________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ramakunwanslatiovedindanetarw
arenewsman
सटीकताकिकरक्षायाम् ।
RammHEARSANEINEKHANImmons
Romantra
memaDRANCHmcacaca
यालयANAamarpenco
aamaantestantmasOMIRIDEOS
আল যি অস্থি জানি জালাল খালक्रियावद् इत्यनुमानादेव ज्ञाततासिद्धिरिति चेत् । न कार्यत्वे सति विभुद्रव्यसमवायेन सिद्धगुणभावस्या ज्ञानस्य क्रियात्वासिद्धः । क्रिया हि धात्वर्थमात्र स्यादित्यभ्युपगमेऽपि संयोगादिभिरनैकान्तिकत्वात्। तेषामपि किजित्करत्वाभ्युपगमे उनवस्था स्यात् । तथाहुः ।
अनैकान्त्यादसिद्धेवा न च लिङ्गमिह क्रिया। तडैशिष्टयप्रकाशत्वानाध्यक्षानुभवाधिके ॥ इति । नक्रियाकर्मत्वं न तु तज्जन्यफलाश्रयत्वम् । एवमिन्द्रियलिङ्गादिजानकरणव्यापारविषयत्वमेव तत्फलज्ञानकर्मत्वमित्यर्थः । माभूत् प्रत्यक्ष लिङ्गं तु भविष्यतीति शङ्कते। ज्ञानमिति । ग्रामादिप्राप्तिर्गमनफलमिति न दृष्टान्ते साध्यवैकल्यम् । किमिदं क्रियात्वं स्पन्दनत्वं धात्वर्थत्वं वा। आये स्वरूपासिद्धिरित्याह । नेति । अक्रियात्व हेतुमाह । सिद्धगुणभावस्यति । ज्ञानं न क्रिया गुणत्वाद्' रूपवदित्यर्थः । गुणत्वे हेतुमाह । कार्यत्वे सतीति । एतेन सत्तादिव्युदासः । शेषं कर्मघटादिव्युदासार्थम् । ज्ञानं गुणः विभुद्रव्यसमवेतकार्यत्वात् सुखवादित्यः । द्वितीये व्यभिचार इत्याह । क्रियेति । अत्रोदयनसम्मतिमाह(१) ।
अनैकान्त्यादित्यादि। इह ज्ञाततायां क्रियात्वं न लिङ्ग कुतः क्रियाशब्दस्य धात्वर्थपरत्वे संयोगादिष्वनैकान्त्यात् स्पन्दपरत्वे त्वसिद्धेरिति । वाशब्दो व्यवस्थितविकल्पार्थः । तहि ज्ञाता घट इति विषय विशेषणतया स्फुर
(१) संवादमाह-पा• F पु. ।
more
Kiraramanaraanawwaman
anewsmpreme mortempmmmmmmmmomimwanamom
For Private and Personal Use Only