________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
memembnemamamasomnosaamaanemasomaanmanNNASAIRamaywear
१२०
सटीकतार्किकरक्षायाम् ।
चैतन्यं ज्ञानं तदानाय प्रात्मा। यदा कदाचिच्चेনলাম লাযালো লুঙ্খিনীলামি:। सूत्रकारस्तु पूर्वदर्शनप्रतिसन्धानहेतुकेच्छादिलिङ्गत्वमात्मना लक्षणमाह । यथा इच्छाद्वेष प्रयत्नसुखदुःखचानान्यात्मनो लिङ्गमिति ॥
अत्र सूत्रकारशैलीमनुविदधानः शरीरस्य लक्ष
इतरेषामात्मशेषतया तस्य प्राधान्यात् प्राथम्यमिति निडारणाभिप्रायः । ननु पर्यायशब्दस्यैव लक्षणत्वे ऽतिप्रसङ्ग इत्यत आह । चैतन्यमिति चेतयते जानातीति व्युत्पत्त्या चेतनश्चैतन्याश्रय इति लक्षणं लभ्यत इत्यर्थः । चेतयतेः कर्तरि ल्युट चेतनस्य कर्म चैतन्यं ज्ञानमिति फलितोक्तिः ब्राह्मणादित्वात् व्यञ्प्रत्ययः । मुक्तमूर्छितादिष्वव्याप्तिं परिहरति । यदा कदेति । चैतन्यात्यन्ताभावानधिकरणत्वं विवक्षितमित्यर्थः । सूत्रकारोक्तिव्याजेन लक्षणान्तरमप्याह । सूत्रकारस्त्विति । इटानिसाधनस्य वस्तुनः पूर्वानुभवः पूर्वदर्शनम् प्रतिसन्धानं नाम पुनः कदाचित् तजातीयदर्शने तत्साधनत्वानुमान तडेतुकं तदुत्पन्नं यदिच्छादिकं तल्लिङ्गत्वमात्मनो लक्षणमित्यर्थः । इच्छादयः क्वचिदाश्रिताः गुणत्वाद् रूपवदित्यनुमानं यत् पुनः पृथिव्यादिपरिशेषेणाऐतर द्रव्यनिष्ठत्वसाधनादात्मनस्तल्लिङ्गत्वलक्षणसिद्धिः । सूत्रं पठति । इच्छारेषेति।
ननु त्रयाणामन्यतमस्यैव व्यावर्तकत्वादितरवैयर्थे
(१) कदाचिच्चे न्यासमवायस्य-पा. B पु.। (२) परिशेषावष्टेतर-पा. F पु. ।
३७४
For Private and Personal Use Only