________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
andingINATurmeramanHINCRENTERToderarmiltodaunmuTMAITRINAKenmamisamwestantiaawE
MANORATARIANITORINEMARA
मायाmomdRONpron
statesmumar
हेत्वाभानिरूपणम् ।
२३१ सतां वदन्तो निरस्ता भवन्तीति ॥ ६ ॥ | ‘মিদাষীানুয়ালজ্জিত্রে স্বাক্ষ্মা আমি।। पञ्चैव कथमाभाता विद्यते ह्यप्रयोजकः ।। इति पर्यनुयोगोऽयं तार्किकस्य न युज्यते ॥८॥ | ক্ষমাফ শুদি জমিসাণীনি অর্থ এলুৰিহালাল এলুয়ান্ধকাৰ जाननस्य न युज्यत इति ॥ ८ ॥
कथं न युज्यते तत्राह । नेति । बाधस्यैवोद्भाव्यत्वाभिधानेनेत्यर्थः । तथा च पक्षादीनां सर्वेषामपि हेतुशेषत्वेन तदोषाणामपि हेतुदोषपर्थवसानाईत्वाभास एवायं न पक्षाभास इति भावः ॥८६ ॥
ननु हेत्वाभासा: पचति पूर्व सिद्धान्तितं पञ्चत्वपरिसंख्यानं किमर्थमकस्मादुत्तरार्द्ध निरस्यत इत्याशय न तन्निरस्यते किंतु स्थाणानिखननेनाक्षिप्य दृढीक्रियते पवेत्यादिना समक्षसमित्यन्तेन साहचतुयेनेत्यवतारयति । विभागो शामिति ।
नन्वप्रयोजकसावे कथं हेत्वाभासानतिरेक इत्याशय तस्यापि तदाभासत्वादिति ब्याचष्टे । अप्रयोजक इति । कश्चिदिति । पूर्वोक्तविलक्षण इत्यर्थः । पञ्चत्वपरिसंख्यानं पञ्चत्वावधारणमित्यर्थः । पञ्चग्रहणस्य पञ्च पञ्चनवा इतिवत्पशेरनिषेधपरत्वादिति तछेदेति वेदनार्थ ठकोविधानात् । ताकिकस्तकव्यापाराभिज्ञ इलि सोलण्ठनत्व सूचनाय व्याचष्टे। तर्कव्यापार जानानस्येति ॥ ८७॥
यस्येत्यादिना सार्डश्लोकेनैतदेवोपपादयतीत्याह ।
anlawaRIORNERARE
HIROER
A REARRArammawwRAMMARRAININOSATARIANANEmmunners
For Private and Personal Use Only