________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PONDARDHO
N
..
-.
ents
comm
जातिनिरूपणम् ।
२५५ घटवैधाच्छ्रावणत्वान्नित्यः किं न स्यात् इति वैधर्म्यसमः । एवं वैधय॑ण द्वाभ्यां चोपसंहारे साधयेण च प्रत्यवस्थानं प्रत्येकं च द्रष्टव्याम् । तथा प्रत्येकं समुचिताभ्यां चोपसंहारे समुचिताभ्यां साधयंवैधाभ्यां प्रत्यवस्थानं चोदाहर्तव्यम् । अनुमानेन साध्योपसंहारे प्रत्यक्षेणापि प्रत्यवतिष्ठते । यथा पूर्वस्मिन्नेव प्रयोग स एवायं गकार इति प्रत्यभि. जाप्रत्यक्षेण नित्यः किं न स्यात् प्रमाणत्वाविशेषादिति । तथा शब्दापमानाभ्यां प्रत्यवस्थानमुदाहर्तव्यम् । सर्वासामपि जातीनां सप्ताङ्गानि वक्ष्यति । अन्न येण प्रत्यवस्थानं साधय॑समः । वैधथैण प्रत्यवस्थान वैधय॑समः दाभ्यां साधर्म्यवैधाभ्यामुपसंहारे साथभ्येण प्रत्यवस्थानं साधर्म्यसमः वैधम्र्येण प्रत्यवस्थानं वैधWसमः इति प्रस्तुतम् । शब्दानित्यत्वानुमाने ऽन्यौदाहर्तव्यमित्यर्थः । अथ प्रतिधर्मसमयोर्विशेषान्तरसमामाह। तथा प्रत्येकमिति । साधम्र्येण वा धैधम्र्येण वा उभाभ्यां वोपसंहारे कृत उभाभ्यां प्रत्यवस्थानं चोक्तोदाहरणे साधर्म्यवैधर्म्यसमाख्य एकः प्रतिधर्मसमविशेषो द्रव्य इत्यथः । तथा शब्दापमानाभ्यामिति । शब्दानित्यत्वानुमाने प्रयुक्त नाचिक्षेतमुपाख्यानं मत्पुत्रोक्तं सनातनमित्याद्यागमादनित्यः किं न स्यात् । तथा तस्मिन्नेव प्रयोगे अनेन सदृशः पूर्व तेनोक्तः शब्द इत्युपमानेन नित्यः किं न स्यादित्यादिप्रत्यवस्था नमूहनीयमित्यर्थः । प्रत्यक्षादिना प्रत्यवस्थानस्य प्रतिधर्मसम इत्येव सज्ञा द्रव्याविषयवृत्तित्वं
१७७
।
For Private and Personal Use Only