________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAPoisturinivancestoragavanauntarvasnawwdnn
abatharta
menuMDIHMANDImasnetabetOCTRES
१०४
mi
ntensidhawanataumaanaantaraamarmom
amanupamruDADRAWIKUNSURNINGREDIBawasanaSumanPawara
MORMIREmeraman
सटीकतार्किकरक्षायाम् रव्यापारत्व प्रसङः । यद्धि यज्जनयित्वैव यज्जनयति तत्र तस्य तदवान्तरव्यापारत्वात् । इन्द्रियस्य च লিঙ্গললনামি লিলি লীলফান । ল অ নুন্যাবিলিলিহ্মীশান্ত। সত্য সুজা चानेन विषयत्वेन सन्निकृष्यते तथेन्द्रियेणापि सनिकपिपत्तेः। न च तुच्छत्वमप्यभावस्य अभावप्रतियोमिति । कुत इत्याशक्य तल्लक्षणाभावादित्याशयेन तल्लक्षणमाह । यद्धीति । यस्य कारकस्य स्वकार्यकरणे यवश्यापेक्षितमवान्तरकार्य स तस्यावान्तरव्यापारो यथेन्द्रियस्यार्थसन्निकर्षों यागस्यापूर्व कुठारस्योद्यमनादिक चेत्यर्थः । प्रकृते नैवमिन्द्रियस्य लिङ्गिग्रहणे लिङ्गनरपे-- क्ष्यदर्शनादित्याह । इन्द्रियस्येति । नन्विन्द्रियस्य सन्निकृष्धार्थग्राहित्वादभावस्य च तुच्छत्वेन() सान्निकर्षायोगादनैन्द्रियकत्वमिति बाधः प्रतिरोधो वेत्याशय किमिदं तुच्छत्वं निषेधात्मकत्वं वा निरूपाख्यत्वं वा तत्राद्यो परस्परसन्निकृतृत्वहेतोरसिद्धिरित्याह । न चेति । कुत इत्यत आह । यथेति । इन्द्रियसन्निकर्षः संयुक्तादिविशेषणविशेष्यभावः द्वितीये तु तदेव नास्तीत्याह । न चेति। तुच्छस्वाभावे ऽभावत्वमेव न स्यादित्याशयोभयं विविनक्ति। अभावेति । विधिर्भावः । तनिषेधा ह्यभावः । तदर्तमानदशायां तत्प्रतियोगिनो विधित्वेन निषेधत्वेन च दुर्निरूपत्वान्निरूपाख्यत्वलक्षणं तुच्छत्वम् अभावत्वं तु নিভিৰি জনাৎক্তত্ব মালাবিহ্মা সলাम्बन्धवप्रतिबन्धः प्रमाकरणसम्बन्ध इति भावः । अथा
(१) अभावोऽसनिकृष्टः तुच्छत्वात् । अभाव: ऐन्द्रियको न भवति असचिकृष्टत्वात् तुच्छत्वाद्वा ।
mmam
For Private and Personal Use Only