________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wwarapuRamunamaAMIRRumoreanemaroManaceaseRAINIROINOMINANCTIONAR
OEMENTATIONBMNSWISUNDRODUMUN
I CODM
प्रमेयप्रकरण द्रव्यादिपदार्थनिरूपणाम् । १३१ समवायस्य संयोगसमवाययोरन्यतराभावेना(१)सम्बन्यश्च प्रादुःण्यात् । यथाहुः । व्यक्तरभेदस्तुल्यत्वं सरोऽथानवस्थितिः।। रूपहानिरसम्बन्धी जातिबाधकसंग्रहः ॥ इति ।
শ্রাবন্ধিাবস্থা ক্লিদিলিলিঃ। सामान्ययाः समावेशो जातिसकर उच्यते(२) ॥ इति ॥ ३४ ॥
स्तिर्यचपर इति षत्वम् ।
___ अत्रोदयनसम्मतिमाह । व्यक्तरित्यादि । तत्राकाशकालदिशामेकैकत्वेनानेकवृत्तित्वासम्भवानाकाशत्वादिजातिसम्भवः सम्भवे वा व्यक्तिभेदः स्यात् सच धर्मिग्राहकप्रमाणबाधित इति भावः । तुल्यत्वं पर्याय स्वम् तत्र व्यञ्जक भेदाभावात् परापरभावाभावाच्च न घटत्व कलशत्वया दः भेदे वा पर्यायत्वहानिः सा च व्यवहारविरुडेति भावः । अन्यत्र परस्परपरिहारवतो एकत्र समावेशः यथा नभसि मनसि च परस्परपरिहारिणाभूतत्वमूर्तत्वयोः पृथिव्यादिचतुपये तयोरपि जातित्वे परस्परपरिहारः स्यात् परापरभावश्च स्यात् तदुभयमपि बाधितमिति भावः । सामान्यस्यापि सामान्यवत्त्वे ऽनवस्थानात् । विशेषाणां च व्यावृत्तकस्वभावानां सामान्यवत्त्वे स्वभावहानिः स्यात् । संयोगल्य
(१) समवाये संयोगसमवाययोरसम्भवेना--पा. C पु.। (२) अन्योन्यतिकारिका नास्ति B. ।
commomeopowermometoww
w
.
--No. 8, Vol. XXII.--August, 1900.
For Private and Personal Use Only