Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
Catalog link: https://jainqq.org/explore/020810/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DARSacawrewansmarrianmashna PawanamudraparmanawwayamAMAIReas REPRINT FROM THE PANDIT. तार्किकरक्षा। श्रीमदाचार्यवरदराजविरचिता । meropen तत्कृतसारसङ्ग्रहाभिधव्याख्यासहिता। महोपाध्यायकोलाचलश्रीमल्लिनाथरिविरचितया: निष्कण्टकाख्यया व्याख्यया ज्ञानपूर्णनिर्मितया लघुदीपिकाख्यया टीकया च समन्विता। वाराणसीस्थराजकीयप्रधानसंस्कृतपाठशालीयपुस्तकालयाध्यक्षेण पण्डिनविन्ध्येश्वरीप्रसाद द्विवेदिना संस्कृता । আবা मेडिकलहालनामकयन्त्रालये १८०३ ईसवीयवर्षे तिमि मुद्रिता। s wamanipa wasanawesomemasina घ- No. 1, Vol xxv.-January, 1903. For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WYN APTI SA W A www. www .talented.com For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः ॥ ॐ नमः परमात्मने । सटीकतार्किकरक्षायाः भूमिका। माधवाचार्याणां सर्वदर्शनसङ्ग्रहे(१) पूर्णप्रज्ञदर्शननिरूपणे(२) (१) पशिटिक्सोसाइटीसमादेशेन कलिकातानगरे मद्रिते सर्वदर्शनसङ्ग्रहपुस्तके तन्मलतया मुद्रिते पुस्तकान्तरे ऽपि समाप्तावेचं लिखितमस्ति । “इतः परं सर्वदर्शनशिरोमणिभतं शारदर्शनमन्यत्र लिखितमियोपेक्षिमिति।" पदमेवावलम्ब्येदानों विद्वांसः कल्पयन्ति यत् शारदर्शनं पञ्चदशीयन्ये तथा विवरण प्रमेयसङ्ग्रहयन्ये च माधवाचार्य संन्यासाश्रमे नाम्बा विद्यारण्यस्वामिना लिखितं तस्मात् सर्वदर्शन संयहस्य पञ्चदशीग्रन्येन विवरणप्रमेयस हेण च सम्बन्ध इति । किंतु धाराणसीनिवासिनीयुक्तबाबगोविन्ददासमहोदयानां निकटे वर्तमाने सर्वदर्शनमाहान्तिमभागे पातज्जलदर्शननिरूपणानन्तरं शारदशंननिरूपणस्य विद्यमानत्वादनुमीयते मुद्रितपुस्तकमूलभूतलिखितादर्शपुस्तकस्य परमादर्शपुस्तकम्य वा खण्डितत्वात् “इतः परं सर्वदशनशिरोमणिभत"मित्यादिलेखो लेखकगोधकल्पितः, सर्वदर्शनसंग्रहलेखशैली. भित्रशैलीकत्वात पञ्चदशीविवरणप्रमेयसंग्रहसम्बन्धोऽप्यसङ्गत एति । | জবিন নাজিয়ামযিঘনাথন মঘনঘিামাঘ মাখাचार्यकृतसर्वदर्शनसङ्ग्रहस्य व्याख्यामिति धर्णन्ति । तदप्यदर्शनमलकम यत एलएल. डी., सी. आई. ई. उपाधिधारिणा राजेन्द्रलालमिया नोटिसेस् आफ संस्कृतमेनुसनफ्ट्स पुस्तके १८४७ संख्यायां तन्यस्य वर्णनं लिखि. तमिति । सोऽपि सन्यो माधवाचार्यशतसर्घदर्शनसंग्रहधदेव बोध्यः । (२) एशियाटिक्सोसाइटोमुद्रितपुस्तके 60 पृष्ठे । Tomarvad womamross For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- কে নাজ্জিদাযা | ‘লাক্ষিকাথ৭) । धर्मस्य तदत पविकल्पानुपपत्तितः । অফিজিশিল্পী নিলা ॥ ” ছবি না কী নাকিঙ্গঃ জল আঅলি নি যদি আৰু মাসুনিমগা(२)रुद्धृत इति पालोचयता मया चिरं तदन्वेषणे कृते भूतসুৰখাৰাবাহিঙ্গই: স্মৃতিকাৰ: ন্যান্সি লঘস্থলুঙ্গীঘিযাল স্কুল অ'খালাম্মাগলাজিহ্মাস্তুল(a) শকুলাঙ্গানাহজুল (৪) (৭) স্মন্স ক্লিনা ই =00। (২) ধ্বহী সন্থাৰ “ক্ষ্মীনন্দায্যথার্গিাজম লম্বা। জিযন মাথা ঘনত্ব: দুয়ানিয়া সুনৰাবাক্স গুয়াজ্জাজে। | স্বীমাযহামাঃ সুদ্ধ নয়ন জন যীন ॥” আছি। স্বাযযামাথাব্রাইল মহাষায়দায়াথালালমিলীয়াহমানিযানিল্যা: মযীনা রুমি লম্ব নিঃ নময়ি নিচ্ছি। (a) দুদ্দা লাভায়াগ্রা wীন লাল গালিনিবিলিনি নিগ্ন দু মা লক্ষ্য। . (৪) দুদুন্নবি মঈনু। অয়ন্স লজম নিসিদ্ধান্ত হর্ষ লিখি। “ se আমার ” অন্ন ৭৯১e ছুনি স্না: লিঙ্কলঘুমসিন্ধানহ্মান ভাল লাঘালয় ৫ মন ৭৪৪ অল্প শ্ৰদান(খ)হা হ” লেভিন নয়া জানালোগ্ৰাক্স লি ঙ্গাশ্রাহ্মলন্সেলিব্রিনা । -=-=ru.নহত, এ - এইawয়খতেহয় তে = == vandarnewssaente =oাদক warrionষণকক্ষণতনগgerseঘনফারুষোলঘরফs creensuspensecলমগregnsposenapose For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । সাজ্জা। mar marreservঅজানা এম এস লালগালি' শিল্কিাত্ত্বিাব্দ (৭) - | যা জানালোই যা স্বাভালজিষ্টা ল বৃক্ষ " ফতোষ্ণাকঅলি আই ক্লান্য- অনায়(২) গ্রাখিব লালু ঘাঘু লিলু - জুবিল্পী লুকান স্থাকোলক্স ভূতালি সুই - ? ১. ' * . শ, লাল গরু পেরুম এক হয়ে বল " ল , at অতনু লালের এস. ( ' | = ২ - 18 + . * } \... ছাত্রি হালুয়ালাক্ষস্থালক্ষ বন্ধ থাঙ্গজিস্ট্রার (২) হুম। শহুলনাহী প্র গুহ্মালমবি হাজ্জাজ মালি লিঙ্ক অফাল গুলি ললিহা বিহীন বিল ল (৮) । গলা নাস্থহাতাক্ষঃআঞ্জকাঠ = -=--=- =-rawsa r (৭) ফুষ্টি প্রমই লিললললাগা । (২) স্মঘলাচ্ছাছনাবিলাযঘম: ন জন মিলান মনীষি এন আলালাহলামীই ত্যা না আল্লাহ স্বয়ীসিনি নহে ব্রহ নিঃ । (৪) মুম ঘুম জানাজা সুমনামালিনি সুবিনদাহারা মানহা। খুখ যদি নয়ে ঋল লিলিঃ न लिखितस्तथापि जीर्णत्वासाकारणानुमीयते यत् वर्ष सार्द्धशतद्वयात | দু লিখ্রিনীলনি। (৪) জন যথন্সংহে সুন্ন যন্ত্র লিভিননি। ' ষ্মীদামিলিখালীদ্বায়ত্বনীনা এখয়ামীজালিযভা ।” বর্ষ স্বালমুরব্বিানা জালি গঙ্গালি মাৰা ৰূল্প দুয়ানথি ফানালী নানালি সন। নারীগন যন মায়ায় জালি মাৰ নক্সালয় ভালল স্মার্শ্বীনি ॥ লংমানেই এমনভstarডঅসমtrurnior না । সহকতকাল বয়েসের For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সামঞ্চায়তমেষneteeteentenderase + = , '' -'৭ই.. soresentampoorna=== . . . .. .. ==eatsassessessnaowbলফেয়ফভতশোলকাতারুফpe. | দুঃীনালিকাঃ সgযকশন- শনকে অসঙ্গruardiaspatcরকেটারণzrresspred এ nismsparataineaesarentacaramercator দুস্থাবজ্জল অভিনীহাথঠিলা মন্দ লাভুলি লাহিঙ্গাল গলাহিঙ্গ(৭) জন্য অভিনন্দীহীলাঅঙ্গাঙ্গি দাখিল সাজি মহিভাগ ) সম্বলু। | তৃৰ বুঝালা মালালিলিন নি জ্বালল সী স্তুজা সাহাখিল মুক্ষী স্বাহা তাহসিন্ধীজুলহাতাশালা মলহান্য স্ত্রী লালু হানিনাস্থলাহাআলা লিগায় । বলম্বা ঘূৰ ৰিজালীলাক্ষাদা অ জাহিল মহঃ জ্বি না লিঙ্গালআলু ক্ষাবিলাখানিখিলাল ক্লালিন স্থানী সুন্নি আলু। থাকল স্বল সাথে সালঃ লালাহ সুহ্মাহ ভঙ্গ লমঃ মাহি। দুষ্ট গুণান্বিক্ষই নাথি শহীঘল আৰুলত্মা স্ব স্বীকাহালক্ষুণোদালাভা . . স্বীকৃষ্ণু, ভ, মাহাত্মঘানি লিভক্ষাবৃক্ষ অক্সক্স(জুলা)ঘভালুবন্ধা স্তু লাহাবঃ দ্ৰুত্ব সৰু লালাযিল। নল হনথিভ নলহিলাথি অহল্লাহাঃ কালিগীগুল্মাত্মা থালিঃ । Mensation=sinessmaniramasonenesmeusesseeee eeeeeeesomessio হচ্ছে। (৭) মঙ্গলাফল দ্বিজাল নলিনি। হ ম ৭৭ । গাহিনীর ৭৪ ইহা লিনিয়ম গুদষ্ট গন্যমান্য লাল মাথমন মহানা থাবার্থ গ্রন্থকাঠা । (২) ক্ষ যাথি লক্ষ্মল সিথিহ্মালা ল লিমিদ্যাথি ভীষ্টশ্রাহ্মাৰীঘন ঘনঘন ঘন্স লিনাক্স প্লাষ: স্বার। হলে মcয়সয়েশয়ে:আতবেদ ককে E == = = লাল- নতে জনগণকে ৪৫ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NRIBERRIANNAPERIALISEDDINDORIHANIKTIONARAINEERICEDEYERSaecor MORMINISTERIORamananesamanaviaTRAammyoupouamasomarATTRONImpanumanmaina timat e mememnsanineavitaeminine BRAINITAMARINAK Anmunimal Homemaraliantelenottarashaseen a smRRIORATIOHoras PM क Teamyatreenamaraatm मिका । अत्र वाराणसीस्थराजकीयसंस्कृतपाठशालीयन्यायाध्यापकेन तकतीपाधिधारिणा श्रीसुरेन्द्रलालगोस्वामिना प्रपत्रसमालोचनया उपकृतोऽस्मि । एतावतापीदं मुद्रितं पुस्तकं विशुद्ध जातमिति वक्तुमशक्यं किं त्वस्मिन कार्ये ऽननुभूतपूर्वजातीयो महानाऽऽयासः कृता मयेति । प्रथमपरिच्छेदस्य ज्ञानपूर्णकृता लघुदीपिकादीका स्वन्ते मुद्रिता भविष्यतीत्यादर्शपुस्तकस्यापाततो दर्शनेन पूर्व प्रतिज्ञातम् । किं तु पश्चात् सम्यक्समालेचनेनादर्शपुस्तकस्यात्यन्ताशुद्धत्वं त्रिस्थलेषु ग्रन्थनुदि चावगम्येदानी तन्मुद्रणं साहसं मन्यमानेन मयापेक्षितमित्यादशान्तरदानेनानुग्राहोऽहमुत्साहवर्धकैर्देशोपकारपरैः पुस्तकान्वेषकैः पुस्तकोडारकैर्विरैयतो द्वितीयसंस्करणे तसम्पन्नं भवेदिति । दुर्लभेन पुरातनेन न्यायदर्शनानुरागिजनानन्दवर्धकेनामुना निबन्धेन भनस्तावद् विनादयन्तो बिवरा मामकीनं परिश्रममिदानी सफलयन्तु इति जगदीश्वरं प्रार्थय इति ॥ सटीकतार्किकरक्षायाः प्रणेता प्राचार्यवरदराजश्व(१) कस्मिन् देशे कस्मिन् काले आसीदितीदानीपर्यन्तं (१) अपरेऽपि वरदराजा वैयाकरणसिद्धान्तकौमुदीप्रणेतृणां भट्टोजिदीक्षितानां शिष्य आसीन् । अनेन सासिट्टान्तकौमुदी लघुसिद्धान्तकौमुदी मसिद्धान्तकौमुदी च रचिता । यधाह मध्यसिडा. লনা । मत्वा वरदास श्रीगुरून भाजिदीक्षितान् । करोति पाणिनीयानां मसिद्धान्तकौमुदीम् ॥” For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AB এলাশurt " । হীনাজিৰাযা - ফলাফানালীগিদ্রেক্ষায ৫ খ্রীনিলিখিতমখাজাল ফিৰিম। স্বাহালকা স্ত্রী ফলদন। জ্ঞান অলিস্তিতীক্ষা নিনজাযাল মীম। মুখ লুকাজ্জিীনিল। মা যখনী । ১া ভিবিনযাখ ৭৩-৭৩৭ স্বাক্স: ঘনঘন হিজল গাছ মোহাম্মঘাল নিমনা বান্নাঘবৃথিভযান খাজা।থাগলাম যল * মাজিদিনমান।যমান্য রূহুলনা: খুলকা: চুদন: ননন ল াহ্মাহাতাজা মামলায়হে নিই মনন রনি বহুল নীতিন জায়াহান মুমিঘায় ২৪ ফুট লিলি। গ্লন যা মাজীনিল দাযিলদ অনায় মলাহায়না লাঘবৃথিভাষাভ মী ঐনি ভুল ঞ্জিনী দ ন দুশি। বি লায়ন বাসীসালানাথ “ফিীলিমএলাকমান’স্থিনি নাঘল সায়লা ৫ স্মীয় জান্নাসাকি গ্রীলুল্লাযীলিমাৰিশ্ৰস না লাহাগা ভাৰস্ত্রীদিনায়ঃ । লঘু হলুন ‘‘মালিনীকানবালানিনাৰণি - আন” মুনি লগলা জীঘিনা মালিনীঘিনালা যায়। নালজালিঙ্গা নাগাসল ২ য়া কান্না কায়স্থ বাঘবজনাক্স ৭ss ইন্দ্রাভিনা মানা না নাজিল জাভাষি মনন চললত্ব ঘঃ ঘা: মুত্র লিখিতন। চলন ক্রয়লাল জামা না হয়। নই লাঘৰন য যন্ত্র প্রায় নিভিয় | মাযমাদীয়মামলীqনাল ঘান্নাঘ নয় - गणितपुस्तकस्ति तच्च पुस्तकं ग्रन्टा कर्तुराजया लिखितं तथाश्चि । युगव मुनगभूघर्ष १७८४ शुचिश युतथा रोवारे। অফিল্লাহ্মমবি: জিল মা তা না না না ॥ মিনিমামঙ্গল লাইল সদাশিৱন্ত শানি মিনি ব্যাখ্যঙ্গচ্ছিযা লিখিন সামারামখান্তিমি:। महामहोपाध्यायदुर्गाप्रसाढस्तु काव्यमालामुद्रितरसगङ्गाधरभूमिकायां गृष्ठ १६२८-१६६६ खस्ताब्दे शाहजहाभिचयवनसार्वभौमसमये जगन्नाथसमाजा भिन्नस्य জালাযিনালয় তিনি নিয়নি। স্থানীয় সরলা যেন নমিনি। For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ৫ewsgaporeveawatraseniseatstwttenurservanusanewson #racces s etsontraceussas.akr8d%ewspadgage:ফরিযেssangbagnarosp e r" সিঙ্গা। w ww . ENOPRESVEDS অয়েলucorrঘনাদক রাখun-socies অজুলিয়া ল' সানি জি কা অত্যা - তোমায় কাছে শয়তাকে ' ৫ ও ১৬ viewsৎক, গাছ কাপ শুরু ক রলেও বুকে diss 're: A লজ; হে হেগে এom ৪ - অ অ ! - | । আনল লাইক্ষু ৰা মৃত্যঙ্গ লাল জব্দ ন্য এখাস্তু নিভিীলিগ জা’ (৫) इत्युक्तत्वादुदयनाचार्थकृतात्मतत्त्वविवेकन्यायकुফুফাসিলাস্থা২িশ্বালালালালু ভয়বা অন্যভুস্মঞ্জি দি ওহ ম ন নলো না লাময় কহিয়াঘিননি লক্ষ্মীমন। নাহি ৭৪০-৫০৭৫ ফালফা মাবিত্রীবিনাল। হিমালীনি লক্ষ্য। অশ্ব স্ব হায়াঘীষীয়ানমালা সম্বাবনাহনথিঠিনালিখাই নমল ফিদাঙ্গাব্দীঘল বালিনিন লিদিজা লন ৭৩৪ৎ যনলর্জন গলদা ত্রিনিয়নি । | শ্রীমঙ্গয়ে ঘুমাত্রহ্মা। স্থাভ মিঃ। যক্ষ্মা ‘মুনি মালাঘ: জয় ঘিালয় ম্লা ময়লা: মমষ (?)মাত্রা ঘড় আয যাণী হালহ্মীযষনঘাতহালীuঘুফন প্রঃ গল্প মনন । | ন্যাষি চাষাভা ইৰ সীমামাহা লক্ষিন্দরীদ্ধাত্রা | মালিয়া থানা অথাৎ “স্মাজয় স্ত্রী-হালালাঘ হিসেয়ে স্ত্রীফলাফুলাম হয় জনা নয়নতা ” মিৰি । দুজন মঘন:ন্যা: সুম লিনিন্নিলালানি ভাষানীষাভজ্জীবন যালীঘাঙ্গালী বিন ম মুনীযাযা নন। | (৫) স্নাহলে মস্লিম নু৪ খৃষ্ট। (২) স্থান গুলজ্জ ৭৩। ৭। ৪। ২০। ঘুঘু। যাযহ্ম মাতালঃ ০৩ ফুট। লাগৰিাৱ । । । দুষ্ট । == =অ=ে হােwersণমএসকল হাজ কালকে sheed messencertersatiseaseণফেবকাথearsnuvez ছয়দফায়সাল For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir marnemommanipuncememonanesautinaignmenternationaerations TETamperin t endraguptaicatiovannaicositorintan सटीकतार्किकरवाया HVARANTEECHNONEmomdadgandMISHANTERAND wwwmananRIDAODHArnancomeneareer ति n stereasansar नाचार्येण लक्षणाचलीग्रन्थस्य ६०६ शाकवर्षे (१०४१ संव. त्सरे) प्रणयनात् १) ज्ञानपूर्णकृततार्किकरक्षाटिप्पणलघुदीपिकापुस्तकस्य १४५६ संवत्सरलिखितस्यास्मन्निकटे वर्तमानत्वात् १४५६ संवत्सरात् पूर्व १०४१ संवत्सरतश्च पश्चात् तार्किकरक्षाकर्तृवरदराजस्य स्थितिरासीदित्यत्र नास्ति। वादावकाशः। विशेषजिज्ञासायां तु ज्ञानपूर्णेन लघुदीपिकासमासो "विष्णुस्वामिगुरुं नुमः" इत्युक्तत्वात् विष्णुस्वामिनः शिष्य इति कथितं भवति । यजेश्वरभट्टेन आर्यविद्यासुधाकरे २३१ पृष्ठ "ततः शहरमतानुयायिना यादवनामा(८) मातुलेनाध्यापितोऽयं रामानुजोऽभिनववैष्णवसम्प्रदायप्रवर्तको बभूव । अयमाचार्यों विष्णुस्वामिशिष्यसन्ताने गृहीतजन्मनो बिल्वमङ्गलस्य ३) पश्चादि"त्यादि लिखितम् । प्रपन्नामृतनामधेये रामानुजचरिते तु १०१२ शाकवर्षे (११४७ संवत्सरे) यादवाद्रि पर्वते नारायणप्रतिमा स्थापिता रामानुजाचार्येणेति प्रतिपादितम् । अपि REATERanatomeManmassmemakemo apornsappilaasabanandamannamraatsaamaanasana MarwaamanaprumusuawoomaaNaIRONMEAN (१) बनारससंस्थतसीरीजमुद्रिते ऽस्म छोधिने प्रशस्तपादभा. ध्यपुस्तके २ खण्डे ऽन्ते । নালোভুমিনীন থাহ্মানন। वर्षपदयनश्च सुबोधां लक्षणावलीम् ॥ (२) यो हि यादवप्रकाश इति पूर्णनाचा प्रसिद्धः । (३) बिल्वमङ्गलस्य लीलाशुभ इति नामान्तरम् । अनेन श्रीक्षध्याकामृत काव्य रचितम् । (४) प्रपन्नामृते ४४-४८ अध्यायेषु । अथ भक्तनगरे सार्दु शिष्यसडून निवसतस्तस्य स्वमदर्शनानन्तरं भगवन्मयंदुरणार्थ यादवादिग mantavasyaNPEOPINIONmortereopencommamamunawinAnanmaaDarponomsunnbarormananotvemmontwastinuemnsaninewhiteninmarathinkmandutomwwminountina - "४४ For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wisearvarsona ntarasswখসরুণourwiswi১৪awremediavourasmussengerডcascam er agemperoinbasguarangeংকানকাথeratoa ches-------- ----- মালা। - মাগৰিহ্ম = সুষ্ট জিন্সিল জুনিছা কালিফামাজ লাথি লিলি ও দুজহাহাশীল।“অনলছিলাখনিৰাকাল্পমনথাদুগ্ধ জ্বাল লিলি অশিল্লি লহ্মাল प्रतिपादक स्वमतं प्रवर्तितमिति माधवीयरर्वदर्शनগুলিস্থান। লীলঙ্গুলজাজানাল লু * হল লিঙ্কাললিথালা मेकादशाधिकशतानचतुःसहख्याम् ।" মুনুফা রূৰি ২৫ লৰই ছা ---- তোশ ক পেশােলাকুশল বয়ে চলা ও স্মাণ =ে = was पश्चात् ११४७ संवत्सरात् पूर्व विष्णुस्वामिनः स्थितिरिনি(২) এপ্রিলু। স্ব স্ব লগাষীক্ষা ২০১৫ - বলম্বন ৭০৭২ হাজার হাহ্মনই ক্লিান্ত্মালাযন না। অমনিলা জানাবনালিস্যরি লিথিন। (৭) দালত্মসমাহে: ঘিষামনাৰ স্বীদ্ভুযাত্রামিমলীমুনযিনায়ি মা জিৰ দুৱালী ফুলৰ ন অ মুখী সুহ্ম নামমাদি সুন্নিাযা লি হিল্যলামিয়াকনা না । (২) যন্ত্র হল স্থাযষাখা হ8 “বিজয়জালা ঘাজী স্থান সম্রাথঃ মমনুন। যুখিন: মায়া মিথহয় যাত্রী যতময় ফাৱাঘৰীয়ঙ্কনা মাত্র সন্ত্রঘলা। মুজামান জুয়ান ৭৭ নম্বৰষuথানুহাস্থানীমিন ও জানিফ মঘা লাথালয়ে যাত্রাশিক্ষা মন্ত্রনি - লিনাগিয়া লাকায় লিৰি না।” রনি মিলন। | মন্ত্রিাগাছিতে সামান্থা ২৫ গ্রাম । কােথায় অ৬ws For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir গুলশeast secuvousandwreseasonsparentacardresses aasran s istoppepresent asyrusarvdasteresteracl. | নীনাক্ষিকাদাযা scene ===ম দশমিক “মির্মেী ময়মনা নারী ক্লিনীযঃ। কালামীয । ৰামঃ না !! ” | ব্রন লিখ্রিন হালালুজান সু মিয়া মহাহাহা মঙ্গ মানারি নিঃনালিনান মুন্ন হিমীনি জলাহি ৭০৪৭ লাখ ৫৭৪৩ বয়ান সু চি তামিলঃ হিনি ল স্নিায়নি। যা যামাজ: জুন মুনি মজিহায়ত্বখিহি - | লিল্লাহ্মাযহামজা লা মনস্থ কালে প্রায় অাঘনামালহা সহীঅল্লালঘলাদানায়নি। | মায়াব্যাপ্লিামাহ হি ছামাহনীযমাত্রলঐয়ি লিঘিনঃ। যন্ত্রথি আঙুষালাযাযাপ্লিনিকালা মাঘীমহাসুখমিলা সাজাবে বাধাগাদ নন্স, যাত্রাব্বাযাথা দু সূন মায়ায মামুনুই লিঙ্কদিন ( নাহি ল এয়ান: জ্জি ন মহামান্য দক্ষ। স্থাৰা ননন হল, ললনায় মন্মিগ্রী অনন, যন্ত্র মানুষ মাত্রান নাযি দুষন্ধ সিৰাখা হিহি মন নি। | : নাযায়াধীশ্রাতক্ষীয় নয়। তাসবিনাময়নাস্বাযা নয়, হাসানুলঃ কন ভুয়ারি মাত্রা নিয়নি। द्वापरान्ते कलेरादी प्रोक्तः सङ्कर्षणोन य इति महाभारतादितविधया वतीणाऽनन्तमतिर्भगवान् रामानुजमुनिराव्रिह्ममीमांसासिद्धान्तप्रत्यवस्थानेन श्री गहमाचार्य ण सूत्राभिप्रायसंवत्या स्वाभिप्राय प्रकाशनादिति तत्सयूथ्यभास्कराचायायुक्तरीत्या যদিন নয্যি মাঘানক্লিাবৰাহ্মঘময় আত্মঘানালিল্লালনিনিয়ামাহা সিত্তাল লাল নিয়ে ১৪ানাৰায়ন। সুনিনিন্মামিনিনাভাব ন নিত্তাযযিনালা বন্ধানি নয়। বলা মুনি ন মাঠি৭ সা লৰি ন মিলানিসানিমিংমননৱগ্ৰানহাঙ্গন নয়া ভিল্লালননিতানালিল্লাহ। মুঘলীয়াহা স্মরি যামাল। zিয্যায়। তিনি নিনিনিফারমিন্যাধি হয়ন্ধিয়দারাব: ক্সামলান্ধীমিনি না সলিমায়ূঃ। জামানারা খাযঘুঘুড়লামাল ন সমসলিন। নয়। লায় নালিনি আমলাৱায়ি মদনাম ল সমাধিঃ মুনি। suকলকাতালানকােলোকে কােলে শুয়েলপেপ --- সমাজমহত্যায়সঙ্গত For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ANIMAndarmHAMAARRENT mamewonmentasRADHANEERIAntarane ११ भूमिका । त्सरे उदयनाचार्याणां स्थितिरासीदित्यप्युक्तम् । तस्मात् "वाचस्पतेरुदयनस्य तथापरेषा"मिति वदतस्तार्किकरक्षाकतरुदयनाचार्यसमयपश्चाद्भाविना वरदराजाचार्यस्य तथा अमात् किञ्चित्पश्चाद्भाविन एतत्समानकालिकस्य वा तार्किकरक्षाटीकालघुदीपिकाकर्तुर्विष्णुस्वा मिशिष्यस्य ज्ञानपूर्णस्य च १०४१ संवत्सरादनन्तरं ११४७ संवत्सरात् पूर्व स्थितिरासीदित्यनुमीयते ॥ वरदराजाचार्येण 'आलोय दुस्तरगभीरतरान् निबधान्" इत्याधुक्तत्वात् तार्किकरक्षाग्रन्थसमालोचनात् मल्लिनाथेन चापाद्धाते "इह खलु तत्रभवान् बालानुकम्पी वरदराजः सकलन्यायशास्त्ररहस्योपदिदिक्षया स्वविरचिततार्किकरक्षाश्लोकव्याख्यानाय सारसङ्ग्रहं नाम प्रकरणमारममाण" इत्याधुक्तत्वात् सिहं भवति यत् सूत्राणामतिसंक्षिप्तत्वात् भाष्यवार्त्तिकादिग्रन्थानां विस्तृतत्वाद्दरूहत्वाच न्यायसिद्धान्तसिद्धान् प्रमाणादिपदार्थान प्रथमतः श्लोकात्मकेन ग्रन्थेन निबबन्ध पश्चात् तस्याप्यस्फुटार्थत्वं विचार्य सारसंग्रहटीकाग्रन्थेन व्याख्यातवान् । केचित्तु तार्किकरक्षाग्रन्थं तर्ककारिकानाना व्यवहूतवन्तोऽदः पुरातनं न्यायप्रकरणं वरदराजाचार्येण स्वकृतया सारङ्ग्रहाभिधटीकया विशदीकृतमिति वदन्ति । तन्मन्दम् ज्ञानपूर्णेन लघुदीपिकायाम् "पुरा वरदराजेन न्यायशास्त्रार्थसंग्रहः । कृतः परत्वता बुद्धा (?) पद्यानां दुर्ग्रहार्थताम् ॥ तेनैव रचिता व्याख्या सा च शास्त्रपदं गता। ततस्तदर्थसिड्यर्थ करोमि लघुदीपिकाम् ॥" इत्याधुक्तत्वात् । । For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org सटीकतार्किकरक्षायाः ग्रन्थोऽयमतीवेोपयुक्तो यतो विस्तृतदुरूहशङ्कासमाधिवाग्जालाकाण्डताण्डवादिराहित्येन सरलरीत्या न्यायसूत्रभाष्यादिप्रतिपादिताः प्रसङ्गात् कणादसूत्रप्रशस्तपादभाष्यप्रतिपादिता अपि सर्वे प्रमाणादयः पदार्थी द्रव्यादयश्च पदार्थ अत्र परिच्छेदत्रये निरूपिताः । तत्र प्रथमपरिच्छेदे प्रमाणादयश्छलान्ताः पदार्थ निरूपिताः । द्वितीयपरिच्छेदे जातिपदार्थों निरूपितः । तृतीये निग्रहस्थान पदार्थ इति । अत्रत्या विशेषविषयास्तु मुद्रितात् पदार्थनिरूपणक्रमसूचीपत्त्रादद्वगन्तव्या इति । Acharya Shri Kailassagarsuri Gyanmandir वरदराजाचार्येण न्यायकुसुमाञ्जलिटीकापि रचिता मल्लिनाथेन तार्किकरक्षाटीकायां ४६ पृष्ठे उक्तत्वादिति । सटीकतार्किकरक्षा टिप्पणलघुदीपिकाकारस्य ज्ञानपूर्णस्य समयस्तु यथेोपलधं निरूपितप्राय एव प्राक् । इदानीं freeण्टकाकर्तुः कोलाचलमल्लिनाथसू रेर्जीवनचरितविषयेो यथेोपलब्धि निरूप्यते । तब तावदनेके मलिनाथनामानो विद्वांसेो बभूवुः । तथाहि भोजप्रबन्धे (१) । "अन्यदा राजा कीडोद्याने रममाणः श्रान्तः चिरेण सहकार तरोरधस्तात् तस्थौ । ततस्तत्र सहकारतरुमूले ४८ (१) वाराणसी स्यराजकीय संस्कृतपाठशालीयलिखित पुस्तके १७२ संख्यके १२५ पत्ते लेखोऽयं वर्तते । अस्मिन् पुस्तके लेखकेन लिपिकाल एवं लिखितः ॥ " श्रीसंवत् १८५४ श्राकाठपुदि पूर्णमासी वार शनि लिखितं भोजप्रबन्ध धनीराम ब्राह्मण ।” पण्डितजीवानन्द विद्यासागरेण कलिकातानगरे प्रकाशित पुस्तके ऽपि ६० पृष्ठे पाठोऽयं वर्तत इति । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir presolpaperosvenoreransrecogan sensorseasonous মুলা । এখালেক শাওমি এ এ -৫১৩ তখcare canner - -=-= - ৰৰ খীল মুথালু মা থিল্লিলাঙ্ক্ষা ফাকা ফুলী মা। - হালায় লালনবিল খানি ঘিমা ল ালন না? মিলললিহুতি - শিল্পীঃ স্থালি জ্বিহা ॥ ? ततो राजा श्रुत्वा तुः पाणिवलयं ददौ । ततः कोজাম্বিক্ষা জন্ম স্বাদ্যিালয় স্কুল লালা আনত্ব জি লি । | বহুস্কাল তিনি স্থালি ফ্রন্ট। ফাল্লিল আই ত্বাক্সি । চান। লালসাথ লিখিজিঘিনিৰা| ভুল না অানেল)লাকালীঘা) - =========- ৭ । - - 2 A এশলে ঈ - এল ইart 1 ২৫৮ নাম: 44sE সুল হক জানুন - গুণ | ই অত estern aখা 'কাক 8 9 ৬ আল-- =ণ র এrs 44s are » | নাগাস্বত্ব সুললিস ?