________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
emailwadlinadiansatyaletailseliancescablderstanda
मातिनिरूपणम् । प्रतिज्ञायां धूमवत्त्वादित्युक्ते धूमः किं धर्मिणान्ययोग
কল জঞ্জন শুনাফাজ্জল । ল রুগ্রফঃ पर्वते वृक्षादेशप्युपलब्धः। न द्वितीयः धूमाभावे ऽपि कदाचित् पर्वतापलब्धः। ततश्च साधनाभावेऽपि धर्म्युपलभ्यत इत्यसिद्धिः । तथा पूर्वोक्तद्वयसमाहारण साগুলালাখালী চন্দ্বি প্রান জুনি মাথাশিল্পী। तथा तस्मिन्नेव प्रयोग किमन्त्रावधार्यते । किं पर्वत एवाग्निमान उतारिनमानेव पर्वतः किं धूमवत्त्वादेवेति। न प्रद्यमद्वितीया महानसादेरग्निमत्त्वीपलम्भात् पर्वते वृक्षायपलब्धेश्च । न तृतीयः धूमाभावे ऽपि নগন্যালাজানয়িালশানু নিল স্বালান ऽपि साध्यापलम्भादव्यानिरिति । समव्याप्तिके तु कृत. कत्वापरामर्श ऽपि प्रत्ययभेदभेदित्वादः शब्दानित्यअग्निमत्त्वोपलम्भात् ततो बाधितः प्रतिज्ञातार्थ इति शेषः । तथा पूर्वोक्तति । एकैकं विहाय प्रतिज्ञाहेतू युगपत् पूर्ववविकल्प्येत्यर्थः । एवं प्रतिज्ञाहेत्वोः प्रत्येकसमुदायपरमवधारणविकल्पं दूषयित्वा तत्साध्यस्यैकल्यावधारणं विकल्याचं दूषयति । तथा तस्मिन्नेवेति । किं पर्वत एवेति किं धूमवत्त्वात् पर्वतोऽग्निमानेवेति अथ धूमवत्त्वादेव पर्वतोऽग्निमा नितिं वासाध्यत इत्यर्थः। आलोकादेरित्यादिशब्देन महानसादिशब्दे विशेषः । अन विशेषश्च गृह्यते(?) सपक्षकदेशवृत्तिहेतावेवंविधप्रत्यवस्थानावकाशः सपक्षव्यापिनि कथमिति चेत् तत्राह । समव्याप्तिके विति।कृतकत्वापरामर्शे ऽपीति । शब्दोऽनित्यः कृतकत्वादित्युक्ते किमत्राव१ --No. 9, Vol, XIII.---September, 1901.
५४०
For Private and Personal Use Only