________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mumnamamimmanMAND
२४९ ।
mumARASWARNIRONMAMINOR
m
mm
--
जातिनिरूपणम् । নাল ফসল: মম দুলা ভাষা লাमपक्षधर्मः कल्पितष्यं बलम् । तथाहि माटोऽयं नवकम्बलत्वादिति प्रयुक्तो कुतो नवास्या कम्बला इति छलवादिना नेदं साधकमसिद्धत्वादिति हि विवक्षितम् । तत्रासिद्धत्वादितिहेतुर्दूष्यदूषणव्याला सत्यामपि पक्षभूते वादिहेतावसिद्धः अविवक्षितमेव सङ्ख्याविशेषमित्यं कल्पयित्वा प्रवर्तत इति छलं भवति । अकल्पितदूष्यस्तु केवलनिरनुयोज्यानुयोगी भविष्यति पक्षधर्मत्वे सत्यपि व्याप्तिशून्यः प्रतिषेधहेतु तिः वादिसाधनं स्वसाध्यसाधनं न भवति युक्ताङ्गानपेक्षाप्रतिधर्मप्रतिरुद्धत्वादित्यादयः प्रतिषेधहेतवः पक्षधर्मा अप्यसाधकत्वव्यास्यभावाइवन्ति जातय इति । तथा च वार्तिकम् । जातिनाम स्थापनाता प्रयुक्त यः प्रतिषेधासमा हेतुरिति स्वात्मनः परेण साम्यापादनाय प्रयुक्तमुत्तरं जातिरिति मन्वानष्टीकाकारो बुद्धिगतमेव साम्यं समशब्दप्रवृत्तिनिमित्तं मन्यतेस्म। यदाह समार्थः समीकरणार्यः प्रयोगा द्रष्टव्य इति । अयमत्र भावः । वादिना तो प्रयुक्त सदुत्तरापरिस्फूर्ती प्रतिवादिनः साम्यापादनबुद्धिर्भवति अस्मदुतन जात्युत्तरेणायं पर्याकुलितमानसा यदि स्वयमप्यसदुत्तरं ब्रूयात् तदा ममेवास्यापि निरनुयोज्यानुयोगः स्यात् निष्प्रतिभश्चेत् पर्यनुयोज्योपेक्षणं भवेदि
૧૧૧
For Private and Personal Use Only