________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
antramumarammaraanerumsampoonamaina
RamS am
marAmAATEINDUINOSHNOISIDENT
wwwwDSMINATIOIDuta
सटीकतार्किकरवाया प्रकृतत्वात् । उपपत्तेरिति तादर्थ्य षष्ठी । साधर्म्यवैधाभ्यामित्यावर्तनीयम् । सामान्यलक्षणसूत्रात् प्रत्यवस्थानपदमनुवर्तनीयम् । लक्ष्यलक्षणपदानां यथासोन सम्बन्धः । स्वपक्षसाधनपरपक्षाप्रतिषेधाभ्यां থ্রিলাল সাল অনিশীল জানি मिति सूचयितुं पुल्लिङ्गनिर्देशः । सामान्यलक्षणेनैव सदुत्तरप्रकरणसमत्वाद्धावनव्यवच्छेदः ततश्चायमर्थः सम्पदाते साधायेण वैधयण द्वाभ्यां वा साध्योपसंहारे वादिला कृते साध्यधर्मविपर्ययधर्मसिद्धार्थमनङ्गीकृत. সুহল স্বাহান্ধ নুজ্জাল স্বাস্থফল। মন্ত্রীपसंहार तथाविधेन वैधयण प्रत्यवस्थान वैधयंसम इति । यथा अनित्यः शब्दः कृतकत्वात् घटवदित्युपसंहारे नैतदेवमस्ति ह्याकाशेनापि साधर्म्यममूर्तत्वं तद्वनित्यः किं न स्यात् न चेदेवमनित्यापि न स्यादविशेषादिति साधर्म्यसमः । तस्मिन्नेवापसंहारे प्रत्यवस्थानं जातिरित्यस्माल्लक्षणपदानां लक्ष्यपदयोलक्षणपदयोश्च पुल्लिङ्गनिर्देशः समाहत्योक्तिः । सामान्यलक्षणेन दूषणासक्तं स्वव्याघातकं चोत्तरं जातिः अनेन सह उत्तरेति हेत्वाभासरूपप्रकरणसमस्य दूषणाशक्तताधमावात् तेन तयवच्छेद् इत्यर्थः । ततश्च सूत्राङ्गानामेव संविधानसद्भावात् तथाविधेनाङ्गीकृतयुक्ताङ्गेन साधयेणैव चेति नियमः । प्रत्यवस्थानेन तु साधन इत्याह । तस्मिन्नेवेति । प्रत्येकं च द्रव्यम् । वैधम्येणेापसंहारे कृते साध
For Private and Personal Use Only