________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
meHASKHER
e
meROMANIMATAMIRemiamomsometunedemawunctacturer
UNCHRISTMammawumnaniminawwarastorie
s
m asthani
सटीकतार्किकरक्षायाम् । तमस्तीति चेत् । न स्मृति हेतः संस्कारस्य महদ্বিীন্সিঃ সুলায্যালাৰিলালান। লালনभावः। असाक्षात्कारिफलत्वेनाप्रत्यक्षत्वात् । सत्तामा
KarnataNDATANTRIamwaaaaadmucatunaravcmAHIRudranagacanada
पादित्याशयेन शकते। याथार्थ्यमेवेति । तहि किमस्य प्रत्यक्षादिवत् पृथक प्रमाणत्वमिमा पत्यादिवदन्तर्भावा बेति वैधा विकल्प्य नायः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीत्यादौ सूत्रकारैः प्रत्यक्षादिवत् संस्कारस्य पृथगनुशादित्याह । नेति । न च द्वितीय इत्याह । नापीति। कुत इत्याशय न तावत् प्रत्यक्षे ऽन्तर्भवति संस्कारः तल्लाक्षणरहितत्वादनुमानादिवादित्याह । असाक्षात्कारीति । नाप्यनुमानादी अज्ञातकरणत्वात् प्रत्यक्षवदित्याह । सत्तामात्रेणेति । न च तल्लक्षण)बलादेव संस्कारे ऽपि प्रामाण्यव्यवहारः प्रवर्तयितव्य इति वाच्यम् लेाकसिद्ध व्यवहारे निमित्तान्वेषणमात्राधिकारिणां परीक्षकाणांन स्वोत्प्रेक्षाकल्पितलक्षणैर्व्यवहारोऽन्यथाकरणशक्तिविरहात् । तस्माद् यथार्थापि स्मृतिरननुभवत्वादप्रमा न त्वाधिगतार्थत्वादिति स्थितम् । ननु कोऽयं नियमो ऽयथार्थाप्यनुभूतिरेव प्रमान तु स्मृतिरिति सत्यम् । विषयपरिच्छेदे निरपेक्षत्वादनुभूतिरेव प्रमा न तु स्मृतिनित्यमनुभवपारतन्त्र्यात् । तदुक्तमाचार्य।
यथार्थानुभवो मानमनपेक्षतयेष्यते । इति ।
अस्तु वा यथार्थज्ञानकरणमित्येव प्रमाणलक्षणं तथाप्ययथार्थत्वादेवाप्रामाण्यं स्मृतेनाधिगतार्थत्वादिति वक्तं
--
(१) ययार्थज्ञानकरणमिति ।
AMRDER
ememortanpatiseme
m ewonomgowwwesomwarurnpuCHIRAINRITESHPANIMAL
M
ARATHI
For Private and Personal Use Only