________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
सटीकतार्किकरक्षायाम नियमावश्यम्भावः । वादे तु तदनपेक्षमेव तत्त्वावसायफलसिद्धेः । न च न विगृह्म कथां कुर्यादित्यादिभिर्जल्पवितण्डयोर्निषेधः शनीयः । नास्तिकनिरा
ফালৰহ্মানল নানিলিঅলালি। तदुक्तम् । तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे শ্ৰীজৰাৰহ্মার্থ ক্ষান্মাকিনি নাभ्यां विगृह्मा कानमिति च ॥ ७० ॥ ॥
अथ हेत्वाभासाः। हेतोः केनापि रूपेण रहिताः कश्चिदन्विताः॥६॥
माnaamanane
तन्नियमाभावे हेतुमाह । वादे विति। तदनपेक्षमझानपेक्षा क्रियाविशेषणं चैतत् । ननु निषिद्धयोर्जल्पवितण्डयो: किमर्थ लक्षणमुच्यते यत् प्रक्षाल्य त्यागः स्यादित्याशझ्याह । न चेति । कुतो न शनीय इत्याशय निषेधस्य नास्तिकेतरप्रतियोगिककथाविषयत्वादित्याह । नास्तिकेति । तर्हि किं तदनयोः कर्तव्यताबोधकं शास्त्रमित्याकाक्षायां सूत्रमेवेत्याह । तदुक्तमिति । स्मृतिवत् सूत्रस्यापि आर्षत्वात् तदपवादकत्वं युक्तमिति भावः। जल्पवितण्डे इति। कर्तव्ये इति शेषः । नन्वनेन सूत्रेणानयोः कर्तव्यतामान प्रयोजन चान्तं न तु विगृह्य कथनमिति कथमस्यापवादकत्वमित्याशयात्तरसूत्रे तदुक्तमित्याह । ताभ्यामिति । इति वितण्डापदार्थः ।। ७८ ॥ ६ ॥
__ अथ कथानन्तरमुद्देशक्रमाद्धत्वाभासा लक्ष्यन्ते इत्याह । अथेति।
DURARIA
For Private and Personal Use Only