________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
mandwoIHIONIRatantanusaramanandnaamaas
ommuman
. सटीकतार्किकरक्षायाम यथा शुल्कोऽयं शङ्कः शङ्खत्वादितरशङ्खवदिति प्रयोगे पीतत्वेन प्रत्यक्षापलब्धः शुल्क एव कथं स्यादिति । तमिमं प्रकरणसम विरुद्धाव्यभिचारीति केचिनापदिशन्ति यथाहुः। যালাম। স্বামথিলা ফান । स्पर्शात् प्रत्यक्षता चासै विरुद्धाव्यभिचारिता ॥ इति ।
तदुक्तम् । यस्मात् प्रकरणचिन्ता स निर्णदाहरति । यथेति । एवमात्मनानात्वसाधनस्य व्यवस्थादेरद्वैतवाक्येन प्रतिरोध इत्यागृह्यम् । नन्वस्था(५) विरुद्धाव्यभिचारिणः परोक्ता दे पञ्चैवेतिनियमभङ्गादित्याशया भेदमाह । तमिममिति । अभेव्यक्तये(२) परोक्तमुदाहरणं दर्शयति । यथाहुरिति ।
अन्न वायोरप्रत्यक्षत्वसाधकहताररूपित्वस्य प्रत्यक्षत्वे हेतुना स्पर्शवश्वेन प्रतिरुद्धत्वाविरुद्ध प्रतिरुद्धः सत्यव्यभिचाराप्रतीतेरव्यभिचारी चेति तस्यैव तथा व्यपदेशात् स एव स इत्यर्थः ।
अथ स्वोत्तप्रकरणसमलक्षणे सूत्रसम्मतिमाह । तदुक्तमिति । यस्मानादिप्रयुक्तातोपरि प्रकरणचिन्ता विपरीतसाध्यसाधकहेतुविचारः प्रवर्तते स निर्णयार्थ स्वसाध्यसिद्ध्यर्थमुपदिष्टो वादिहेतुः प्रकरणेन प्रतिहेतुना समबलत्वात् प्रकरणसम उच्यत इति सूत्रार्थः । अत्र
(৫) ঋয়ে গন্ধৰয়াল মিন্মদ্বিীনিয়া গন্ধ खसम एव विरुद्धाव्यभिचारोति भावः ।
(२) प्रकरणसमात् ।
ORNHREERUAR
anterwsMARRIERatanentamansamanumanaviornmamerandsonawa
A
r
For Private and Personal Use Only