________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wamamalinmumtammanan
ce
o ma
सटीकतार्किकरक्षायाम्
तृतीयः परिच्छेदः ।
Maanasammaanm
अथ निग्रहस्थानम् । तत्र सूत्रम् । अप्रतिपत्तिলিননি লিয়াল লিনি । মল মাদাস্বাৰালানিনি। নাই মি লিখলविप्रतिपत्तिः । अन्यथाप्रतीतिरिति यावत् । तयाश्च प्रत्येक समुच्चये चाव्यापकत्वात् क्वचिदप्रतिपत्तिः জম্মিল্লিক্সানিলিখিনি লজ্জাযী লুনাজাখাभावेनालक्षणत्वादुभयानुगततत्त्वाप्रतिपतिस्ताभ्यां लक्ष्यते। सा च परबुद्धेर प्रत्यक्षत्वात् स्वरूपता न निग्रहस्थानं भवतीति स्वज्ञापकं न लक्षयति । ततश्च तत्त्वाप्रतिपत्तिलिङ्ग निग्रहस्थानमित्युक्तं भवति ।
पनमाasuaamanand
ज
animasomavenomenam
कृता जातिपरिच्छेद्व्याख्या लघुतरा मया । क्रियते निग्रहस्थानपरिच्छेदत्य साधुना॥
तयोश्चेति । अप्रतिपत्तिर्निग्रहस्थानलक्षणं चेद् विप्रतिपत्तिन स्यादेषा चेदितरा न स्यात् उभयं चेदेकैका न स्यात् विषयभेदेनोभयं चेदनुवृत्तलक्षणं नास्ति अत उभयगततत्त्वाप्रतिपत्तिस्ताभ्यां लक्ष्यते। सा चात्मगता पराप्रत्यक्षेति तया तज्ज्ञापक लक्ष्यते ततो लक्षितलक्षणन्याये
Ramnna
unwantwmamma
NaaraamaruwaoLIMARRIRRORIANDERMINATINDOREMuwineHMARHomemand
१०७
For Private and Personal Use Only