________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GRANATANDITarunanara
M NADASANATOMOREMONETITUDIOANTONICHANMIRRORARIANRNIRCTEmsima
m miamosomnima
ratROAMERITronment
maweminism
काय करतो ऽभावान्तभावनिरूपणम् ।
१०७
womenewspapMRIOR S
arutanuaHMIRMIUMInHea
तस्मात् प्रत्यक्ष योग्यानुपलब्धौ तदभावोऽपि प्रत्यक्षः नन्चेवमनुपलब्धिः कारणं स्यादिति चेत् हन्तैवমা লালুবল ৰঞ্জি ফাঙ্গ জ্বালাফায়াতুলনাজু । মা স্বত্তে স্থাকে হেলালুথম দু লি প্লিधानादिति । तदेतत्सर्व न्याय सुमाञ्जली प्रपचितमाचायः । यथा ।
परमावावभावेषु बाधः स्यादित्यत उक्तं प्रत्यक्षयोग्येति । नन्वेवमनुपलब्धेरचावश्यकत्वानुभयवादिसिधा सैव प्रमाणमस्त्वित्याशयेन शकते । नन्वेवमिति । आवश्यकत्वे कारणत्वं स्यात् न तु प्रमाणत्वम् अन्यथाभावापलम्भे ऽप्यभावानुपलब्धिरेव प्रमाणं स्यात् नेन्द्रियमिति सोपहासं परिहरति । हन्तवमिति । अन्न कारणशब्दः प्रमाणवचनः । लैव कुत इत्यत आह । भावोपलम्मे ऽपीति। अपिशब्दादायोपलम्भे भावानुपलम्भवदिति दृशान्तः सूचितः । नन्वघट भूतलमिति विशिबुद्धाविन्द्रियग्राह्यत्वे ऽप्यभावस्य केवलस्यातत्वान्नास्ति अस्तित्वे वा केवलसारभस्य चाक्षुषत्वप्रसङ्गः तस्मात् पूर्व केवलग्रहणायानुपलब्धिराश्रयणीया अन्यथा नागृहीतविशेषणेतिन्यायाद् विशिधोरेव न स्यात् किं च यदिह भूतले घटो नास्तोत्यभाव इन्द्रियेण विकल्प्यते तदा प्रथम निर्विकल्पकेनापि प्रायः अन्यथा विकल्पानुदयात् न च प्रतियोगिनिरूप्यस्यास्य ताज्यते प्रमाणान्तरे तु नेयमनुपपत्तिरित्याशयाह । तदेतत्सर्वमिति॥ ब----No. E, Vol. XX!! --- June, 1900.
RAGHumAINARIAHIMIMIREOTAT
URaranamwartewwwmayaNAMUNIRAraan
aamanamAINIanamaanwarRATOR
HARISHADRAGHARRIORMATIONAL
For Private and Personal Use Only