________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
esamanaraansm
RIanemRATIONaameem
mmmmmmmmmmsaste
P
CHH
mutahatmanducinamancommmmmm
प्रमेयप्रकरण गुणनिरूपणम् ।
१४७ लिधोर्यविशिष्टे ऽर्थे स्नेहश्चिक्कणता च(१) सः ॥ ४७ ॥
चिनात्वं देह इति लक्षणान्तरमिति ॥४७॥ ভজন হত্যাভাষীয় জ্বালা। स्वयं यस्तद्विजातीयः संस्कारः स गुणा मतः ॥४॥
स्वोत्पादकसजातीयत्योत्पादकः स्वयं च तद्विजातीयो गुणः संस्कार इति । यथा स्मतिहेतुः संस्कारः स ानुभवज्ञानजन्यः स्मृतिज्ञानहेतुः स्वयं न ज्ञानजातीयः २) । यथा वा वेगः कर्मजः(३) कर्महेतुः स्वयं
स्निग्धेति । स्निग्धव्यवहारासाधारणं कारणं गुणः स्नेह इत्यार्थः। चिकणविशेषणवैयर्थ्यमाशङ्याह । चिकणत्वमिति॥४७॥
संस्कारलक्षणे संस्कारः स गुणा मत इति संस्कारानुवादेन गुणत्वं विधीयत इति तच्चायुक्तमित्याशयेन वैपरीत्येन योजयन् लक्षणार्थ निष्कृष्याह । स्वोत्पादकेति । अत्र गुणग्रहणं संयोगापेक्षया ताहककर्मव्युदासार्थम् । तथापि कमीपेक्षया ताइक्संयोगव्युदासार्थमद्विष्ठत्वे सतीति विशेषणीयम् । तथापि विहितनिषिद्धक्रियापेक्षया तादृगधर्माधर्मव्यवच्छेदाय सर्वोत्पत्तिमतां निमित्तत्वरहित इति विशेषणीयम् । लक्ष्ये लक्षणं योजयति । यथेत्यादि । वेग
(१) स खेहश्चिकणश्च-पा• B पु. । (२) स्वयं ज्ञानविजातीयः-पा. C पुः । (३) कर्मजन्यः -या• B पुः ।
SAR
१ ख-No. 9, Vol. XXII.-September, 1900.
For Private and Personal Use Only