০ই স্পন্সल्लालसेनराज्यादा" इत्यादिलेखदर्शनात् १२१७ संवব, অজ্ঞা স্কুল ?০৩২ নম্বী স্মৃঘিত্বকাল (१) इतिहाससंशोधकास्तु बल्लालसेनस्य पुत्तो लक्ष्मण सेन इति লিথযালন। মগ্ন হন না মানা লালনযিনি ১লা’ মুনি লর অনালান। স্মরি সু মিয়া দুমনিন ০ ০ ন্যাঙ্গাষষ্য মামলায় ৭০০ গ্রাফাত লকুলব্যালয় স্কুল মান্না। লিফন বান্নানিমুমিদাঘাষ। (২) দিয়াহিয়া খাল ষ্মান্ধী িন = মুভি, মশ.r283*2:::::358৩: 5 কতক্ষoisonoথকােথergreemeণালসেলসগায়ে সঙ্গেণহত দহকোণ For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pleaves s ecorderstoopteriodation অশoses scared " কাকী নামলায়? are অপদত ক L নেয় ন E ৪. জন। . . ব্যালকাই ৭) গলব্লিাঙ্ক্ষালিলিকা লজ্বিালাক্সি केचित्तु ৪ লন্ডিনাখন্ধানঃ না লালালিঙ্কা। তাঅঙ্কু জান্তাহ জালাল । স্কুল ঘ্রাহ্মাহুতাঙ্গনা কাব্যগ্রন্থ শালহালক্ষান্তিম মূল্প অঙ্ক্ষিাথীক্ষাখাই লাচ্ছি লথ স্থা। কিন্তু হাীিক্ষাঙাল - খালি লীলা। অল্পী লিম্বাযিগলঃ। আঘাথি লাখ শ্রীলু না - লীলায় জামাহাীক্ষা(২)। ত্মিঘালুকাঃ ফুল গাৰীয क्षमातलं स्वर्ग इवावतीणे । (৭) মেষ €৪ হালদা মুনি গ্রামাত্রায়মুখার্ষিনিা যায় না। ২৭ হট্ট ছিলাম। মামলাचार्यकृतटीकासहिते मुम्बईनगरे द्वितीयात्तिमुद्रिते काव्यप्रकाशपुस्तके রামায 1 তৃত “গাভৰায় নিল মুন € নয় - প্রায় ৭০99 মৃত্মলন: ৫৫০২ই ক্লিন মোৰ । নায় থানায় মাথায় স্কুল কালাম সালাম মুনাফল ত্মিানন্দাহু ই জায়ান্ট। নল লিগ শাখাবাসাইল মাদ্বীনলালময়ি) দ্বিার প্লাসিনি।” নৰ প্ৰাঘ থাথিলা জান্নী ঘানাম ম নীনি। | (২) মাসলখানহীহ্ম মুহুলনীযজুৰি গুনি জাহাজ মান্ধা | ঘরে লম্বা নন ! লয় দলিথা মুছাচ্ছিামতী নাগ মন্ত্র - মাই। সোনাতলফলক সন্তাফসককে সরকারের For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भूमिका । आलम्बनं सर्वविशेषणानां जयत्यखण्डस्थितिरान्ध्रदेश : (१) ॥ ५ ॥ फलभित्र सुकृतानां लोकधात्र्याः समग्र विगलितमिव भूमी नाकलेोकस्य खण्डम् | नगरमतिगरीयः सर्वसंसारसारः त्रिभुवनगिरिनाम्ना तत्र विख्यातमास्ते ॥ ६ ॥ तन्त्राभवत् सकलशास्त्रविचारपात्रं श्रीवत्सगोत्रसुरकाननपारिजातः । अन्यद्विधातु (?) रबलम्बनमाप्तवाचां रामेश्वरः कलिकलङ्कमाथान्तरायः ॥ ७ ॥ आसीत् प्रमाणपदवाक्यविचारशीलः साहित्यसूक्तिविसिनीकलराजहंसः | ब्रह्मामृतग्रहणनादितलोभवृत्तिः Acharya Shri Kailassagarsuri Gyanmandir (१) चान्ध्रदेश: तैलड़देश: । a-No. 2, Vol. XXV. -February, 1903. तस्यात्मजेा निपुणधीर्नरसिंहमहः ॥ ८ ॥ तस्मादविन्त्यमहिमा महनीयकीर्तिः श्रीमल्लिनाथ इति मान्यगुणेो बभूव । यः सेामयागविधिना कलिखण्डनाभिरवैतसिद्धमिव सत्ययुगं चकार ॥ ९ ॥ लक्ष्मीरिव मुरारातेः पुरारातेरिकाम्बिका | तस्य धर्मवधूरासीन्नागम्मेति गुणोज्ज्वला ॥ १० ॥ ज्येष्ठस्तदीयतनयो विनयादितश्रीनारायणोऽभवदशेषनरेन्द्र मान्यः | वाग्देवताकमलयेोरपि यस्य गात्रे सीमाविवादकलहरे न कदापि शान्तः ॥ ११ ॥ For Private and Personal Use Only १ g Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MacenamaARIENDMOMMITESTANSERaiseDa samanadeansonenewmnमाधाomwwesamana 30RROTARIATORGETOAINT EREST Traveyamananews 838 । सटीकतार्किकरक्षायाः विरिञ्चे पर्यायो भुवि सदवतारः फणिपतेस्त्रिदोश दोषाणां सकलगुणमाणिक्यजलधिः। अवाचा पाचां वा सकलविदुषां मौलिकुसुम कनीयास्तत्सूनुर्जयति नयशाली नरहरिः ॥ १२॥ सवसुग्रह इस्तेन्ड ब्रह्मणा १२६८ समलते । काले १) नरहरेर्जन्म कस्य नासोन्मनोरमम् ॥१३॥" एतेन आदेशे त्रिभुवनगिरिनानि नगरे वत्सगोत्रे १२९८ विक्रमवत्सरे नरहरिनामा विछर समजनि तस्य पिता महिनाथ आसीदिति निष्पन्नम् । केचित्त अयमेव मल्लिनाथो नैषधचरितं विहाय रघुबंशादिपञ्चकापटीकां छकार मल्लिनाथपुन्लाभ्यां नाराय नरहरिभ्यां नैषधचरितटीके चक्राते इति वदन्ति । तन्त्र थतः १२६८ संवत्सरादपि पूर्वकालवी मल्लिनाथ रघुवंशादिकाव्याटीकासु अर्वाचीनान नियन्धान कथमुद्धरेदिति । इदं सर्व वृत्तं मल्लिनाथेन नैषधचरितमपि व्याख्यातमिति चाग्रे प्रपञ्चयिष्यामः ।। । येन नारायणेन नैषधचरित व्याख्यातं सोऽन्यो नारायणा वेदकरोषनामको महालसानरसिंहपुत्रो नतुनागम्मामल्लिनाथपुत्री यथाह नैषधचरितटीकारम्भे amoopPARIHARunaune mhaninanemandinveniwavementatie n (१) ब्रहति एकसंख्याबोधक्षम एकद्वितीयं ब्रह्मेति श्रुतः । জাল প্লিাসষ্ট- সৰ নি জাল এনঃ বঃনীল হযেহ্যায় নি | सता ढीका कृतता कारणस्थयां तु विक्रम संवत्सश्लेखस्योल प्रचारात् अग्निমুঘলজ্জল লখিমাল জ্ঞয়স্কৃত্রিনিষ্টলত। স্কয়ারী মাসলায়ন্তঃমজি । হঠনষ্টছঃ মাঃয়িলহোল ইনক্স মিষসীলা ক লিভিমান। tiuniadiminianimarations PARK For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAHASRAMMAayemainavimanamnavamantavantonm भमिका । १७ "नत्वा श्रीनरसिंहपण्डितपितुः पादारविन्द्रयं । मातुश्चापि महालखेत्यभिधया विख्यातकीर्तःक्षित। श्रीरामेश्वरसीतयो सुमनसोपेारगा यथाबुद्धि श्रीनिषधेन्द्रकाव्यविवृति निमाति नारायण ॥" H armingpamyremranthamarimmigrammigratapgresage CHER H नरहरिणापि नैषधचरितं व्याख्यातं सोऽन्यो नरहरिः यथाह नैषधचरितटीकाप्रथमसान्ते “य प्रास्सूत त्रिलिङ्ग क्षितिपतिसतताराधिताधिः स्वयम्भूः पातिव्रत्यैकसीमा सुकविनरहरि नालमा यं च माता । यं विद्यारण्ययोगी कलयति कृपया तत्कृता दीपिकायामायः सलिमाद्य कविकुलविजयी चारू नीराजिताऽभूत् ॥इति। mamanenshamiraranmainainamainama ततश्चान्योऽपि मल्लिनाथ आसीत् । वाराणसीस्थराजकीयसंस्कृतपाठशालीयसामवेदोयराणायनिशाखीधारण्यगानपुस्तके (७ संख्यके) लेखकेनोद्धता यथा "संवत् १५६७ वर्षे चैत्रसुदि ४ बुधवासरे मझिआरी(१) * * * * *ष्ठ पुत्वमल्लिनाथपाठार्थे विश्वनाथसुत-आदित्येनालेखि।" पुस्तकमिदं कागजाख्याधारे आर्यावर्तप्रचलिताकारविशिशुदेवनागराक्षरैलिखितम् ॥ i n 1. (१) अस्मिन्नेव पुस्तके ५४ पन्ने "मारण्यकं समाप्तमिति" । | "मझिारीग्राम्" इति च लिखितमस्ति । Homemameramanmommam For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir নীনাজিয়াবা | মন্ধিs িললিাখ অালী। অন্য যা তিনি। জুলাফালাহ্মভূখীলফলাৰিহাজ - বিন্যায্যকৰজ্ঞায়িত অন লক্ষ স্থিত্মিা' (যু লিলি। "संवत् १६०३ वर्षे आनन्दनामसंवत्सरे ज्येष्ठवादि ? জালা লি জ্বালানি হিমালা লাড়িলাখাল তাহাভিন ভিন অথক্ষার্থী লিখিললি ওলু।” | নীথি নানাস্বা ল অ স্মিান্ধাহাঙ্গি লিখাঃ স্কুল অাহু ' তু লালাখা। 4াক বাপ্পি ? ২৪ লালিখা ত্মিঅহঃ । মুঃ আলালাশফি ঘাথালিত্বাবলু ৷৷” হালসুল ?99 লিঙ্গলবল ললিথ স্মলনি। শps * 4 | এনালু আলাথলহিন ফাযলালিমালিশীজ্ব এলাহী ললিথ ফুলি লাল লাল সুক্ষার্মীক্ষা চাল্লিলাখঃ(৫) ঘূহ্ম জনঃ অানুষ্কা? মূলঃ লক্ষ দুৰ ললঃ ঘাবু জাহ বিঘা মাথা মিথ্যাঙ্গালুম্বিনি হিলিহাবলানা হাজহাদাयादीनामितिहासग्रन्थाद्वगतेरिति वदन्ति । तत्तपहासाবসু লিবিন লালিত্মালা জাবি সুখ সহ| (৫) মলিগ্রহালুয়াঘ “মা স্কালা সলিম ছিল মা লম্বিয়ান ফিলান্ডাল হানা গাঃ হাঃ। ক্লম খান গ্রিলানি মন্ত্র +খান্য ভুল শুন্য। ৪। ৭৭৩। ডুয়াল লিনামিনি সুনহ ও মালায়া যয় স্ব মহিলাথা না ঘামান। হিনী হানয়ন দ্র জলায় দুন স্কুল ও মু। For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miaareestansexmutnaahelarmomeniamentNAAnnoissicnemonialseunabisawinesianeindiaimininninthinibilimininematicalamiksansiecessindianewaandhipastamaiamacinmeniciansama c har भीमका । म्भसमाप्तिवाक्येष जैनत्वानुपलब्धेः नाममात्रसाम्यादेव जैनत्वे गैतममहावीरस्वामिसंवादात्मकानां जैनागमानां दर्शनात् महावीरस्वामिशिष्यस्य गणधरस्य जैनमुख्यस्य गौतमस्यापि ब्राह्मणत्वापत्तेरहल्यापतिगौतमस्यापि जैनत्वापत्तश्च । A. C. Burnell. ए.सी. बर्नल महाशयप्रकाशिते वंशब्राह्मणे तु प्रतिपादितम् काकटयराज्ये १३१० ईसवीयवर्ष राजा प्रतापरुद्रदेवाभिध आसीत् तत्समये सरस्वतीविবালাফ আ ফুলি জুনি ঈস্বললাখ ৪ कुमारस्वामी निरूपयति । रामकृष्णगोपालभाण्डारकर, एम्. ए., पीएच्. डी., महाशयसङ्कलिते १८६७ इसवीयवर्षसम्बन्धिरिपोर्ट पुस्तके प्रतिपादितम् उत्कलदेशे १२८२-१३०० ईसवीयवर्षे नरसिंहराज आसीत् तत्समये विद्याधरेण एकावलीग्रन्थो रचितः स च मल्लिनाथेन व्याख्यात इति।। Theodor Aufrecht's Catalogus Catalogorum. आखिटमहाशयसङ्कलिते सूचीपमाण सूचीपत्र पुस्तके २३६ पृष्ठे लिखितमस्ति आदित्यवर्मणः पुत्रो मल्लिनाथ: तत्पुत्र स्त्रिविक्रमदेवोऽनेन प्राकृतच्याकरणवृत्तिर्निर्मितेति। अस्माभिस्त्वेवमनुमीयते । वाराणसीस्थराजकीयसंस्कृतपाठशालीये (१०० संख्यके) कोलाचलमल्लिनाथसूरिकृतकिरातार्जुनीयटीकाघण्टापथपुस्तके लेखकेन लिपिकाल: १५८० शाकवर्षों लिखितः(१) । तेनैव मल्लिनाथेन. (৭) “ হন ৭০ জঘন্ন লিযন ছানা দানি সাঞ্জ वरिष्ठपक्षे द्वादशीपूर्वत्रयोदश्यां तिथी सायं सुरारिगुरुवासरे हरिहरेश्वर पुण्यत्तीर्यवासिनटभट्टात्मजकाव्यवक्तासुधीनारायणाभिधानेन गौतमी reranaa n e RamananewaRIODammam For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० सटीकतार्किकरक्षायाः च किरातार्जुनीयटीकायां ) ४ सर्गे उपारता इति १० श्लाकव्याख्यायां "पीयूषवर्ष (२) स्त्वेकदेशिसमासमेवाश्रित्य समासान्तमा हे "त्युक्तम् । पीयूषवर्षस्तु तत्त्वचिन्तामण्या लोकचन्द्रा लोकप्रसन्नराघवनाटकादिग्रन्थकती पक्ष. तटस्थजनस्थाने किरातो पायघण्टापथा ख्य पुस्तकं लिखितमात्मकार्य थे परोपकारार्थम् ।" इति तत्पुस्तकस्यान्तिमपत्रे लिखितमस्ति ॥ (१) रघुवंशादिनेषधान्तकाव्यटीकायाः सटीकता किंकरक्षा टीकायाश्चैकमल्लिनाथकर्तृकत्वं तेनैव मल्लिनाथेन के के यन्या रचिता इति चाये सविस्तर निरूपयिष्यते । 茶器 Acharya Shri Kailassagarsuri Gyanmandir (२) पीयूषवर्ष कृता किरातार्जुनीयटीका तु वाराणसी स्यराजकीयसंस्कृतपाठशालीय भूतपूर्वाध्यापकानां विपाठिवेचनरामशर्मयां निकटे आसीत् । मुद्रिते मल्लिनाथकृत टीकापुस्तके तु पीयूषवर्ष इत्यस्य स्थाने " प्रकाशवर्ष " इति केनचिच्छाधितम् । औफेखट्महाशय सङ्कलितसूचीपचदर्शनादवगम्यते प्रकाशवर्षशतापि काचित् किरातार्जुनीयटीका वर्तते तस्यामयं पाठो वर्तते न वेति विद्वद्भिः समालोचनीयम् । एवं मुद्रिते मल्लिनाथकृत टीका सहित शिशुपालबध पुस्तके १ सर्गे गतं तिरश्वीनमिति र श्लोकव्याख्याने " दिवाकरस्तु वृत्तरत्नाकरटीकायां प्रथमपठितेन 'द्विधाकृतात्मा किमयं दिवाकरो विभ्रमरोचिः किमयं हुताशनः ।' इति चरणयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाहे" ति पाठो दृश्यते । चायं च केनचित् कस्मिँश्चि ल्लिखित पुस्तके टिप्पएयादिरूपेण लिखितः केनचिन्मूले एव प्रतिप्तः यतो मल्लिनाथकृत टीकापुस्तकस्य १०१५ संवत्सर लिखितस्योपलब्ध्धः दिवाकरेण च १०४० संवत्सरे वृत्तरत्नाकरस्य टीकाया रचितत्वात् वाराणसी स्वराजको यसंस्कृतपाठ * " भारद्वाजकुले श्रुतिस्मा तिपटुः श्रीसूर्यम भक्तम्तथा ऽयमाराधनतत्परोऽपि ( ? ) च महादेवोभवत् तार्किकः । तत्पुत्रेण दिवाकरेण रचिते श्रीवृत्तरत्नाकरा दर्श भट्टमतानुसारिणि परं षष्ठः समाप्तिं गतः ॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Feature assicsroofetiss u arassmenories .esternetree-coloronoloresteresteracenaeueenyedee मामका । ফিটনেস, স্বহসংঘরসহ সনদের দষপণvarথম কষাক=erশশুকে অনলাক্ষা সঙ্গি (৫) । ? মধ্যাক্ষ অব মৃনাল ঘিালাহাঘিল স্পী মহাতঙ্ক লক্ষ্মীয় গৃহানি ?০ ম অননু দুৰ ৪৩ হাশয় অস্ত্র স্বাক্ষী () वा रघुवंशादिटीकाकारस्य कोलाचलमल्लिनाथसूरे स्थिति राखीदिति। হাই রাব্বীন প্লাগান সাল নাই গাই মঙ্গ সহ যাতয়ালা লাল সালম্বি হয়ঞ্জলজ্জাস্থা জ্ঞাননাথনাক্সা লিয়াম হালি ঠীক্ষাঙ্গন জিল মালিনজল ভাল ল - সান্দ্রীনহিরাগী মাজুজ চাষীনি (৫) অল্পীহা বা অমনীখিনিৰীয়া ৱিালয়যে “ যখলিলুলমনান” “ হামহােদ : ভালাে স্বমনি।” গন্ধয়া না হয় আমন্ত্রনাল্লা ভাল যা লয়: বয়ে মাই নিচ্ছি মামলায় রূক্ষ্মানি হজ্জ্বল দৃশ্য g। লালম্বি থানীনি প্রথম মুনি হ্মিসুলনী। (২) হাইহিল জমি দায়ভ নল দি লীলায় গ্রিন্থি না মানহল মিঘিলাহাখি সাচ্ছ যুন্ম যুক্ত ছিল না | দ্বিমিনি মিলল সই হক্কায লুৱাথায় যা অন্যান্য না যা সান। মহাত্নার জন্য ১ৰীংঘ অন্তু "স্ট্রি হল অনু হই নিগ্ধজনভদ্রাঘি ন” মুনি মলিখালী বন্ধঃস্থন্নীতলা ওয়া জয় - ------- ০ F8:এন গহাবিনি ও ৩৮০ ৪ সন্ধানি মাহি। বিজ্ঞস । শানীয় ৪ qযই স্থায় দু ঘনিঃ নমঃ ॥” इति ताटी कान्ले बर्तले ।। প্রশ্ন এ জুলল নিন । যায়; যিম্মাগজিৎ'মঙ্গালই মনমান ব্ৰহ্ম ও ঘালি মালয় লিজিঙ্গালdল লিনিস্তান্। সনম ৱিনৰনাৰ এল বিদায্য বিড়ালের তল স্যাল বিল| करीत्यपरनामधेयं मुक्तावलीनकाशाभिधे प्रणीतम् । ==== = * ৫ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NE ETomanematalatuRICIATRAMATRIMURARIARMILIMIREMAINMSBANDAmatlawrjanaianton imaakunmunAmAHARMINnesaWAPYRamanshurmusmannmarzanmore सटीकतातिरक्षायाः तथाहि चन्द्रालेकारम्भे " चन्द्रालेाकमयं स्वयं वितनुते पीयूषवर्षः कृती।" प्रथममयूखसमासावपि "महादेवः सवप्रमुखमश्वविध्येकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरी। अनेनासावा सुऋविजयदेवेन रचिते चिरं चन्द्रालेाके सुखयतु मयूखः सुमनसः ॥ झति पीयूषवर्षपण्डितजयदेवविरचिते चन्द्रा लाके प्रथम मयूखः ।।" अन्ते "पीयूषवर्षमभवं चन्द्राले मनोहरम् । सुधानिधानमासाध अयध्वं विबुधा मुदम् ।। তাহান আলিঙ্গন কাজললঃ सन्तपीयूषवर्षस्या जयदेवकवेगिरः।" অন্যান্য মুদি াঅনাথাল "विलासे यहाचामसमरसनिष्यन्दमधुरः হক্কাক্সিক্ষমুহল আকস্তি। कवीन्द्र काण्डिन्यः स तव जयदेव श्रवणयो स्यासीदातिथ्यं न किमिह महादेवतनयः ।। पण्डितत्वं कवित्वं निबन्धकर्तृत्वं च भगीरथस्य विशाढे * सम्पन्नमासीदि. ति तस्यामि वृद्धत्वसम्मकिरातार्जुनीयटोकाया येरावने प्रणीतत्वे तदानों शिरातार्जुनीयटीकायाः ७५ वर्ष प्राचीनत्वकल्पनमपि सम्भवतीति । गीतगोविन्द कता जयदेवस्त्वस्माद्वित्र एवेति प्रसन्नराधभूमिकायां प्रतिपादितं. पण्डित गोविन्ददेवशास्त्रिणा काशीविद्यासुधानिधा। ___विंशतिवर्षमिते वयसीत्ययः । । namaaporanmomveewormwomeneKTRIm For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir encilsdescessibeesweirds easilicolatakacssaudietheracuadanews.un.hosshastassicaudapesuotepadditistics whilariercecrassurasanatanewsnews २३ . . এ খনকাৰৰকলকায় এই কথাণিজntroducarnivasarউসক এries .ress এমন অনেকক্ষেetarget== ::: ::: : : : | লিজা। লাকি ? , গুগল অত্যা স্তুালাক্সি | ব্যালেন্স থাকশাল প্লাজাঅন ফলঃ नटः । एवमेतत् । नन्वय प्रमाणप्रवीणेऽपि श्रयते। | শাহি জিন্দাভালহি জালালার্জিা জালিফা লাঙ্গ ৰিামলঃsস্ক্রিয় । | সুহঃ জ্বী জুহু ব্ৰিক্ষাঃ । অজ্বা লাহাবায় লাখো শাহ’লী বলা হয় লক্ষ অলঅলাজা sথি ক্ষি দ্বীন । ঃ লাঞ্ছত ছা: লালমথিলা নঃ লিঙ্গলকামাহমু লাহা থায়োঃ মহঃ** : ::: : :::: ::: : | :: : ::: : :::: : ::: : : : : : : : : :: শিনাল্যাৰহ্মাহরুল A =সাল হিস্খিানু ঘিলুলঃ।। | অজ্বালিস্থিলাঙ্গা সন্ধান। অনল জাগলিঙ্গ (৭) আঁহৃদ্যাযিলালিজঃ রূৰঃ স্ম লা লা লা লা লা ? | पितृव्यश्च हरिमिश्र इति निष्पन्नम् । শাস্তি হয় লক্ষাহিঙ্গা মন্দি অবাসোহাগাস্বাক विशाब्दे जयदेवपण्डितकवेस्तकान्धिपारंगत: খলন’ শাস্ত্র লাল ত্মিালঃ স্পীকাল শক্ত লিঙ্ক ঋীলাক্সश्रीदामोदरपूर्वजेन जयतादाचन्द्रमेषा कृतिः॥"इति । (৫) ভিনূত্র: দ্বিানা স্ব স্ব মিষ্মাদনাস মুনি ভযsদ্ধি মিম্মার নাদিম মান্নাদ্ধা। have ourশক্ষ ণ omencemenress-gir =reens, For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir তসহ ograrrestern-Errenessesংলা .সত। २४ শ্রীনালায় -- - - - =xerশখnsors গ5ে:হয়তো সময় e mnessenariousandhan see === a n লিথিলাহা লক্ষ্য লালু প্ৰাহৰ হালালিত খুলঃ লুলা ভূলিহিল জু দই অঙ্খলা গৃহ লিখলার। {{ মাহ্মী লিঙ্কাঘিালা সুলাঙলাহয়। সালঃ হ্যাঙ্কুলা(ভিহিলাফল দায় স্বী । সুস্ব জললিনী = মানিন সুল। অাত্মত্মাহ আল লিথিয়াঃ ফুললিলঃ ॥ | অলকালি ঘানি অল্প স্বলন । গাছ গণঅফলাফলস্বৰ গাছস্ব স্ব নাইক্ষত্মহলাইল(৭) স্খান ত্যা | লিঃ হিসু বলুঙ্গস্বঃ । | স্বাত্ব দা । শ্ৰা অহালাল মুখ নীলাঙ্গ| কুহ অঙ্গাল ক্ষুি হই আঁঙ্গল কাব্য| অাজল লীলালুজাল অাল হালদা' মন্ত্রিস্থ (৭) “হাই হিলিয়ানজা মাছ ঋীলাঙ্গলা | নাজা নুর মুল অায় ক্ল: জানান। দুনি ১৯ীঘলয় হিজাযী নুমালাম ম মানুষলায় সুনাহে লাদুন্নাথৰলাহ হ লন্য দুনি। {২) সুই চল্লি হয় লালল দুলাঙ্গানী স্বল জায্য অনলয় । ক্ষ্মা ‘স্নী গোলাথিয় হিজালাযন্ত্রযানমানযাত্রীসাম্বাজাজাহানালি কাব্যি: সুমন জুলকিা বিভিনালসিয়াম জালি? কিন্তু সি| ঘছিল। ক্লাহ মিষ স্নায়ু !” দুয়ারি। | দাজ্জাল দল লিম্বিন্ধ ॥ লিনঃ ।। c -set=ae% ae-এই=====oঠশালreases .-.-.namunusone **** ne24.teasonstealstrator এল ==enas raini কচলৰ৩০ an arthশক", For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका "खगुणयुतैश्चन्द्रेय जिते ऽब्दे १७३० तु वै। नमोऽग्नितिथी शुभे छाया हृदयनन्दने ॥ लिखितं नीलकण्ठेन दुर्गपुस्तं सटीककम् | लिखितं खलु घनेन यश्चारयति पुस्तकम् ॥ शूकरी तस्य माता स्यात् पिता तस्य च गर्दभः ॥” इति । मल्लिनाथवीद्रोऽपि महावैयाकरणोऽस्यां टीकायां प्रतिश्लोकं बहूनां पदानां पाणिनिव्याकरणेन साधुत्वं दर्शयति । कचित् कचिदेकस्यैव वाक्यस्य प्रकाशन्त रैनानाविधानर्थान् निरूपयति प्रमाणयति च तैत्तिरीयोपनिषदं भगवङ्गीतां व्यासं पाणिनिं याज्ञवल्क्यं मातृगुप्ताचायें मुरारिमिश्रममरकोशं विश्वकोशं यादवकोशं मेदिनीकरकोशं च । अस्यां टीकायां कस्यापि टीकाकारस्य नाम न लिखति कि तु प्रतिश्लोकं “कस्यचिन्मते” “अपर ग्राह" एवं रूपेण मनान्तरमुपन्यस्यति स च कश्चिदतिप्राचीनष्टीकाकारो यतस्तेन पाणिन्यम रहेमचन्द्र यादवतीरतहिण्यादयो यन्याः प्रमाणत्वेनोपन्यस्ताः । परोऽपि वीरभद्र ग्रासीद् येन वात्स्यायनकामसूत्रव्याख्यानभूत आयच्छन्दसा निबद्धः कन्दर्पचूडामणियन्यो रचितः । कन्दर्पचूडामणियन्ये च भोजराजनान्न उल्लेखात् स्वस्य च वीरशब्देनोल्लेखनात् स क श्चिदनतिप्राचीनो राधिरान इत्याभाति । यथाह कन्दर्पचूडामणी । "अधिकरणे पञ्चम के कुरुते व्याख्या तृतीयके ऽध्यायें । भचक्रचक्रवर्ती वीरः श्रीवीरभद्रोऽसौ ॥ ३५ मनिकटे वर्तमान पुस्तकं चादान्तहीनम् श्राकारेण वर्षाणां त्रिशत्याः पूर्व लिखितमिवाभाति । For Private and Personal Use Only अपरोऽपि दीक्षित भीमसेन आसीद् येन सुधासागरनामकं काव्यप्रकाशव्याख्यानं १०७० वैक्रमसंवत्सरे कृतं चण्डीसप्तशतीव्याख्यानमपि । अयं च कान्यकुब्न इति मट्टीकादर्शनात् व्यक्तमवगम्यते । श्रयं ૨૧. Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोककरवाया: R emandinaresidinopsARSHAN t aramchaatarraiminaprware...] masminematoguranewyeardasa a numanA सटीकतार्किक्ररक्षायाः १६३३ संवत्सरोऽपि पूर्वोक्ता मल्लिनाथस्य स्थितिं द्रढयति । तथाहि तयाख्याने प्रथमाध्यायान्ते 'यो नित्यं गुरुपादपूजनरतः श्रीमल्लिनाथात्मजः क्षेमश्रीवदनाम्वुजाहिमकरः श्रीवीरभद्रो द्विजः । देवीचारूपदाब्जदत्तदयो लोकप्रियस्तत्कृता टीकायां किल चण्डिकानुचरिते ऽध्यायायमाद्यो गतः॥"इति एवमेव द्वितीयतृतीयचतुर्थानामध्यायानामन्ते।। पचमाध्यायान्ते तु 'यस्मै वाग्वादिनीयं वरममलमदाच्छीभवानी पुनय । कारुण्यादात्मभृत्यं कलयति सुषुवे मल्लिनाथः सुतं यम । क्षेमश्रीवर्धयन्ती सुखमतुलसलं प्राप चाझे गतं यं तस्यागात् पञ्चमासा स्तुतिललितगुणाऽध्याय एवात्र देव्याः ॥" इति । अमाध्यायान्ते तु "येन द्विजातिनिवहः समाहता वीरभद्रेण । तेन व्यधाथि देव्याधीकायाममोऽध्यायः ॥"इति।। दशमाध्याकान्ते तु "शास्त्रयुक्ता जिता येन वीरभद्रेण वादिनः । तत्स्योटीकायाध्यायो दशमा गतः ॥"इति। ___ एकादशाध्यायान्ते तु "शब्दशास्त्रार्थसाहित्यच्छन्दोव्याख्यानकोविदः । यस्तेन वीरभद्रेण चण्डिकाविवृतिः कृता ॥"इति । समाप्ती तु "शास्त्रयुक्ता जिता येन वीरभद्रेण वादिनः । तत्पृदुगाटीकायां गताध्यायस्त्रयोदशः। ammanamamyaMIRIRAIL atmanemenMAMuRAIARRHonominatiniduaasasiaSIC a maan mentaries pagesaanpuures mammmmmm mmmmmmmmmananewwewwamrememmas oompanipreepermanmerameramargam १०.२ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir এম এ4 sensat = = = = = এ অনশন ruক একজন মুন্না । যা ঐ সুস্বাভাগ্রিম্বলিহান্মিলাভূমি অমৃতা অন্যান্য স্থল ঘিাথলিম ল ল (৭) { वैयासे पाणिनीये ऽप्रतिहतधिषणाऽलत काव्यमूले শ্রীহ্মা কুলাঙ্গালকা িত্মিত্ম লালিঙ্গঃ হ্মী। সন্তু লাল মুনিবালাফাললাইন অ্যাঃ কলাহ হালিমুললাহুম্মাগ্ল। অন্ব খালাল কিললল কই? দ্বিগন্ধ অঙ্গ সু মনখল নাম্বাস। জুন। লালাল ফাইন্ধাংশু লাফিরূহাতীব্দাঅলঞ্জ একান্ত ব্যক্তিমাহি লিমিলিলি " ন্যা ফানিলাহনী লাল ষ্টাম্বানী স্লা শান্ত স্থাঅঞ্জলি' মা শুন্য স্ব ফায়ার কাস্থি স্ব স্ব স্ব ঘিদূতাব জুনি ফালাহলালু প্লাকায় হত্যা মালিলালি। শাৰি (৭) জলিমা নঃ মাঞ্জ রূয্যি নিদালন স্থান হয় না জমিনিদাদ অমীমান হাঃ।। (২) ঘনা:। সুস্লিাসিরিয়াল । জবি ছ: ফুল। ঘূচ্ছি জ্বাল: যাত্মী জহি: দিচিত্র] ফুয়ান্ জালাল অনুৰে স্ব স্ব যান নুয: দালাই মানই প্লান রূহানলামমুৰামানিযনত্মানুসনুহামবনয় ও স্নাহ সুফি ” নুনি মলিন্থনি নি ।। | লাঙ্গহাযয নর্ভীনহত্যা “ মায়ানমননঘনি যন্ত্র নম স্কাল নাম নষৰী নৃত্মজ বানান হীহ্মা|| স্বায়না । জা! ল ই ঘনঘি ল মহাস্থানীয় विद्वद्भिर्विवेचनीयम् । news======= contrareexসম্বর অনেকেই সকলকেশন কম For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir unnamesed scorecasurussalarusincreasuresenteenerkanewদখতে থাকে সেগুembe স্ফীক্ষিপ্রাগ্রাঃ * একজন একাদশ জামা কাপশন অnnecros খানকাল------- essmeronbকানিমcers বস =য === ১ পালন নাম্বলছি ৫ (৭)। * অই ক্ষ ফালা ভাঞ্জ ফাস্থানঃ হঙ্গাথা লুথালু কালিলা ?? লিল হুম্মা মামালালা। ই নয় কালা লা লা লা कृत कोलगिरिं चैव सुरभीपणं तथा । জী শাজাহ ব্ৰ খন লক্ষ কে ৷” জানি। ও হল নালিফা লিঃ ( যাঃ লাখ ঋ কালু স্কালাত্মিহত্যা লি ইলখকহাঙ্গায়ন ৫৭ হাঙ্গাঙ্গি”ে নি ভাললা। বানী কিলবি নালাল কালিয়অনসন্ধ জানি । | ফ্লাহ্মঘাথা কুননিমাই ৫ঙ্গাত্মক স্বাস্তুহাদ্যিা জলাঃ (?' ? লক্ষণঃ লহ্মী মাহিঙ্গা। শান্ধঃ স্বান্তাহাখ্ৰীৰ জীচ্ছদ্য স্বাক্ষস্থা। ক্ষায় অনূহা নাকিত্ব স্ব ভাল। জাজুলসু-স্ব হীনুমানহিল (২) ন্যাক্তি | ফুল সানি লিয়ন ত্বহানু অহ | গল্প । মহালাল লাৰু ইয়াৰ प्येकदेशनिवासित्वं सिद्धम् । वाणों काणभुजीमिति মুতা জুতা লল হাম্বলামুন্দ্রিানু | (৫) মহা-হিমান্বিাভা-ায় স্থান - | নবম 20 ট রুষ্ট । . (২) পাঠায় আখাঙ্কীৰাভয় দ্বীন্দ্রনাহালীন | ২৪ ঘল্প নয়। কমাযহ৯৭ * ----- :-১... কজe এ ৪ কােময়কালয়কে mawngroomয়ায়েমেঘেদ্যোলঘণস্বরসময়েশাখাসাক্ষাৎক্ষকগণশল্পকলালকাজ লামো=ে= ২০৪ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir গstakes- মেজলিসে | মহাহ্মিাসহীহ্মা জালঙ্কা গু খ্রীলঙ্গ - থি খুলু লাচ্ছিল অহিত্মিাহুম্মা ক্ষিপ্ত জালিহৃদলালাখাই নাস্কলিং ৫) কাঙ্কি প্রত্যা|ীক্ষা ও আই মাহাতলী ৫ মে হাম্বা অজয়হলি নালি রূহঃ।” ই ও ৪০ স্ব অাল চত্বরে কল ল হ ন্দ্র শ্রীন এ আয়োজন কুনি শক্লিীহঃ।” । হলিক্ষহ হলো অন্য হাইলঙ্ক হল আনি' কুযযুগীয় স্বাক্ষ', হয় হত ; ঐ, ভা, বাহাহা লাহুনীলুনঃ লিঃহিন্দু প্যাভিষিক্লানিখংস্কৃহিনী আজ ত=েtisthose s e ==== = ' ' অনশনকালে কনক=ে==== আলি। asia.sue রআনহত , news লাগrশু-=- এ স্যাজ্জ্বল ছিলাল মহীহ্মা অঞ্জ স্কার্ষিায় জঙ্গলাকুল্লিকা স্বাঞ্ছা হয় কলাগলহীমা লক্ষ্মী ঝিলীশ্রীফললাম কান্ত ব্যায্য দাবিজান্দ্রা হলামু আলাজজজ কাজা ফুলালি ! দ্বিাহা জামাক্ষা ? স্কুল সমূলিহিনি ৪২ ব্রাহ্মসভা লিখুন হলभिदेवपूर्व गिरि ते इति, धनुरुपपदमी केमभ्यादिदेश জুমালাই কৰি প্ৰত্যাহ্বস্ব ল । পিতাআত্মঅক্ষা ? ৪ জুতা নিহিলি ২৪ হাঙ্গাল নালিঃ অান্নিসালি লিলনিছু। শুদ্ধ হিব্যস্তত্বঃ লা শুনুৱিদ্ধান্স যান হাশস্বাভাল বা ফয়জুনিবিললিঃ গিলাতলীক্ষা প্রাথ”। - नेन कालिदासत्रयसनीचिन्या: शिशुपालवधसर्वकषा () গুহায়াখালী ই কয় “যা ঃভ্রম”=নি ! | লায়ন ৯ বছরই ‘লাভালিল”নি ২৩ হাজগ্রাজান । এখdhabছয় ছককথকপ্রহরাময়ে কাম্মেলন For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३० सटीकतार्किकरक्षायाः aahrfaरातार्जुनीयघण्टापथटीकयोरप्येकमल्लिनाथकर्तृकत्वं सुव्यक्तम् (१) | मल्लिनाथेन तार्किकरक्षाटीकायामस्मिन्नेव पुस्तके ३९ पृष्ठे "स्फुटीकृतं चैतदस्माभिः पञ्चकाव्यादिटीकासु अलं महीपाल तव श्रमेणेत्यादावित्युक्तः स्वात् आदी वाणों काणभुजी मितिश्लोकस्य वर्तमानत्वात् तदेकमल्लिनाथकर्तृकत्वमस्यापि सिद्धम् । www.kobatirth.org 66 Acharya Shri Kailassagarsuri Gyanmandir केचिसु "स्पष्टीकृतं चैतदस्माभिः पण्डकाव्यादिटीकासु" इति मल्लिनाथेनेोक्तत्वात् नैषधचरितस्य तदानीमसत्त्वात् नैषधचरितं तेन न व्याख्यातम् । मुद्रिता जीवातुसमाख्या नैषधचरितटीका त्याधुनिकेन केनचित् पण्डितेन पुस्तकविक्रयप्राचुर्यर्थं कृतेति वदन्ति । तन्न मल्लिनाथेन रघुवंशटीकायां ४ सर्गे स सैन्यपरिभोगेणेति ४५ श्लोकव्याख्याने "नैषधे च । अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा" (२) इति । शिशुपालवधटीकायामपि ३ सर्गे कपाट विस्तीर्णेति १३ श्लोकव्याख्याने 'प्रायेणैकार्थमप्यनेकश्लेाकमुक्ति विशेषला माल्लिखन्ति कवयः यथा हि नैषधे आदावेव निपीयेत्यादिश्लोकद्वयं तथा स्वकेलिलेशेस्यादिश्लोकयं चे "त्युक्तत्वात् तदानीमेव मल्लिनाथेन नैषधचरितस्य समालोचितत्वात् भगीरथेन च नैषधचरि तगूढार्थदीपिकार्या टीकायां (०) मल्लिनाथकृतजीवातुदी १०६ (१) माध्ययनसमये मल्लिनाथकृत काव्यटीकायन्यानामपि विवरणस्य मनोरमं पुस्तकं दृष्टम् । खेदितोऽस्मि तत् के तुक्रकरं पुस्त कमिदानों हस्तगतं न भवतीति । (२) नैषधे. ३ सर्गे ९३ नाकः । (३) श्रस्याष्टीकायाः पुस्तकं १६२८ शाकवलिखितं वाराणसीस्यराजकीय संस्कृतपाठशालीय पुस्तकालये वर्तते । जानेकेषु स्थलेषु पूर्वलि. १९६० For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका । काया अनेकेषु स्थलेषूद्धृतत्वाच्च । तथाहि नैषधगूढार्थदीपिकायां १ स कथं विधातर्मयि पाणिपङ्कजात् तव प्रियाशैत्यमृदुत्वशिल्पिन इति १३८ श्लोकव्याख्याने " कथमिति । हे विधातः भो विधे मयि विषये तव ब्रह्मणः पाणिहस्तः” “लिपिरक्षरपङ्किः तवेत्यस्य विशेषणमिति नृहरिः ।" " जीवातुस्तु पाणेर्विशेषणमिति ।" इति भगीरथः । ३१ पण्डितजीवानन्दविद्यासागरमुद्रिते जीवातुसहिते नैषधचरित पुस्तके ५५ पृष्ठे " कथमिति । हे विधातः प्रियायाः वरायाः शैत्यमृदुत्वशिल्पिनस्तादृक्तरङ्गशैत्यमानिर्माणकात् तव पाणिपङ्कजात्' इति । For Private and Personal Use Only खितेषु वाक्येषु कुण्डलनां विधाय तदर्थबोधकैरेव पदान्तरैपूर्वाणि वाक्या नि लिखितानि जानेकेषां टीकाकाराणां मतानि पत्रपार्श्वभागे टिप्पणरूपेण लिखितानीतीदं पुस्तकं टीकाकारेणैव शोधितं समालोचितं वेत्यनुमीयते । आज नृहरि - लक्ष्मण - नारायण - विश्वेश्वर - जगट्टर - ताण्डव - मुकुट-जीवातुप्रभृतिभिः शब्देष्टीकान्तराणि प्रमाणयति । कचित् प्रकारान्तरैरनेकानथान दर्शयति टीकाकारः । श्रस्मदवलोकितासु भवदत्त - गदाधर - नरह हि-नारायण-मल्लिनाथ-महेश्वर-भगीरथ - रामचन्द्र-प्रेमचन्द्र-भावादीपिकाकारकृतासु टीकासु सर्वापेक्षया महती सर्वोत्तमा इयमेव टीका । अस्यां प्रतिसर्गमते "इति श्री कूर्माचलेन्द्र श्री सद्र चन्द्रगोत्रापत्याला मसदृ" शराजर्षिवर्य श्रीमदुद्यतचन्द्रात्मजश्री ज्ञानचन्द्रा चितपुरोहितसोमयाजिपण्डितबलभद्रगोत्रापत्यश्री हर्षदेवात्मजावसथ्यभगोरथविरचिताया”मिति पुष्पिका वर्तते । वापि च "ध्यापक बिना यो नेपधगूढार्थदीपिकां टीकाम 1 पश्यति रसनाये तु वाग्देवी तस्य स्फुरति भृशम् (१) ॥” इति । बहुखेदितोऽस्मि यदिदं पुस्तकं खण्डितमिति । अ - No. 2, Vol. XXV. - Fobruary, 1903. 403 Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dowumouragण E TIRECORPoranADRITIONSISTmummyTRAVारला RWARITTENASEANIमामला s ist WONLIBRARRMIRMIRVENTIOHESIAwazanumanOP sudamasan ३२ कामपामावलमamPRRORAKANI masammessa manoram सटीकतार्किक्ररक्षायाः नैषधगूढार्थदीपिका १ सगै अथि स्वयूथयैरिति १३६ इलाकव्याख्यानो "पुनः प्रियां प्रत्याह । आथीति । अथि प्रिये संबुद्धिरिति नहरिः । अपीति पाठ इति जीवातुः । अपि चेत्यपेरथः । पण्डितजीवानन्दविद्यासागरमुद्रिते जीवातुसहिते नैषधचरितपुस्तके ५५ पृष्ठ । 'अपीति । अपि चेत्यपेरर्थः।" नैषधगूढार्थदीपिकायां १ सर्ग तथापि हाहा विरहात् क्षुधाकुला इति १४१ श्लोकव्याख्याने 'तेषु प्रसिद्वेषु" "स्वसम्पादितेषु तेषु इति जीवातुः।" पण्डितजीवानन्दविद्यासागरमुद्रितो जीवातुसाहिते नैषधचरिते ५६ पृष्ठे "क्षुधा कुलाः क्षुत्पीडिताः तेषु स्वसम्पादितेष्वित्यर्थः।" नैषधगूढार्थदीपिकायां २ सर्ग स गरुम्नदुर्गदुहान इलि४इलाकव्याख्याने "हस्वान्तं पृथक्पदमिति जीवातुः। यत्तु गोस्त्रियोर्हस्व इति तेनोक्तं तन्न स्त्रीप्रत्ययान्तत्वाभावात् अत हस्वो नपुंसके हति हस्व इत्याहुः" ॥ - पण्डितजीवानन्दविद्यासागरमुद्रिते जीवातुपुस्तके ६० "पृष्ठे तनुकण्डु यथा तथा गास्त्रियोरुपसर्जनस्यतिह स्वः । नुनदे निवारितवान् स्वरितजित इत्यात्मनेपदम् ।" एवमग्रे ऽपि अनेकस्थलेषु वर्तन्ते । यद्यपि माघे मेवे गतं वय इति मल्लिनाथविषयककिंवदन्त्याऽनुमीयते वृद्धावस्थायां तेन नैषधचरितं स्याख्यातम् तथापि रघुवंशादिटीकास्विवानेकानाचार्याननेकान् प्रन्यांश्च प्रमाणयति । तद्यथा मनुः विष्णुपुराण महाभारतं सामुद्रिक वैजयन्तीकोशः हलायुधकोशः बर्द्धमानः काव्यप्रकाशः क्षीरस्वामी पाणिनिः अमर RATIONa meemmmmmmmm mMetanumanARIMAmARPORAMARTMEREvedINImmar M PAINMENTERNET For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भूमिका | कोश: वृत्तरत्नाकरः विश्वकोशः हलायुधकोशः तार्किकः उपाध्याय विश्वेश्वर महारक: (१) एवमन्ये ऽपि । Acharya Shri Kailassagarsuri Gyanmandir मल्लिनाथेन तार्किकरक्षाटीकायां ७६ पृष्ठे "प्रशस्तपादभाष्य निकषटीकायामस्माभिर्व्याख्यातार्थो (२) द्रव्य " एवमेव १३६ पृष्ठे ऽप्युक्तत्वात् प्रशस्तपादभाष्यमपि विस्तरतो व्याख्यातमिति निष्पन्नम् । ३३ मल्लिनाथकृतामरकोशटीका भट्टिकाव्यटीकैकावलीटीकादयो ग्रन्था न समालेोचिता मयेति । वात्स्यायना परनामधेया मल्लिनागस्तु (3) नामत एव भिना महर्षिरित्येतत् सर्व न्यायवार्त्तिकभूमिकायां विस्तरेण निरूपयिष्यत इत्युपरम्यते ॥ वाराणसीस्थराजकीयसंस्कृतपाठशालीय पुस्तकालये विन्ध्येश्वरीप्रसाद द्विवेदी २२ जनवरी १९०३ । (३) क्वचित मल्लनाग इति पाठः । (१) विश्वेश्वरभट्टारको नैषधचरितटीकाकारः । (२) आदर्शपुस्तके 'प्रशस्तपादभाष्यनिष्कटिकायामिति" पाठो दृश्यते स च प्रामादिकः १४२ पृष्ठे "निक द्रष्टव्य" इत्यस्य वर्तमा नित्वात् । For Private and Personal Use Only 40६ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arsanagaranewso8uAINarainorrosiakhabarsaradise.সক্ষnaissicatroopmegraprivasirnessnewsmastessesses অলকবন্ধneergreenhossarkar. cয়লেখা = লক্ষমাক্ষ লা? সুদে ৭। r e স্মাগল । ===ামvaswat স্থা দে । কান লিভাজা ==== বিঃদয়াল # ছেয়ে ঘুষোলঃ দুয়ে * स्कन्दनीति === লা হলে চীন ত্রা ==== == ॥ এক ? ১ হায্য প্রত্যাশা ক্লথ স্নেহ पूर्वोदुध কাল কোলন গ্লাস ঘক্ষ লয় নাচ সময় সব স ময় स्मृतीति স্থানীন। মুম্বই মুনায় নাস্ত্রা সাহা লাগায় লানী স্মৃন্দ লামীনুযাপন অনন্যা ত্তিা यथ्य প্লাজা মুৱাখন ঘামান (৫) আলামীলা প্রমামা বাঘা মানি না। লা মুলতঃ মুন: অথ a g এর জী “ssfuহয় নি”। যা ম sfu যৰ । এই এsanta- rosenessণতনতল-কলেতেosurancescoresease সবশেear= =ে= conometers, For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir শৰীয়াৰ ভাষাঃ =-=-কাশমা -ময়মঅক্ষপেনষেধহফয়সালকােকংসকোয়ালকমহতফাষণা অৱ মুক্ত। শ্রাম पटार्थम् স্থা । ন শ্রাম स्प टार्थ মানীনি # মন লাগল ত कस्यचि অন্যায়। মন্ত্রীর द्वीतीय वान ইস্তাম্ব ৮। चि মন্নাথ মমুনশি द्वितीय बानी ag ২ গলায়লিটি # গাস্থি দ্ধি ও মহি स्येन्द्रिय র ট सर्वबुद्धा ঐ জ ক্রিস श्यन्द्रिय सागर অন্নান্নাম যায়। মুম্বন্ধ ন খ ক গুয়াম ল লালগ্নলা স্থা ce ৫ e এই 8 ss সুগন্ধা লক্ষ্মী ৪ স্থা জাইকা নাস্ত্র জান | এ দু দ্বারঃ । স্বাস্নাস্ত্র মাল নুিমান লামা। আমানুল কুয়াল l ২৪ २१ বললপতৎপরতাসময়গণেষ্ণবয়ারশেলেলপমেশাপেকথপোরে। For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ANTARIESisaouamansamay D ROINDwamicmnnercomRTUNERICTURamayan शुद्धिपत्नम् । - -- maamanamuresmraveenawimmUNITIONARArmm onsoom mausammawtimesome पर पृष्ठ १३५ "Mostmanisiman शुद्धम् । মা জান্যান্য त्रि कारत्या গ্রো অঞ্জন शुद्धम् । भावकारत्वात आखिकारत्वास स्यायकवान १३५ १३५ সুলেম 03 - बल्ल यत दुिष्टा ats- 02 हदिष्टा १४३ ध्यभि ध्योभ १२५ ne पेक्षया ঘ দাস্য ঘন দঘলা দ্বিজা বিজ্ঞা নলয় गता वा न्धनमा करोतीत्यर्थः सर्वत्रत C SF पेताया रूपं करो य यंभू अयोलडा যন্ত্রন मतत्वा न्शनासह कोटीन्यायः सावेत सर्व त्यानिष्ठ इति । वदत m शEATERISPARROMAASHREERATIOpeare 07 unामाRAAMRAPAR १७६२३ त्यातिष्ठ इति वदते सिद्धं सम्माष्र्टी খুন শ্রমি न प्रभवति करणानां सिद्धान्तजिगीषो समाऱ्या तत्वनि न सबति कारणानां सिद्धं जिशोषबा ० १९४ २०२५६ २१३ For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mmaName M ICHHANTACTENAME mourancescameramod HERMATSAPTARATsetwemant santansateennerencementravartantnueneracenternevanthamsannyanmarordernmomsannowinonyms सटीकताधिकरक्षायाः अशुद्रम् । शुद्धम् । तस्याः २ नियाथ जाननस्य A3 स्तनु निर्णधार्थ তাৰ तदनु यथा नित्यः साधर्म्य समवैधयेसमेत जाती २५३ २५३ २५३ २५४ १८ १९ .२० १६ লন। लक्षणका কল যায় समाहत्य १६ १७ दूषणाश २५४ १ ২১ ২৪ २५६ यथाऽनित्यः ল। ঘন গ্রহণ आजाली नन्तरमा लक्षणोक হলের স্বাদ समाहत्य दूपणास सह उत्त नाचित মালিন साढेिकर्तृमत्वे तस्मात शब्दनित्य যাদুর মুনি सिकृत्व মাত্র ভর ফতুহল सिद्धार्थ २० १५ २५० २५९ ८) नाचिकेत गमात् नित्यः सानिद्धिकलम न तस्मात् शब्दानित्य ফাহমান स्वित्व माप्यम उत्कर्षसमाव सिद्धार्थ २५० For २६० moivermiretronmelanemARYAMARE For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECTORATEGIRASIROHIT शुद्धिपत्रम् । भाजपा पृष्ठे ... शुद्धम् । अशुद्धम्। কার (ঘানঃ दिति দা २६ २६३ साध्यासादः दोषस्या - DAYneeyam_ MAHae Ba व्याया মুন মিন सिद्धिमान বা যন্ত্রঃ মুনিয়া कर्नाचगभी प्रतिपत्त्या লালালা योनिदेन साध्याभावे शिकाल्या ঘালাম ताद्रपेण লজ্জা धमापपत्ते সানগঞ্জ साध्यभाने वादिनाः स स्वव्याघात दिति प्रति तदाऽसाय देतुमत्त्वे साध्यसिद्धिः না । আম্বান। व्याप्यादि নি লিনিন सिद्धमान ঘিশ্বা সান केचिदर्दभा प्रतिपत्त्यादिঅমলান যালি सहाभाव जैकाल्या पादनार्थम ताद्रव्येण ল धापपत्ते প্রনিক্স साध्यमाने वादिनोऽस २९६ २९८ ३०३ ३०७ ३१२ MAHARASHTRIANTMARITAMOTI V ADNICDSARDAR For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir womenskrne IRAADMINIMIREMEDITALUENADORRIAbournaakaasaNAREERTAININDomestasssammaaROOMAMRUARINARORAHIMILIATARATIWARINAMEANICODMARAimshema m a ३७. सटीकतार्किकरवाया:-द्विपत्रम् । पङ्की , अशुद्धम् । __ शुद्धम् । क्षति क्षमतिना साध्यधर्मा साध्यधर्म ज्ञत्वविधा সন্মায়। वृत्तः वृतः भङ्गान्तर सिद्धीरिति सिद्धीति ३४४ शब्दोनित्यः शब्दोऽनित्यः सात দানি शब्दावयवयाः शब्दार्थयोः प्रतिभायाः प्रतिभयाः ३५८१८ शब्दा शब्दः ३५८ ३० नित्यं कृत ३५८ २३ নান अान्तमिति. ONIKONDAYaranaamourism Maracaenmenamelone wnaeparvisorumwowoulmmarvarsanaMINIRNORSaraswNeuwaimsamPANNAINEDHARMINDIANTERNATIONATERHIROIRRITAMIRROINORINMARKNOWitnapan ४०. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सटीकतार्किकरक्षाग्रन्थे निरूपितानां पदार्थाीनाअकारादिक्रमेण सूचीपत्रम् | पदार्थः अज्ञानम् अधर्मलक्षणम् अधिकम् पृष्ठाङ्काः कान १५४ कारणगुणपूर्वक गुणकथनम् १५१ ज्ञाननुभाषणम् अनित्यसमः अनुत्पत्तिसमः अनुपलब्धिसमः अनुमानद्वैविध्यं प्रकारान्तरेण अनुमानभेदाः अनेकाश्रितगुणकथनम् अन्तःकरणग्राह्यगुणकथनम् श्रन्वयव्यतिरेकिलक्षणम् चापकर्षसमः www.kobatirth.org ପୃଥ पवर्गलक्षणम् प्रसिद्धान्तः पार्थकम् Acharya Shri Kailassagarsuri Gyanmandir अनुमानलक्षणम् अनुमानलक्षणे आचार्यमतम् ६५ अर्थापत्तिनिरूपणम् पदार्थः अपेक्षा बुद्धिजन्य गुणकथनम् अप्रतिभा पृष्ठाङ्काः १५२ ३५१ ३३९ २०१ १३ १०२ ह १९८ अभावस्य प्रत्यक्षे ऽन्तर्भावः २०८ अमूर्तकगुणकथनम् (૦ २९३ अथावद्द्रव्यभाविगुणकथनम् १५४ ० अर्धलक्षणम् १२४ ० अर्थशब्दवाच्यत्वं द्रव्यादीनाम् १४४ ६४ अर्थान्तरम् ३३२ ३५० ाप्तकानम १४८ | अप्राप्तिसमः ३४४ श्रभावनिरूपणम् ३४० श्रभावप्रत्यक्षान्तर्भावप्रकारः १५० | श्रर्थापत्तिसमः १५१ अर्थापत्तिसम्भवयेोरनुमाने ऽन्त भीवः २५० अर्थापत्त्यनुमानान्तभावप्रकारः १०१ १२९ अवयवभेदे नैयायिकमतम् મ ३५९ | श्रवयवभेदे मीमांसकमतम् ३३८ | अवयवभेदे सागतमतम् For Private and Personal Use Only २८५ १५ १०५ ६१५ Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir everyoneereseas essentistseeisersensessedcenseensবলগুere s tinciparasesourcessagesalearnpleasuddessohondroses .gঠাতopics.educadoscossesseries | বন্ধনজিন্ধভাষা লিখিমালা। শহরতাল | গুৱাষ্টা কাপ্পা | সাঘাঃ ঘৰগাহ এ৩৪ সুন্নালিলথ অল্পঃ ২২ ভাল লাফালায়ালমান সিনা | মুজুামাছি ফাফলাগিয়ে রাম্বল 488 | उपलब्धिसमः হতালা যায় ঘথি নিয়ে ভাঘিল স্থায়। * ৪ স্নালিসা | শুধঘন । ঘাস ময়দ্ধাধাযথ 898 গ্রাহাম্মঘলা # { সুমাযাহ্মস্থল =াহালিয়া | মঙ্গনিযহ্মঘল ঘকাল স্থায় ৩৪ | ইনানগান ৭৪ৎ নিহালায়মা: 1996 ল্যাম্ | বনিম্ন রাষ্ট্র চলমান ম্মাদলাম জদ্যাক্কালি og মুদ্রা দ্বাস্তু নালনায় ২০ ভুমিললাম জগ্রামঃ ২৫ মুহম্যাচ্ছি ফ্লাল্লাহ ৭৭ অদ্যালযঙ্গ ২০! ২৪ জলকাযহ্মঘল ভলযীনা অবস্থান कर्मभेदाः ভাষাঃ অল দ্বষ ভাদায । এ0 | জামা 0 ঘলযলাচ্ছি যুখামুজ্জল। ওয়ানঃ জালাহ্মঘল লালবাসায় প্রায় | জালাল - নিম্ * e | জাজনীনলিঙ্কস। শুঙ্গাল ৎ ) দিলীন লিলুযায়। ০৪ १५८ চলাক . - ই আগrmanenasrin তেহা-ইময়েদেহ=ে==ণকাশকতাফসা কালাইখাদ্যer মেনন For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पदार्थाः केवलान्वयिलक्षणम् क्रिया हेतुगुणकथनम् धलम गुगलक्षणाम गुरुत्वलक्षणम् छलभेदाः कूललक्षणम् जल गुणकथनम् अलनिरूपणम् जल्पनिरूपणम् जातिः जातिबाधकसंग्रह: जातिलक्षणम् जातेः सप्ताङ्गानि तमोद्रव्यत्वशङ्कासमाधिः पदार्थानामकारादिक्रमेण सूचीपक्षम् । पदार्थ: www.kobatirth.org तेजेोगुणकथनम् तेजोनिरूपणम् दिग्गुणकथनम् दिङ्गिरूपणम् दुःखलक्षणम् पृष्ठाङ्काः तार्किकरतायन्यस्य यन्यथान्तरे भ्यो वैशिष्ट्यम् १२ दृष्टान्तलक्षणम १५४ | दृष्टान्ताभासशङ्कासमाधिः १४२ | दोपलक्षणम् १३९ द्रवत्वलक्षणत्र १४६ | द्रव्यलक्षणम् द्रव्याणि ૪ २४० २३९ | द्रव्यादिपदार्थषट् कौमारिल We मतम् द्रव्यादिपदार्थषट्टे प्राभाकरम तम् -२१२ २४० | द्रव्यादिपदार्थपादेशः Acharya Shri Kailassagarsuri Gyanmandir तर्कभेदाः १८६ | नित्यसमः सर्कलचणम् १८५ नित्यातीन्द्रियगुणकथनम् तर्कस्य विषयकारयाप्रयोजनानि १९० | निमित्तकारणगुणकथनम् कानि १८० निरनुयेोज्यानुयोगः निरनुयेोज्यानुयोगभेदः १३१ द्वेपलक्षणम् १५८ | धर्मलक्षणम् ३०९ निगमनलक्षणम् १३३ निग्रहस्याननिरूपणम् ५ निरर्थकम् १४९ निर्णयलक्षणम् निर्विकल्प किल्पक प्रत्यक्षलक्षणम १३४ १४९ न्यूनम् १३७ १२ पक्षादीनां लक्षणानि परत्रारम्भकगुणकथनम् For Private and Personal Use Only पृष्ठाङ्काः १६८ २३६ १२७ તહે १३२ १६३ १३०. ૩૪ I” १६२ ३१८ ३०० ૧૫ ૪ ३३३ २०४ ६० ३४२ S १५३ ६१३ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir বীনাদিকায় লিভিনালা। অাগ্রাঃ তা। | গুৱাথাঃ | ইতাঃ অন্যালবাম ৫৪ | গলায্য লাঞ্জিলালহিসাব্যলযাল ৪৪। | নয় : aষ্ট | মাখালেদা আজ্জাম্বিকজায়ঃ | লাফালাযা নামলামূলষ্ট | মুনিল ঘালা ৭৪৪ | জালালিয়া জামায়াঃ ভূঙ্খিীবন্ধঘন ৭৪= | গুৱায্যলয নানাঃ ম্বিীনি লাফল্য নানাফি ৭২ | গঙ্গাযালয় সীমাথন ঘনিন্নান ইং | ময়লকাব্য গালিগালাঘন ২২ ৪ানালা | মালদায্য স্বান্তনজন ও জানালাঃ | দুলাবালি লযায়িনাৱাৰ ই সানাঃ | মানি ব্যাযজনাৱান্তি ও স্নানালিঃ | সায্যালি সায়মনৱিালি Je অনিদ্যালন | प्रमाणानि भाट्टमसिद्धानि ५६ গনিঘষম জানিঃ प्रमाणानि वेदान्तिमसिद्धर्शन ५६ রুবি সমস্যানি হানাল্লালি ও प्रत्यक्षभेदे नैयायिकमतम् ৪ | সময় বামনায় ধ্বন্যায্য SS | মা জননী ঘন্যদলদাষ হালদমন | ৭ ঘসা নমনার মলল মনসন | গঙ্গামা গহানিযহ্মথন সালাম प्रमाणं चावा क्रमतिम | যুg | মলযলয়ে অসাযথা হয় লিঙ্ক যলবাম ৪৪ অঘ্য : ६ प्रयोजनलक्षणाम ৭= গামা: ५५ प्रवत्तिलक्षणम् করবেন না - - - | 0 | ঢাকা, ৫৫৪ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =ssassear=ম হasons prematalseasoverein. তৃতাঞ্ছা: ২৩ ৭২৩ १५० शra. ५ বাঘালালাবন্ধিময় স্কুলীয়া । জ্ঞাঃ | যাগ: হাক্কা ফ্লাজেলাঃ ঘিমা । মানিল হাফিরূন ফ্লাল দিনায জ্বলন মাল্য কামলমলিষণঃ ক নাযিয়াল্লাহ্মস্থল | মন্ত্রঃ ঘাঘল ৭৪ নুরুল ২৪ মুখী ভাদ্র যায় | ৭৫ নযাযাথল ৫২ | স্বামঃ অধ্যানমান্বৰযাক্স মনাল ২ | যা যা লাল ৭২৪ | মাযহলা १५२ মুনাফাজ্জল ৭90 | বায়ালদায্য সুনযাথল হালকা অনলাখিল ৭৪। যায়ামঃ ২০ ৫৪২ হাজ্জাজােব্য। ৭৪৩ বলম্বয়া १४२ समवायलक्षणम् মন্ত্রঃ ২৪ | গঙ্গানাহ্মঘল ৭১২ মাহুল ২৭০ কান্নালালাগায়ঃ ৭৭ वायुगुणकथनम् १४६ सविकल्पकप्रत्यक्षलक्षणम् মালিবখ্যা হa৪ | সামালিন্য ২৫ विकल्पसमः ২৪ | নীনিঃ জামান। লিঃ ২২ | সময়: 0 নিময়ভালি যা ২৭ ২ | বাঘা বাঘালয়ভিমাযহ্মন্থন शडनम নিদাহুল | ফেনস্থলে নিনিষ ২০ | এম নিমাঘল ৭১ | মানবাত্মালম্ব ৫০ १५० q ৭৪৪ # কােন কাজ করেন। For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकतार्किकरक्षायन्ये निरूपिताना पदाः प्रष्ठाङ्का पदार्थाः सिद्धान्तभेदाः १७० हेतुलक्षणम् १७७ सिद्धान्तलक्षणम् १७० | हेतुलमः स्नेहलतणाम् हेल्वन्तरम् হালকা १४२ हेत्वाभासनिरूपणम २१६ स्मृतिलक्षणम् हेत्वाभासभेदाः स्वानयव्यापिगुणकथनम् १५४ हेत्वाभासष्टुशङ्कासमाधिः २३५ स्वाश्रयसमवेतारम्भकगुण कथनम् २१६ RAN AN nanews ६६६ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WASTANI WA K AMATIECORARLBERGUE S H ossaseries # A নাক্ষি জয় অালিফলে सूचीपत्त्रम् । নায়ক তাহাকে . . .. . psclaurasessess-abushpandemnc১৯৬ . . . ....... ২৪ ay .. ... য় ক করলেও - | যাত্মা ঘাঙ্কা | ত্রাগাঃ ‘াঙ্কু मङ्गलाचरणम् ঘলকাযন্ত্র ভাগ্ৰান লিজাযা লাল প্রম | এনাল সুলাসাঃ সুনিল কাযালয়। বাবলা ( ২০ মানুষ নানাবি ঈমালবাম ৫২৩ শয্যা লেবাম ২ মঙ্গাযাল এনালযঃ दुःखलक्षणम् ফললাম अपवर्गलक्षणम् সলমনুঃ ফ্লক্সামি ঘাগর: মালদাষ দুসলম व्याप्तिलक्षणाम् द्रव्यपरिसंख्यानम् মালালামা ঘিাতিযালয় ও অমান্য | আন্ধা হালিম অক্লানঃ कार्लानरूपणम् ৫=৩ মলম | বিঘি प्रमेयलक्षणम् ৫৭ যুগলবন ੩੯ ললখা ৭৭ vালিংঘ হাবীব ৭২০ | জামদায এg ভুমিকা ৭২২ | জলসা q99 १३० ১৯৯৩ হইতে শেষণায়গnewsমেলায়লম্বয়ায় ক্ষয়ক্ষপসহ ebকন্তপতে ঙ্গণে For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir অনেক অনেক কমে গেলেন হৃদ্যাক্স पदार्थाः নিলযান্য হিলস্ মাযল १५९ ২০৪ } ২৭ তৃতা | ঘাথাঃ এই নালি লিযৗয়লকাযা ৭০ | দ্যালবাম জামা নাল ননদ্ধ ল জানুনভালবাম ৭৩০ हेत्वाभासलक्षणम् কালাম লবঙ্গ ম : ৫e | ভানিলায়! এe জানাঃ 0 ! অনী: দাঙ্গা १८१ निग्रहस्थानलक्षणम् ৭নং লিগ্রাম। এe ৭৩৫ যাভালল ভূমিষ ভিৱানন্দ নিঃগ্রাঃ অনুঘলয যন্ত। নিৰযস্থ জনয ভাইযলযান্য ভযলযান্স নিলাঞ্জ নন্য হ80 ২৭ = 0c ३१८ For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir s s esses awarenesswasraesareersence aaaarethrasessedsearesorreneঙ্গদেরurrenewesterespo nsiderearcanessessme বীনাজিৰাগ শুক্কুনালফাস্বামী অনুষ্মী । अपरे হৎ স্থা : তা: স্নাযা হাজু; মা ৭ । । ৪। = ভাল | 91 | ২০। ২। ২ । ২৪। Bত ? লম্বা এই ৪৪৭। ইইই {{ঃ । । ৩ জানি अन्येषाम् ৭eo জামাহিলা | এই | এই যন্ত্র: বানল: স্মাৰাঠ: !। ৭। ৫৩৪ ২০$। যাল ২৭। ২। ২৭। ২0 খানম মন্ট দ্বাৰা 31 = 0 आचार्य: ২ । অয়ন। ২৪৩ ভগ হ্য ৪৪ | জয়যাযা মান্নান ২৪ ভালভালা: ৭৭ যাই ৫৪৫ | তীদ্ধান্ধা: ২৪ ২৪ জঃ E | নয়ান মানিনঃ ফ্রায়াঃ ৫৪8 | নায়িদা : ৫ । ২৪ জাগুত্বঃ १४४ तार्मिकस्य ২৫ যিনা জায়ঃ ৭. নিলয় ৪৩। ৪ মাঘলা ৭৪ লাঞ্জিঃ ৭৪। সুg। ২০ মি : । দুঃ! ২৭। 