________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CORNIRUDRAMAanemataHANIINDIANRAICHIRADHIPATRuparwWATIMIREMummacawwanmumma
NP
MAHaresamaanavamaRITERATORawarenoNANDINNEKHArmwarouTORIAN
NeuropiaND
ancerpone
minescommenorm
a n
mascancientendsomemainalisatiralamaasannadance
तर्कानरूपणम् ।
१६५ भवतीति तत्र तर्कमनन्यथासिद्धिं च पुरस्कृत्य प्रवर्तत(९) इति । तस्य शब्दप्रमाणानुग्राहकत्वं मीमांसाचाय(२) रप्युक्तम् । অল ক্ৰীঅলাহ্মী কি অল্প জ্বালা। इतिकर्तव्यतामागं मीमांसा पूरयिष्यति ॥ इति ।
भगवता मनुनापि । ক্সা অথবীগঞ্জ দ মাম্বিৰীঅলা। यस्तणानुसन्धन्ते स धर्म वेद नेतरः॥ इति ॥४॥
জা নক্সা: মোফাহ্মা অফালা
धर्म इत्यादि । धर्मप्रतीता वेदः कारणं चोदनालक्षणोऽर्थो धर्म इत्युक्तत्वात् । तस्य च कृत्यं मीमांसाशास्त्रमितिकर्तव्यतानुग्राहकतर्कतया तत्प्रामाण्यनिर्वाहकमित्यर्थः ।
मनुनापीति । शब्दप्रमाणानुग्राहकत्वमुक्तमित्यनुषङ्गः । आषं ऋषिप्रोक्तम् धर्मोपदेशं मानवाधिर्मशास्त्रं च यस्त•णेत्यादि योज्यम् । चकारः
प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्य धर्मशास्त्रमभीप्सता ॥ इति । पूर्वश्लोकोक्तप्रत्यक्षादित्रयसमुच्चयार्थः ॥ ७४ ॥
नन्वनुग्रह उपकार इत्यसन्दिग्धमेव तत् किमर्थमुत्तराडी व्याख्यायत इत्याशय तद्विशेषजिज्ञासायामित्याह । कोऽयमिति । निष्प्रयोजनस्यापि अजिज्ञास्यत्वात्।
(१) सिद्धं च पुरस्कृत्य प्रवृत्तरिति-पा. पु. ।
(२) मीमांसके-पा. C . । मीमांसकाचार्ये-पा. D प. १ढण-No. 12, Vol. XXII.---December, 1900.
ANASEEDA
coms
For Private and Personal Use Only