________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
sanemininesdeuontenseminindiancinnampcwwwindutvasanatarweawanicatariann
masbirtuentendensuratimaratacalesmakacudNALANDARNascnVauwnaNOuwarowtarwastanpandidabactonialmansurtamannaronm
प्रमाण प्रकरणाम् ।
TRACTORIMEROINESSIONERBALTRamasomramommavtaasmat
anaanaananaanana
(१)निःश्रेयसफलं प्राहुर्येषां तत्त्वावधारणम् । प्रमाणादिपदार्थास्ते लक्ष्यन्ते नातिविस्तरम् ॥१॥
येषां प्रमाणादिनिग्रहस्थानान्तानां बोडशपदायानां तत्त्वताऽवधारणमात्यन्तिकदुःखविच्छेदलक्षणएतेन देवताया वैदिकत्वाविद्याकर्तृत्वाच्च वैशिष्ट्यमित्वं चोक्तमिति द्रव्यम् । ननु यदभिधित्सितं तदभिधीयतां फले व्यक्तिर्भविष्यतीति न्यायात् किं मृषाग्न(२) वक्ष्यमाणार्थप्रतिज्ञाडम्बरविलम्बैरित्यावश्लोकाक्षेपमाशङ्ख्य समाधत्ते । प्रारिप्सितस्येति । प्रेक्षावतां धीमतामुपादित्सा स्वचिकीर्षा तत्र प्रयोजिकां हेतुभूतामित्यर्थः । प्रेक्षावत्प्रवृत्तः प्रयोजनज्ञानाधीनत्वात् तज्ज्ञापनायाग्ने प्रतिज्ञा कार्येति भावः । यथाहुः कारिकायामाचायाः ।
सर्वस्यापि हि शास्त्रस्थ कर्मणा वाऽपिकस्य चित् । यावत् प्रयोजन नोन्तं तावत् तत् केन गृह्यत ॥ इति
ततस्तदर्थपरामर्शितामाह । येषां पदाथानामिति । कि षण्णां नेत्याह । षोडशेति । दिकसंख्ये सज्ञायामिति समासः सप्तर्षिवत् अन्यथा बहुत्वाद्यसिद्धः । यहा पूरणप्रत्ययान्तोऽयं षोडशशब्दः तेषां च प्रत्येकमेव षोडासंख्यापूरकत्वात् सर्वे षोडशा तेच ते पदार्थाश्चेति विग्रहः । ते च सूत्रीदिशा एवोति स्मारयति । प्रमाणादीति । तत्वा
(१) अत्र प्रथमं “ नमामि परमात्मान"मिति पदां A पुस्तके অনল মর তীক্ষা লাঙ্গলা মামি অন্য কান্নাঘর নিজ্জোহা “মাঙ্গিলাহাহ্মাত্মাল ফাযা নাম দ্বজয়मारममाण" इत्यादाल्का “ इष्टा देवतामभिवादयते । नमामि परमा मा ति" उत्तम् ।
(२) कि मुधाय --- पपुः । २ च--- No. 11, Vol. X.XL.. November, 1899.
meem
For Private and Personal Use Only