________________
Shri Mahavir Jain Aradhana Kendra
२६४
www.kobatirth.org
सटीकतार्किकरक्षायाम्
विना पक्षे स्थितो धर्मः सन्दिग्धव्याप्तिको मतः ॥
इति ।
ततश्च सर्वथा असिद्धव्यातिकत्वेनासिद्धभेद स्वायमप्रयेोजको न तु पृथगाभास इति ॥ ६८ ॥ ऽऽ ॥ अनुकूलतर्काभाववत् प्रतिकूलतर्कसगावे ऽपि व्याप्यत्वासिद्ध एव हेतुः स्यादित्यत श्राह । भावे ऽपि प्रतिकूलानां तर्कीणामीदृशी गतिः ॥ ८ ॥ किं सर्वत्र नेत्याह ।
श्रात्माश्रयस्तथान्योन्यसंश्रयश्चक्रकाश्रयः (१) ।
रिक्तेन सकलसपक्षानुगतेन धर्मेण निषिद्धत्वादिना विना पक्षे स्थितो धर्मे हिंसात्वादिः परप्रयुक्तत्र्या शिकत्वसम्भावनया सन्दिग्धव्याशिको मतः कैश्चिदित्यर्थः ।
तथा च सञ्ज्ञाभेदमात्रेणाभासान्तरत्वे ऽतिप्रसङ्गात् सिद्धोऽसावन्तभीव इत्युपसंहारपरत्वेनातप्रयोजकस्येत्येतद्याचष्टे । ततश्चेति ॥ ८८ ॥ ऽऽ ॥
ईदृशी गतिरिति । अनुकूलतर्करहितस्य हिंसात्वादेरिवास्पर्शवत्त्वादसूतत्त्वे मनसः क्रियावत्त्वं न स्यादिति प्रतिकूलतर्कहतस्यास्पर्शवत्त्वादेरपि अमूर्तत्वसाधनस्य व्याप्यत्वासिद्धत्वमेवेत्यर्थः ।
४८
ननु प्रतिकूलतर्कपराहतस्य हेतोर्व्याप्यत्वासिडिमभिधाय तस्यैवोत्तरइलाके स्वरूपासिद्धत्वाभिधानं व्याहतमित्याशङ्का सत्यम् तस्य कचिदपवादः क्रियत इत्यवतारयति । किं सर्वत्रेति । नन्वेते तर्कीः सर्वे ऽपि स्वरूपा -
I
(१) चक्रक्राहूय: - पा.
Acharya Shri Kailassagarsuri Gyanmandir
A g.
2. 1
For Private and Personal Use Only