्वादात्मवत् क्रमात् पवयेन मनोघटयोर्व्यभिचारनिरासः नीरूपं चास्पर्शवत्त्वादाकाशवदिति त्वदुक्तयोः क्रियावत्त्वगुणवत्त्वयोरसिद्धौ द्रव्यत्वमेव नास्ति कुतो वातिरेक इति भावः। एवं यदि तमः पार्थिवरूपं स्यात् आलोकासहकृतचक्षुग्राह्यं न स्यात् घटनेल्यवत् न चैवं तस्मान्न तथा गुणान्तभावस्याप्यसिद्धभाव एव तम इत्याह । नल्यान्तरवदित्यादि ॥ ३५ ॥ ॥ | मणिवज्रपाषाणेषु गन्धवश्वस्याव्याप्तिमाशङ्याह ।
metmmamacmommonsummaNaIRIDHIMIRamesmenonmammROMANISmaranewatantamam
aRBANAaramanawanRammam
For Private and Personal Use Only