________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
dowumouragण
E
TIRECORPoranADRITIONSISTmummyTRAVारला
RWARITTENASEANIमामला
s
ist
WONLIBRARRMIRMIRVENTIOHESIAwazanumanOP
sudamasan
३२
कामपामावलमamPRRORAKANI
masammessa
manoram
सटीकतार्किक्ररक्षायाः नैषधगूढार्थदीपिका १ सगै अथि स्वयूथयैरिति १३६ इलाकव्याख्यानो "पुनः प्रियां प्रत्याह । आथीति । अथि प्रिये संबुद्धिरिति नहरिः । अपीति पाठ इति जीवातुः । अपि चेत्यपेरथः ।
पण्डितजीवानन्दविद्यासागरमुद्रिते जीवातुसहिते नैषधचरितपुस्तके ५५ पृष्ठ । 'अपीति । अपि चेत्यपेरर्थः।"
नैषधगूढार्थदीपिकायां १ सर्ग तथापि हाहा विरहात् क्षुधाकुला इति १४१ श्लोकव्याख्याने 'तेषु प्रसिद्वेषु" "स्वसम्पादितेषु तेषु इति जीवातुः।"
पण्डितजीवानन्दविद्यासागरमुद्रितो जीवातुसाहिते नैषधचरिते ५६ पृष्ठे "क्षुधा कुलाः क्षुत्पीडिताः तेषु स्वसम्पादितेष्वित्यर्थः।"
नैषधगूढार्थदीपिकायां २ सर्ग स गरुम्नदुर्गदुहान इलि४इलाकव्याख्याने "हस्वान्तं पृथक्पदमिति जीवातुः। यत्तु गोस्त्रियोर्हस्व इति तेनोक्तं तन्न स्त्रीप्रत्ययान्तत्वाभावात् अत हस्वो नपुंसके हति हस्व इत्याहुः" ॥ - पण्डितजीवानन्दविद्यासागरमुद्रिते जीवातुपुस्तके ६० "पृष्ठे तनुकण्डु यथा तथा गास्त्रियोरुपसर्जनस्यतिह स्वः । नुनदे निवारितवान् स्वरितजित इत्यात्मनेपदम् ।"
एवमग्रे ऽपि अनेकस्थलेषु वर्तन्ते ।
यद्यपि माघे मेवे गतं वय इति मल्लिनाथविषयककिंवदन्त्याऽनुमीयते वृद्धावस्थायां तेन नैषधचरितं स्याख्यातम् तथापि रघुवंशादिटीकास्विवानेकानाचार्याननेकान् प्रन्यांश्च प्रमाणयति । तद्यथा मनुः विष्णुपुराण महाभारतं सामुद्रिक वैजयन्तीकोशः हलायुधकोशः बर्द्धमानः काव्यप्रकाशः क्षीरस्वामी पाणिनिः अमर
RATIONa
meemmmmmmmm
mMetanumanARIMAmARPORAMARTMEREvedINImmar
M
PAINMENTERNET
For Private and Personal Use Only