________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
raunsaansa
amaaNaIHARIRDINORarmaAREACTIONARIEWERSITERNETWARMEROREmaiOMENEResetonIMARYwIadnam'.
अवयवनिरूपणम् ।
१७७
हेतुलक्षणमाह ॥ लिङ्गस्य वचनं हेतुः साधकत्वप्रकाशकम्() ॥६६॥ व्याप्यं लिङ्गं तच्च रूपैश्चतुःपञ्चसमन्वितम्() ।
साधनत्वाभिव्यञ्जकविभक्त्यन्तं लिङ्गवचनं हेतुः यथा कृतकत्वादितिासाधकत्वप्रकाशकमित्यनेन तकत्वमित्रत्यादिलिङ्गमात्रवचनस्य हेतुत्वनिरासः। लिङ्गेत्यनेन(३)
BASNORITINGameer
twanavminimeronmultumastarmuttamamumaupasetuanimatmommMAMINATIONA
amunt
त्वम् । एवं ब्राह्मणो न हन्तव्य इत्यादिनिषेधोऽपि यो ब्राह्मणस्तन्न हन्यादिति ब्राह्मणाद्देशेन हनन निषेधविधिः । एवं प्रकृतेऽपि शब्दोऽनित्य इत्यत्र यः शब्दः सोऽनित्य इति शब्दस्योद्देश्यत्वमनित्यत्वस्य विधेयत्वं तस्मात् सिडे धर्मिणि साध्यधर्मविधाननियमात् धर्मिणि निर्देशपूर्वकमेव साध्यनिर्देशः कार्य इति सिद्धमिति तात्पर्यम् ॥
मन्दानामसन्देहार्थमाह । हेतुलक्षणमाहेति ।। कृतकत्वमन्त्र साधनमित्यादावतिव्याप्तिपरिहारार्थ साधनत्वादिविशेषणं विवक्षितार्थपरत्वेन व्याचष्टे साधनत्वाभिव्यञ्जकेति।व्याख्यातविशेषणस्य विवक्षितं व्यावयं व्य नक्ति।साधनत्वप्रकाशकमित्यनेनेति।ताग्विभत्त्यन्तमित्यनेनेत्यर्थः । लिङ्गमात्रमतथानिर्दिलिङ्ग तयदास इत्यर्थः। अथ लिङ्गपदव्यावर्त्यमाह । लिङ्गत्यनेनेति । यत् कृतकं तदनित्यमिति व्याप्तिवचनं तस्य व्याप्तिप्रकाशनद्वारा साधनस्वप्रकाशकत्वे ऽच्यलिङ्गवचनत्वान्न तनातिव्याप्तिरित्यर्थः ।
mmamamparace
(१) प्रकाशकम् --पा• D पुः । - (३) पञ्चभिन्वितम्-पा. A पुः। (३) लिङ्गमित्यनेन-पा. D पु.।
mecutvRRHEADA RAMARroDamaraamREATURETIRISTIONARIES
matalaHAHEERINARDIROHINORAMINISTRATIONITENANIYAroramawrememieran
ERE
For Private and Personal Use Only