0 ৫ --Wo, , Vol. XXIY.~~December, 1903 জলুল সক For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्राचार्यः न्यायाचार्यीः न्यायाचार्यैः न्यायैकदेशिनः पक्षिलमुनिः पौराणिका: प्रबोधसिद्धिकारः प्रभाकरः ATAT IT: बौद्धस्य बौद्धादीन् बौद्धानाम् बौद्धः बोडाः भाट्टा: भाष्यकार: मीमांसाचार्य: मूलाचार्य: वाचस्पतिप्रभृतीनाम् वाचस्पतिमिश्रः www.kobatirth.org ઉ सूचीपत्त्रम् । श्राचार्यीः २५० वाचस्पतेः पृष्ठाङ्काः GG वार्तिककाराः ५६ विश्वरूपजयन्ती विश्वरूपादयः ५६ वृद्धाः ३४३ वेदान्तिनः ५६ । १६३ | वैतडिकाभिमानी १९ वैशेषिक: १८६ Acharya Shri Kailassagarsuri Gyanmandir ata: २० शाब्दिकाः भूषणकारादयः भूषणकारः ३३० । ३४१ । ३५३ | सूत्रकारस्य मनुना मीमांसकानाम् ७३ । ३३५ । ३६० १९५ | सूत्रकारः २८८ । ३१२ मीमांसकाः ८२ । १०५ ३८ । १९५ ३६० ३५६ ३५५ ३३५ | शालिकानाथेन ३०६ | ३६० | सर्वानित्यत्ववादी ३०० सांख्यः ५६ सांख्या: ८ | २४८ | सुगतमतानुवर्तिनः ३५१ सुगतः For Private and Personal Use Only पृष्ठाङ्काः ३६४ २४८ १६० ३४० । ३५५ ३४० ११६ ५६३०६ ६१५ પ १८४ ૧ २२ ०३ १६६ । ३६० J १०५ २४८ । ३३२ १२० । १२५ । ३१५ सूत्रकारः २६ । १२९१ १७३१२८४ । ३६१ सौगताः १३। ६० । ८३ । १७५। २१५। ३४३ Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SEPSINEMIEROIRRIDOREReaaw ROTEINGMOKAARAMBINI T AMINORMAncimeMMITMetanandamanapatamamaRRIORASHAINISROCannesonersheatherminantal सटीकताकिरक्षाग्रन्ये उडतानां ग्रन्थानां सूचीपत्रम् । अन्याः ক্ষ্মালমশ্ৰিহ্মঃ ৫৩। ৭ | লালা १६ १९४ । २०६३ वार्तिकम् २०३ । २०९ । २४९ দামিল। २५० । ३०८ कुमारसम्भवम् ४ श्रुतिः १४८ टीका २०३ । २०६ । ३०८ सत्रम् १६१ ॥ १६ ॥ १६७ । १७१ । न्यायकुसुमाञ्जली १०७ २४७ । २५३ । २५६ । २६८ । प्रबोधसिद्धिनानि परिशिष्टे ३१० २०१ । २८० । २८१ ॥ २ ॥ प्रबोधसिवा १८९ । ३०८ ॥ ३५७ २८४ । ३८५। २९२ । २९८ । भारते ३०० । ३०३ ॥ ३०८ ५ ३१८ । भाष्यम् ३२४ । ३२५ । ३४३ ॥ ३४४ ॥ मीमांसा १९५ मीमांसादृष्ट्या २१५ ५ ३६० MurprmananmarwINATORREOIMES For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra आचार्य: सटीकतार्किकरक्षाव्याख्यायां कोलाचलमल्लिनाथसूरिविरचितायां निष्कण्टकायामुद्धृतानामाचार्याणां सूचीपत्त्रम् । १४६ उदयनाचार्थः www.kobatirth.org अतचरणः अक्षपादः श्रथ अमर; કછે. भूषणाः चाचार्याः ३ । ४४ । ८६ । १०६ । भूषणीयाः कणाद: किरणावलीकारः केचित गुपत्र: गुरुतम् चालीकः नैयायिकः न्यायाचार्यीः पक्षिलः प्रथ बुदुः बौद्ध: पृष्ठाङ्काः प्राचार्याः 8 भट्टाः भट्टपादः ७६० उदयनः १२ । ५२ । ८111 ७७ । ९४ । १०१ । १३१ । १०९ । मीमांसागुरुः १८६ । २०३ । २०५ । २१३ मीमांसाचार्य: भाष्यकारः ५६ मनुः १९५. ६५ । १९७ | मीमांसकः ५१ । ७३ । १०२ । १३४ । १५५ । १८२१ २२७ । २४४ १४१ | वाचस्पति: জथूल वाचस्पत्याचा ८२ । ८५ । १६० वार्त्तिककारः २१ वृत्तिकारः १६४ वृद्धः Acharya Shri Kailassagarsuri Gyanmandir पद २२० | २४४ वैशेषिकः ५८ शवरः 8 शक्याः पीलुपाकवादी १५५ | शाब्दिकाः प्राभाकराः १९ । ३० । १११ । ११५ । सांख्याः १४२ । १५५ । १६१ २४ । ८४ । १८६ ६० वाचार्य: वैशेषिकैकदेशी पृष्ठाङ्काः ૧} { ४ । १५२ 44 એ ફ્ For Private and Personal Use Only २० ह ११५ CO २० 8 १४० १०३ १३३ १३६ । १६६ बूटी द ६प ૧૪૧ ૧૪૪ ૧૬૬ सागताः ६१ १८२ १५ । २०९ | सूत्रकारः ४ । ४४ । ६३ । ९६ । १२० । १२५ | २२६ Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Homoeommander सटीकतार्किकरक्षाव्याख्यायां कोलाचलमल्लिनाथसूरिविरचितायां निष्कण्टकायामुद्धताना ग्रन्थानों सूचीपत्रम् । OURINodanusmsanentarsadomama ग्रन्थाः ३९ mmmmmmm m १३९ पृष्ठाङ्काः। प्रत्याः एष्ठाङ्काः স্মাভাযানী ७७ অখনইমলন आत्मतत्वविवेकः १८६ रिशिष्टम १६० उदयनाचार्यवचनम प्रबोसिद्धिः १६० उदयनादिनन्यः ५४ । १०५ সমযা যা १६४ कणादसत्रम् দুহাম্বানুমাত্রোনা ৩। कारिका ३।३२॥ ४० । (२ হিনুৰী। ६८ । ६७ দাখি। १०८ । ११७ ইমন ११ । २८ भाष्यम् অনায়িশন १८४ मीमांसामतम् २१५ ५ । २०६ वार्तिकम् ५। १११ । १४६ । १७० तात्पर्यटीका २०९ शालिका १२० । २२ । ३० । ९२ तात्पर्य परिशुदिनीमादयनावरांच ११३ । १३३ ता वाचस्पतिशतवार्तिकतात्पतिः र्यटीकाव्याख्या १८६ স্বনাননা ૧૧ निकषः १६१ | सत्रम् ४।५।१५। ७१ ११९ । न्यायसमालिटीका ४६ १३० १ १२२ ११३८ । ११२०५। न्यायकुसुमाञ्जलिः ५८ ॥ ६८ । ७६ २११ । २१८ न्यायैदेशिमतम् २३५ | सोगतमतम् २१५ न्यासोद्योतः सौगतवाश्यम् १४ দামী टीका mmmmmmmmmmmmoments AIMIMILArounderwaraDRIDIHANILIONINomuraries ७६१ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir অure=vmusercercartersatteenshot desilicens, ৭৮ . tekhe - ties হলাকিস্থায়ী জলসুখালিহালিম বীথিন্ধাআঙুলালালাখা। সুস্বীগঞ্জ । তাজ়াঃ স্মার্যা: বান্ধা: ••• ৫ ০ ০ এ এ এ # ২৩৭ ২০৪৫ ০৪ 0 ০৫০ ও ঠিক নয়ায়ি: ০০০ নাৱা: মাত্রা। নামাজ্জা: ৩০০ যায়ঃ ••• নিলাে দ্বী নিহঃ । মানুল ••• ধাঃ ০ ৫ ২৪ শুরু For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A IPMERARHIROINSaमरान SIECPOISRORIEORGARHARASHTR सटीकताकिरक्षाव्याख्यायां ज्ञानपूर्णविरचिताया लधुदीपिकायालुतानां ग्रन्थानां सूचीपत्तम् । ENDERINSITIOKIECORRIEDABADRSaanti ०.. ग्रन्थाः भाष्यम् वार्तिकम् ... व्याकरणादिमतम् सूत्रम् पृष्ठाङ्काः २५२ । ३१० २५२ २५१ । २०१३ ३१० । ३२४ For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MIRRORSCHAUSSENWAN DERWEAR . com . . ERT S RORZESZES CRUCIOR THE TARKIKARAKSA I ADAK 02 AND SARASAMGRAHA OF S MAMMAISSSSSSCODEXPOR VARADARAJA WITH THE GLOSSES NISKANTA KĀ OF MALLINĀTHA KOLACALA AND LAGHUDIPIKA OF JÑANAPURNA. BARN Lees moramo wenyewe h vien MICHAERERE 25.No. 11, Vol. XXI.-November, 1899. For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६१० www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NUOROSSRANILOVETOVINCRV E RWOWOWO PREFATORY NOTICE. Varadarāja's Tärkikarakşā and commentary entitled Sarasamgraha were briefly noticed by Dr. R. G. Bhandarkar in the Report for 1883-84, p. 81. Further information is now appended. Varadaraja is silent in regard to himself. But he must have lived after Vācispatimicra and Uday:mācārya to whom he constantly refers as authorities, sind before Madhavācārya by whom the Tärkikarakşa is mentioned in the Survarlarçauasaingraha. The two earlier Schoolmen were literary contemporaries. Vācaspatimiçra wrote his Nyāvasūci in the year 976 A. D. (vide Bibliotheca Indica ed. Pandit Vindhveçvarīpresarla Dvivelin, Librarian, Sanskrit College, Beoares). Ulayinācārya wrote his Lakpaņā vali in 984-5 A. D. (vide Benares Sanskrit Series ed. P. Vindhyeçvarīprasāda Dvivedin). But Udayanācārya was probably much the younger man, as his Pariçuddhi is a commentary on Vācaspati's Tātparyaţikā. He may be supposed to have lived as late as 1050 A. D. This date would furnish the terminus a quo for the time of Varadarāja. The terminus ad quem would be about 1300 A.D., that is to say, fifty years roughly before the time of Madhavācārya. ow d Possibly Varadarāja may have to be placed not later than the first half of the XII Century. This conjecture is based on the exis. tence of a commentary on the Tārkikarakşā entitled Laghudīpikā composed by Jñana pūrņa. The Layhudipikā is not mentioned in the Catalogus Catalogorum ; nor has a notice of it been met with elsewhere. A copy of the work (on paper), transcribed in Samvat 1459, exists in the possession of P. Vindhyeçvarīprasäda (vide Appendix A.) Jñanapūrņa mentions as his guru Vişnusvāmin, the son of Yajñeçvarahari, but gives no certain indication of his date. If Jñānapürna be identified, conjecturally, with Jñānadeva who was the immediate successor of Vişņusvāmin the accepted founder of the Vallabhācārīs (vide Wilson's Religious Sects of the Hindus pp. 34 and 120), a nearer approach may be male to the date of Varadarāja. Viņņuswāmin is represented in the Bhavisyapurāna as preceding Nimbāditya and Madhvācārya (vide Appendix B.). For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WWWWWW WWWWWWWWWWW IV PREFATORY NOTICE. SEMESTER Madhvācārya is known to have lived during the first half of the XII Century. Vişņusvāmin may have preceded him by a few years only; for the word prathamataḥ of the Bhavisya purāņa does not necessarily imply any considerable interval of time. And Varadarāja may thus have been one of Vieņusvāmin's contemporaries. We may be pretty sure that Vişnusvāmin did not live after 1300 A. D., as he is mentioned in the Sarvadarçanasamgraha; which fact in itself is an indirect confirmation of the account given of the Vaignava Schools in the Bhavisyapurana So little seems to be known for certain about these earlier writers that the present conjectures may be just worth recording. CELEBRADACAC CHARACASSSSSSS S The Tärkikarakṣā, as its name implies, is a controversial treatise in defence of the Nyāya and Vaiçeşika Systems. Aproppriating largely the labours of Vācaspatimiçra and Udayava, it attempts, in a concise and fairly easy manner, to make good the ground which these systems had lost in the Schools. It is divided into three chapters whose order of discussion adheres mainly to that of the original Nyāyasūtras. As might be expected, it discusses at some leugth such topics as the nature of true knowledge, and of the ineans whereby such knowledge may be attained and of the things that can be truly known and, as subservient to these, the nature of reasoning and logical fallacies and the rhetorical methods of debate. A fuller treatment of the work is reserved for the Introduction to the present edition. The MS. materials employed are as follows:--- (1). MS. of Kārikā only, designated A. (2). and Sārasamyra ha designated B. This MS. is dated Sam. 57, which must be read 1457; because this MS. and No. 7 below were evidently written by the same band, the form and size of the letters and of the paper corresponding exactly. (3). MS. of Kārika and Sārasamgraha designated C. This MS. was transcribed by Mādhavabhatta, son of Kraņa. bhatta in Sam 1061. 692 For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yonihinmalaimensitiwariminininemathurmilinoimbinwasuntukrnwwwraininenantimilsinarsinitiatisastarterinamusintentineliunistanitamaAINEMANORamaneIRRIORSHANTINUTRAL PREFATORY NOTICE. PREPARADHEmmom (4). Do. do. designated D. Comprises 1st Pariccheda only: undated but old. (5). Mallinatha's Nigkantaka designated E. Comprises 1st Pariccheda only. (6). Pariccheda only. ___(7). Jnanapurnia's Laghudipika G. As the remaiving chapters of the Nişkanţaka are not available, their place will be taken by thise of the Laghudipikās, and the first chapter of the latter work will be printed separately at the end of this edition. A. V. UNakanamaANANAanemenuyanwwamilindnesamataomdeampiewvasamoomerantonangwapARMAKASONSawantwdnsaAISROUNDREDummaNEL Appendix A. m uaracamoona wanRam लघुदीपिकाया आरम्भः । ॥ ॐ नमो गणेशाय ॥ वन्दे मानससंफुल्लसरोजाननहंसगां। सरस्वती चतुर्वक्रां चन्द्ररेखावतंसका। न्यायरत्नाकरोत्था या विद्याश्रीरग्विलार्थदा । तस्यास्तार्किकरक्षायाः करोमि पदचिन्तनं ।। पुरा वरदराजेन न्यायशाखार्थसंग्रहः ।। कृतः परत्वता बुद्धा पद्यानां दुग्ग्रहार्थतां ।। तेनैव रचिता व्याख्या सा च शास्त्रपदं गता। ततस्तदर्थसिद्धार्थ करोमि लघुदीपिकां॥ apaparavasanapaapeena t समpup ६१३ For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PREFATORY NOTICE. - - पुस्तकस्य १५ पचे। एवं तार्किकरक्षायां ज्ञानपूर्णमुखोद्गता । प्रमेयस्य पदार्थस्य संपूर्णी लघुदीपिका ॥ यन्थसमाप्ती । सवैश्वर्यनिजावासं सर्व विद्यानिषेवितं । श्रीयज्ञेश्वरहरेः सूनुं श्रीविष्णुस्वामिगुरुं नुमः ।। वरदराजीयटीका समाप्ता ॥ मंगलमस्त ॥ संवत् १४५९ वर्षे वैशाष (ख) शु२ व्यासगोवर्द्धन एतेषाम् । ध्यासकाह एतेषां। - Appendix B. भविष्यपुराणे भक्तिमाहात्म्ये २१ अध्याये । अतः परं त्वनुक्तानां पुराणे चरितं ब्रुवे । आसन सिडान्तकारश्चत्वारो वैष्णवा विजाः ॥ यैरयं पृथिवीमध्ये भक्तिमार्गो दृढीकृतः। विष्णुस्वामी प्रथमतो निम्बादित्यो द्वितीयकः॥ मध्वाचार्यस्तृतीयस्तु तुर्यो रामानुजः स्मृतः ॥ ६१४ । For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bপথ করালোবাসেশনজস-নেইমামগrarpurpলসেভায়ণতছেemথমেগাশনেবল ল্যথহয়তোফrnজেতানোৱেpফলে = % না: হালন। E9%arassmetition=১৯httressness.-.. লার্জিা । শ্রীলংখাললা।। লক্ষন শ্রাগ্রামানা। কাতাঅঙ্গীকালিখালিললিগ্রাঙ্খানুন। . hele=aEaeAh-Easan. Lat test sta = tute th m ২১ জন্যে নমঃ ত্ব অন্যাশাল হল: বানিয়ে ।। নিলালামাৰ লিলি অনাথি। | স্ত্রী হ ল হ । অহৰহাআলাৰ'লাল কাঙ্কিা রূহুই তুলনা। অক্ষুনঃ অল্পী লুকা ময়ঃ ॥ ? ভাগ ক্ষালালালালা আলিহ্মী লবঙ্খলা বান্দাকে আলাৱালু। অন্যায় অত্যন্ত অগ্নাক্ত लेके ऽभूद्यपजमेव विदुषां साजन्यजन्यं यशः॥२॥ সালাখাৰগ ৰূহল হ্মা वाणीगणेशचरणाम्बुरुहावलम्बी । নিঃস্থালি ক্ষতাল লাঙ্গা লিঙ্কা জানিনা। ৪। e ans. == 11 -২২ - ৩- ৬= = For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SERTAmavtanamaARRIERONTERIORORMINA and सटीकताकिकरक्षायाम् । प्रारिप्सितस्य ग्रन्थ ल्य(१) प्रेक्षावदुपादित्सानयोजिकामभिमतफलसाधनतामभिधाय श्रोत बुद्धिमলললু বিলম্বায়ী হন। इह खलु तत्रभवान् बालानुकम्पी वरदराजः सकलन्यायशास्त्ररहस्योपदिदिक्षया(२) स्वविरचिततार्किकरহাসালা ফাঙ্গ লাল গ্রহ্মঘালকাতাस्तदविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलकाम्यया विशिामि च देवतामभिवादयते । नमामीलि(३) | परमात्मानमिति परमः सर्वोत्कृयो जीवात्मभ्यो विशियः तमात्मानमीश्वरमित्यर्थः । सन्महत्परमेत्यादिना समासः। परमत्वे हेतुमाह सार्थवेदिनमितियोगिसाधारण्यं परिहरति स्वत इति। नित्यसर्वज्ञतया स्वाभाविकमस्य सार्वज्य नतुयोगप्रसादासादितमिति भाव (४) तत्सद्भावे प्रमाणहयं सूचयति। विद्यानामिति । चतुर्दशाविद्यानामपीति भावः । आदिकतारं सादा प्रणेतारं तथा जगतां जनिमतां निमित्तमादिकतारम् ईशानः सर्वविद्यानां तस्मात्तपस्तेपनाचत्वारो वेदा अजायन्त यतो वा इमानि भूतानि जायन्त इत्यादिश्रुतेरिति भावः । एतेन वैदिकः सन्दर्भः केनचित् प्रणीतः सन्दर्भवाद्रामायणवत् । तथाङ्करादिकं सर्व सकतक कार्यत्वात् घटवदिति चानुमानयादीश्वरसिद्धिरिति सिद्धम् । अत्रैव केवलव्यतिकिद्धयां भानुमाने स्वयं वक्ष्यति। (१) प्रारिप्सितयन्यस्य--प. B . । (२) संक्षिप्य - इयधिकम् E गुः ॥ (३) नमामि परमात्मानमिति-पा.EL. । (४) नित्यसर्वज तया स्वाभाविकी सार्थवेदिता न त योगप्रसादासाबिततया सर्वार्थदित्यमिति भाव:-पा. EC. । ६१६ For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sanemininesdeuontenseminindiancinnampcwwwindutvasanatarweawanicatariann masbirtuentendensuratimaratacalesmakacudNALANDARNascnVauwnaNOuwarowtarwastanpandidabactonialmansurtamannaronm प्रमाण प्रकरणाम् । TRACTORIMEROINESSIONERBALTRamasomramommavtaasmat anaanaananaanana (१)निःश्रेयसफलं प्राहुर्येषां तत्त्वावधारणम् । प्रमाणादिपदार्थास्ते लक्ष्यन्ते नातिविस्तरम् ॥१॥ येषां प्रमाणादिनिग्रहस्थानान्तानां बोडशपदायानां तत्त्वताऽवधारणमात्यन्तिकदुःखविच्छेदलक्षणएतेन देवताया वैदिकत्वाविद्याकर्तृत्वाच्च वैशिष्ट्यमित्वं चोक्तमिति द्रव्यम् । ननु यदभिधित्सितं तदभिधीयतां फले व्यक्तिर्भविष्यतीति न्यायात् किं मृषाग्न(२) वक्ष्यमाणार्थप्रतिज्ञाडम्बरविलम्बैरित्यावश्लोकाक्षेपमाशङ्ख्य समाधत्ते । प्रारिप्सितस्येति । प्रेक्षावतां धीमतामुपादित्सा स्वचिकीर्षा तत्र प्रयोजिकां हेतुभूतामित्यर्थः । प्रेक्षावत्प्रवृत्तः प्रयोजनज्ञानाधीनत्वात् तज्ज्ञापनायाग्ने प्रतिज्ञा कार्येति भावः । यथाहुः कारिकायामाचायाः । सर्वस्यापि हि शास्त्रस्थ कर्मणा वाऽपिकस्य चित् । यावत् प्रयोजन नोन्तं तावत् तत् केन गृह्यत ॥ इति ततस्तदर्थपरामर्शितामाह । येषां पदाथानामिति । कि षण्णां नेत्याह । षोडशेति । दिकसंख्ये सज्ञायामिति समासः सप्तर्षिवत् अन्यथा बहुत्वाद्यसिद्धः । यहा पूरणप्रत्ययान्तोऽयं षोडशशब्दः तेषां च प्रत्येकमेव षोडासंख्यापूरकत्वात् सर्वे षोडशा तेच ते पदार्थाश्चेति विग्रहः । ते च सूत्रीदिशा एवोति स्मारयति । प्रमाणादीति । तत्वा (१) अत्र प्रथमं “ नमामि परमात्मान"मिति पदां A पुस्तके অনল মর তীক্ষা লাঙ্গলা মামি অন্য কান্নাঘর নিজ্জোহা “মাঙ্গিলাহাহ্মাত্মাল ফাযা নাম দ্বজয়मारममाण" इत्यादाल्का “ इष्टा देवतामभिवादयते । नमामि परमा मा ति" उत्तम् । (२) कि मुधाय --- पपुः । २ च--- No. 11, Vol. X.XL.. November, 1899. meem For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकताकिकरक्षायाम् । निःश्रेयसफलत्वेनाक्षचरण(१)पक्षिलमुनिप्रभृतयो वर्णজ্বালন। অত্যা মল যা ফাজলা নাম নলিয়া মাজলিন যা শিক্ষাজনজানিলি'ালালা মৎস্য অ্যালার্মাথিল इति(२) । तइदानी पदार्था लक्ष्यन्ते समानासमानजातीयव्यवच्छेदकधर्मवत्तया प्रदर्श्यन्त इत्यर्थः । ननु वधारणं याथात्म्येन निर्णयः । निश्चितं श्रेयो निःश्रेयस मोक्षः । अचतुरादिना निपातनात साधुः। तत्स्वरूपे वादिविप्रतिपत्तर्विवक्षितं लक्षणमाह । आत्यन्तिकेति । एतचोपरि विवेचयिष्यते । प्राहुरित्यस्य प्रशब्दस्य सामाप्रतिपादनमा नोक्तिमात्रमित्याह । वर्णयन्तीति । तस्य कत्रीकाक्षा पूरयति । अक्षचरणेति। अक्षचरणपक्षिला মুলাভাই। মনিহাশিক্ষাহাঙ্গি। নন্ম सूत्रं संवादयति । यथा प्रमाणेत्यादि । प्रमाणं विना प्रमेयाद्यसिद्धः । विषयं विना प्रमाणाप्रवृत्तः । असन्दिग्धस्थाप्रतिपित्सितत्वात् । सन्दिग्धस्यापि निःप्रयोजनस्थाप्रतिपित्सितत्वात् । प्रतिपत्तेश्च प्रान्तमुखत्वात् । अवयवादिनियमस्य सिद्धान्तानुसारित्वात् । प्रमाकरणशरीरनिर्वतकाङ्गत्वात् । प्रमाणानुग्राहकत्वात्। तत्फलत्वात् । तस्यापि कथासाध्यत्वे वादस्य तत्वनिर्णयफलत्वात् । जल्पास्याभयपक्षसाधनवत्वसाम्यात् । वितण्डायाः कथापारिशेष्यात् । निग्रहहेतुषु सर्वथा हेयत्वात् । दोषेष लघुत्वात् फलत्वाचेति प्रमाणादिपदार्थाद्देशक्रमः । यत्तदाः e masmeenaeemaDamminentaramionlinumariasmom isumanANCINonseniusdaisasranamaianisaniamana (१) अक्षपाद-पा. C पुः । (२) न्याययादिमं सब-मिधिकं पुः । ६१८ For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ParvatonidimanatantantinentatreenientaticNIRNOIRALATOESRTottaranassentiomo n anesamstramsevin प्रमाणनकरणम् । RE U দ্দিনলালালালি নন নন্ম ন্মিলন না জমিध्येभ्यो व्याक्रियन्तां किमनेनापूर्वनिर्माण ( १शेनेत्यत ভলু। লনিনিলিনি। নিখিলনাস্থলবনীस्तैरलसमायाः शिष्या न व्युत्पादयितुं शकान्त इत्यर्थवानेवायमारम्भः । शब्दमात्रस्यैदेहर) प्रपञ्चो निषिध्यते नार्थस्यति विस्तरशब्दं प्रयुञ्जानस्याशयः(३) ॥ १ ॥ सामानाधिकरण्येनोत्तरार्द्ध योजयति । तइदानीमिति । लक्ष्यन्ते इति लक्षदर्शनार्थत्वात् तस्य चोपलब्धिपर्यायस्योदेशादिनये ऽपि सम्भवात् त्रयस्यापि कर्तव्यत्वाचार्थसन्देहे लक्षणपरत्वेन व्याचष्टे । लक्ष्यन्ते समानेति । अत्रोदेशस्य सौत्रस्यैव स्थितत्वात् परीक्षायास्तु लक्षणशेषत्वादाहत्य तस्यैव तत्त्वावधारणहेतुत्वाल प्राधान्येन लक्षणतः प्रदर्शनं लक्षेरर्थ इति भावः । नातिविस्तरमिति न वक्तव्यं विस्तरेऽपि समयोजने प्रवृत्तिसिद्धरित्याशक्यान्यथासिद्धिमूलानारम्भशकोत्तरत्वेनावतारयति । ननु चिरन्तनेति । निबन्धनानि सूत्रभाध्यवार्तिकप्रभृतीनीत्यर्थः । एतावता कथमारम्भसिद्धिरत आह । अति विततेति । विततं विस्तृत टीकादि । गहनमकृत्स्नार्थतथा लाकाङ्क्षप्रकरणान्तरं गम्भीरं गुर्वर्थ सूत्रभाष्यादि । अतिशब्दः प्रत्येक सम्बन्धनीयः । नन्वस्यापि सक्षेपादकस्नार्थतादोषः इत्यत आह । शब्दमात्रस्यैवेति । प्रथने वावशब्द इति तन्मात्र विस्तरशब्दानुशासनादिति भावः । (१) ग्रन्यसन्दर्भानमाण-पा. (पु. । (३) माचस्यैवान-पा. B पुः । (३) माय:- पा. Bए । PawaamannamechanramTERAT UTIWARDMINImkinnamompaninewindimesemamarne ६१६ For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Purnakamamumavmudr ammar Ancinemawecaamaayaiotaram सटीकताकि रक्षायाम् । प्रमाणाधीनसिद्धित्वात् इतरपदार्थानां प्राधान्येन (१) प्रथमाद्विष्टं प्रमागां लक्षयति तावतू(२) ॥ লক্ষ্ম লাফ মন্ত্রী লাক্স মলিলিস্তাঘল ।। प्रमाश्रयो वा तयाला यथार्थानुभवः प्रमा॥२॥ (মলঅ অালদ্বয়া জানল सम्बन्धः प्रामाण्यम् । यथाहुः नैयायिकाः । प्रमायोगव्यवच्छेदसम्बन्धाः प्रामाण्यम् । तद्वत्प्रमाणम् । प्रमाणसम्बन्धश्चानयत्वेन करणत्वेन च विवक्षितः। तेन न केवलं साधनमेव प्रमाणम् अपि त्वाश्रयोऽपीअतिशब्दाच्छन्दविस्तरस्यापि स्तोकशोङ्गीकारान्नास्त्यवै द्यदोषोऽपीत्यभिसन्धिरनुसन्धयः । एतेन पदार्थतत्वं विषयः । तत्त्वज्ञानं प्रयोजनम् । (३)साध्यसाधनभावः सम्बन्धः । मुमुक्षुरधिकारीत्यनुबन्धचतुझ्यसम्भवादिह प्रेक्षावतां प्रवृत्तिलाभ इति सिद्धम् ॥ १॥ अथोत्तरइलाके प्रथमतः प्रमाणलक्षणे हेतुमाह । प्रथमोदिमिति । सूत्र इति शेषः । सात्रे प्रथमद्देशे हेतुमाह । प्रमाणाधीनेति। तत्र तेषां पदार्थानां मध्ये इत्यर्थः । इह इलेके वाशब्दात् प्रमाव्याप्तपदावृत्त्या च साधनमाश्रयो वान्यतरममाव्याप्तं प्रमाणमिति ब्रीहियववदैच्छिको विकल्पः प्रतीयते । तदसत् । उभयप्रामाण्यवादिनामन्यतराव्याशेरपसिद्धान्ताचेत्याशळ्या साधनमात्रायश्चेति इयमपि प्रमाव्याप्रमाणं वाशब्दश्चार्थः । (१) प्रधानत्वेन-पा. पुः । (२) ता/ति-C घु. नाल । (3) लेन-दधिक F प. । For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAH AmurenTransminensiramineerinoneMINSanemamaRINMENaamRomaraman प्रमाणप्रकरणाम । त्येतावत्प्रदर्शनायोक्तम् । प्रयोगव्यवच्छेदेनेति । साधলল সালাফিলি। অলিवृत्तिमात्रेण प्रामाण्यमित्येतावदुक्तं भवति ।)(१) साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्त प्रमाযালু। ননক্ষুন্ন হ্যাথি সমাহনা মালাদিরলাাহিৰিাশি : ল ল খাইযলীলখানালিঃ प्रमाकरणैश्च यादृच्छिकसंवादिलिविनमादिभिरतिव्याग्निः । तेषां प्रभासम्बन्ध नियमाभावात् । न तीन्द्रियलिङ्गशब्दाः प्रमाणं भवेयुः तेषामपि नियमाभावादिति चेत् । मानवन् । न हि जयं तेषां प्रामा । प्रमाव्याप्तपदावृत्तिव प्रत्येक विशेषणार्थेति मावा व्याचष्टे । साधनाश्रययोरिति । साधनाश्रययोरन्यतरत्वं नाम तदुभयव्यतिरिक्तत्वानधिकरणत्वम् । एवं चानुगताथलाभान्नान्यतरशब्दार्थखण्डनावकाशः । अत्राश्रयपदोपादानस्य फलमाह । ततश्चेति । साधनपदस्य तु स्फुटमेव करणव्याप्तिः फलमिति भावः । शेषमतिव्याप्तिनिरासार्थमित्याह । न चेति । लिङ्गविनमो वाष्पादिः । आदिशब्दाशान्तादिवाक्यानां गवयादौ महिषादिसादृश्यस्य च संग्रहः। कुतो नातिव्याप्तिरित्याशङ्ग्य प्रमाव्याप्त्यभावादित्याह । तेषामिति । हन्तकं सन्धित्सताऽपरं प्रच्यवते यताऽतिव्याप्ति प्रतिक्षिपन्तमव्याप्तिरास्कन्दनीति शङ्कते । न तीति। अव्याप्तौ हेतुमाह । तेषाम्पीति। तेषाभादासीन्यस्यापि सम्भवादिति भावः । इधापत्त्या परिहरति । माभू (१) ( ) स्तनमध्यस्य: B पु. नास्ति । ६२५ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gotamanakamananendientikutaanda aamanamanemansense सटीकताकिरक्षायाम् । एयमभ्युपगच्छामः। इन्द्रियार्थसन्निकर्षविशेषस्य लिङपरामर्शदेश्च प्रामाण्याभ्यपगमात् । ते च प्रमान व्यभिचरन्तीति नाव्याप्तिः । एवं प्रमासम्बन्धे ऽपि प्रमयस्य व्यभिचारान प्रामाण्यप्रसङ्गः । किमर्थं तर्हि साधनमात्रया वेति विशेषणम् व्यायपादानादेव प्रमेयादिव्यावृत्तिसिद्धरिति चेत् सत्यम् । तयोरेव प्रमाव्याप्तिः सम्भवतीत्येतावता तदुपादानम् न तु लक्षगाशरीरानुप्रवेशेन सुखादिप्रमेयव्यावर्त्तनेन वा तदनुप्रवेश इति(१) न वैयर्थ्यम् । यथार्थानुभवः प्रमा। यशार्यानुभव इति प्रमावन्निति । किं तर्हि प्रमाणमत आह । इन्द्रियार्थेति । सन्निकर्षविशेषस्यालकादिमहकारिसाकल्यमेव विशेषः। लिङ्गपरामर्शस्तृतीयः प्रत्यथः आदिशब्दाच गृहीतसङ्गतिकशब्दविशेषसादृश्यविशेषयाः संग्रहः । न चैवमव्यातेरवकाश इत्याह । ते चेति । नापि प्रमेये ऽतिव्याप्तिः व्याप्त्यभावादेवेत्याह । एवमिति । तर्हि व्यावृत्त्यभावात् साधनाश्रयग्रहणं व्यर्थमिति शकते। किमर्थमिति । प्रौढवादेनाङ्गीकृत्योत्तरमाह । सत्यमिति । प्रमाव्यासमित्येतावदेव लक्षणं शेषं तदाहरणार्थमिति भावः । अथवा वास्तवपरिहारमाह । सुस्वादीति । सुखदुःखयरनुभूतैकसत्त्वेन प्रमाव्यातत्वमिति भावः । किं चेश्वरप्रमया नित्यसाथगोचरया प्रमेयमात्रस्थापि प्रमाव्याप्तेस्तन्निरासेनार्थवत्त्वं द्रव्यम् । ननु प्रमाणलक्षणप्रस्ताव प्रमालक्षणमसतमित्या(१) तदुपादानं स्यादिति पा. C पुः । amatiPunaraaHUDAE For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arudraparninessmasenatreenamuacaowomarmathuranduwwwmaavarNIDIEa stwasaitenadRRENarraoraipasa प्रमाणप्रकरणम् । लक्षणम् । तत्र यथार्थत्यययार्थविषयाः पीतशडादिমিল। এ ন ন শ ঋন্ম লালিच्छेदसिद्धिः। तस्याहार्यलिजनितत्वेनारोपितविषयत्वस्याग्रे समर्थयिष्यमाणत्वात् । विरुद्धानियतकटिद्वयावलम्बिनश्च संशयस्य तादविषयासम्भवेनायथार्थत्वात् । अनुभव इति स्मृतेर्निरातः । किमिदमनुशमय प्रकृतोपयोगान्न दोष इत्यभिप्रेत्याह । यथार्यानुभव इति । तत्राद्यविशेषणस्य व्यावय॑माह । यथार्थेति । अयथार्थविषयत्वं तु तेषां बाघदर्शनादिति भावः। तस्यैव ब्यावान्तरमाह। तत एवेति । अयथार्थविषयत्वादेवेत्यर्थः । ननु तर्कस्य व्याप्तलिङ्गसमुत्थस्य प्रमाणाङ्गभावेन प्रमितिजनकस्य कथमयाथार्थ्यमित्याशक्य बाधादित्याह । तर्कस्थेति । व्याप्तलिङ्गस्याप्यारोपितत्वाद्दोषमूलारोपवबुद्धिमूलारोपेऽपि विषयापहारस्य तुल्यत्वादयाथायें तथात्वेऽप्यनिधृप्रसञ्जनद्वारा साध्याभावशोच्छेदकत्वात् प्रमाणाइत्वं चेति भावः। सहि संशयो नायथार्थः तद्विषयस्य विनमवन्नेदमिति बाधादर्शनादित्याशङ्कयाह । विरुद्धोति । यस्य ज्ञानस्य यावद्विषयः तस्य तथैव सत्त्वे तद्यथार्थ नान्यथेति स्थितिः। संशयस्य हि विरुडानियतकाटिद्वयात्मा विषयः। तस्य च तादृशस्यानन्तरमेव नियतैककोटिग्राहिणा तदुपमर्दकज्ञानेन बाधादसम्भवादयथार्थमित्यर्थः। तदुक्तंशालिकायां पूर्व पक्ष। स्थाणुवा पुरुषो वेति सन्देहो योऽपि जायते। अभावात् ताशार्थस्य स यथार्थः कथं भवेत् ॥ इति । अथानुभवपदव्यावर्त्यमाह। अनुभव इति। तास्याः amarpa deteromanmohaletiuintentiatertainmewa s anneersareena For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir masomauramunauReautam torronautane UTORTONLINEAmAHARAMITANITAINMmmmmmmeNAMAIwwmummMMUNINTOMATRasam १० सटीकताभिकर तायाम् । Audumara m oprotsaapaupadahaenmewasemiccan ........... भवत्वं नाम । प्रत्युत्पन्नासाधारणकारण प्रसूतप्रत्ययत्वं (৭) নথিৰ সাক্ষা নিলিনাক্ষাঙ্খানুমান্দাप्रसूतप्रत्ययत्वं वा । समतेस्त्वसाधारणकारण संस्कारः । तस्य तदुत्पादने तात्कालिकत्वनियमाभावान स्मृतेभैदकं वाच्यम् । अन्यथा तव्यावर्तकत्वासम्मवादिति पृच्छति। किमिदमनुभवत्वं नामेति। कारणलक्षण्यं तावद्वेदकमाह । प्रत्युत्पन्नति । प्रत्युत्पन्न प्रत्यग्रजातम् । ननु स्कृतावपि समानमेतत् तत्कारणसंस्कारस्यापि स्वोत्पत्तिकाले प्रत्ययत्वादिन्याशक्य एतदेव निर्जते । तदविदूरेति । तस्य कार्यभूतस्य योऽविदूरः प्राक्कालसन्निहितपूचक्षणः तत्रोत्पत्त्या नियतव्याप्तं तत्कालैकजन्यमित्यर्थः । स्मृत्यसमवाधिकारणात्ममनासयोगनिरासार्थमसाधारणेत्युक्तम् । घटादिव्यभिचारवारणार्थ प्रत्ययपदं स्वोत्पत्तिसन्निहितपूर्वक्षणजन्यासाधारणकारणोत्यज्ञानत्वमनुभवत्वमित्यर्थः । स्मृतेरेतातिरेकमभिव्यक्तुं तत्कारणं चाह । स्मृतस्त्विति । संस्कारमात्रजन्यं ज्ञानं स्मृतिरित्यर्थः । मात्रपदेन प्रत्यभिज्ञादिव्युदासः। तत्र सान्निकर्षप्रधान्यात् । यथाहुः । अथ ग्रहणमरणय कियती सामग्री । अधिकार्थसन्निको ग्रहणस्य संस्कारमात्रसनिकर्षः स्मरणस्येति । ननु प्रत्युत्पन्नसंस्कारोत्वस्मृतावतिव्याप्तिरित्याशय तन्निरासार्थमेव नियतपदमित्याह । तस्येति । एतेनानुभवत्वं नामापाधिकं सामान्यमित्युक्तम् । सम्प्रति मुख्यमेवास्तु ज्ञानत्वव्याप्यमित्याह । ज्ञानत्वेति । प्रमाऽप्रमावृत्तिज्ञानत्वसाक्षायाप्यसामान्यमनुभवत्वं पूर्वोक्तस्यैव व्यवस्था (१) प्रत्युत्पनेत्यादि नास्ति B पुः । sammeoasarmeanInsaane aamanaracanamama m eanemamaramananerammameranamparpannamrapannamaANDARINEERA mammmmmmmssmeenawaranamaram ६२४ For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । gনা বাবা। P तत्र प्रसक्तिः । ज्ञानत्वावान्तरजातिभेदो वा अनुभवत्वम् । स्मृतिव्यतिरिक्तज्ञानत्वं वेति ॥ २ ॥ साधनमात्रयो वेत्युक्तमेवार्थ विषयविशेषव्यावस्थया अपञ्जयति ॥ नित्यानित्यतया देधा प्रमा नित्यप्रमाश्रयः । গলায্যন্সিলহা দ্বাৰা লাঘল ॥ ২॥ एवं च नित्य प्रमाश्रयत्वादीश्वरस्यापि प्रतितन्त्र सिद्धान्तसिद्ध प्रामाण्यमपि लक्षितं भवति । तदुतम् । प्रामाप्रामाण्यादिति । तन्मे प्रमाणं शिव पकमिति भावः । प्रमेतिस्मृतित्वसंशयत्वादिव्युदासः । अप्रमेति प्रमात्वादिनिरासा(१) । शेषं सत्तागुणत्वज्ञानत्वनिरासाय । साक्षात्पदेन परोक्षत्वादिव्यावृत्तिः । अश रूढिवा गुरुमतवादित्याह । स्मृतिव्यतिरिक्तज्ञानत्वं वेति । न च स्मृतिरप्यनुभवव्यतिरिक्तत्यन्योन्याश्रयता। स्मृतेः पूर्वज्ञानजसंस्कारमात्रजन्यत्वेन लक्षणे तदनपेक्षणादिति ॥२॥ । उत्तरश्लोक पूर्वापानरुक्त्येनावतारयति । साधनमाश्रयो वेति। नित्यप्रमाया आश्रय एव प्रमाणं तस्याः करणासम्भवात् । अनित्यायास्तु करणमेव प्रमाणम् । सम्भवेऽप्याश्रयस्य प्रमाव्याप्त्यभावादिति भावः । नित्यप्रमाश्रयप्रामाण्यकथनफलमाह । एवं चेति। तदलक्षणे सिद्धान्तविरोधं खूचयति । प्रतितनसिद्धान्तसिद्धमिति । स्वतन्त्रमात्रसिद्धमित्यर्थः । तत्र सूत्रसंवादमाह । तदुक्तमिति । मन्त्रायुर्वेद (१) व्यदास:--पा. E पुः । ब - No. 12, Vol. I.-December, 1899. meantamanianRINETaemamarpraswomasप O RETORIYANATHSHA maacaomenter For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकतार्किकरक्षायाम् । MERARMAamewomanamONITORINCEmperspinioamropowrim ASI ক্ষুনি । গ গ্রাহ্মক্ষন গ্রহালয়ালি न्यायविदा लक्षाणवचनानि लैकिकप्रमाणमात्रयস্থায্যি । ন ন দি ফার্ম মালিশवेनं प्रामाण्यमुपपादयन्त पाहुः । मितिः सम्यकपरिच्छित्तिस्तद्वत्ता च प्रमातता। t us dauraaNaIRAININORaa प्रामाण्यवत्तत्प्रामाण्यमाप्तप्रामाण्यादिति सूत्रो वेदप्रामाण्यं प्रतीश्वरप्रामाण्यस्याप्तप्रामाण्यादिति हेतुत्वेन सिद्धवदुपादानात् सिद्धमीश्वरप्रामाण्यमित्यर्थः । उद्यनसंवाद चाह। तन्मे प्रमाणमिति । परोक्तलक्षणानां गतिमाहाम्रोति । अकरणत्वेऽप्याश्रयत्वादेव प्रामाण्यमीश्वरस्थ प्रमाव्याप्तरित्याब्रोदयनाचार्यवचनं संवादित्वेनावतारयति । अत एवेति । करणप्रामाण्यनियमाभावादेवेत्यर्थः । प्रमाश्रयत्वेनैवास्य प्रामाण्यं न तु लौकिकवत् करणत्वेनेत्याह । प्रमातुरेवेति । अकरणत्वे कथं प्रामाण्यमत आह । प्रमाविनाभावेनेति । अत्र संवादः । तदद्योगव्यवच्छेदः प्रामाण्यामिति । तस्याः प्रमाया अयोगोऽसम्बन्धः लयवच्छेदः प्रमाव्याप्तिरिति थावत्। तदेवप्रामाण्यं तच्चेश्वरस्यापि सम्भवत्येवेति भावः।। नन्वीश्वरस्य कुतः प्रमाव्याप्तिः तज्ज्ञानस्याकार्यस्याफलत्वेनाप्रमात्वादित्याशय प्रमाणलक्षणमाह । मितिः सम्यक्परिच्छित्तिरिति । अकार्यत्वे ऽपि सम्यगनुभूतित्वादीश्वरज्ञानं प्रमेति भावः । तथापि नेश्वरः प्रमाता नित्यप्रमाप्रति चाकर्तृत्वादित्याशय प्रमातृलक्षणमाह । तहत्ता चेति। प्रमासमवायित्वं प्रमातृत्वं न तु कर्तृत्वमितीश्वरोऽपि प्रमातेति भावः । तहि नेश्वरः प्रमाणम् प्रमातस्वकरणत्वयाविरोधादित्याशा प्रमाव्याप्तं प्रमाण अति SongsMIGRANDMUSHAIRAccess 2eo प्रमRANEPROMPORNursureshamaarunaceanLEmeanurammarnamesNCINEMATOGALLERRERSION For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | newspr<কাশ- arransposwadeshintawesotterveniverstreedoardersta m esedsessessmenesistancessodelecasasswopassessorwareness someগেঠনকেseasonsents ১০ নমস্য । খানসহ মরহম পাতলা সক হত-৩ নাথান মান্না বানল গান ॥ জানি(৭) ৷ | সুগ্ধ হতেনখালাকানত্মা নল দ্ধিই লিখালি ইমি বল্লাল: দালানুক্ষালা মাথায় - জগঞ্জ(২) হয় নি। জুনিয়াকিলিজাল খালিনি নাঃ লুলুনিঃ ক্ষমা । ননি ৰূল ॥৪॥ কালজুল গাজ্জালাল(৪)। সম্মানে মাঝাখিললি অন ॥ ॥ সালিশাখলামী সলায় জঙ্লুিঙ্খি। नो मतं न तु तत्करणमिति अतो न विरोध इत्याह । तद्বাৰি। লাস্যমু লা মাধলো মলাতা । ল জ্বালাত্মিহমঃ কাল মাল লু কান্ধিবি ল দ দাশালিনি ল স্কুবি বিশ্বাস লাৰঃ । লা লিগভ্রিান্ত্মির্জাবিননাশী প্ৰয় গৃঙ্খলা(সন্ধু দাজ্জামিলাতায়ন प्रत्यक्षान्तभावादिति ॥ ३ ॥ খ অনুলিিিৰয়ালালিয়ালি লতাकहयेन परेषां लक्षणपञ्चकमुपन्यस्तं तदप्यप्रतिषिद्धत्वाद etters. Cut: আtert Ent u ৭০ = = = বলিয়ে মুহশুরে al এখন ও হয় ? | | | ' সেpuri । = শেক শক্তি সই - -= अन्येषामपि दृश्यत इति पूर्वस्य दीर्घः ।। কান্নাবাজানথুৰীঃ। জুলৰ অনু মুনি । (৭) বায়মাৱা ৪ নম্বল ও জামিয়া। (২) লাল-গী C • । (৪) অভীননগ্রাম ঘৰ --- A গ্রু। এ --ENখতেও এশহ=ে জাসহয়তমwেwwহলেuঞ্জলোয়মালয়ানমাEেrশাহজাফSফaopন=হংসতায়ােত For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૧૪ www.kobatirth.org सटीकतार्किकरक्षायाम् । तथागतमतानुवर्त्तिना प्रमाणम् यन्ति । तथाहुः । 69 ह्यविसंवादिविज्ञानं अविसंवादश्चार्थक्रियास्थितिरिति लक्ष प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः । अविसंवादनमिति । तदसत् । भूतभविष्यद्विषयेष्वनुमानेष्वव्याप्तेः । न हासतेोर्भूतभविष्यताः काचिदर्थक्रिया नामास्ति (१) । स्मृतिज्ञानसविकल्पकता - नाभ्यां चातिव्याप्तेः । न हि ततः प्रवृत्तो विसंवादाते । विकल्पस्य २ चाविसंवादानङ्गीकारे निर्विकल्पकस्यापि तन्न स्यात् । तद्द्वारकत्वात् तत्संवादनस्य । Acharya Shri Kailassagarsuri Gyanmandir अविसंवादिविज्ञानमित्यत्रार्थं क्रियाध्याहारेण व्याचष्टे । तथागतेति । नन्वविसंवादिविशेषणमनर्थकं सर्वस्यापि विज्ञानस्य विज्ञानत्वे विसंवादाभावादित्याशयार्थद्वारको विसंवादो दृष्टो न स्वरूपप्रतिबन्धन इत्यभिप्रेत्याह । अविसंवादश्चेति । अर्थक्रियासमर्थविषयत्वमविसंवादित्वमित्यर्थः । अत्र सौगतवाक्यं संवादद्यति । तथाहुरिति । तदेतद्दूषयति । तदसदिति । अव्याप्तिं तावदाह । भूतेति । कुत इत्याशङ्क्य त्वदुक्ताविसंवादासम्भवादित्याह । न हीति । अतिव्याप्तिं चाह स्मृतीति । तदेव स्कोरयति । न होति । अभिमतविषयं स्मृत्वा विकल्प्य वा प्रवृत्तस्य विसंवादाभावादित्यर्थः । विकल्पस्या विसंवादानङ्गीकाराज्ञातिव्याप्तिरित्याशड्याह । विकल्पस्येति । तदविसंवादनं कुतो न स्यादित्यत्राह । तद्दारकलादिति । सविकल्पकावि(१) अर्थक्रिया स्थितिनामास्ति - पा० पु. (२) सविकल्पकस्य च - पा. पु. | For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रमाण प्रकरणम् । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १५ न च शुक्तिकारजतादिविकल्प निदर्शनेन तस्य बिसंवादः साधयितुं शक्यते । पक्षादिग्राहिभिरेव विकल्पैः सकल लैङ्गिक विकल्पैश्चानैकान्त्यात् । तन्मिथ्यात्वे चाश्रयादा सिद्धिः प्रसज्येत । अनुमानप्रामाण्यमप्युत्सनसंकथमापदोत । एतेनार्थजत्वमर्थविषयत्वमपि (१) अविसंवाद इति निरस्तम् । विकल्पस्यापि तथाभावेन प्रामाण्य प्रसङ्गात् । अथैवं मनुषे स्वलक्षणप्रभवनिसंवादप्रमाणकत्वान्निर्विकल्पका विसंवादनस्येत्यर्थः । विमतो विकल्पो विकल्पत्वाद् विसंवादी शुक्तिरजत विकल्पवदित्यनुमानं स्यादित्याशङ्कयाह । न चेति । कुत इत्यत आह । पक्षादीति । पक्षहेतुदृष्टान्तग्रा हि विकल्पमामाण्ये तत्रैव विकल्पत्वहेतेारनैकान्तिकत्वं तदप्रामाण्ये हेत्वासिद्धिः स्यादित्यर्थः । किं चेत्थं प्रलपतो बौद्धस्य मूर्द्धनि भगवता बुद्धेनापि दुर्द्धर्षो महानयं वज्रपातः कृत इत्याह । अनुमानेति । विकल्पत्वाविशेषादिति भावः । उक्तदोषं पक्षान्तरे ऽप्यतिदिशति । एतेनेति । अर्थक्रियास्थितिलक्षणाविसंवादस्य विकल्पे ऽतिव्याप्तिकथनेनेत्यर्थः । साक्षात्स्वलक्षणप्रभवत्वमर्थजत्वम् अनारोपितार्थत्वमर्थविषयत्वमिति विवेकः । क थमन्यनिरासादन्यनिरास इत्याशङ्क्य दोषसाम्यादित्याह । विकल्पस्यापीति । विकल्पस्य प्रामाण्यप्रस अकमाह । तथाभावेनेति । अर्थजत्वेनार्थविषयत्वेन चेत्यर्थः । अन्यथा प्रवृत्तिसंवादौ न स्यातामिति भावः । ननु भ्रान्त्यैव प्रवृत्तिः अर्थक्रियासंवादस्तु यादृच्छिक इत्यप्रमाणमेव विकल्प इति नातिव्याप्तिरिति शङ्कते । अथैवमित्यादिना । अप्रामा (१) श्रार्थविषयत्वं वा- पा. B. 663 Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =eeriomessengeetresserties-scenessesssssesheb-cassettlessorse24ness.esassransacaesar 8srcelebursemar-এক তততটপতে মাদার+2aps নাজিয়া। নিন্মরূভাষা নানাবিনা দামিষাসুল লিঃ হয়েফী প্র মনি কান্নাকানি লিমাক্সিক্ষত্মবিশ্বালিঙ্গাল ঘষামানিত্যানু(৭) ল লাস্যাস্থাগ্রবিন্দ্র চাহনীলাঙ্গালা মান। না নন জালালুংলালারি বানু(২) সুক্ষ্ম অভ্রিল ফাখ্যালঘলাঁ মनुभवः तस्माद्धमविकल्पः ततो दहनविकल्प इति परখঅাত্মজন্দ্রলালুমলাথাম্বন। নচ্ছি অ্যালিল। সসালা ক্ষাঘাঙ্কা। ল লানি। জান্নাবিষযহলাল লাল । দ্যা লালিলিন্ধলকলি। সঞ্জলসলুনা ল ফযুভর অর্থঃ । ললল চলথাৰি শ্ৰী অফথালাঃ লহাজ্ব আ ত্মফা সমূলিঃ লাঙ্গল প্লান্ত। तदारोपितार्थप्रतिभासश्चेति । नन्वारोपितावभासात् মন্তি হাবিত্যান্ধি ৰান্ত স্বাম আর লমিলনি'। হথ মিশা লঞ্চিালুখীলা চবি লালিমালিপ্ৰশা অফ থার্থী শ্রাহ্মিা আহ্মিা ঃ অস্থা লিখ্যাশ্রেষ্ঠ অধ্যমনঃ আহকাফালাজি আৰু গ্ৰীঃ সালিহ্মান্ধৰিাহিত্যাঙ্গ। শনি। সম হ্মাস্যালালাব্যাক্ষ লালনিখি । লুলানসানিলিয়াল। খালি। গলুঃ সালিশিক্ষাৰ খাল। (৭) স্মঘলা -ম: C (২) নালাগ্নি প্রায় ল হান্য C : For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाण प्रकरणम् ! तत एव विकल्पस्मृत्योरपि प्रामाण्यमभ्युपगच्छ । तत्रापि पारम्पर्यस्य सुवचत्वात् । एतेन बाधविरहोsविसंवाद इति च प्रत्युक्तम् । न चावस्तुभूतसामान्यविषयत्वादप्रामाण्यं विकल्पस्य | अनुमानस्यापि तथाभावप्रसङ्गात् । ततश्चैतन्निरस्तम् । यथाहुः । विकल्पोऽवस्तुनिर्भसादसंवादादुपप्लवः । इति । For Private and Personal Use Only १० तथा । तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः | व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥ इति । तर्ह्यव्याप्तिं परिहरतः पुनः सैवातिव्याप्तिरावर्त्तते इत्यहा कटमायुष्मतः स्वभ्रादभ्रमध्ये प्रवेश इत्याह । तति । तत एव पारम्पर्येणार्थजत्वादेवेत्यर्थः । तत्र विकल्पस्यार्थ - जनिर्विकल्पको त्थत्वादर्द्धजत्वम् । स्मृतेस्तु तादृग्विकल्पाहितसंस्कारप्रभवत्वादिति पारम्पर्येणार्थजत्वस्य सुवचत्वादित्यर्थः । अबाध्यत्वम विसंवादन मिति पक्षान्तरमाशाह । एतेनेति । विकल्पे ऽतिव्याप्तिकथनेनेत्यर्थः । विकल्पस्यापि बाध्यत्वान्नातिव्याप्तिरित्याशय किं तस्य बाध्यत्वमलीकसामान्यगोचरत्वात् । अशब्दात्मकस्यार्थस्य शब्दात्मकत्वेनावभासनाद्वेति द्वेधा विकल्प्याचं दूषयति । न चेति । कुत इत्याशङ्कयाबाध्यत्वस्यानुमानाव्याप्रेरित्याह । अनुमानस्यापीति । अनुमानस्यापि सामान्यगोचरत्वाविशेषादप्रामाण्यप्रसक्तेन सामान्यालीकत्वं युक्तमिति भावः । एतेन परेषां प्रलापाः परास्ता इत्याह । ततश्चेति । सामान्यालीकत्वायोगादित्यर्थः ॥ विकल्पः सविकल्पकम् उपप्लवो भ्रान्तिः कुतः अव ६७६ Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकताभिरक्षायाद। . | সুলুললল ললল ইয়াদালাক্সি । ন चाशब्दात्मकस्यार्थस्य शब्दात्मनावभासास्मिथ्यात्वं विकल्पस्य । न हि घटेाऽयमित्यस्यायमा घटशब्दाऽयमिति किं तु घट शब्दवाच्याऽयमिति । यथाहः । VINDOOmeanuardeeDaunavsawesowwsamusamanar स्तनस्तुच्छस्य निर्मासात् तन्त्र वा स्वतन्त्रो हेतुः असंवादादिति। तस्यां विकल्पसंविदिबाह्य विज्ञानातिरिक्तमिव एकमिव वस्तुनः परमाणुपुञानतिरेके ऽप्यतिरिक्तमेकमाश्रितं स्थलमिव तथा अन्यतो व्यावृत्तमिव व्यावर्त्तकसामान्यालीकत्वे ऽपि तत्कृतव्यावृत्तिविशिमिव पदपमाकारो भाति तन्निस्तत्त्वं तुच्छम् ।कुतः परीक्षानङ्गभावतः विचारासहत्वादित्येतत्सर्व पूर्वोक्तानुमानाप्रामाण्यप्रसङ्गादपास्तमित्यर्थः। द्वितीयं दूषयति। न चाशब्दात्मकस्यति । कुत इत्याशय उक्तत्व सिद्धरित्याह । न हीति। घटोऽयमिति घटशब्दवाच्यत्वावभासोऽयं न तु तत्तादात्म्यावभासः सामानाधिकरण्यनिर्देशसाम्यात्तु तादात्म्यावभासनमा भवताम् । अन्यथाक्षादिशब्दशवणादेवनाचनेकार्थेष्वेकत्वावभासः घटादिभूतार्थेष्व मूर्तत्वावमासः यजेतेत्यादितिङन्तार्थेषु साध्यरूपेषु सिद्धरूपतावभासश्च स्यात् । सर्वस्यापि शब्दस्य निष्पन्नरूपत्वाविशेषादिति भावः । माभूत् तादात्म्यावभासः तथापि सज्ञायाः स्मर्यमाविशेषणतया १) पारोक्ष्यात् तनिशिसज्ञिविकल्पस्थापि पारोक्ष्यापत्तो प्रत्यक्षत्वयाधः २) स्यादिति शहां वृद्धसंवादमुखेन परिहरति । यथाहुः सज्ञा होत्यादि । यद्यपि प्रति(१) घटशब्दवाच्याऽर्माित निर्विकल्पकजाने वाच्यदर्शनाद्वाचकस्मृतिः। (२) घटस्य यत प्रत्यतत्वं तस्य बाधः स्यादित्य RoadwwwmVENTINENaveevan For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manmmsinamaAIMIncreasomamimegatinummoncinal प्रमाणप्रकरणम् । सञ्चा हि मर्यमाणापि प्रत्यक्षत्वं न बाधते । তিলঃ বা নাজিল স্বাৱলকালা । স্থান। (इति बौद्धवादप्रकरणम् ) । (१) | সাখাৰ লুঙ্গুনি: লাফ। দুলুনিচ্ছसम्बन्धिसज्ञिनिर्विकल्पकोहोधितसंस्कारोत्थस्मृतिपथपविकतया परोक्षैव सज्ञा तथापि सज्ञिनो घटादेर्विकल्प्यमानस्य(२) प्रत्यक्षत्वं न बाधते परोक्षतां नापादयतीत्यर्थः । पराकृत इत्याशय तदशक्तरित्याह।न रूपाच्छादनक्षमेति। सज्ञिनः प्रत्यक्षत्वतिरोधानाशक्तरित्यर्थः । अशक्तौ हेतुमाह। सा तटस्था हीति। हि यस्मात् सा सज्ञा तटस्था स्मृतिबारा इन्द्रियस्य स्वसम्प्रयुक्तसज्ञिविकल्पजनने सहकारिस्वेन सन्निहिता न तु समबलत्वेनेति यावत् । अन्यथा स्मृतिसम्मयोगयोस्तुल्यबलत्वे मिश्रकार्योत्पत्ती परोक्षत्वापरोक्षत्वसकरप्रसङ्गः । तस्मात् पूर्वकालतास्मृतिः प्रत्यभिज्ञायामिव सज्ञास्मृतिरपीन्द्रियसहकारितया न सज्ज्ञिविकल्पे प्रत्यक्षतां बाधते । यथा सुरभि चन्दनमित्यादी प्राणजन्या गन्धबुद्धिरिन्द्रियान्तरसहकारिणी गन्धविशिपृचन्दनविकल्पस्य चाक्षुषत्व स्पार्शनत्वं वान विरुन्धेत सददिति सुष्ठूत तटस्थति। अथ प्राभाकरीयं प्रमाणसामान्यलक्षण दृषयितुमुपन्यस्यति । प्राभाकरास्त्विति । अनुभूतिः प्रमाणमित्यत्र भाव साधनोऽयं प्रमाणशब्दः । येयमिन्द्रियलिङ्गादिजन्या संवित सानुभूतिरनुभवः । सा सर्या प्रमाणं प्रमिति (१) ( ) एतन्मध्यस्था नास्ति B युः । (२) सविकल्पविषयस्य । - २ ढ-No 12, Vol. XXI. - December, 1899. sumomsupaawaraura are e r eemeramansurnampanname For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकताळिकरक्षायाम् । तिरिक्ता १) संविदनुभूतिः । स्मृतिश्च संस्कारमात्रज ज्ञानमिति वर्णयन्ति । यथाः ।। प्रमाणमनुभूतिः सा स्मृतेरन्या स्मृतिः पुनः । पूर्वविज्ञानसंस्कारमात्रज ज्ञानमुच्यते ॥ इति । तत्र तावत् प्रमाणलक्षणे प्रथमाध्याये वेदाWাত্রা নিলা না"ীলু স্থান নাজলিনহত্যা ज्ञानस्य स्वतः प्रामाण्यं प्राध्येदानी स्मृति व्यवरित्यर्थः । तस्याश्च हानादिव्यवहारानुगुणत्वात् स एव फलम् । यदा त्विन्द्रियतत्सन्निकर्षादेः प्रमाणत्वं विवक्षित सदा प्रमाणशब्दः करणसाधनः अनुभूतिः फलमिति च द्रव्यम् । तदुक्तं शालिकाया प्रमाणफलविभागप्रस्तावे। मानत्वे संविदो भाव्यं हानादानादिकं फलम(३) । ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी ।। इति । ज्ञानस्य ज्ञानकरणस्येन्द्रियादेरित्यर्थः । न च स्मृतावतिव्याप्तिरित्याह । स्मृतीति स्मृतिव्यतिरेकज्ञापनाय । तामपि लक्षयति । स्कृतिश्चेति । संस्कारपदेनेन्द्रियलिङ्गादिजन्यज्ञानव्यवच्छेदः मात्रपदेन त्ववधारणार्थन प्रत्यभिक्षाव्यावृत्तिः । तत्र सम्प्रयोगस्यापि करणत्वादिति।। अत्र शालिकासंवादमाह । यथाहुरिति । तदेतत्तुरगाधिरूढस्य तुरगविस्मरणम् यदप्रामाण्यसाधने प्रवृत्तस्य मीमांसागुरोस्तत्प्रमाद् इति सोपहासं परिहरति । तत्र तावदिति । तावच्छब्द एष्यहोषसूचनार्थः । कथं तत्प्रमाद इत्याशय स्वोक्तप्रमाणलक्षणस्य प्रकृतयेदवा. (१) स्मृतरन्या च-पा. B पुः । (२) संविदो मानवे हानादानादिकं फलं भाष्यमित्यन्वयः । For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करणम । च्छेदेनानुभूतित्वलक्षणं प्रामाण्यं प्रसाध्यत इति महदिदं व्याख्यानकौशलमायुष्मताम् । किं च स्मृतिज्ञानानामात्मस्वात्मनोरभिमतं प्रामाण्यं न सिध्येत् स्मृतीनां स्मृतिव्यतिरिक्तत्वासम्भवेनाननुभूतित्वात् । त्रितयप्रकाशरूपायास्तस्या वेद्यांश एव संस्कारजनितत्वेन स्मृतित्वं न त्वंशान्तरयेोरिति चेत् न तयोः 2 (१) प्रत्यचादीनि चत्वारि अर्थापत्तिश्चेति पञ्चविधम् । (२) तयोरात्मस्वात्मांशावभासयोः तत्र । For Private and Personal Use Only क्याच्या प्यनवेक्षणादित्याह । प्रमाणेत्यादि । वाक्यजन्यस्य ज्ञानस्यानुभूतित्वेन प्रामाण्यं तज्जनकवाक्यत्यातल्लक्षणत्वादप्रामाण्यं दुर्वीरमिति भावः । तावच्छन्दसूचितं दूषणान्तरं च प्रस्तौति । किं चेति । द्विविधं हि विज्ञानं ग्रहणं अरणं च तदुभयमपि पात्रप्रदीप इवात्मानमाश्रयतया स्वात्मानं स्वप्रकाशत्वेन विषयतया बाह्यं चावभासयतीति त्रिपुटीप्रत्यक्षतामाचक्षते गुरवः । तत्रात्मस्वात्मांशयेोरुभयं प्रमाणं प्रत्यक्षं च वेग्रांशे स्मरणमप्रमाणमप्रत्यक्षं च । ग्रहणं तु पण विधमपि (१) प्रमाणमेव तद्यथायथं प्रत्यक्षमप्रत्यक्षं चेति मन्यन्ते । तत्र आर्त्तथेारात्मस्वात्मांशपेोः प्रमाणाभिमतघोरनुभूतित्वलक्षणमव्याप्तमित्याह । स्मृतिज्ञानानामिति । असिद्धौ कारणमाह । स्मृतीनामिति । आत्मस्वात्मांशयोरपीति शेषः । स्मृतिप्रयोजक संस्कार जत्वाभावेन स्मृतित्वाभावादात्मस्वात्मांशयोः स्मृतिव्यतिरि त्वं व्याप्तमिति शङ्कते । त्रितयेति । तत्रापि तत्प्रयोज कसम्भवादव्याप्तिस्तदवस्थेति परिहरति । न तयोरिति । areercia areणान्तरं तयोस्तत्रैव ) यदन्यदात्ममनः संयो काय क CS Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकतार्किकरवायाम् । S amarememmaneaamwamirmwOMMemumtammam কাভালিনা জাৰ্যালাৰ আদ্যন্ত্র। ল জি জমি মিম্মমাজাহ্মানি অাৰব্যালন লালিত । আঁশী মাখন মুলা লিন্ধালাইল। सर्वविज्ञानहेतूत्था मितो मातरि च प्रमा। साक्षात्कर्तृत्वसामान्यात प्रत्यक्षत्वेन सम्मता॥ इति । गादिकमित्याशझ्याह । न हीति । स्मृत्यादिषविधज्ञानेज्वपि संस्कारसम्प्रयोगादिविशेषयोगिन्यात्ममनःसंयोगादिसामग्री हि विषयप्रकाशांशे कारणं सैवात्मस्वात्मांशयोरपि कारण वाच्यम् । अन्यथा सामग्र्यैकदेशानामशतो विरुहानेकजाति १)मद्विज्ञानजनकत्वे घटादिकार्येष्वपि तथाभावप्रसङ्ग(२) इत्यर्थः । अन्यथा प्रमाणविरोधस्वाभ्यु-- पगमविरोधा स्यातामित्याशयेनाह । दृधमिष्टं वेति । उक्तः प्रमाणविरोधः। स्वाभ्युपगमं दर्शयति । यथोक्तमिति । मेये त्विन्द्रिययोगोत्येत्युक्त्वोच्यते । सर्वेत्यादि । येयं जगति ग्रहणरणात्मिका संवित् सा सर्वापि मिती स्वात्मांशे माताहमांशे च सर्वैः समरेव विज्ञानहेतुभिः संस्कारसम्प्रयोगादिभिरुत्थिता न तु सामग्र्यैकदेशेनेत्यर्थः । सा च प्रमा प्रमाणमेव किं च यथा मेयांशं साक्षात्कुर्वन्ती प्रत्यक्षा भवति एवमात्मस्वात्मांशयोरपि साक्षात्कर्तृत्वसाम्यात् प्रत्यक्षा च किं तु मेयमात्रंशयास्तदतिरिक्ता 'मित्यंशे तु मितेरव्यतिरिक्तति विशेष इति शालिकार्थः । तमादा (१) स्मृतित्वहणत्वादि । (२) कुत्रचिद् घटत्वं चिदन्यत् । For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RamanuTROPawwammamimdiwwwsestarATIOGRAMMISHRomameemm weennepornaranewrionrnama m HMIRISHMARATHIANAMEMAIIMUREDImmawoonuTRAVENTINENTROLIDERemptatimemoratmendaneRESS प्रमाणाप्रकरणाम् । एतेन स्वोत्पत्ता संविदन्तरानपेक्षात्वमनुभूतित्वमित्यपास्तम् । पूर्वोक्तसकलदोषानतिवृत्तः । अपि च सविकल्पक प्रत्यक्षस्यानमानादीनां च संविदन्तरापेक्षात्पत्तित्वेनाननुभूतित्वात् १) तत्त्रामाण्यं न स्यात् । स्वसमानविषयसंविदन्तरानपेक्षत्वमभिमतत्मस्वात्मांशयोरपि स्मृतेः संस्कारजत्वाविशेषात् तत्रानुभूतित्वमव्याप्तमिति सिद्धम् । एवं परेषां कण्ठोक्तमनुभूतिलक्षणं निरस्य सम्प्रति सम्भावितानि लक्षणान्तराण्यपि निरसिष्यन् स्वोत्पत्तौ संविदन्तरानपेक्षा संविदनुभूतिरिति पक्षं तावदतिदेशेन निरस्यति । एतेनेति । कण्ठोक्तलक्षणनिरासेनेत्यर्थः । अत्रापि स्वोत्पत्तावित्यादिविशेषणात् स्मृतिव्यावृत्तिः । कुता निरस्तमित्याशाक्य पूर्ववछेदवाक्येषु विशेष्याव्याप्त मायोरात्मस्वास्माशयोर्विशेषणाव्याप्तेश्चैत्याशयेनाह । पूर्वोक्तोति । अन्यप्रापि विशेषणाव्याप्ति समुचिनोति । अपि चेति । निर्विकल्पकलिङ्गशब्दसदृशवस्त्वनुपपद्यमानार्थज्ञानसापेक्षत्वात् निर्विकल्पकव्यतिरिक्तप्रत्यक्षादिप्रमितिपच्चकस्यापि अप्रामाण्यप्रसङ्ग इत्यर्थः । अनन्तरोक्तदोषनिरासाय लक्षणं विशिनधि स्वसमानेति । स्वोत्पत्तावित्येव सविकल्पकादीनां निर्विकल्पकादिसापेक्षत्वेऽपि तत्समान(विषयत्वाभावान्न तेष्वव्याप्तिः । स्मृतिस्तु स्वोत्पत्ता स्वसमानविषयपूर्वानुभवसापेक्षत्वान्न तनातिव्याप्तिश्चेत्याशकितुराशयः। तथापि लैङ्गिकशान्दयोरव्याप्तिर्विमर्श ऽतिव्याप्तिश्च (१) अननुभूतित्वे-पा• B घुः । (২) মিকা লিজাৰিলা হল । pereyampen dundum For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FROMPTIMom sendianssica सटीकतार्किकरक्षायाम् । मिति चेत् । तहि व्याप्तिग्राहकप्रमाणानधिकविषঅসুললিষাখা স্নাত জালমিনিয়াজালাক্বীহ্মাৰা নহালনিন্ম ল - स्याच बिमास्येत्यात्मीय एव बाणा भवन्तं प्रहমনি। স্নগ্রাখি কলা অক্ষা বালা s eerasweere RupadandramdhondriandbandalaADAAMRAPALPANARDANAMRATARIANERUNDAMERICA स्यातामिति परिहरति । नहींति । व्याप्तिग्राहक प्रमाण नाम यन्त्रदं तदमिति लिङ्गलिजिनानिहपाधिकसम्बन्धग्राहक प्रत्यक्षादि । तदुक्तम् । यः कश्चिद्येन यस्येह सम्बन्धी निरुपाधिकः । प्रत्यक्षादिप्रमासिद्धः स तस्य गमको मतः ॥ इति । विमर्शस्तु शब्दप्रमाणानुग्राहकस्तकरूपाः स्मृतिविशेषः । नन्वस्य स्मृतित्वे कथं स्वोत्पत्तो स्वसमानविषयसंविदन्तरानपेक्षत्वं तथात्वे वा कथं स्मृतित्वमतस्तत्रातिध्यातिवाचा युक्तिनातीव युक्तिमतीति चेत् सत्यम् तस्य सापेक्षत्वे ऽपि स्मृतिप्रमोषवदनुभूतविषयत्वाभिमानाभावादनपेक्षत्ववाचा युक्तिः शब्दानुमानयोः स्वसमानविषयविमादिसापेक्षत्वाभ्युपगमलक्षणं स्वचेषितमेव स्वस्य बाधकं जातमित्याशयेनाह । आत्मीय एवेति । अथ शाब्द-- लैङ्गिकयोः स्वोत्पत्ता विमादिसापेक्षत्वेऽपि स्वकार्येतदभावात्तथा विशेषणे व्यापक लक्षणमिति शत। अथेति । तच स्वकार्यमर्थपरिच्छेदार्थव्यवहारश्चेति दयमस्ति । तत्र तावदाधावलम्बनाह । अर्थपरिच्छेदेति । किं परिच्छित्तिः परिच्छेद इति भावसाधनोऽयं शब्द उत परिच्छिद्यतेऽनेनेति परिच्छेद इति करणसाधनो वेति धाविकल्प्याये इन्द्रियलिङ्गादिकरणफलस्य संविदा स्वातिरिक्तपरिच्छेदाभावात्। m e asumemeditaintamansammannamasernmename meanmanNIRNORMALAnnanottarawasan asamoonammelasmasanaplesamane For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MammemamaMROMeroNeemaatsericannerbacotreamsunescomsamanarenamesesurmernamaymenHowcasammessannivecimenacomamericanswerCOMDESHINICHIRAL IROD ISASTRORA talDRASAROORKES | সুসাস २५ w cmmonanesamonger न uppusmaatimroup C mppsmathmge-jiganeer udaesmomcom a somamSaRONMLATARINEKesansmHIDIDIOBHABHIARRESoamacpm म mamapan99RT CICE VHUM D (ARH Enga aasam A অখিলল জ্বালানি ম ল দুনিয়া - জায় অনিলাম হালালা । ফ্যান ঘা বনিरपि तथा स्यात् । तस्या अपि स्वोत्पत्तावेव परापेक्षा नार्थपरिच्छेदे । अर्थव्यवहारः संवित्कार्य इत्यभ्युपगमे ऽपि तथा शब्दानुमानयोरिव स्मृतेरपि वेदन স্থায় সুই আ ম্মালামা। ফার্ম ক্লা - মালালাথি মামলালুনিলে স্যান। तयोरंशयोः सर्वसंविसाधारणत्वेन परानपेक्षत्वमिति स्वत्यैव स्वकार्यत्वे आत्माश्रयणाल्लक्षणमसम्मवि स्यादित्याशझ्याह १)। न स्वति। द्वितीये स्मृतावतिव्याप्तिरित्याह। भावे बेति कुत इत्यत आह । तस्या अपीति । अर्थपरिच्छेद इति । हेयत्वादिज्ञानरूपकार्य इत्यर्थः । व्यवहारपक्षावलम्बे ऽप्ययमेव दोष इत्याह । अथैति । अत्रापि व्यवहारशब्दो भावार्थः करणार्थी वेति विकल्प्याथे पूर्ववदात्माश्रयस्य(२) स्फुटत्वादवितीये स्मृतावतिव्याप्तिमतिदिशति । तथेति । कथं तथेत्यत आह । शब्देति । यथा शाब्दलैङ्गिकयोरुत्पत्तावेव संविदन्तरापेक्षा नार्थव्यवहारकार्य तबस्सतेरपीति तत्रातिव्याप्तिरित्यर्थः । अथातिव्याप्तिपरिहाराय BHIMAN DIRemgugarciniangregangst PARIBuy पOL १ madhoom Mmma.enIMIRMImagina mrupamphaseemage सन्धित्सतोऽपरं प्रच्यवत इत्याह । भावे वेति । अथात्म .... . Kापक सानमाधारणत्वना व (१) इत्याशयेनाह-पा. पु.। (२) इन्द्रियलिङ्कादिकरणफलस्य विदः स्वातिरिक्तस्वकार्यार्थ. व्यवहाराभावात स्वस्यैवार्थव्यवहारस्के आत्माश्रयः । HamRANORImandatootarasenaramanan A RNIPREAusneeda MWALIRTAIMPROMITRA TAITR amsencamnapam For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manterarmssamandayarunaatmavatmeVIRTUEmaamanamammarware wmorateETARAKONreniwanSaamanimountarrantOTEIGURArkaamsuryerEONINEER STATISODEEPISORIES २६ सटीकतानिरक्षायाम् । चेत न अंशान्तरस्यापि साधारणत्वात् । न चात्मस्वात्मव्यवहारसमर्थत्वेन जातायाः संविदा बेदाव्यवहाযা ন্যায্য অসুজ্জালনীনি । ক্লাহगतशक्तीनां कार्यकारणादेव कार्यण सहोत्पत्तः । সু মিয়া জানু। ল ল লুভিজ। मणामनावृत्तानां विरभ्यव्यापार उपपद्यते । स्वासमातयोरव्यासिरिति शकते। तयोरिति । तहि वेद्यांशस्यापि सथात्वात् तत्रातिव्याप्तिरिति सेयमुभयतः पाशारज्जुरायुष्मत इति परिहरति । नोति । न त्वात्मस्वात्मव्यवहारजनने सहजशक्तियुक्तत्वात् तत्रानपेक्षेव संविद वेद्यव्यवहारजनन स्वागन्तुकशक्तिकत्वात् तत्र तत्सविदन्तरसापेक्षति न कुत्राप्यव्याप्तिरतिव्याप्तिर्वेति शङ्कामनूथ शकलयति । न चेति । कुतो न वाच्यमित्याशय स्वस्वाकाराधेय(१)शक्तीनां सर्वसंविदामागन्तुकशत्त्ययोगाद्यांश ऽपि स्मृतेरनपेक्षत्वेनातिव्याप्तिरित्याह । कार्येति । आगन्तुकशक्तिवादे ऽनिर्णमाह । अन्यथेति । सहजागन्तुकशक्तिकार्ययोः क्रमेण करणं विरम्यव्यापारः । इपत्ति परिहरति । न चेति । ननु वीणादिशब्दस्य ऋमिकानेकज्ञानजनकत्वात् तज्ज्ञानस्य च ऋमिकानेकसुखव्यक्तिजनकत्वात् कर्मणश्चैपादेः क्रमिकानेकाकाशादिदेशसंयोगविभागजनकत्वाचास्त्येव शब्दबुद्धिकर्मणां च विरम्यव्यापार इत्याशझ्याह । अनावृत्तानामिति । असन्तन्यमानानामिस्यर्थः । तथा च तेषामेकसन्तानवर्तिनामनेकेषामेव क्रमकारित्वं न त्वेकस्यैव विरम्यव्यातिरिति भावः । लक्षणा (१) स्वस्वलक्षणाधेय-पा. E . । ARRERamaa mRNATIRAHamanumDHERAISITautaromARISONIRRORTAIN THROOMICOLORAMEBORDERMERELAMITREAMIHamama For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PanLARSHURIORARODUCRNmmuTUREATREmadhaRINJARtNeendmarim m ore . प्रमाणप्रकरणम् । A N TARTEDMINTONORUMANRNOHARANASEDICATED Rece n amamm93ESEARCHESTRAIGARRANGAR openegamyogynectemy - Phone पाया Imagegacapprenesamsungapmwwwpapers astraagraa Sm ANNEL লছাৰিলালীলাঘালালুনি मिति चेत् । तर्हि स्मृतिमानस्य वेदांशे ऽप्यनुभूतित्वापत्तिः । न हि तदितिव्यवहारस्य पूर्वानुभवজাযাকলিনগ্রন্থায় লালম্বি হয় অনলালালালাল্লিঘিা সুনীমালুম জালালিলিহাত্মায়। স্লা - যাব নালালি না হয় ङ्गात् । शब्दानुमानयोरपि विमादापेक्षत्वेन वेदो न्तरमाशते । स्वसमानेति। तेरात्मस्वात्मांशयारीहक्संविदन्तरानपेक्षत्वाद्धेद्यांशे तदपेक्षत्वाच नाव्याप्तिरित्याशयः। माभूदव्याप्तिरतिव्याप्तिस्त न शक्रेणापि शक्यते वारयितुमित्याह । तीति । कुत इत्याशङ्कय तत्तेद-- न्ताव्यवहारयोरसमानविषयत्वादित्याह । न हीति । ननु तदिदंशब्दपरामार्थस्यैकत्वात् कथं विषयभेद इत्या-- शङ्या विशेषणकालभेदाणूंद इत्याह । एकस्येति । अनुभवकार्यस्येदमितिव्यवहारस्येत्यर्थः । अन्यस्येति । स्मृतिकार्यस्य तदितिव्यवहारस्येत्यर्थः । तथापि विषयभेदानङ्गीकारे दण्डमाह । अन्यथेति। तच्छब्दादिदमर्थे प्रवृत्तिरिदंशब्दाच तदर्थे Tagsarampayanangep पालक e a ranaPORT स्यादिति सकारार्थः । अव्यातिं चाह । शब्देति।