________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BREApps
OTI ENTrol
प्रधान
हेत्वाभासनिरूपणम् । केचिन्तु परमयुत्ताव्यायुपजीवीत्यप्रयोजक(१) ध्यपदिशान्ति । यथाहुः । व्याप्तश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः । यस्मिन् सत्यमुना भाव्यमिति शत्या निरूप्यते ॥ अन्ये परप्रयुतानां व्याप्तीनामुपजीवकाः । द्वष्टैरपि न तैरिष्टा व्यापकांशावधारणा ॥ इति । । अन्ये तु सन्दिग्धव्याप्तिक इत्याहुः । यथा । দাজ্জাল অব অনুযাথিলা। धित्वप्रसङ्गात् सोऽप्रयोजक उच्यते । तथा च सोपाधिकस्यैवाप्रयोजकव्यपदेश इति भावः । . अथास्यान्यथासिद्धपर्यायत्वं च संवादयति । केचिदिति । परप्रयुक्तव्याप्त्युपजीवी अन्यथासिद्ध इत्यर्थः । यत्रैकेन साध्येनानेकेषां धाणामापाततो व्याप्तिदृश्यते तत्र तख्या व्याप्तस्तेषु धर्मेषु कश्चिदेक एव धर्मः प्रयोजको निरूप्यते केनोपायेनेत्यत उच्यते । अस्मिन् साध्ये सत्येवामुना साधनधर्मेण भाव्यं नान्यथेत्येवमन्वयव्यतिरेकलक्षण्या शन्तया सामर्थ्येनेत्यर्थः । ततोऽन्ये धर्माः परप्रयुक्तव्याप्त्युपजीवकाः पूर्वोक्तप्रयोजकधीपरागेापलब्ध्यव्याप्तिका इत्यर्थः । अत एव तैदृष्टैरपि व्याप्तवदृश्यमानैरपि न साध्यावधारणमिष्यत इत्यर्थः । अत्रापि निषिद्धत्वनयुक्तव्याप्त्युपजीवका हिंसात्वादय एवोदाहरणम् । __ उपलक्षणं चैतत् तद्व्यपदेशान्तरं चास्तीत्याह । अन्ये त्विति । साध्यादन्येन पापसाधनत्वादिसाध्यधर्मव्यति___(१) व्याप्यु पजीवक्रमप्रयोजक-पा. C घु.।
-
For Private and Personal Use Only