________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MacenamaARIENDMOMMITESTANSERaiseDa
samanadeansonenewmnमाधाomwwesamana
30RROTARIATORGETOAINT
EREST
Traveyamananews
838
।
सटीकतार्किकरक्षायाः विरिञ्चे पर्यायो भुवि सदवतारः फणिपतेस्त्रिदोश दोषाणां सकलगुणमाणिक्यजलधिः। अवाचा पाचां वा सकलविदुषां मौलिकुसुम कनीयास्तत्सूनुर्जयति नयशाली नरहरिः ॥ १२॥ सवसुग्रह इस्तेन्ड ब्रह्मणा १२६८ समलते । काले १) नरहरेर्जन्म कस्य नासोन्मनोरमम् ॥१३॥"
एतेन आदेशे त्रिभुवनगिरिनानि नगरे वत्सगोत्रे १२९८ विक्रमवत्सरे नरहरिनामा विछर समजनि तस्य पिता महिनाथ आसीदिति निष्पन्नम् ।
केचित्त अयमेव मल्लिनाथो नैषधचरितं विहाय रघुबंशादिपञ्चकापटीकां छकार मल्लिनाथपुन्लाभ्यां नाराय
नरहरिभ्यां नैषधचरितटीके चक्राते इति वदन्ति । तन्त्र थतः १२६८ संवत्सरादपि पूर्वकालवी मल्लिनाथ रघुवंशादिकाव्याटीकासु अर्वाचीनान नियन्धान कथमुद्धरेदिति । इदं सर्व वृत्तं मल्लिनाथेन नैषधचरितमपि व्याख्यातमिति चाग्रे प्रपञ्चयिष्यामः ।। । येन नारायणेन नैषधचरित व्याख्यातं सोऽन्यो नारायणा वेदकरोषनामको महालसानरसिंहपुत्रो नतुनागम्मामल्लिनाथपुत्री यथाह नैषधचरितटीकारम्भे
amoopPARIHARunaune
mhaninanemandinveniwavementatie
n
(१) ब्रहति एकसंख्याबोधक्षम एकद्वितीयं ब्रह्मेति श्रुतः । জাল প্লিাসষ্ট-
সৰ নি জাল এনঃ বঃনীল হযেহ্যায় নি | सता ढीका कृतता कारणस्थयां तु विक्रम संवत्सश्लेखस्योल प्रचारात् अग्निমুঘলজ্জল লখিমাল জ্ঞয়স্কৃত্রিনিষ্টলত। স্কয়ারী মাসলায়ন্তঃমজি ।
হঠনষ্টছঃ
মাঃয়িলহোল ইনক্স মিষসীলা ক লিভিমান।
tiuniadiminianimarations
PARK
For Private and Personal Use Only