अतिव्याप्त्यन्तरमाह । भवेच्चेति । कुत इत्याशय तन्त्रोक्तलक्षणसंक्रमादित्याह । स्वसमानेति । विमर्शस्य स्मृतिरूपत्वादीहकपूर्वानुभवसापेक्षत्वेऽपि स्मृतिप्रमोषवत् तथाभिमानाभावादनपेक्षत्ववाचा युक्तिः । अथान्यथालक्षणमाशङ्कते। ग~~No. 1, Vol. XI.January, 19.0. automa a maraationacaNEROECTaman For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Surplanatrendarasitamannauta n oliterositetnesthetittetathinatantanamannmen ONS Amarparations apnasidonewonidisinwwerwisesadulhaniactedmittane TERRORISTISEARCORamnaameemGRATISHTAMARIANDERamapicasana sammandummenstrumentariatubeoparmoments . सटीकताकिरक्षायाम । नानुभूतित्वं भवेद् भवेच्च विमर्शस्य स्वसमान व्यवहारहेतुसंविदन्तरानपेक्षत्वात् । स्वहेतुसंविदन्तरानवच्छिन्नार्थविषया संविदनुभूतिरिति चेत् । तहि स्मृतिप्रमाणे वेदो ऽप्यनुभूतिः स्यात् । वक्तज्ञानानुमितेऽर्थ लौकिकवाकाजन्यस्य वेदेऽपि य एवं विद्वानित्यायनुवादवाक्यजन्यस्य(१) च ज्ञानस्यानुभूतित्वं स्वहत्विति । माभूदेवं स्मृतिवेद्यांशे ऽतिव्याप्तिः स्मृतिप्रमोषवेद्यांशे ऽतिव्याप्त का प्रतीकार इत्याह । तीति । इदं रजतमित्यादिविभ्रमस्थलेऽवख्यातिपक्ष नैकमिदं विज्ञानंकिंत्विदमितीन्द्रियादिदोषवशादगृहीतशुक्तित्वादिविशेषपुरोवर्तिद्रव्यमानग्रहणं रजतमिति तु दोषप्रमुषिततत्तांशस्मरणं स स्मृतिप्रमोष इत्युच्यते । तस्य वस्तुनः स्वहेतुसंविदन्तरावच्छिन्नार्थत्वे ऽपि तथाभिमानाभावात् तदभाव इत्यनुभूतित्वापत्तिरित्यर्थः । अव्यातिं चाह । वक्तज्ञानेति । वक्तज्ञानावच्छिन्नार्थानुमानकाले ऽनुमिता(२) इत्यर्थः । विषयघटितस्यैव ज्ञानस्यानुमेयत्वादिति भावः । गुरुमते सर्वत्र मामानयेत्यादिषु वाक्येषु वाक्यश्रवणानन्तरमेतद्वाक्यार्थज्ञानवानयं वक्ता एतद्वाक्यप्रयोक्तत्वात् यो यद्वाक्यं प्रयुक्त स तस्यार्थ वेद यथाहम् ।। अन्यथा तत्प्रयोगायोगादित्यनुमित एवार्थ वाक्य बोधकमित्युच्यते। किं च वेदे ऽपि य एवं विद्वानमावास्यां यजते य एवं विद्वान् पौर्णमासी यजत इति विद्वाक्याभ्यामानेयादिषवाक्यावगत एव यागषट्के त्रिकमयानु (१) निनस्य-पा. C . ((२) वक्तज्ञानानुमानकाले ऽनुमित-पा० E धुः । PORATONETICIActronivARITAwaunoramre aintimanmumariuronominantatatam HOTOctantramurtanARARIAHINILERNORANterandista For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WRITAARALAMAULTANDOMAINEDARIRINormomcomamalinmulammausamawonivicniomamisormancueion ঘুমাযায় DOESotember न स्यात् । स्याच्च विमर्श स्यानुभूतित्वेन प्रामाण्यम् । জি ভান্স বনাৰি শ্ৰীষ্মাঝিনিসুলা লাখ যুঃ নন ঘিানিলনমালা গালাঘিৰজনীলিমুলত্বনা লজ্জিাই লাষি वादेन ज्ञानं जन्यते तत्रोभयत्रापि स्वहेतुसंविदन्तरानवच्छिन्नार्थविषयत्वाभावाव्याप्तिः स्यादित्यर्थः । पुनश्चातिव्याप्तिमाह । स्याचति । अयोक्तसकलपक्षसाधारणी(१)मतिव्यामिमाह । किं चात्रेति । सर्वत्रापि स्मृतिव्यतिरिक्तस्यैव संविदः प्रामाण्ये प्रयोजकत्वोक्तस्तस्य पीतश खादिविभ्रमेष्वपि सम्भवात् तेष्वतिव्याप्तिरित्यर्थः । आदिशब्दाच्छुक्तिरजतादिसङ्ग्रहः । ननु सति कुड्ये चित्रकर्म तथाहि दोषच्छन्नधवलिन्नः शङ्खमात्रस्याग्रहीताश्रयसम्बन्धस्य पित्तपीतिमश्च गृह्यमाणयोरवासंसाग्रहात् २) तथा शुक्तिरजतादौ च विषयेन्द्रियमनोदोषमहिना शुक्तिस्वतत्तांशतिरोधानेन पुरोवर्तिरजतमात्रयोहणस्मरणाभ्यामेव भेदाग्रहाच विनापि विभ्रमं विपरीतव्यवहार(3... सिद्धनिराश्रयो व्यभिचारो दुर्वच इत्याशझ्याह । तत्रेति । रूपरूपिणारिति । शङ्खपीतिनोरित्यर्थः । इदं च धारोपोदाहरणम् रजतादिधयारोपस्याप्युपलक्षणम् । निरन्तरभानमात्रेणेति । पूर्वोक्तप्रकारेणाधिष्टानारोप्ययोर्यधायथमसंसगांग्रहणं भेदाग्रहेण वा यद्भानं तन्निरन्तरभान तन्मात्रेणेत्यर्थः । सामानाधिकरण्यप्रतीतिमन्यथाख्यातिमित्यर्थः । बहिष्कार इति । प्रमाणसिद्धार्थापोतुरप्रामा (१) अनुतिः प्रमाणं सेन्यज्ञोक्ताम् । (२) विद्यमानोऽप्यसंसगा दोषान राहते। (३) अयथार्थ व्यवहारः । Mmmonilinaurun n amoranatinenion l ine For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सयाकाRDancom सटीकतार्किकर क्षायाम् । कैः करणीय इति । एतेन साक्षात्प्रतीतिः प्रत्यक्षলিনি না সন্যা জাফলবি লিন। অআচ্ছ। साक्षात्प्रतीतिः प्रत्यक्षं मेयमातप्रमासु सा । इति । न तावत् त्वन्मते गुणस्य सता ज्ञानस्य णिकत्वं स्यादित्यर्थः । विमतः शवः पीतज्ञानगोचरः पीतव्यवहारविषयत्वात् हरिद्रादिवदिति तु प्रमाणमन्यथाख्याता । तदेवं प्राभाकरीयं प्रमाणसामान्यलक्षणं पराणुद्य सम्प्रति तन्मतस्यातिफल्गुत्वप्रकटनार्थमप्रस्तावेऽपि तदीयं प्रत्यक्षलक्षणमपि पराणुदति । एतेनेति । सामान्यलक्षणप्रतिक्षेपेणेत्यर्थः । तथाहि साक्षात्प्रतीतिरित्यत्र प्रतीतिशब्देन किं संविन्मात्रमुच्यते अनुभूतिवी। आये भावनाप्रकर्षपर्यन्तजस्मृता साक्षात्कारवत्यामतित्याप्तिः स्यात् । द्वितीये तु पूर्ववत् (२) स्मार्तयारात्मस्वात्मांशयोः प्रत्यक्षाभिमतयोरव्यासिरिति ।। अथ लक्षणांशे शालिकासंवादमाह । यथाहु: साक्षात्प्रतीतिरिति । साक्षात्कारिण्यनुभूतिः प्रत्यक्षमित्यथः । अन्यथा पूर्वोक्तस्मृतिविशेषे ऽतिव्यापनात् लैङ्गिकादिव्युदासाय साक्षाद्विशेषणं मेयेत्यादि तु विषयप्रदर्शनपरम् । तत्र विशेष्यदूषणमतिदेशग्रन्थे गतमिति साक्षाद्विशेषणं दूषयिष्यन् किमिदं साक्षात्वं नाम मुख्यमेव ज्ञानत्वावान्तरसामान्यं वा भूतत्वादिवत् कितिदौपाधिकं सामान्यं वेति देधा विकल्प्याचे लक्षणमसम्भवीत्याह । न तावदिति । साक्षात्वजात्यभावे कार (१) परास्तम्-पा. B पुः । (२) अनतिः प्रमाणमित्यादिवत। 26 For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir EMANNAORAT ONamsamanarunaamansaareanROORanाय याmsermaneCHATARNAMAITRIYANBonureMERITTARIOURasianarmalani maNP | দ্রাবন্তৰ Mo u ntertainmentinehasmeenamaARMINSPIRRORMERammanuranamaARIDUmemateARDHOLAMAAVAIRATRINTMENTARRRRENTamanan etwee Omanyyragepterarpupprowereumper SUPPenesangragy तात्वि जात्यनभ्युपगमात् । न च तातिरेकेण साक्षात्त्वमिति किञ्चित् सम्भवति । तथाहि तत् किं प्रतीतेः प्रतीत्यन्तराव्यवहितेन्द्रियजत्वम् (१) १ स्वविषये प्रतीत्यলালমিল আই স্বাৰাহ্মনিল্লাশি वा ३ पदार्थ स्वरूपविषयत्वं वा ४ सजातीयविजातीयस নন্মস্থান অৰিল মা স্বन्तरप्रतीतिनिरपेक्षस्वगृहीतभेदवशेन दृष्टसमस्तवस्त्वन्तरव्यावृत्तवस्तु व्यवहारोत्पादनशक्तत्वं वा) ६ इदमहं जानामीति त्रितयव्यवहारानुगुणत्वं वा किजिधर्मान्तर वा। णमाह । गुणानामिति । रूपरसादीनां सर्वत्र गोघटादिष्वेकाकारावभासादेकव्यक्तिकत्वेनावान्तरजात्य भाव इति तेषां समयः । ननु मानूद् गुणानामवान्तरजातिः ज्ञानस्य किमिति नास्तीत्याशय तस्यापि गुणत्वादित्याह । गुणस्य सत इति । ज्ञानस्यापि तन्मते सर्वत्रैकत्वादिति भावः । द्वितीये त्वसम्भव इत्याह । न चेति । - असम्भवमेवाभिव्यक्तमधा साक्षात्वं विकल्पयति तथाहि तत् किमित्यादिना । यदेतत् प्रतीतेःसाक्षात्वं तत् किमिति सर्वविकल्पशेषत्वेन योज्यम् । अनुभवव्यवधानेनेन्द्रियजत्वं स्मृतेरपीति तन्निरासार्थमुक्तं प्रतीत्यन्तराव्यवहितेति । शेषं चोदनाजन्यप्रतीतिनिरासार्थम् । एवं विकल्पान्तरेष्वपि यथायथं विशेषणफलमोश्च तत्तन्नि (१) जन्य त्वम्-पा• C पुः ।। (२) शक्तिमत्त्वं वा-पा. पु. । mammORETRIEarmEREDENIENTERPRETURNEARNER B OAREzamgaumaanaSCRImmmmwORDARLINESAMARREARRITSAR D ssosamasueran For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकताकिकरतायाम् । RUARRENOUNTEREADUNLODNESSURE । तत्र न प्रथमः कल्प:१) । अनुमानादिसंविदा লাললাহাজানং) का न द्वितीयः । चौदनाजनितायाः संविदा वे. दो ऽपि प्रत्यक्षतापातात् । सापि विमर्शव्यवहितेति चेत् । तर्हि विमर्शस्य वेदो ऽपि प्रत्यक्षत्वप्रसङ्गात् (३) । रासदशायामेव सूत्प्रेक्ष्याः प्रेक्षावद्भिरित्युपेक्ष्यन्ते विस्तरभयात् । किञ्चिद्धर्मान्तरं वेति पूर्वोक्तसप्तमडिव्यतिरितमित्यर्थः। - तन्नाद्यमव्याप्त्या दूषयति । न प्रथम इति । व्याप्त्यादिज्ञानान्तरितलिङ्गादिजन्यत्वादनुमित्यादीनामात्मस्वात्मांशयोः प्रत्यक्षाभिमतयोरुक्तलक्षणमव्यातमित्यर्थः । - अयोक्तदोषपरिजिहीर्षया द्वितीयपक्षावलम्बे सोऽप्यतिव्याप्तिहत इत्याह । न द्वितीय इति । तत्र स्वविषय इति विशेषणात् प्रागुक्ताव्याप्तिनिरासः । अनुमानादिसंविदामप्यात्मस्वात्मविषये वेद्यांशवत् प्रतीत्यन्तरापेक्षाविरहादिति । चोदना विधिवाक्यम् । चोदना चोपदेशश्च विधिश्चैकार्थवाचिन इति कारिकोक्ततजन्यबुद्ध()रत्यन्तापूर्वार्थगोचरत्वेन स्वविषये वेये ऽपि संविदन्तरायोगात् तत्रेदं लक्षणमतिव्याप्तमित्यर्थः । उक्तातिव्यामिपरिहाराय परः शकते । सापीति । विमर्शी व्याख्यातः । तदेतदगीकृत्यान्यत्रातिव्यातिमाह सिद्धान्ती। तीति । तत्रापि (१) कल्प - इति नास्ति B पुः । (२) प्रत्यत्तत्वापातात-पा. B . । (३) प्रत्यक्षत्वं स्यात-पा. B. । (४) चोदनाजन्य बुद्धः । - Sar.in.co. याम How mmmmmmmmmmmmmmmmmmmmmmmmmmmnavamananminima. For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org र । Acharya Shri Kailassagarsuri Gyanmandir प्रमाणत्वे सतीति विशेषयिष्याम इति चेत् । तर्ह्यप मानस्य () प्रत्यक्षत्व प्रसङ्गः । For Private and Personal Use Only waalfooddia न तृतीयः । अनुमानादावपि तथाभावप्रसङ्गात् । स्वकाले सत एवार्थस्यावभासकत्वनियम इति चेत् । न अन्नायं नियमो नान्यत्रेति विवेक्तुमशकात्वात् । यत्र विषयस्य ज्ञानं प्रति हेतुत्वं तत्रायं नियमः । प्रतीत्यन्तरव्यवधानकल्पनायामनवस्था स्यादिति भावः । अत्र विशेष्यप्रतीतिशब्देनानुभूतित्वस्य विवक्षितत्वाद् विमर्शस्य चास्मन्मते स्मृतावन्तर्भावान्न तत्रातिव्याप्तिरिति शङ्कते । प्रमाणत्व इति । तर्ह्यपमितावतिव्याप्त्या स्वस्थो भवेत्याह । तर्ह्यपमानस्येति । अनेन सदृशी सा गौरिति पुरोवर्तिप्रतियोगिक परोक्षवस्तुनिष्ठ सादृश्यज्ञानस्य स्वविषयप्रतीत्यन्तराव्यवहितत्वादिति भावः । अथैतत्कल्पा निर्वाह निर्वेदात् तृतीयकल्पाश्रवणे सोsपि तथेत्याह । न तृतीय इति । कुत इत्याशङ्क्य किं तत्र स्वकालाकलितत्वं नाम वस्तुनः स्वकाले सत्त्वं वा स्वकालविशित्वं वा । आये स्वकाले सतोऽप्यवभासकत्वं स्वकाले सत एवेति द्वेधा विकल्प्याथे त्रैकालिकाथवभासिन्यनुमानादावतिव्याप्तिरित्याह । अनुमानादावपीति । तथाभावः सतोऽप्यवभासकत्वम् । द्वितीयमाशङ्कते । स्वकाल इति । ज्ञानकाल इत्यर्थः । सत एवेति । वर्तमानस्यैवेत्यर्थः । गूढाभिसन्धिरुत्तरमाह । नेति । अत्र प्रत्यक्षे । अन्यत्रानुमानादी । विवेक्तुं नियन्तुमित्यर्थः । अज्ञातपराशयः परो नियामकमाशङ्कते । यत्रेति । यस्मिन् प्रमाण (१) वेदोऽपि -- इत्यधिकम C पु. । 28 Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nama सटीकतार्किकरक्षायाम् । असता ज्ञान प्रति हेतृत्वायोगादिति चेत् । एवं सति सर्वसंविदा स्वात्मन्य प्रत्यक्षत्वप्रसङ्गः । स्वात्मनि स्वस्य हेतुत्वायोगात् स्वविषयत्वानभ्यपगमाच्च। स्वकाल. विशेषिताविभासित्वमिति चेत् । तर्हि निर्विकल्पकस्य सर्वसंविदा स्वात्मात्मनारप्रत्यक्षत्वापातः । न चतुर्थः । तत्र यदि वस्तुस्वरूपं साक्षादित्युइत्यर्थः । ज्ञान प्रति हेतुत्वमेव अन नियामकं तच्च प्रत्यक्ष एव सम्भवति नान्यत्रेति भावः । अन्यत्रासम्भचे कारणमाह । असत इति । भूतभाव्यनुमानादिविषयभूतार्थस्य तत्कालासत्त्वेन हेतुत्वादित्यर्थः । अथ सिद्धान्ती प्रत्यक्ताभिसन्धिरव्याप्त्या दूषयति । एवं सतीति । कुत इत्याशय स्वोक्तनियामकाभावादित्याह । स्वात्मनीति । चिषयत्वादेव हेतुत्वमित्याशय तदपि नास्तीत्याह । स्वविषयत्वेति । तदभ्युपगमे त्वात्माश्रयः स्यादिति भावः । विशिपक्षमाशङ्कते। स्वकालेति । अत्राज्यव्याप्तिमाह । तहीति । निर्विकल्पकस्याविशिविषयत्वाद् ज्ञानात्मनः स्वमते विषयतयानवभासाचा १) तेषु कालविशिाांवभासकत्वमव्याप्तमित्यर्थः। ... अथ चतुर्थपक्षीपन्यासोऽपि व्यर्थ इत्याह । न चतुर्थ इति । कुतो नेत्याशय यदेतत्प्रतीतेः साक्षात्वं नाम पदार्थस्वरूपविषयत्वमित्यात्य तत् किं पदार्थमात्रस्वरूपविषयत्वं साक्षाद्भूतपदार्थस्वरूपविषयत्वं वा । आधे ऽनुमानादावतिव्याप्तिरित्यास्तां तत् । द्वितीये तु साक्षाभूतपदार्थ एव स्वरूपमात्मा तद्विषयत्वं वा उता साक्षाभूतप (१) विषयत्वानवमामाच्च-पा• E पुः । FOR ainik a RARRIERSITENDOUBTROUTINAURamS VERESTINATorrecemarATARIKAAREASEANISHA m ove mme ome For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणप्रकरणम् । SATURMONTRARIORABARIGINHalwdoorkeentuhereMHINAVanuatrentRIA musemerchandrapuarianRONIMNOTaavemaanatmarnondonatdastartensteampiemam का तद्विषया संवित साक्षादित्यभिधीयते । ततः प्रत्यक्षसमानविषया स्मतिरपि तथा स्यात् । यदि स्वस्य रूपं स्वरूपमिति जात्यादिधर्मभेदप्रतीतिः । तीनुमानादेरपि तथात्वं प्रसज्येत । यदा स्वस्यैव दार्थ यत् स्वरूपमित्यनवधारितषष्ठीसमासाश्रयणात् तन्निठसामान्यादिसाधारणधर्मस्तद्विषयत्वं वा अथवा स्वस्यैव रूपमित्यवधारणात् तनिष्ठासाधारणधर्मस्तद्विषयत्वं वा स्वमेव रूपमिति सावधारणकर्मधारयाश्रयणान्नामाद्यविशिधापरोक्षवस्तुविषयत्वं वा यद्वा स्वरूपशब्दस्य प्रतीत्यन्तरसंस्पर्शनिषेधपरत्वमाश्रित्याज्ञातचरसाक्षाद्भूतवस्तुविषयत्वं वेति पञ्चधा विकल्प्याद्यमनुवदति। तत्र यदीति। साक्षात्त्वस्य विषयधर्मतामाह । वस्तुस्वरूपं साक्षादित्युतवेति । सवैविकल्पशेष चैनत् । अत्र वस्त्वेव स्वरूपमात्मेति विग्रहार्थः स्वरूपशब्दश्चात्र रूढवृत्तिः। तथा च साक्षाद्भूतपदार्थस्वरूपविषयत्व(३) साक्षात्वमित्यर्थः । एतप्रत्यक्षानुभवजन्यस्मृतावतिव्याप्तमित्याह । तत इति । द्वितीयमनुवदति । यदि स्वस्येति । आदिशब्दात् संख्यादिसंग्रहः । अत्र प्रतीतेः साक्षाद्भूतवस्तुनिष्ठसाधारणधर्मविषयत्वं साक्षात्वमित्यर्थः । अस्य धूमानुमानादावतिव्यासिरित्याह । तीति । अत्रादिशब्दात् स्मृतेरपि संग्रहः । तृतीयमनुभाषते । थदा स्वस्यैवेति । साक्षाद्भूतवस्तुनिष्ठासाधारणधर्मविषयत्वं साक्षात्त्वमित्यर्थः । इदं तावयं स्वरो मत्पुत्त्रीयः विशिस्वरत्वात् पूर्वानुभूतैत (१) साक्षात्मतीतिरित्या-पा. पुः । (२) वास्तुविषयत्व -पाE धु० । WRImamanaATHERetwermeancancaasatramaRamzanacomaadamRecrupanSAGRICUNIONARISTORomanA m astics For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ganellparamLemporamminecranamamanimowmeanemanorammaaramananesamanamananeyastar amsermontamaNISAAMAntraorammaonymousnesearcentatinine ३६ सटीकतार्किकरक्षायाम NERama nanevaamana namaARImaane PRIMARMATIONarasi रूपं स्वरूपमित्यसाधारणधर्म प्रतीति:(१) तदा पुत्तादिस्वरादानुमाने ऽतिव्याधिः(२) न व्यानोति च साधारणधर्मदर्शनम् । अथ स्वयमेव रूपं स्वरूपं रूप्यते ऽनेन संविदिति च रूपम् । तेन या स्वरूपेण स्वात्मना লন্দু ঘিীক্ষানি বা কাল্পানীনি: লালালা নিৰিনি । নহি লিগ্রাম (३) । तत्र नामादिरूपेण विषयीकरणात् । . स्वविषयान्तर्गत प्रतीत्यन्तराव्यवहितत्वं स्वरूस्वरदेवेत्याद्यसाधारणधुमीनुमाने ध्वतिव्याप्तमित्याह । तदा पुत्लादीति । आदिशब्दाभानादिसंग्रहः । स्वरादीत्यादिशब्दादूदेशभाषादिसंग्रहः। अथ सख्यादिसाधारणधर्मप्रत्यक्षेष्वव्याप्तिश्चेत्याह । न व्यामोति चेति । . चतुर्थमाशयते । अथ स्वयमेवेति । नन्वेकस्यैव कथं धर्मधर्मिभाव इत्याशय रूपशब्दं च निरुक्ति मेदेन धर्मिपरत्वेन व्याचष्टे । रूप्यत इति । तथा च रूपमिति निरूपकमित्यर्थः। फलितमाह । तेनेति । स्वरूपशब्दस्य पूर्वोक्तनिरुक्तिसिद्धार्थमाह । स्वात्मनेति । अविशिकारेणेति यावत् । इत्थम्भाचे तृतीया। तथा च यदस्तु यथाभूतं तत्तथैवोल्लिखति न तु विशिमित्यर्थः । एतेन नामाद्यविशिषसाक्षाद्भूतवस्तुविषयत्वं साक्षात्वमिति सिद्धम् । तथा च पूर्वोक्तातिव्याप्तिनिरस्तेत्याह । नैवमिति अनुमानस्य विशिषविषयत्वादिति भावः। तहि मूले कुठार इत्याह । तहीति। (१) धर्मभेदप्रतीति:-पा. C पुः । (२) अतिव्याति-पा. B घुः । (३) प्रसक्ति:-पा. B प. । Sanenimmspromp R RORIHITHARTIERALAMARRIEDEOMARATHomecomamayawRICOTamanumanicatarcanamaunstrumITIONSunaramersamataHOTOS For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PRAuatuRAPATORRENCommenternatanarenvestorimire STORIESimananeseamSIDAIRATRINCINEMIn dia ASTRONIRURRINGTONERanasamanamamtatusRADASATISERaamanandpubjpvesdesotay प्रमाणप्रकरणम meena somemureenetreenarammaminetuRMERRORIESonazadeRamSMSTER ammmmmumesarterminemamR RITantrIONCONSIWOMANIMOONIROMETRINmainpOTIONATURANERatnaganataram Image managramme aaee त्या न Ragota पप्रतीतित्वमित्ययं पक्षः स्मृतेः स्वात्मात्मनारप्रत्यक्षत्वापातेन निरस्त एव ।। न पञ्चमः । पुत्रादिविषयस्वरादानुमाने ऽतिগ্রাঃ । ভাশীশিতানীঅজানমালামাस्तरावृत्तप्रत्ययासम्भवाच्च । वस्तुता व्यावृत्तविषयत्वमात्रेण प्रत्यक्षत्वे ऽनुमानादेरपि तथात्वं स्यादिति । .. नापि षष्ठः । निर्विकल्पकसापेक्षमेव विकल्पेन विकल्पितरूपग्रहणमिति विकल्पस्याप्रत्यक्षत्वप्रसङ्गात् । उत्पत्तावेव विकल्पस्य तदपेक्षा न पञ्चमोऽप्यव्याप्तिग्रस्त इत्याह । स्वविषयेति । अत्र | स्वरूपशब्देनाज्ञातचरत्वं विवक्षितं तच्च स्मार्तयोरात्मस्वामांशयोः प्रत्यक्षाभिमतयोरनुभवपूर्वकयोरव्याप्तमित्यर्थः । अथ पञ्चम दूषयति । न पञ्चम इति । अत्र वस्तनः समस्तवस्तुव्यावृत्तिज्ञाततया विशिष्यते सत्तया वा । आये ऽपि किं ज्ञातुं शक्यते वा न वा । आद्येऽतिव्याप्तिरित्याह । पुत्रादीति | विषयशब्दः सम्बन्धिवचनः गतमन्यत् । द्वितीये त्वसम्भव इत्याह । सजातीयति । सत्तापक्षे त्वतिव्याप्तिरित्याह । वस्तुत इति ।.... __अथ षष्ठोऽप्यपहित्याह । नापीति । ननु कथं तस्यापटुत्वं वस्त्वन्तरेत्यादिविशेषणेन पूर्वोक्तपुत्रादिस्वरानुमाने स्वगृहीतेत्यनेन स्मृता चातिव्याप्नत्यनेन प्रागुत्तासम्भवस्य च निरासादित्यत आह(१ । निर्विकल्पकेति । विकल्पितेति विशिष्टेत्यर्थः । उक्ताव्याप्तिपरिहारमाशइते । उत्पत्ताविति । तहि पूर्वोक्तातिव्याप्तिन मुवति । (१) दियाशमाह-पा. E प. wwwwRRIANIMAawapurnwrmanormane nou T URDARPwawwarraymuruNouamyuwanamanavsammam पाण्यात For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miummeenautaneoramm mataudaramamundasesamethanesamana ODERARMSADHIMIRECRUMASTRAMERARAMATIONavardanditanderpawRTHOURNIT सटीकताकिकरतायाम् ।। R o maniameroneenenews metammanenntam mnammimarwarivatendeANORNIRAHMAmarathuranARIDuramermaanasuAISH maratisase esapna p A sunee AN स स्वविषयभेदग्रहण इति चेत् । न पुत्वादिविषयলৰালুল চবি মুম্বানু। সুন্নাঘাৰ বা অলীলसापेक्षभेदप्रतीतरप्रत्यक्षता च स्यादिति ।। निर्विकल्पकसंविदस्त्रितयव्यवहारानुगुण्यामावेन सप्तमः पक्षाऽपि न कक्षीकार्यः । अष्टममपि विकल्पं विकल्पयामः । किं तद्मान्तरमनुमानादिसंविदामस्ति वा न वेति । यदास्ति নানা জল্প মন্ত্রঃ। মাজাম্বিথা যন্ত্র - च्छेदनाभावेन वैयर्थं चापोत । यदि नास्ति तासा तत्राप्यनुमितेरुत्पत्तावेव लिङ्गज्ञानापेक्षा नार्थपरिच्छेद इनि सुवचत्वादित्याह । नेति । अव्याप्तिश्चापरा लगतीत्याह । असाधारणेति । स्थाण्वादिधर्मिविशेषावधारणस्य वकोटरादिविशेषज्ञानापेक्षत्वेन त्वदुक्तलक्षणायोगादित्यर्थः । सप्तमस्तु निर्विकल्पक एवाव्यास इत्याह । निर्विकल्पकेति । वेद्यवेदकवित्तिस्फुरणमात्रात्मकं तत्र तद्धिशेषोल्लेखिव्यवहारानुगुण्यायोगादिति भावः । अपमस्तुकादपि कष्ट इत्याशयेनाह । अममपीति। विकल्पयति। किं तदित्यादि । तस्य स्वरूपं यद्वा तवास्तु किं तु तदितराव्यावृत्तं तदितरव्यावृत्तं वा तावदेव बहीति भावः । अव्यावृत्तिपक्षे ऽतिव्याप्तिरित्याह । यद्यस्तीति । किं चास्मिन् पक्षे साक्षात्प्रतीतिरित्यत्र विशेष्यवद्रिशेषणस्थापि सर्वसंवित्साधारणत्वे विशेषणवैयर्थ च स्थादित्याह । साक्षात्वेति । द्वितीये त्वव्याप्तिरित्याह । यदि नास्तीति । व्याकोपो हानिः । तत्रापि तदभावादिति For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir প্রান্তে। प yaneparee neypremap PAATHPage BJP स्वात्मात्मनारपि प्रत्यक्षताव्याकोप: स्यादिति कृतं খ্রিকার । লিলি ভ্রম যা লক্ষনীলা নিশ্লী দাসুস্কিনি অন্যান্য লিনা জুনি।। | লহ্মিাননানালিল্লায় গালিনি मीमांसाचार्याः । यथाहुः । भावः । नन्वजानकरणत्वे सत्यनुभूतित्वं तद्भविष्यति तच्चेतरव्यावृत्तमेवेत्याशा ज्ञानकरणानामनुमानादिसंविदा स्मृतेश्चाननुभूतेरात्मस्वात्मांशयोरव्याप्तिं किं न पश्यसीत्याशयेनाह । कृतमिति । निषेधार्थे ऽव्ययमेतत् । विस्तरेण साध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियां प्रति करणत्वात् तृतीया । तदुक्तं न्यासोद्योतेन । न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य अपि तु गम्यमाना पीति स्फुटीकृतं चैतदस्माभिः पच्चकाव्यादिटीकासु अलं महीपाल तव अमेणे१)त्यादौ । ननु विस्तरमनिच्छतो.किमनेनातिविलक्षणबहुपक्षोपन्यासेन दिङ्मानप्रदर्शनेनापि सुगमत्वादित्याशय मन्दानुग्रहार्थमित्याह । अनतिभेदा इति । अत्यन्तभेदरहिता अपीत्यर्थः । इतिशब्दः समाप्ता॥ तदेवं गुरुमतं निरस्येदानी परमगुरुभपादमतं निरसितुं तत्साहकमज्ञातचरेत्यादिश्लोकमर्थतो व्याचष्टे । अनधिगतेत्यादि । तथाभूतोऽन्यथात्वमप्राप्त इत्यर्थः। निश्चायकं निश्चयकरण मित्यर्थः । करणे कर्तृत्वोपचारात् ण्वुलूपत्ययः। क्रमात् पदत्रयेण स्मृतिविपर्ययतर्कसंशयानां व्यवच्छेदः । संग्रहस्थापरशब्दार्थक)माह। मीमांसाचार्या इति। (१) रघुवंशे २ सर्ग। ... । (२) ५कारिकास्थस्यापरशब्दस्यार्यम् । For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A ndaaNDIGARHI meenmATTERNMUNISAROKena CIBE सटीकताकिरक्षायाम् । तस्माद् दृढं यदुत्पन्नं न विसंवादमृच्छति । नानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम्॥ हति। तदपि न चतुरनमिव दृश्यते ।। यादृच्छिकसंवादिनां दुष्टेन्द्रियाणां बाष्पादिত্মিহম্মুলাবিলিম্বিসুলাযছা। ভালার্জি क्यानां च प्रामाण्यापत्तेः । सकलवेदाप्रामाण्य प्रसडाच्च यत्र वचन जन्मनि वेदार्थस्य सवैरधिगतत्वेनानधिगतपूर्वकत्वाभावात् । अधिगतत्वसन्देहे ऽपि अत्र कारिकां संवादयति। यथाहुः तस्मादिति।