________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ParvatonidimanatantantinentatreenientaticNIRNOIRALATOESRTottaranassentiomo
n
anesamstramsevin
प्रमाणनकरणम् ।
RE
U
দ্দিনলালালালি নন নন্ম ন্মিলন না জমিध्येभ्यो व्याक्रियन्तां किमनेनापूर्वनिर्माण (
१शेनेत्यत ভলু। লনিনিলিনি। নিখিলনাস্থলবনীस्तैरलसमायाः शिष्या न व्युत्पादयितुं शकान्त इत्यर्थवानेवायमारम्भः । शब्दमात्रस्यैदेहर) प्रपञ्चो निषिध्यते नार्थस्यति विस्तरशब्दं प्रयुञ्जानस्याशयः(३) ॥ १ ॥ सामानाधिकरण्येनोत्तरार्द्ध योजयति । तइदानीमिति । लक्ष्यन्ते इति लक्षदर्शनार्थत्वात् तस्य चोपलब्धिपर्यायस्योदेशादिनये ऽपि सम्भवात् त्रयस्यापि कर्तव्यत्वाचार्थसन्देहे लक्षणपरत्वेन व्याचष्टे । लक्ष्यन्ते समानेति । अत्रोदेशस्य सौत्रस्यैव स्थितत्वात् परीक्षायास्तु लक्षणशेषत्वादाहत्य तस्यैव तत्त्वावधारणहेतुत्वाल प्राधान्येन लक्षणतः प्रदर्शनं लक्षेरर्थ इति भावः । नातिविस्तरमिति न वक्तव्यं विस्तरेऽपि समयोजने प्रवृत्तिसिद्धरित्याशक्यान्यथासिद्धिमूलानारम्भशकोत्तरत्वेनावतारयति । ननु चिरन्तनेति । निबन्धनानि सूत्रभाध्यवार्तिकप्रभृतीनीत्यर्थः । एतावता कथमारम्भसिद्धिरत आह । अति विततेति । विततं विस्तृत टीकादि । गहनमकृत्स्नार्थतथा लाकाङ्क्षप्रकरणान्तरं गम्भीरं गुर्वर्थ सूत्रभाष्यादि । अतिशब्दः प्रत्येक सम्बन्धनीयः । नन्वस्यापि सक्षेपादकस्नार्थतादोषः इत्यत आह । शब्दमात्रस्यैवेति । प्रथने वावशब्द इति तन्मात्र विस्तरशब्दानुशासनादिति भावः ।
(१) ग्रन्यसन्दर्भानमाण-पा. (पु. । (३) माचस्यैवान-पा. B पुः । (३) माय:- पा. Bए ।
PawaamannamechanramTERAT
UTIWARDMINImkinnamompaninewindimesemamarne
६१६
For Private and Personal Use Only