________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हेतुनिरूपणम् । विकल्यः । निरूपाधिकसाध्यसम्बन्धशालिलिमिति লায়লালায়। বিকাঙ্খনানাবন্ধাবন লিঙ্কলিন্যাশনালিঃ। অঘি অ নুজু व्यावृत्तये ऽभिमतानीति नाव्याप्तिः। हेतुश्च साधर्म्यवैधाभ्यां द्विविधा भवति। तदुत्तम् । उदाहरणसाधयात् साध्यसाधनं हेतुः। तथा वैधादिति ॥६६॥ऽऽ॥
णम् । चतुःपञ्चैरिति तु तानि रूपाणि यथायोगं कचित् चत्वारि कचित् पञ्च च भवन्तीति सिद्धार्थानुवादोऽयमसन्देहार्थ इति व्याख्येयम् । तत्र प्रथमलक्षणे उदयनसम्मतिमाह। निरूपाधिकेति।हितीये ऽपि तामाह । व्याप्तीति । ननु किमिदं विशेषलक्षणं सामान्यलक्षणं वा । नायः तस्याप्रस्तुतत्वात् न द्वितीयः केवलभेद्यो (१)रव्याप्तरित्याशङ्य सामान्यलक्षणमेव । न चाव्यासिरिति परिहरति । रूपाणि चेति । तथाहि यथासंख्यमसिझादिदोषपञ्चकव्यावृत्तये पक्षधर्मत्वादिपञ्चकरूपपरिग्रहः तस्य च व्याप्ति पक्षधर्मतालाभः फलम् । स च यावद्ध्यावृत्यरूपपरिग्रहस्य न्याय्यत्वात् कचिद्रपचतुष्कृयादेव भवति कचिद्रपपञ्चकादिति स्थिते व्याप्तिपक्षधर्मतोपाधिरूपोपेतमित्येव लिङ्गलक्षणमिति सिद्धम् । पञ्चग्रहणं तु चतुश्यस्याप्युपलक्षणम् । सचतुःपञ्चैरितिवत् सिद्धार्थानुवाद इति व्याख्येयम् । साधयंवैधाभ्यामन्बयव्यतिरेकव्याप्तिभ्यामित्यर्थः । उदाहरणसाधम्यादन्वयदृशान्तवृत्तित्वात् यत् साध्यसा
(१) केवलोऽन्वयी । भेदो व्यतिरेकी ।
mammwwemammausWRIEmaiIALICADAINIKumarA
mAnamnnamondawnomsamaasesam
man
१
-No. 11, Vol. XXII.-November, 1900.
EGE
For Private and Personal Use Only