________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Faroes
moami
N IESOSITORATEETHARURIOSITISEMEmomamawesome
१६१
rammemoraouamam
wamaneewanamu
तनिरूपणम् । জ্ব। লিক আঃ ৰন জানি আন্। হ্মাৰ ন্যাভিন্দু অনান্মাষাৰীলালাবালাহ্মাत्त्वस्य लिङत्वात् । अनग्निश्चेनिर्धमः स्यादिति व्याআজীহ্মাৰ্যালিগ্রাঘল ন জানি জ্বহ্বলাलायाम् । आरोपितावेव व्याप्यव्यापकावभिमती प्रमाणाङ्गस्य चास्य तत्त्वनिर्णय एव फलम् । अङ्गानां हायोगात् कथं सन्दिग्धत्वं विषयस्येत्याशङ्गय साध्यविशेषणसन्देहादित्याशयेन विशिनधि। अविज्ञातेति । हेतुरारोपितं लिङ्गमित्यत्रोदयनसम्मतिमाह। व्याप्येत्यादि । ननु फलं तत्वार्थनिर्णय इत्यसङ्गतं तस्य प्रमाणफलत्वादित्याशझ्याह । प्राणाङ्गस्यति । अङ्गानामङ्गिफलेनैव फलवत्तेति मीमांसान्यायं सूचयति । अङ्गानामिति । फलोपकार्यङ्गानां प्रयाजादीनां पृथकफलवत्त्वे कथं तदुपकारकत्वं कथंतरां च तदङ्गत्वमिति भावः । चतुर्थे द्रव्यसंस्कारकर्मसु परार्थत्वात् तत्फलश्रुतिरर्थवादः स्यादित्यत्र चिन्तितम्। यस्य पर्णमयी जुहुर्भवति न स पापं शृणोति यदा
त चक्षुरेव भ्रातृव्यस्य वृड्ते यत् प्रयाजानुयाजा इज्यन्ते वर्मैव तद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्या इति।अन्न पण द्रव्यम् अञ्जनं संस्कारः प्रयाजादिकं कर्म एतत्रितयं पुरुषार्थऋत्वर्थत्वेत्यादि विचार्य पुरुषार्थमेवेदमपापश्लोकश्रवणादिफलसम्बन्धादिति प्राप्ते सिद्धान्तितं शूजोत्यादिषु सर्वत्र वर्तमानापदेशतः श्रूयमाणफलस्यापि न साध्यत्वं प्रतीयते।
(१) प्रयोजनामाह- पा. पु. ।
mummerSIDEmaatimes
For Private and Personal Use Only