________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
सटीकतार्किकरक्षायाः
च किरातार्जुनीयटीकायां ) ४ सर्गे उपारता इति १० श्लाकव्याख्यायां "पीयूषवर्ष (२) स्त्वेकदेशिसमासमेवाश्रित्य समासान्तमा हे "त्युक्तम् । पीयूषवर्षस्तु तत्त्वचिन्तामण्या लोकचन्द्रा लोकप्रसन्नराघवनाटकादिग्रन्थकती पक्ष. तटस्थजनस्थाने किरातो पायघण्टापथा ख्य पुस्तकं लिखितमात्मकार्य थे परोपकारार्थम् ।" इति तत्पुस्तकस्यान्तिमपत्रे लिखितमस्ति ॥
(१) रघुवंशादिनेषधान्तकाव्यटीकायाः सटीकता किंकरक्षा टीकायाश्चैकमल्लिनाथकर्तृकत्वं तेनैव मल्लिनाथेन के के यन्या रचिता इति चाये सविस्तर निरूपयिष्यते ।
茶器
Acharya Shri Kailassagarsuri Gyanmandir
(२) पीयूषवर्ष कृता किरातार्जुनीयटीका तु वाराणसी स्यराजकीयसंस्कृतपाठशालीय भूतपूर्वाध्यापकानां विपाठिवेचनरामशर्मयां निकटे आसीत् । मुद्रिते मल्लिनाथकृत टीकापुस्तके तु पीयूषवर्ष इत्यस्य स्थाने " प्रकाशवर्ष " इति केनचिच्छाधितम् । औफेखट्महाशय सङ्कलितसूचीपचदर्शनादवगम्यते प्रकाशवर्षशतापि काचित् किरातार्जुनीयटीका वर्तते तस्यामयं पाठो वर्तते न वेति विद्वद्भिः समालोचनीयम् ।
एवं मुद्रिते मल्लिनाथकृत टीका सहित शिशुपालबध पुस्तके १ सर्गे गतं तिरश्वीनमिति र श्लोकव्याख्याने " दिवाकरस्तु वृत्तरत्नाकरटीकायां प्रथमपठितेन 'द्विधाकृतात्मा किमयं दिवाकरो विभ्रमरोचिः किमयं हुताशनः ।' इति चरणयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाहे" ति पाठो दृश्यते । चायं च केनचित् कस्मिँश्चि ल्लिखित पुस्तके टिप्पएयादिरूपेण लिखितः केनचिन्मूले एव प्रतिप्तः यतो मल्लिनाथकृत टीकापुस्तकस्य १०१५ संवत्सर लिखितस्योपलब्ध्धः दिवाकरेण च १०४० संवत्सरे वृत्तरत्नाकरस्य टीकाया रचितत्वात् वाराणसी स्वराजको यसंस्कृतपाठ
* " भारद्वाजकुले श्रुतिस्मा तिपटुः श्रीसूर्यम भक्तम्तथा
ऽयमाराधनतत्परोऽपि ( ? ) च महादेवोभवत् तार्किकः । तत्पुत्रेण दिवाकरेण रचिते श्रीवृत्तरत्नाकरा
दर्श भट्टमतानुसारिणि परं षष्ठः समाप्तिं गतः ॥
For Private and Personal Use Only