________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भूमिका |
कोश: वृत्तरत्नाकरः विश्वकोशः हलायुधकोशः तार्किकः उपाध्याय विश्वेश्वर महारक: (१) एवमन्ये ऽपि ।
Acharya Shri Kailassagarsuri Gyanmandir
मल्लिनाथेन तार्किकरक्षाटीकायां ७६ पृष्ठे "प्रशस्तपादभाष्य निकषटीकायामस्माभिर्व्याख्यातार्थो (२) द्रव्य " एवमेव १३६ पृष्ठे ऽप्युक्तत्वात् प्रशस्तपादभाष्यमपि विस्तरतो व्याख्यातमिति निष्पन्नम् ।
३३
मल्लिनाथकृतामरकोशटीका भट्टिकाव्यटीकैकावलीटीकादयो ग्रन्था न समालेोचिता मयेति ।
वात्स्यायना परनामधेया मल्लिनागस्तु (3) नामत एव भिना महर्षिरित्येतत् सर्व न्यायवार्त्तिकभूमिकायां विस्तरेण निरूपयिष्यत इत्युपरम्यते ॥
वाराणसीस्थराजकीयसंस्कृतपाठशालीय पुस्तकालये विन्ध्येश्वरीप्रसाद द्विवेदी २२ जनवरी १९०३ ।
(३) क्वचित मल्लनाग इति पाठः ।
(१) विश्वेश्वरभट्टारको नैषधचरितटीकाकारः । (२) आदर्शपुस्तके 'प्रशस्तपादभाष्यनिष्कटिकायामिति" पाठो दृश्यते स च प्रामादिकः १४२ पृष्ठे "निक द्रष्टव्य" इत्यस्य वर्तमा
नित्वात् ।
For Private and Personal Use Only
40६