________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
marpanmatramNAMUNNABRANI
atopauseatshantuataaraa00mmauteaRMALINIONdbacmandutomummonaatmathemumABSORBadHRISHAISASRATIONAIRECANDIDAmaratTORoyndrom
१६८
RastamitedTMARTHDAmAnumsamuTORRORIESELEmanupamaringpannamainant
i me
s
NIPAINTEReemarnamentataatramadomastramnatomoted
!
SORINEEDS
তীনাদিঘিায়ু कूलत्वं प्रसङ्गल्या विरुद्धहेत्वाभासवत् प्रतिपक्षासाधकत्वमित्येतानि पञ्चाङ्गानीति ॥ ७२ ॥ | অনলাঙ্গালী জানান। अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत् । | ভজ জানালা নন্দ ম্লাগান। শঙ্খ ति । यथा यदिदं पानीयं पिपासार्दुःखं नाशमयिष्यत् नुकूलत्वमिति । यथा नित्यः शब्दः कार्यत्वादित्यस्य विरुडहेत्वाभासस्य साध्यविरुद्धानित्यत्वसाधकतया प्रतिवन्धनुकूलत्वात् तदुक्ततर्कस्य मूर्तत्वविपरीतामूर्तत्वसाधकत्वाभावादननुकूलत्वं प्रतिवाद्यनुकूलत्वाभावः तच पूर्वोक्तानिपदन्यदेवेत्यर्थः । उपसंहरति । इत्येतानीति। इतिशब्दोऽयं प्रकारवचनः अन्यतमाङसमानौ ॥७२॥ | ভাষাঃ জালালখান জ্বালাল্প वैयर्थ्यमित्याह । अन्यतमेति।
तन्त्र प्रागुक्तव्याप्त्यायेकैकाङ्गवैकल्यात् क्रमेण व्यासिविकलादयः पञ्चामासाः भवन्तीत्याशयेन व्याचष्टे । उक्तष्विति । तत्राद्यस्योदाहरणद्वयमाह । यथेत्यादि । अनोभयत्रापि व्याप्तिवैकल्यं व्यक्तमेवादिशब्दादुदाहरणान्तरसंग्रहः । द्वितीयस्तु मूर्तत्वे मनसः स्पर्शववापत्तिरिति । अस्यामूर्तत्वे धर्मिग्राहकप्रमाणबाध इति अनेन प्रतिहतत्वादिति । तथा तृतीयतुरीययोरपि नित्यः शब्दः प्रत्यभिज्ञायमानत्वादिति प्रयोगे. यदि नित्यो न. स्यात् न प्रत्यभिज्ञायेत प्रत्यभिज्ञायते चेति मीमांसकोक्तस्तर्कः उदाहर्तव्यः । तस्य ज्वालाप्रत्यभिज्ञावत्
Harmananeme
n
tediniansetis?.
MARRIATRICAncommando
m NEPAD
M
eemmammeen awarmomeTRONAUTHENARApome
mayawwwmumypoaranasummamtianeeritnes
६र६
For Private and Personal Use Only