________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TiwwwwwnawwprewwITATINATUROADIMANDurammastaremocomkamunmunmundin
जातिनिरूपणाम् ।
३११
ANIRIDIHasranandasanmanorama
dactacuationsaninibadmadanldaamancernamblatadanaSHINDumkamanandibasiaamsunsaninilomidaomamediamanadiasbilioawaathaastanatrawasitaaHamadashamARITRADABOUREDMINSansar
वयं तु संग्रहाधिकारिणो विस्तराद्रीत्या न व्याकृतवन्त इति ॥ ३१ ॥
जातिलक्षणे बुभुत्सातिशयोत्पादनार्थमाह ॥ कथासम्भोगवैदग्धीसम्पादनपटीयसी। ध्रियतां जातिमालेयं जातिमालेव पण्डितैः ॥३२॥
जल्पवितण्डयाः सदुत्तरापरिस्फूती स्वयं प्रयोगेण परप्रयुक्तोद्धारणेन च कथावैदग्ध्यहेतुत्वाज्जाনীলাব্বী। অ লৰালনিকাল ঘৰখাৰী অ কুদ্দীকাল স্বল্প স্নাঘাঁ গনিনি লালিवाहाकौशलेन पाण्डित्याभिमाना भज्यतेति ॥ ३२ ॥ सदुत्तरेण जातीनामुद्धारे तत्त्वनिर्णयः । जयेतरव्यवस्येति सिहोदेतत्फलद्वयम् ॥ ३३ ॥ पण्डसम्भोगतुल्याः स्युरन्यथा निष्फलाः कथाः। इति दर्शयितुं सूत्रैः षट्पक्षीमाह गोतमः ॥३४॥ असदुत्तररूपा सा द्रष्टव्या परिशिष्टतः ।
वयं मूलपद्यकाराः ॥ ३१ ॥
कथासम्भागेति । विजिगीषुकथायाः सम्भोगप्रयोगस्तत्र । वैपदं विकुशलता तस्या उपार्जने असाधारणकारणमियं जातिसंहतिः विजिगीषुभिः विद्वद्धिलक्षणादिसहिता ज्ञातव्येत्यर्थः । _ वादकथायाश्च लाघवानवकाशादिशिनधि। जल्प-- वितण्डयोरिति । अन्यथा जातिलक्षणाचनवबोधे कथान निर्वहति एवमसामर्थ्यम् ॥ ३२॥
usaintonianstituencias
minawwwes
o
micsmssannowinterences
७६0
For Private and Personal Use Only