________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
antinuinanlitinumbidesbfondsidiaidikMedalistulasamabountalabfinidioindianseminisianishtensnilionistasinilaobitualteurendinsamdhanstartunowsattamasteetensustianmomentertaina
a n
तनिरूपणम् ॥ व्याप्तिस्तकाप्रतिहतिरवतानं विपर्यये।। अनिष्टाननुकूलत्वे इति तोङ्गपञ्चकम् ॥ ७२ ॥ ... प्रसञ्जकल्याहार्यलिङ्गस्य प्रसजनीयेन व्याग्नियाप्तिः प्रतितकैरप्रतिघातः तर्काप्रतिहतिः प्रसजनीयस्य विपर्यये पर्यवसानम् । एवं चेदेवं स्यानैवमिति प्रसञ्जनीयस्यानिष्टत्वमुक्तं द्विविधमधस्तात् । अननु
AmtuRemenousemamsadheetamomsomemawwmmanummas
ननु यदुक्तं लोऽनिप्रसङ्ग इति तत् किं तस्य सामान्यलक्षणं विशेषलक्षणं वा । आद्य कथमनिप्रसङ्गस्येह तावान्तर भेदाक्तिः द्वितीये सामान्यलक्षणमन्यहाच्यम् । अत्रोच्यते पूर्वइलाके यत्सम्पन्च्या तर्कस्य तत्त्वज्ञानसमर्थनमुक्तं कानि तान्यज्ञानीत्याकानयामाहेत्याशयेनाह । तकाङ्गानीति।
तत्र व्याप्तिं व्याचष्टे । प्रसञ्जकस्येति । आपादकस्यापायेन सहाविनाभावो व्याप्तिरित्यर्थः । यथा मूर्त|त्वाभावे मनसः क्रियावन्त्वं न स्यात् इत्यत्रामूर्तत्वस्य निष्क्रियत्वेनेति। तकीप्रतिहतिरित्यत्र तर्कशब्देन प्रतितकी विवक्षितः अन्यथा अप्रसक्तप्रतिषेधादित्याशयेन व्याचष्टे । प्रतितकैरिति । यथोदाहृतस्यैव मनसः सूर्तत्वे स्पर्शवत्वापत्तिः पृथिव्यादिवत्त्वेन प्रतितर्केणाप्रतिघाता धर्मिग्राहकविरुद्धत्वादस्यति । आपाधवपरीत्यनिष्ठत्वं तर्कस्य विपर्यये पर्यवसानं यथोदाहृत एव न च निष्क्रिय मन इत्याशयेनाह । प्रसञ्जनीयस्येत्यादि । द्विविधमिति । प्रामाणिकप्रहाणाप्रामाणिकस्वीकरणरूपेणेत्यर्थः । अथाननुकूलत्वस्यानिशा दं व्यतिरेकान्तेन व्याचष्टे । अन
।
HOUSANDHARMERemes
For Private and Personal Use Only