________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३
सम
B
EISEASTRARIERSPORamsapVERSANSTHe2anameronutesNORANGE
MARAuropearnmarsangmea
সময় যা মুসৰিয ও शारीरयोगे सत्येव साक्षात्यमितिसाधनम् । इन्द्रियं तन)साक्षात्वं जातिभेद इति स्थितिः
aaNEYA
CONSTARAN
मा
प
| সুখী জুনি জ্বালাল্লজ্জল কানি एवकारेण कादाचित्कशरीरयोगिन प्रालीकादयः কাদ্দানিনি জু জাহাৱালি স্থালি লিজা प्रमितीत्याप्रमाहेतवा दोषाः साधनमिति चेन्द्रियसं
ঃ নব্বই অলালুজ্জাল খালা। । उत्तरलाके साक्षात्वस्यापि लक्ष्यमाणत्वादसन्देहार्थमाह । इन्द्रियति।
शरीरयोगस्तत्संयोगः तेन सन्निकर्षव्युदासः। ननु प्रमितिपदोपादानादप्रमाजनकस्थेन्द्रियत्वं न स्यादिति चेन्न प्रमासाधनत्वात्यन्ताभावानधिकरणत्वस्य विवक्षितत्वादिति । यदा फले तिव्याप्तिभिक्षा हेत्वादिपदापादानं तदाञ्जनादिसंस्कारद्रव्येष्वतिव्याप्तिः स्यात् तदर्थ साधनग्रहणमित्याह । साधनमिति । कथं तेन तन्निवृत्तिरत आह । तेषामिति । कारणत्वे ऽपि करणत्वाभावादित्यर्थः । ननूक्तरीत्या शरीरेन्द्रियलक्षणयोरन्योन्यसापेक्षत्वादन्योन्याश्रय इति चेन्नैष दोषः यदेन्द्रियाश्रयः शरीरमितीन्द्रियज्ञानसापेक्षत्वं शरीरस्य लक्षणमुच्यते तदेन्द्रियस्य रूपाद्य पलब्धिलिङ्गत्वादिकं शरीरज्ञाननिरपेक्ष लक्षणान्तरमाश्रयणीयम् एवमिन्द्रियस्यापि पूर्वोक्तशरीरज्ञानसापेक्षलक्षणाभिधाने शरीरस्य चेाश्रयत्वादिन्द्रियज्ञाननिरपेक्षं लक्षणमाश्रयणीयमिति व्यवस्थानात् । श्लो
(१) तच्च साक्षात्वं-पा• C पुः । --No. 7, Vol. XXII.---- July, 1900.
वातावमाnिRRAORDIANP
.४४०
For Private and Personal Use Only