________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MAHASRAMMAayemainavimanamnavamantavantonm
भमिका ।
१७ "नत्वा श्रीनरसिंहपण्डितपितुः पादारविन्द्रयं । मातुश्चापि महालखेत्यभिधया विख्यातकीर्तःक्षित। श्रीरामेश्वरसीतयो सुमनसोपेारगा यथाबुद्धि श्रीनिषधेन्द्रकाव्यविवृति निमाति नारायण ॥"
H
armingpamyremranthamarimmigrammigratapgresage
CHER
H
नरहरिणापि नैषधचरितं व्याख्यातं सोऽन्यो नरहरिः यथाह नैषधचरितटीकाप्रथमसान्ते
“य प्रास्सूत त्रिलिङ्ग
क्षितिपतिसतताराधिताधिः स्वयम्भूः पातिव्रत्यैकसीमा
सुकविनरहरि नालमा यं च माता । यं विद्यारण्ययोगी
कलयति कृपया तत्कृता दीपिकायामायः सलिमाद्य
कविकुलविजयी चारू नीराजिताऽभूत् ॥इति।
mamanenshamiraranmainainamainama
ततश्चान्योऽपि मल्लिनाथ आसीत् । वाराणसीस्थराजकीयसंस्कृतपाठशालीयसामवेदोयराणायनिशाखीधारण्यगानपुस्तके (७ संख्यके) लेखकेनोद्धता यथा "संवत् १५६७ वर्षे चैत्रसुदि ४ बुधवासरे मझिआरी(१) * * * * *ष्ठ पुत्वमल्लिनाथपाठार्थे विश्वनाथसुत-आदित्येनालेखि।" पुस्तकमिदं कागजाख्याधारे आर्यावर्तप्रचलिताकारविशिशुदेवनागराक्षरैलिखितम् ॥
i
n
1.
(१) अस्मिन्नेव पुस्तके ५४ पन्ने "मारण्यकं समाप्तमिति" । | "मझिारीग्राम्" इति च लिखितमस्ति ।
Homemameramanmommam
For Private and Personal Use Only