________________
Shri Mahavir Jain Aradhana Kendra
१३२
www.kobatirth.org
सटीकता किंकरक्षायाम्
द्रव्यलक्षणमाह ।
गुणानामाश्रयो द्रव्यं कारणं समवायि वा । गुणाश्रयो द्रव्यमित्येकं लक्षणम् समवायिकारगमित्यपरम् । तदुकम् । क्रियावद्रावत्समवायिकारण द्रव्यमिति ।
द्रव्याणि परितचष्टे ।
Acharya Shri Kailassagarsuri Gyanmandir
भूरापो ज्योतिरनिलो नभः कालस्तथा दिशा ॥ ३५ ॥ श्रात्मा मन इति प्राहुर्द्रव्याणि नव तद्विदः ।
तद्विद इत्यनेन पदार्थविदामेव सिद्वान्तः ।
धर्मत्वात् समवायस्य चानवस्थानादसम्बन्ध एव समवायस्य सामान्यवस्वे वाधकमिति संग्रहार्थः ॥ ३४ ॥
४६८
इतः परं कणादसूत्राण्येव संवादयिष्यति तत्र द्रव्यलक्षणे तत्संवादमाह । तदुक्तमिति । गुणवस्वात्यन्तानावानधिकरणत्वं गुणवत्त्वं क्रियावस्वं तु द्रव्यस्यैवेति प्रतिपादनार्थ विक्षुष्वव्याप्तेः प्रयोजनं तु मनःप्रभृती द्रव्यत्वसाधनम् ॥
ननु द्रव्यत्वसामान्यलक्षणानन्तरं तद्विशेषलक्षणे वक्तव्ये किमुत्तरश्लेोके कथ्यत इत्याशङ्क्य सत्यं तदर्थमेतान्युदिशतीत्याह । द्रव्याणीति ।
दान्तत्वं हलन्तानामिति वचनात् दिशाशब्दः साधुः । पृथिव्याद्युद्देशक्रमस्तु भोग्यगुणाश्रयत्वेन भूतपच्वे के प्राप्ते भाग्यगुणभूयस्त्वानुसारेण चतुर्णां क्रमः । भूतापक्रमादाकाशम् । एकैकद्रव्योपक्रमाद् दिक्काली तयोस्तु सोपनेय क्रियासंयोगक्रमात् क्रमः । विभुक्रमादात्मा । परि
For Private and Personal Use Only