________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
WHAMA
R
PORARomamaramananamarawasammatoanamanmomMORRHEARTAINER
NATIONAL
নাজিঙ্গালাম प्यस्तीति सर्वेषामपि प्रसङ्गानां यथायथं तकाङ्गपञ्च. कान्यतमहानिरूहनीया । एतामेव जातिमवष्टभ्य চানালি। নানালিলা লাজলজम्मोहन हेतवः कण्ठकोलाहला इति संक्षेपः ॥ २८ ॥ असिद्धतां वादिहेतोरुत्रान्तं साधयेत् स्वयम् । तदूषणान्मूलहेतुभङ्गः कार्यसमो मतः ॥ २६ ॥
हेतुशब्दोत्र साधनाङ्गोपलक्षणार्थः तेन पक्षहेतुहृष्टान्तानामन्यतमस्य साधनाङ्गस्यासिद्धत्वमुद्राव्य तत्साधकत्वेन स्वयमेवोत्प्रेक्षया किञ्जिदभिधाय स्वात्प्रेक्षितदूषणेन वादिसाधनभङ्गापादनं कार्यसमः। अनित्यः शब्दः कार्यत्वादित्युक्त प्रत्यवतिष्ठते । प्रसिद्धं तावत् कार्यत्वं तत्साधकं च प्रयत्नानन्तरीयकत्वं तच्चाभिव्यक्ती कपादकादिभिरनेकान्तिकम् । ततश्च कार्यत्वासिद्धिस्तदवस्यैवेति । एवं पक्षद्वष्टाथः । सर्वेषामपीति । नित्यानित्यत्वादिसर्वोपरचकधर्ममुद्दिश्य ये प्रसङ्गाख्यास्तको उक्ताः तेषु केचिदव्याप्ताः केचित् प्रतितर्कपराहताः केचिदिार्थाय पर्यवसानहीनाः केचिदिधरूपाः केचिदनुकूला: अतः सर्वे तकाभासा इत्यूहनीयमित्यर्थः । बालजनसम्मोहना न्यायतत्त्वानभिजबालजननामिका ॥ २८॥
तत्साधकं चेति । शब्दः का भवितुमर्हति प्रयत्नान. न्तरभावित्वात् घटवत् प्रमाणात् कार्यत्वहेतुसिद्धिरित्यार्थः । एवं पक्षान्तयोरपीति । शब्दघटयोरनित्यत्वं नाम प्रध्वंसनं तयोः सम्बन्धो विद्यमानकाले ऽपि नकाले वा।
suwaonomenaaraamannae
For Private and Personal Use Only