________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
सटीकताकिरक्षायाम द्वितीयं तु पयःपयोधिसंभूलाकान्तपदवैशेषिकधर्मः पूबैंकाधिपदार्थापलक्षितवस्तुसत्तावान् नियतपूर्वकालवर्तिपदार्थसमवेतत्वात् पाकव्यापारनिष्पन्नसंयोगासमवायिकारणद्र व्यवदिति । तृतीयं तु श्वेता অালনীনি না সুৰক্ষিন হিলমীজী मानेनामयानुमत्या कदाचिदुपादीयेतापि उत्तर तु द्वयं सर्वथा अनुपादेयमेव । अन्यथा प्रतिवादपि वैयात्यात्तादशमुपाददाना न निगृह्मतेति कथाभासप्रबन्धः स्यात् । तर्हि किं त्रिरभिधानापेक्षया प्रथখান নিয়ান নাম্লানালিনি ল ল গলা
दिक्षणसंवृत्यादिकं गृह्यते। द्वितीयं केवलयागिकवचन पयःपयोधीति पयःपयोधिसम्भूता क्षीराब्धिजाता लक्ष्मीः तस्याः कान्ता विष्णुः तस्या पदं वियत् तस्य वैशेविकधर्मः शब्दः पूर्वैकावधिपदार्थः प्रध्वं साभावः तदुपलक्षितवस्त्वनित्यं तत्सद्भावः अनित्यत्वं तद्वान अनित्यस्वधर्मयुक्तो भवितुमर्हतीत्यर्थः । नियतपूर्वकालवर्ती पदार्थ उपादानकारणं तत्र समवेतत्वात् कार्यत्वादित्यथः । पाकव्यापारेति उदाहरणार्थ कुलालादिव्यापारसंजातावयवसंयोगासमवाथिकारणघटादिवदित्यर्थः । श्ोतो धावतीत्यत्र संशयाक्रान्तत्वं धवलः कश्चिद्गवादि धावतीति श्वा इता देशान्तरं प्रति धावतीत्यनयोरर्थयोरन्यतरनिर्णायकाभावाद् द्रव्यम् । आद्यं स्वीयमतसिद्धार्थवचनम् । शैण्डिर्य कौशलम् । चैयात्यात् सामात् । परि
res
p
onwarsanam
HanummaNawade
maawapwwwamaARMARomareCARRAIMARITHIMAmernama
३१८
For Private and Personal Use Only