________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Navasinianimaraditinointoanticisorrhoindeniamwinninenedarninainmentyurvesikamunaduatimeoneminimumaimom
dama
durairantiemaDOARD
ramecanataunto
जातिनिरूपणम् ।
२५७ क्ताङ्गहानिप्रदर्शनं सूत्रार्थः ॥ ४ ॥ कस्याप्यनिष्ट धर्मस्य वादिसाधनशक्तितः । दृष्टान्तात् पक्ष उत्कर्ष उत्कर्षसम उच्यते ॥५॥
दृष्टान्तर्मिणि दृष्टस्य पक्षे धाविदामानस्य অভ নিলাদ্ধাঙ্খলা অফালা গুঘলस्येव दृष्टान्तात् पक्षे समुत्कर्षण प्रत्यवस्थानमुत्कर्षसमः । अविशेषसमाता भेदप्रदर्शनायोक्तं वादिसाधनशक्तित इति । तत्र हि सत्त्वादिना हेत्वन्तरेणात्क वक्ष्यति । सदावोपपत्तरिति । उदाहरणं तु अनि त्यः शब्दः कृतकत्वाद् घटवदिति प्रयोग अनित्यत्वेनेव मूर्तत्वेनापि सहचरितं कृतमत्वं घटादावुपलब्ध शब्द ऽपि मूर्तत्वं साधयेत् । न चेदेवमनित्यत्वमपि न साधयेदविशेषात् । तथा क्षित्यादिकं सकर्टकं कार्यत्वात् घटवदिति प्रयोगे कार्य करीमत्त्वेनेव किं विज्ञशरीरिकतमत्वेनापि सहचरितं घटादावुपल
লিলি দ্বিাস্তামৰি নাথ কানাই লাখ বিশঙ্কন গান্তি মিযীনি নিয়মিदिहेतोगुणकीदी नित्यत्वव्यभिचारेण तस्मात् तत्सिडिरित्यर्थः ॥४॥
वादिसाधनशक्तितः वाद्युक्तहेतुबलात् उदाहरणान्तरापदेशव्याजेनेश्वरानुमानं प्रति मीमांसकादीनाम् ।
एवंरूपवचनमेतज्जात्युत्तरमित्याह । क्षित्यादिकमि
For Private and Personal Use Only