________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
nandeansawaamapanMAHAR
o mamasummaramarSANAVAMIRRORNARIANummMIRRORIDrANATAmraMONINowIRUSHINAROANIMUDRAMAntarmoHARORMANCEOAMROMADARSHITAMIRMIRRORa
..
१५०
Starteerepreneumar
MERastram
potosISTRATIONMHIN05amodance
सटीकतार्किकरक्षायाम গীকাল স্থলল জনি মানিয়াঃ ।
ततश्च रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगाः दश मूतैकगुणाः । बुद्ध्यादय आत्मविशेपगुणाः शब्दश्चेति दशाभूतैकगुणाः । इतरे तूभयगुणाः । रूपरलगन्धस्पर्शलेहसांसिद्धिकद्रवत्वबुद्ध्याবঃ মুনি লাভ নলিহ্ম্য : ৪ জনই ক্ষাगुणाः । संयोगविभागा द्वित्वद्विपृथकादयश्चानेकाश्चिताः । अन्ये त्वकैकवृत्तयः। केचन गुणा बाहीकै केन्द्रियग्राह्माः यथा पञ्चापि रूपादयः केचित्त बाहोन्द्रि
Praderedacicmproupsamanarayapam
measuthaanamartpIAraanRDHINTUDHA
PARRORISTRA
IONperma
____ अथैषां मिथः केषाञ्चित्साधय केभ्यश्च वैधयं चाह । ततश्चेति । वेगग्रहणं स्थितिस्थापकोपलक्षणम् । तयोः संस्कारात्मनैकत्वाद् शत्वाविरोधः । एकशब्देन मूतीमूर्तगुणव्युदासः । भूतत्वव्याप्यगुणत्वं वा मूर्तगुणत्वम् । एवं बुड्यादीनाममूर्तगुणत्वं नामामूर्तेकगुणत्वमभूर्तत्वव्याप्यगुणत्वं वा व्यावयं तु पूर्वकथितमेव । इतरे संख्यादय उभयगुणाः सूतामूर्तगुणाः द्रव्यत्वव्यापकगुणा इत्यर्थः । विशेषगुणा एव वैशेषिकगुणाः नवान्यतममात्रनिष्टत्वोचितावान्तरसामान्यवन्तः स्वाश्रयव्यवच्छेदसमी अवान्तरसामान्यवन्तो वेत्यर्थः । तद्रहिताः सामान्यगुणा इत्याशयेनाह । इतर इति । अनेकत्र व्यासज्यवृत्त्येकव्यक्तिका इत्यर्थः । आदिशब्दात् त्रित्वत्रिपृथत्तवादिसंग्रहः । एकैकवृत्तय इति । गुणत्वे सत्यव्यासज्यवृत्तय इत्यर्थः । बाहीकैकेन्द्रियग्राह्या इति।।
w
o
mmmmmmmmumaremonianmenwoomaavammaanmeramanamammmmmmmmmmmuncemeuwamanimanavamsummesome
५६४
For Private and Personal Use Only