________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Purnakamamumavmudr
ammar
Ancinemawecaamaayaiotaram
सटीकताकि रक्षायाम् ।
प्रमाणाधीनसिद्धित्वात् इतरपदार्थानां प्राधान्येन (१) प्रथमाद्विष्टं प्रमागां लक्षयति तावतू(२) ॥ লক্ষ্ম লাফ মন্ত্রী লাক্স মলিলিস্তাঘল ।। प्रमाश्रयो वा तयाला यथार्थानुभवः प्रमा॥२॥
(মলঅ অালদ্বয়া জানল सम्बन्धः प्रामाण्यम् । यथाहुः नैयायिकाः । प्रमायोगव्यवच्छेदसम्बन्धाः प्रामाण्यम् । तद्वत्प्रमाणम् । प्रमाणसम्बन्धश्चानयत्वेन करणत्वेन च विवक्षितः। तेन न केवलं साधनमेव प्रमाणम् अपि त्वाश्रयोऽपीअतिशब्दाच्छन्दविस्तरस्यापि स्तोकशोङ्गीकारान्नास्त्यवै
द्यदोषोऽपीत्यभिसन्धिरनुसन्धयः । एतेन पदार्थतत्वं विषयः । तत्त्वज्ञानं प्रयोजनम् । (३)साध्यसाधनभावः सम्बन्धः । मुमुक्षुरधिकारीत्यनुबन्धचतुझ्यसम्भवादिह प्रेक्षावतां प्रवृत्तिलाभ इति सिद्धम् ॥ १॥
अथोत्तरइलाके प्रथमतः प्रमाणलक्षणे हेतुमाह । प्रथमोदिमिति । सूत्र इति शेषः । सात्रे प्रथमद्देशे हेतुमाह । प्रमाणाधीनेति। तत्र तेषां पदार्थानां मध्ये इत्यर्थः । इह इलेके वाशब्दात् प्रमाव्याप्तपदावृत्त्या च साधनमाश्रयो वान्यतरममाव्याप्तं प्रमाणमिति ब्रीहियववदैच्छिको विकल्पः प्रतीयते । तदसत् । उभयप्रामाण्यवादिनामन्यतराव्याशेरपसिद्धान्ताचेत्याशळ्या साधनमात्रायश्चेति इयमपि प्रमाव्याप्रमाणं वाशब्दश्चार्थः ।
(१) प्रधानत्वेन-पा. पुः । (२) ता/ति-C घु. नाल । (3) लेन-दधिक F प. ।
For Private and Personal Use Only