________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०२
सटीकतार्किकरक्षाया
र्थत्वात् स्वर्ग इति संशये तकीवतारः । यदि साध्या धात्वर्थः स्यात् तदेोपदेष्टुराप्तत्वं विधेश्चेष्टाभ्युपायत्वं प्रेक्षावतां प्रवृत्तिश्च व्याहन्येत । श्रम्ति चैतत् सर्वं प्रमाणतः सिद्धमिति तर्केणानुगृह्यमाणः शब्दः स्वर्गमेव
७४४
Acharya Shri Kailassagarsuri Gyanmandir
1
I
स्वर्गशब्दश्च लेोके कूचन्दनादिषु प्रयोगाद् द्रव्यवचनः कमिश्च साधनकामानुवादः । तेन भव्यत्वात् कार्यत्वादू धात्वर्थ एव भाव्यो भावनायाः किमशपूरक इति पूर्वपक्षवचनव्यक्तयर्थः । पुस्तकेषु तु भाव्यत्वाद् दीर्घः पाठः प्रामादिकः उक्तार्थस्वाकरस्थस्यैवानेनाभिधानात् साध्या विशिष्टत्वाचेति ( ( ) | अथ सिद्धान्तवचनव्यक्तिं चाह । भवतु वेति । स्वर्गस्यैव भाव्यत्वे हेतुमाह । पुरुषार्थत्वादिति । तथाहि पदश्रुतेर्बलीयस्या विधिश्रुत्या प्रवर्तनात्मिकया प्रवृत्तिरूपा भावना धात्वर्थसम्बन्धात् प्रागेवावरुडा सती कथं कमियोगादव गलपुरुषार्थ भावं प्रवृतियोग्यं स्वर्गमवधूय केवलक्लेशात्मकमपुरुषार्थ वा धात्वर्थ भाव्यत्वेनावलम्बिध्यत इति स्वर्ग एव भाव्य इति सिद्ध वचनव्यक्त्यर्थः । एवं समानपदेोपात्तत्वपुरुषार्थत्वाभ्यां भाव्यसन्देहे तदवधारणाय तर्कः शब्दे लब्धावकाशो भविष्यतीत्याह । इति संशय इति । तर्हि स तकी वाच्य इत्यपेक्षायां तर्कत्रयमाह । यदीत्यादिना । यद्यपुरुषार्थे धात्वर्थे भाव्यः स्यात् तदेोपदेष्टुरातत्वमाप्तोपदेशात्मकस्य विधेरिटसाधनज्ञानोपायत्वमात्मनः प्रेक्षावत्प्रवृत्तिविषयत्वं च व्याहन्यादित्यर्थः । तकीणां विपर्यये पर्यव
(१) साध्याभाव्ययोः पर्यीयत्वाच्च ।
For Private and Personal Use Only