________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wameraPROMISHAL
प्रमाण प्रकरणम् ।
puss
মামলীলা মালা। दिफलानामप्रामाण्यापातात् । न तृतीयः । उत्तराविशिष्टत्वेन पूर्वाप्रामाण्यस्यापि सुवचत्वात् । अविशेषे ऽपि तदनपेक्षत्वेन तस्य प्रामाण्यमिति चेत् ।
নিমণি । খিয়ানমিক্স ফ্যামি সালাম स्मृतिहेतारपि तथात्वप्रसङ्ग इति चेत् । न स्मृतेरननुभवत्वेनाप्रमाणत्वात् । याथार्थ्यमेव प्रमात्वनिमि
दर्शनादिति । प्रत्यक्षस्य दुरपयत्वादित्यर्थः । प्रामाण्यस्य पुरुषाकाङ्क्षानिबन्धनत्वे ऽनिर्णमाह । अन्यथेति । आदिशब्दाद् द्वेषजुगुप्सादिसंग्रहः । अन्न प्रमाणविशेषाणामिति शेषाः । यदि पूर्वस्योत्तराविशेषे ऽप्युत्पत्तो विषयपरिच्छेदे वानुत्पन्नोत्तरानपेक्षत्वात् प्रामाण्यं ततरस्यापि पूर्वाविशेषे ऽप्युत्पत्तिविषयपरिच्छेदयानपूर्वानपेक्षितत्वात्(१) प्रामाण्यं दुर्वारमिति समः समाधिरित्याह। तुल्यमितरत्रापीति । ननु यद्येवमधिगतार्थत्वमप्रामाण्ये हेतुर्न स्यात् जितं तहि संस्कारणेति शकते। अधिगतेति(२) । यथार्यानुभवकरणत्वं प्रामाण्ये व्यापकं तदभावादप्रामाण्य संस्कारख्या न त्वधिगतार्थत्वादिति परिहरति । नेति । अप्रमाणत्वादित्यतः प्राक् तत्साधनसंस्कारस्येति पूरणीयम् । तहि यथार्थज्ञानकरणत्वमेव प्रामाण्ये प्रयोजकमस्तु किमनुभवत्वेन । अस्ति च याथायें स्मृतेरपि समानतन्त्र प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणेति विद्याप्रभेदेषु भाष
(१) नपेतत्वात-पा. E घुः । (२) अधिगविषयस्य ज्ञाताविषयस्य स्मृतिताः संस्कारस्य । छ-No. 2, Vol. XXII.February, 1900.
REAKIaunawmarmusunuwAMARImavariwwamanawappantapeyawaiyaawamanararamewortur
सामानmammymswaraneKNONara me
For Private and Personal Use Only