________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूमिका ।
आलम्बनं सर्वविशेषणानां जयत्यखण्डस्थितिरान्ध्रदेश : (१) ॥ ५ ॥ फलभित्र सुकृतानां लोकधात्र्याः समग्र विगलितमिव भूमी नाकलेोकस्य खण्डम् | नगरमतिगरीयः सर्वसंसारसारः
त्रिभुवनगिरिनाम्ना तत्र विख्यातमास्ते ॥ ६ ॥
तन्त्राभवत् सकलशास्त्रविचारपात्रं श्रीवत्सगोत्रसुरकाननपारिजातः । अन्यद्विधातु (?) रबलम्बनमाप्तवाचां रामेश्वरः कलिकलङ्कमाथान्तरायः ॥ ७ ॥ आसीत् प्रमाणपदवाक्यविचारशीलः साहित्यसूक्तिविसिनीकलराजहंसः | ब्रह्मामृतग्रहणनादितलोभवृत्तिः
Acharya Shri Kailassagarsuri Gyanmandir
(१) चान्ध्रदेश: तैलड़देश: ।
a-No. 2, Vol. XXV. -February, 1903.
तस्यात्मजेा निपुणधीर्नरसिंहमहः ॥ ८ ॥ तस्मादविन्त्यमहिमा महनीयकीर्तिः
श्रीमल्लिनाथ इति मान्यगुणेो बभूव । यः सेामयागविधिना कलिखण्डनाभिरवैतसिद्धमिव सत्ययुगं चकार ॥ ९ ॥ लक्ष्मीरिव मुरारातेः पुरारातेरिकाम्बिका | तस्य धर्मवधूरासीन्नागम्मेति गुणोज्ज्वला ॥ १० ॥ ज्येष्ठस्तदीयतनयो विनयादितश्रीनारायणोऽभवदशेषनरेन्द्र मान्यः |
वाग्देवताकमलयेोरपि यस्य गात्रे
सीमाविवादकलहरे न कदापि शान्तः ॥ ११ ॥
For Private and Personal Use Only
१
g