________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
arudraparninessmasenatreenamuacaowomarmathuranduwwwmaavarNIDIEa
stwasaitenadRRENarraoraipasa
प्रमाणप्रकरणम् ।
लक्षणम् । तत्र यथार्थत्यययार्थविषयाः पीतशडादिমিল। এ ন ন শ ঋন্ম লালিच्छेदसिद्धिः। तस्याहार्यलिजनितत्वेनारोपितविषयत्वस्याग्रे समर्थयिष्यमाणत्वात् । विरुद्धानियतकटिद्वयावलम्बिनश्च संशयस्य तादविषयासम्भवेनायथार्थत्वात् । अनुभव इति स्मृतेर्निरातः । किमिदमनुशमय प्रकृतोपयोगान्न दोष इत्यभिप्रेत्याह । यथार्यानुभव इति । तत्राद्यविशेषणस्य व्यावय॑माह । यथार्थेति । अयथार्थविषयत्वं तु तेषां बाघदर्शनादिति भावः। तस्यैव ब्यावान्तरमाह। तत एवेति । अयथार्थविषयत्वादेवेत्यर्थः । ननु तर्कस्य व्याप्तलिङ्गसमुत्थस्य प्रमाणाङ्गभावेन प्रमितिजनकस्य कथमयाथार्थ्यमित्याशक्य बाधादित्याह । तर्कस्थेति । व्याप्तलिङ्गस्याप्यारोपितत्वाद्दोषमूलारोपवबुद्धिमूलारोपेऽपि विषयापहारस्य तुल्यत्वादयाथायें तथात्वेऽप्यनिधृप्रसञ्जनद्वारा साध्याभावशोच्छेदकत्वात् प्रमाणाइत्वं चेति भावः। सहि संशयो नायथार्थः तद्विषयस्य विनमवन्नेदमिति बाधादर्शनादित्याशङ्कयाह । विरुद्धोति । यस्य ज्ञानस्य यावद्विषयः तस्य तथैव सत्त्वे तद्यथार्थ नान्यथेति स्थितिः। संशयस्य हि विरुडानियतकाटिद्वयात्मा विषयः। तस्य च तादृशस्यानन्तरमेव नियतैककोटिग्राहिणा तदुपमर्दकज्ञानेन बाधादसम्भवादयथार्थमित्यर्थः। तदुक्तंशालिकायां पूर्व पक्ष। स्थाणुवा पुरुषो वेति सन्देहो योऽपि जायते। अभावात् ताशार्थस्य स यथार्थः कथं भवेत् ॥ इति । अथानुभवपदव्यावर्त्यमाह। अनुभव इति। तास्याः
amarpa
deteromanmohaletiuintentiatertainmewa
s anneersareena
For Private and Personal Use Only