________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Smalama
A
NDomeamsungaroo
rautetworManage
१२
सटीकताकिकरक्षायाम
--
-
-
--
-mm
mo
reme
ভাৰঞ্জামানি ল নামি লম্ । নদি বলিदपलापदोषस्तावदापोत । व्यवहारालम्बनं च न किञ्चित् पश्यामः । भूतलमात्रमिति चेत् न पटवति भूतले भूतलमात्रत्वाभावेन 'घटाभावव्यवहारो न स्यात् । तन्मात्रशब्दस्य भूतलादन्तिरव्यावृत्तिपरत्वे १) त्वभावस्वीकरणात् । अन्यथा घटवत्यपि प्रसङ्गः। यादशस्य भूतलस्य विज्ञानमभावज्ञान(कारणं মান্নান মালালা খালव्यवहारमात्रस्यापि निरालम्बनत्वं द्वितीयो दोष इति दूषयति । तहीति । आलम्बनमाशङ्कते । भूतलमात्रमिति । कोऽथः किं मात्रशब्दस्यावधारणार्थत्वमाश्रित्य सर्वभावान्तरविविक्तं भूतलमुच्यते उत मीयते परिच्छिचते ऽनेनेति व्युत्पत्त्या तद्गतं किञ्चिद्वान्तरमुच्यते उतायोगव्यवच्छेदेन भूतलस्वरूपमुच्यत इति त्रेधा विकल्याचं दूषयति । पटवतीति । अघटे ऽपीति शेषः। द्वितीये सिद्धं नः समीहितमित्याह । तन्मात्रेति । अर्थान्तरत्वे धर्मान्तरत्व इत्यर्थः । तृतीयं निरस्यति । अन्यथेनि । अनान्तरत्व इत्यर्थ । तयधिकरणग्रहणस्य यादगालम्बान वस्तन्नो व्यवहारालम्बनमिति शकते । यादृशस्यति । तत्राधिकरणग्रहणस्यावश्यम्भावादिति शकितुराशयः । आश्रयनाशहेतुकद्रव्यनाशज्ञाने तयभिचारात् किं तेने त्युक्तमस्माभिस्तद्विस्मृतमायुष्मतेत्याह। न आश्रयज्ञानस्ये
(१) अर्थान्तरत्वे - पा• B घुः । परत्वेन घटामाजस्वीकारात्मा. C पु.।
(३) ग्रहणा-पा. B . ।
UMHARDANCatumatatuttstonesemamannemnाजपOO
For Private and Personal Use Only