प्रागुक्तरीत्या प्रामाण्यस्य गुणसंवादार्थक्रियाज्ञानादिपरानपेक्षत्वादित्यर्थः । दृढमवधारणात्मकम् तेन तर्कसंशययोव्युदासः । उत्पन्न प्रथमात्पन्नमनधिगतार्थगोचरमित्यर्थः । तेन स्ट. त्यनुवादयोनिरासः । अथवा उत्पन्नमित्यनेनानुत्पत्तिलक्षणाप्रामाण्यनिरासः । न विसंवादमृच्छति ज्ञानान्तरेणेति विषयतथाभाव उक्तस्तेन विपर्ययपयदासः। विज्ञायते ऽननेति विज्ञानमिन्द्रियलिङ्गादि यद्विज्ञानकरणं तत्प्रमाणमिति प्रत्येतव्यमिति कारिकार्थः । तदेतत्सविनयसोचमिव निराचष्टे । तदपीति । चतस्रोऽस्रायो यस्य ।) तच्चतुरस्रं समीचीनमित्यर्थः । सुप्रातसुश्वेत्यादिना समासान्ते निपातः। कुत इत्याशझ्यातिव्याप्तेरित्याह । यादृच्छिकसंवादिनामिति । कदाचित् तथाभूतार्थानामित्यर्थः । किंच कि जन्मान्तरे ऽप्यनधिगतत्वमियमेतस्मिन्नेव वा । आयें त्वव्याप्तिरित्याह । सकलेति। ननु जन्मान्तराधिगतिः सन्दि (१) अन्नयोऽस्या - पा. घुः । H AITINimummmm m m mmmmonesiummimammemoratimes For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir d a wunciaxinanRONOMYAANTARNADONGATINDIRESUBS002800ASHTRAMAIDANIETOOTHEIROIDraw a ripurasummaNATAmremRRUMSAMAmatosaOCTOURamayDIOSRICONDA प्रमाणप्रकरणम् । messatarawuontent HERERNADRAMABewmusanatantatam MAHINDRARAMETHERamananRemmDMRIENDRAINRITERATORS ..... . . ... . . PERTRajpageganganagama मन्यनcine জালালিমুআলু। ইন্ধান জালাল মিয়ানলুললে तत्त्वमिति चेत् । न तन्त्रवाधिगतविस्मृतवेदार्थानां অথ্যা মামলাজা। ল্য নাস্থানप्रतिसन्धानमस्तीति चेत् । न अनुवादकवाक्यानां स्मृति प्रमाषाणां प्रामाण्यापातात् । अधिगतविषঅন্য সাক্ষাত্র লালায়ালাখানীহ্মাস্ত্রী वाक्यान्याप्रमाणं भवेयुः । न च तेषां प्रतिपत्तव्यवस्थयाऽनधिगतत्वं वाच्यम् न चैक प्रति शिष्यत(१) ग्धेत्याशङ्याह । आधिगतेति । द्वितीयं शकते। एकसिनिति । तथाप्यव्याप्तिरस्तीति परिहरति । न तन्त्रवेति । तहि ज्ञातं सदप्रामाण्यकारणमाधिगतत्वं न सत्तामात्रेणेति शते । न तत्राधिगतत्वेति । तहतिव्याप्तिरित्याह । नेति । योऽश्वमेधेन यजत इत्यादीन्यनुवादवाक्यानि जातमात्राणां च जन्मान्तरानुभूतस्तनपानेसाधनतास्मृतयस्तत्रांशाप्रमोषात् स्मृतिप्रमोषा उच्यन्ते । तेष्वधिगतत्वप्रतिसन्धानाभावात् प्रामाण्यापत्तिरित्यर्थः । किं च एवं प्रतिशाखमामातेषु ज्योतिष्टोमादिवाक्येष्वनाधिगतार्थत्वासभवादव्याप्तिः स्यादित्याह । अधिगतेति। तत्तच्छाखिनामेव तानि बोधकानीति नियमाङ्गीकारान्नायं दोष इत्याशसामनूद्य निरस्थति। न चेति । कुतो न वाच्यमित्याशश शाखान्तराधिकरणसिद्धान्त न्यायविरोधादित्याह। न चैक प्रतीति। न होकस्यां शाखायामानातमग्निहोत्रादिकं कर्म एक तच्छाखाध्यायिनं प्रत्येव शिष्यत उपदिश्यते किंतु विशेषाश्रवणात् सवानेव शाखिनः प्रतीति सूत्रार्थः । स व 7 (१) प्रति क्रियात-पा. ( घुः । For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४ www.kobatirth.org सटीकता किरक्षाया । इति न्यायात् । सर्वशाखाविहितेतिकर्तव्यता कलापोपसंहारसमर्थनेन सर्वेषां सर्वत्र प्रामाण्याभ्युपगमात् किंनिबन्धनश्चाधिगतविषये प्रद्वेषः । किं तत्राधिगत्यन्तरानुत्पत्तेः उत्पत्तावपि वानपेक्षितत्वात् पूर्वविशिष्टत्वाद्वा । न प्रथमः । सामग्य प्रतिबन्धेन प्रमिते ऽपि प्रमान्तरोत्पत्तिदर्शनात् । न द्वितीयः । प्रतिपव्यवस्थाश्रयणे विरुद्धात इत्यर्थः । तथाप्यनङ्गीकारे ऽभ्युपगमविरोधश्च स्यादित्याह । सर्वशाखागतेति । शाखान्तरे कर्मभेदः स्यादित्यत्र कस्याश्चिच्छाखायामानातमग्निहोत्रदर्शपूर्णमासादिकं कर्म शाखान्तरानाताद्भिन्नमभिन्नं वेति विचार्य न्यूनाधिकाङ्गतया श्रवणाद्भिन्नमेवेति प्राप्ते ऽनुमन्यतो ग्राहामिति न्यायेन सर्वाङ्गोपसंहारात् सर्व शाखाप्रत्ययमेकं कर्मेति सिद्धान्तकरणादित्यर्थः । तदेवमनधिगतार्थत्वं न प्रामाण्ये प्रयोजकं विरोधादित्युक्तम् । सम्प्रति ह्यावर्त्यमधिगतार्थत्वमप्रामाण्ये न प्रयोजक विरोधादिति वक्तुं पृच्छति । किंनिबन्धनश्चेति । प्रद्वेषः प्रामाण्यासह नमित्यर्थः । ननु दुर्घटार्थे किं पक्षपातेनापीत्याशङ्का दीर्घव्यमेव कुत इति त्रेधा विकल्पयति । किं तत्रेति । ध्वस्तस्य पुनर्ध्व सवत् ज्ञातस्य पुनज्ञानान्तरानुत्पत्तेरप्रामाण्यम् उत उत्पन्नस्यापि भुक्तभोजनवत् अनपेक्षितत्वाद्वा अपेक्षितस्यापि दीपवर्तिदेशे दीपान्तरवत् कार्यतः स्वरूपतो विषयतः प्रभातृतो वा विशेषाभावाद्वत्यर्थः । आद्यं परिहरति । न प्रथम इति । कुतो नेत्यत आह । सामग्रीति । सामग्रीसद्भावासद्भाव निबन्धने हि ज्ञानोत्पत्यनुत्पत्ती न त्वधिगतत्वानाधगतत्वनिबन्धने इत्यर्थः । ४७ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wameraPROMISHAL प्रमाण प्रकरणम् । puss মামলীলা মালা। दिफलानामप्रामाण्यापातात् । न तृतीयः । उत्तराविशिष्टत्वेन पूर्वाप्रामाण्यस्यापि सुवचत्वात् । अविशेषे ऽपि तदनपेक्षत्वेन तस्य प्रामाण्यमिति चेत् । নিমণি । খিয়ানমিক্স ফ্যামি সালাম स्मृतिहेतारपि तथात्वप्रसङ्ग इति चेत् । न स्मृतेरननुभवत्वेनाप्रमाणत्वात् । याथार्थ्यमेव प्रमात्वनिमि दर्शनादिति । प्रत्यक्षस्य दुरपयत्वादित्यर्थः । प्रामाण्यस्य पुरुषाकाङ्क्षानिबन्धनत्वे ऽनिर्णमाह । अन्यथेति । आदिशब्दाद् द्वेषजुगुप्सादिसंग्रहः । अन्न प्रमाणविशेषाणामिति शेषाः । यदि पूर्वस्योत्तराविशेषे ऽप्युत्पत्तो विषयपरिच्छेदे वानुत्पन्नोत्तरानपेक्षत्वात् प्रामाण्यं ततरस्यापि पूर्वाविशेषे ऽप्युत्पत्तिविषयपरिच्छेदयानपूर्वानपेक्षितत्वात्(१) प्रामाण्यं दुर्वारमिति समः समाधिरित्याह। तुल्यमितरत्रापीति । ननु यद्येवमधिगतार्थत्वमप्रामाण्ये हेतुर्न स्यात् जितं तहि संस्कारणेति शकते। अधिगतेति(२) । यथार्यानुभवकरणत्वं प्रामाण्ये व्यापकं तदभावादप्रामाण्य संस्कारख्या न त्वधिगतार्थत्वादिति परिहरति । नेति । अप्रमाणत्वादित्यतः प्राक् तत्साधनसंस्कारस्येति पूरणीयम् । तहि यथार्थज्ञानकरणत्वमेव प्रामाण्ये प्रयोजकमस्तु किमनुभवत्वेन । अस्ति च याथायें स्मृतेरपि समानतन्त्र प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणेति विद्याप्रभेदेषु भाष (१) नपेतत्वात-पा. E घुः । (२) अधिगविषयस्य ज्ञाताविषयस्य स्मृतिताः संस्कारस्य । छ-No. 2, Vol. XXII.February, 1900. REAKIaunawmarmusunuwAMARImavariwwamanawappantapeyawaiyaawamanararamewortur सामानmammymswaraneKNONara me For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meHASKHER e meROMANIMATAMIRemiamomsometunedemawunctacturer UNCHRISTMammawumnaniminawwarastorie s m asthani सटीकतार्किकरक्षायाम् । तमस्तीति चेत् । न स्मृति हेतः संस्कारस्य महদ্বিীন্সিঃ সুলায্যালাৰিলালান। লালনभावः। असाक्षात्कारिफलत्वेनाप्रत्यक्षत्वात् । सत्तामा KarnataNDATANTRIamwaaaaadmucatunaravcmAHIRudranagacanada पादित्याशयेन शकते। याथार्थ्यमेवेति । तहि किमस्य प्रत्यक्षादिवत् पृथक प्रमाणत्वमिमा पत्यादिवदन्तर्भावा बेति वैधा विकल्प्य नायः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीत्यादौ सूत्रकारैः प्रत्यक्षादिवत् संस्कारस्य पृथगनुशादित्याह । नेति । न च द्वितीय इत्याह । नापीति। कुत इत्याशय न तावत् प्रत्यक्षे ऽन्तर्भवति संस्कारः तल्लाक्षणरहितत्वादनुमानादिवादित्याह । असाक्षात्कारीति । नाप्यनुमानादी अज्ञातकरणत्वात् प्रत्यक्षवदित्याह । सत्तामात्रेणेति । न च तल्लक्षण)बलादेव संस्कारे ऽपि प्रामाण्यव्यवहारः प्रवर्तयितव्य इति वाच्यम् लेाकसिद्ध व्यवहारे निमित्तान्वेषणमात्राधिकारिणां परीक्षकाणांन स्वोत्प्रेक्षाकल्पितलक्षणैर्व्यवहारोऽन्यथाकरणशक्तिविरहात् । तस्माद् यथार्थापि स्मृतिरननुभवत्वादप्रमा न त्वाधिगतार्थत्वादिति स्थितम् । ननु कोऽयं नियमो ऽयथार्थाप्यनुभूतिरेव प्रमान तु स्मृतिरिति सत्यम् । विषयपरिच्छेदे निरपेक्षत्वादनुभूतिरेव प्रमा न तु स्मृतिनित्यमनुभवपारतन्त्र्यात् । तदुक्तमाचार्य। यथार्थानुभवो मानमनपेक्षतयेष्यते । इति । अस्तु वा यथार्थज्ञानकरणमित्येव प्रमाणलक्षणं तथाप्ययथार्थत्वादेवाप्रामाण्यं स्मृतेनाधिगतार्थत्वादिति वक्तं -- (१) ययार्थज्ञानकरणमिति । AMRDER ememortanpatiseme m ewonomgowwwesomwarurnpuCHIRAINRITESHPANIMAL M ARATHI For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणप्रकरणम् । त्रेण बोधकत्वेनानुमानादयनन्तभावाच्च । न च याथार्यमपि स्मृतेरस्ति। न हि यदा यादृशोऽर्थः स्मर्यते तदा तादशोऽसा पूर्वावस्थाया निवृत्तत्वात् । न च निवृत्तपूर्वावस्थतया स्मृतिरालम्बते तथाननुभूतत्वात्। নল ফাল শ্রিল ১ৰি মূখার্যাম লুনা ১ মাত্রা নিজা নামাজ याथार्थ्यमन्य स्थायथार्थत्वमप्युपपात एव । पूर्व तदवस्थमित्युत्तरत्रापि याथार्थं पाकरतो ऽपि श्यामताप्रत्ययो यथार्थः स्यात् । तेनायथार्थस्यापि यथार्थानुयाथार्थ्यमेव निराचष्टे । न चेति । कुत इत्यत आह । न हीति । यवस्थोऽनुभूयते तदवस्थ एव स्मयंते सा चावस्था स्मृतिकाले नास्तीत्यसविषयत्वादयथार्थी स्मृतिरित्यर्थः । ननु यावदस्ति तावदेव स्मर्यताम् अस्ति च निवृत्तपूर्वावस्थं वस्त स्मृतिकाले ऽतो यथार्थी स्मृतिरित्याशझ्याननुभूतार्थस्मरणापत्ते तयुक्तमित्याह । न चेति । ननु तयोः समानविषयत्वे कथमनुभवस्य याथार्थ्य स्मृतेस्त्वयाथार्य व्याघातादित्याशझ्याह । तेन समानेति । ननु स्मृतिकाले ऽपि भूतपूर्वगत्या वस्तुनस्तावस्थ्याद याथार्थ्यं स्मृतरित्याशयातिप्रसङ्गान्नेत्याह । पूर्वमिति । पाकरक्त घटादा भातपूव्यात् श्यामोऽयमिति प्रत्ययोऽपि यथार्थः स्यादित्यर्थः । कथं तर्हि काणाविद्यात्वेनोक्तिरित्याशय कार्ये कारणधीपचारादित्याह । तेनायथेति । फलं तृपचारस्थ परोक्तमधिगतार्थत्वप्रयुक्तमविद्यात्वं नास्तीति सूचनमित्यनुसन्धेयम् । अथ तेषामपि मुख्यमेव स्मृतेविद्यात्वमित्यभिमानः तर्हि | प्रमाणपथातिक्रमे ते ऽपि नः परिहार्यो एवेत्यलं सुहृदन HAMARORISARAImawwIPARAMMImamwomanmuswimweaPERMAnemammemorarur menumaaneouramm amravarnamaARom For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SADHAIRRORIES AMERIWARNINommmmmmmmmaNamamIIMPORTIONARRORMerwravarmanwwanmmsameraman सटीकतार्किकरक्षायाम् । M EANINERaww a nmorwapमनमायन A NDERameera SARARI भवजनितत्वेन यथार्थवाव्यपदेश इति याचितकमण्डनकमनीयमेव स्मृतेयाथार्थम् । किं चालिन् पो धारावाहिकद्वितीयादिबुद्धयो न प्रमाणं भवेयुः(२) । ল অ নহ্মালম্ফলানিয়াজাকালিনলিমালাरोधेन । ननु काशकुशवदौपचारिकमापि कचिदुपयुज्यत इत्याशय सत्यमार्थेष्वगत्या तथास्तु प्रार्थेषु न तथेति दृशान्तता निराचष्टे । याचितकेति । याचितकमण्डनवादस्थिरत्वादप्रयोजकमित्यर्थः । याजया लब्धं याचितकम् अपमित्ययाचिताभ्यां ककनाविति ककप्रत्ययः । ननु स्मृतेरयथार्थत्वे यथार्थानुभवः अमेत्यादी यथार्थपदेनैव स्मृतिव्यवच्छेदादनुभवग्रहण किमर्थम् सत्यम् अनुभवत्वैकनियतं याथार्थ्यमिति सूचनार्थम् ज्ञानत्वसाधात् स्मृतिरप्यनुभूतिरेवेति भ्रान्तिनिवारणार्थ च न च स्मृतिव्यवच्छेदार्थमिति सन्ताव्यम् । कथं तहि लतेरननुभवत्वेनाममाणत्वादित्युक्तं प्रागभ्युपगम्यवादेनेति रहस्यम्(३) । एतच्च अन्यकृतव स्पीकृतं न्यायकुसुमाञ्जलिटीकायामित्यास्तां तावत् । तदेवं प्रामाण्याप्रामाण्ययोरधिगतानाधिगतार्थत्वे न प्रयोजले इत्युक्त्वा पुनश्चानधिगतार्थत्वमेवाव्याप्त्यन्तरेण दूश्यति । किं चेति । अविच्छिन्नैकार्थगोचरानेकबुद्धिप्रवाहे मितीयादिवुद्धिष्वनधिगतार्थत्वासम्भवाव्यातिरित्यर्थः । नन्वेकस्यापि घटस्योत्तरोत्तरकालभेदादू भिन्नतया विशिदादनधिगतार्थत्वमस्तीति शवामनूच निरस्यति। न चेति । कालकलाः कालैकदेशा औपाधिकाः तनिशेषाः (६) यथार्थता-पा. D पुः । (२) स्थ:-पा• B. D पुः । (३) निरस्त रहस्यम्-पा. घुः । u nment ReemaanadiLINumtutanarsunawwantaravasyammummyahamnem DAMRAarya wamro T yrips धराया. Homemawrantestantanskatonsemponemunorm wmaamanameramanaanemastramreammamurariesinsionermecodecandonmassnealewansaninewsindiaurentnessestandereramantastickmanam For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RADIATRAPARIVARAMMARomauryaAAMIRateAMANMOHamansamanaveIMIMIRMIm-eduuNRNamunowNIRamaatindenORampuramonisterpeneraibaaNANDROINonki madamsummaNARRAININownmalamatuaranelawaning ঘাবাস । UPENIESTIVATERTAITAPURAKHANEeniwanANOMANTImenanायाmamnavar aHIMAmmaawarananeesmaruwauruRMADANGrammarARANASAINT u e my nagee RASTR amay atma च SAR नधिगतविषयत्वं वाच्यम् । कालाकाशदिशामरूपिद्र লালা অস্ত্র ৰিজালা নিমন্তমুল লাগত্যে লজ্বিনাথ। इयन्तं कालं घटमहमान्चसूवमित्यनुव्यवसायदर्शनात् कालभेदाउनुभूयत(२) एवेति चेत् । तीयन्तं कालं Romaasttuaturoshavtanam mmacarmendata n anews क्षणलवादिभेदास्तदाकलितस्य तदिशियस्य वस्तुनो निभासेनेत्यर्थः । कुतो न वाच्यमित्याशय कालविशिषार्थग्रहणे ऽपि नागृहीतविशेषणेति न्यायेनावश्यग्राहस्य कालस्य किं रूपविशिषार्थ ग्रहणे रूपस्येव चाक्षुषत्वं यदा गन्धादिविशिर्थग्रहणे गन्धादेरिवेन्द्रियान्तरप्रत्यक्षत्वं चेति विकल्थ्योभयमप्यनुमानयन निरस्यति । कालाकाशेत्यादिना। अन्यथाकाशदिशोरपि प्रत्यक्षत्वापत्तिरिति तर्कसूचनाय तयोरुपादानम् हेतुदयेऽपि क्रमात् पदव्येन घटादी रूपादौ च व्यभिचारनिरासः । उक्तहेतुझ्यस्य कालग्राहिप्रत्यक्षबाधं हदि निधाय कालस्य प्रत्यक्षतामाशते । इयन्तामिति । झानगोचरज्ञानमनुव्यवसायः तन्त्रेयन्तं कालमिति कालक्रोडीकारेणैव घटानुभवस्थानुव्यवसानात्(३) घटप्रत्य र्धारावाहिभिः कालोऽपि तविशेषणतया गृहीत इति निश्चीयत इत्यर्थः । परमाणुमहमजासिषमित्यादावप्रत्यक्षार्थेष्वनुव्यबसायदर्शनान्न तहलेन कालमत्यक्षत्वकल्पना युक्ता अन्यथा स्वत्यनुव्यवसायबलात् स्मृतिध्वपि कालकलावभासकल्पनासाकर्यात् तास्वेवातिव्याप्तिरनिवार्यो (१) स्थितत्वात-पा. B घुः । (2) वसीयत-पा. B. D पु. । (३) अनुव्यव लानाद् भासनात् । Emmanchata maanaspoon For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARTHANIMALSI N OLawwawuniaganantawasanasavamaruwaumaSITAMARIA winndiceIDAISONamachaireovunawsodeninsunicainmantrevaroraNamasomawranMEAPRIMONIAprmanandhawers appuppiesapapeupanarasamupaspurposepatopposingpes p PROPSISpoopers सटीकतार्किकरक्षायाम् । ঘললললিহ্মা স্কালসাথিলাল হলুৰাগ प्रामाण्यं स्यात् । अप्रत्यक्षत्वे कालस्यासिद्धिरेव स्यादिति चेत् । न दिग्व्यतिरेकेण परापर(१)प्रत्ययों द्रव्यान्तरसंयोगनिमित्ता परापर प्रत्ययत्वात् दिक्तयोगनिमित्तपरापर प्रत्ययवदित्यनुमानादेव तसिद्धेः। न च सूर्यपरिवृत्तिरेव निमित्तम् अविभुत्वेन तस्याः অাখা । ল কালাঙ্খায়ী। মা মল্লিন্সিল অামিনিয়ন্স অখিল নানালিশাখাस्यादित्याह। तीयन्तमिति । ननु कालस्य प्रत्यक्षत्वानगीकारे तत्साधकमानान्तराभावेनासिडावुक्तहेत्वाराश्रयासिद्धिरित्याशयेन शकते । अप्रत्यक्षत्व इति । परिशेषानुमानात् तत्सिडेनैष दोष इत्याह । नेति । दिशा सिडसाधनता(२) परिहरति। दिगव्यतिरेकेणेति । दिक्कृतपरापरप्रत्ययविपरीतपरापरप्रत्ययावित्यर्थः । ननु सूर्यगतिसाध्ययोस्तयोः किं द्रव्यान्तरेणेत्याशझ्यान्यथा तस्याः परापरपिण्डसम्बन्धायोगादित्याह । न चेति । स्वाश्रयदारैव तत्सम्बन्धोऽस्त्वित्याशमाह। अविभुत्वेनेति । स्वाश्रयस्येति शेषः। एतेनक्षित्यादिमूर्तपञ्चकस्य दूरादेव निवृत्तिः। तात्मादिभिरान्तरलेत्याशयाह। न चेति । न च घटादी मूतत्वमुपाधिः दिशि विपरीतपरापरप्रत्ययनिमित्तत्वाभावे साध्ये सत्यपि मूर्तत्वाभावेन साध्याव्यापकत्वात् तस्या अपि तन्निमित्तत्व प्राच्या दिव्यवहारवहतमानव्यवहारस्याप्यसाधारणत्वप्रसङ्गः । एवमद्रव्यप्रतिषेधे गुणा (१) परावर-पा. B पुः । (२) सिद्धसाध्यता- पा• E पुः । Nice RamNamasummens मamrapali SARDANGEROUPREMIU M ARIWOMHINMARRIANNATURATEurasrance For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणप्रकरणम् । atarnamam गात् । प्रत्यक्षत्वे ऽपि कालस्य स्वता भेदाभावात् । पाधिकभेदस्य चोपाधीनां सूर्यगत्यादीनामनवमासे ऽवमासा(१)साम्भवान्न तद्विशिष्टवस्तु प्रतीतिः सम्भवति । प्रतिक्षशवर्तिन्य बुभुत्सितग्राह्मा जिज्ञासैवोपाখিযিনি শ্রম। নাস্থ জিলানীলাযিনীল दावप्रसङ्गादतरद्व्यपरिशेषात् स एव काल इत्यर्थः । नन्वनुव्यवसाये पूर्व ज्ञानोपनीतस्य परमाण्वादेरिव चाक्षुषे स्पार्शने वा चन्दनप्रत्यक्षे प्राणोपनीतगन्धस्येवानुमानोपनीतस्थापि कालस्य तत्सहकारादेव विशेषणतया विशिधारावाहिप्रत्यक्षेषु विषयत्वसिद्धी सिद्धं नः समीहितमित्याशय किं सत्यं वर्तमानत्वैकाकारेण कालमात्रस्य प्रत्यक्षत्वेऽपि तद्भेदानामतिसूक्ष्मतया दुर्लक्षत्वान्न सिद्धं नः समीहितमित्याह । प्रत्यक्षत्वेऽपीलि । कालमात्रस्योति भावः । ननु तत्प्रत्यक्षत्वे तद्भेदा अपि प्रत्यक्षा एव पृथिव्यादी तथा दर्शनादित्याशश किं ते पृथिव्यादिभेदवदेव स्वाभाविका मताः श्रीमतां दिगादिभेदवदापाधिका वा । नायः काललिङ्गाविशेषादसैकत्वसिद्धस्तेषां खपुष्यकल्पत्वादित्याह । स्वत इति। नापिद्वितीय इत्याह । औपाधिकेति । आदिशब्दाचन्द्रगत्यादिसंग्रहः । अथावभासयोग्यं कालोपाधिमाशङ्कते । प्रतिक्षणवतिनीति । प्रतिक्षणमन्यान्यैव जायमानेत्यर्थः । अन्यथा तस्या अप्येकत्वे' वैयादिति भावः । ननु तस्या अप्यज्ञाताया अनुपाधित्वात् ज्ञानस्य च पुनर्जिज्ञासापूर्वकत्वाजिज्ञासानवस्था स्यादित्याशझ्याह । अबुभुसितेति । परिहरति । ताँति । आदी घटज्ञानं पुनर्घटजिज्ञासा ततस्तज्ज्ञानं ततस्तदुपहितकालज्ञानं ततस्तत्काल (१) अनवधानाधभाता-पा. D पु. । For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achar Acharya Shri Kailassagarsuri Gyanmandir म ५० सटीकतार्किकरक्षायाम् । घटज्ञानसन्तानविच्छेदः स्यात् स्याच तदुपाधिकজ্বালাল নীলাথি মালা। হন चाततैवोपाधिरिति निरस्तम् । तस्यां च न किञ्चित् प्रमाणं पश्यामः । ज्ञाता घटः प्रकटा घट इति विषयविशेषणत्वेन साध्यक्षमीक्ष्यत्व एवेति चेत् । न जान विशिघटज्ञानमिति विजातीयव्यवधानाद् घटज्ञानधाराविच्छेदः स्यादित्यर्थः । ननुन हि स्वाङ्ग स्वस्य व्यवधायकमिति न्यायाज्जिज्ञासादीनां तदर्थतया तदकत्वान्न पटादिज्ञानवद् घटज्ञानसन्तानविच्छेदकत्वमित्याशा तर्हि तेनैव न्यायेन स्मृतीनामपि धारावाहिनीनां सुस्सूर्षातज्ज्ञानादिक्रमेणाधिगतार्थत्वसम्भवादतिव्याप्तिः स्यादिस्याह । ख्याञ्चति । इममेव परिहारं कालोपाध्यन्तरे ऽप्यलिदिशति । एतेनेति । तत्रापि ज्ञानस्यैवोपाधित्वाद् घटज्ञानानन्तरं ज्ञातता तज्ज्ञानं तद्विशिकालज्ञानं ततस्तकालविशिघटज्ञानं चेति क्रमे पूर्ववत् तेषां व्यवधायकत्वे सन्तानविच्छेदः अव्यवधायकत्वे स्मृतावतिव्याग्निरित्यर्थः । एतेन ज्ञाततयैव विषयाधिक्यमित्यपि निरस्तम् स्मृतावतिव्याप्तरिति । एतच ज्ञाततामयीकृत्योक्तम् । अथास्या भूले कुठारं प्रयुक्त। तस्यां चेति । अस्ति तत्र प्रत्यक्षमेव प्रमाणमित्याशयाह(१) । ज्ञात इति। अत्र प्रकट इति साक्षास्कृत इत्यर्थः । तथा च ज्ञात इति सामान्यतः साक्षात्कृत इति विशेषतश्च इत्यर्थ आचार्योक्तः सिद्ध्यति । अध्यक्षमिति क्रियाविशेषणम् । तस्या अन्यथासिद्धिमाह ।। ARRORammanduaamaACIDITINGam (१) शङ्कते-पा. E पुः । mamaanNDOWAIRIDumunamRROTHERE For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RecemandsNOTamatMRHINORMATIONORatarjtindaspINIONasammohammedIWARNutrimarationRIMARITAMIRemwwwonouTHDRAUTIONSIOnewaurane smatamansatioerwationautamsadiromaratalamawat | মাথাব্য । ROA D -CLAR ATIONSheemingNITAMITRA स्यैव तथा प्रतीतेः । कथमात्मसमवेतस्य जानस्य(१) লিলাখি খাল মনীনিযিনি আলু ॥ জাষ্টা घटा द्विष्टो घटः प्रध्वस्तो घट इति सामानाधिकरঘশ্বাশ্বালা জ্বালানিনি। ননসু শ্রালভম্বলজ্বলালনৰ্যাঃ অস্ত্র হৃত্রি স্বাক যাআলা (২) ৰালিন। স্ক্রাজিলাৰ লার্ন বি হ্ম যা মাহৰিাম্য ন্সলান। नेति । तथेति विषयविशेषणत्वेनेत्यर्थः । अन्यसमवेतस्यान्यविशेषणत्वं विरुद्धमिति शते । कथमिति प्रतिचन्द्या समाधत्ते । इष्ट इति । अन्यथा तनापीकृत्वादयो धमाः कल्प्येरनिति भावः । ननु ज्ञाततानङ्गीकारे परसमवेतक्रियाजन्यफलशालि कर्मेति कर्मलक्षणायोगात् कथा घटादेज्ञानकर्मत्वमिति यदिह चोय मीमांसकस्य तदपि खुररवेण गतमित्याह । ततश्चेति । ज्ञानमत्रपरसमवेतक्रिया परस्मिन् घटादो साक्षात्कृत्यान्यस्मिन्नात्मनि समवेतत्वात् क्रिया चात्र धात्वर्थलक्षणा तजन्यफलं ज्ञालता तदाश्रयत्वमन्तरेणेत्यर्थः । इष्टो घट इत्यादी विशेष्ये क्रियाजन्यफलाश्रयत्वं विनापि यथा कर्मत्वं तदिति परिहारस्य चोद्योचारणसमय एक मीमांसकस्य मनसि प्रादुर्भावेनान्तरा विशरणसाम्यात् गर्भावणेत्युक्तम् । ननु तज्जन्यफलानाधारत्वे ऽपि तत्कर्मत्वे घटज्ञाने पटस्थापि कर्मत्वं स्यात् नियामकाभावादित्याशय नियामकलक्षणं स्वयमाह । करणेति । अन्न विनाश्यवादिति शेषः । यथा विनाश्यस्य घटादेर्मुद्गरमहारादिकरणव्यापारविषयत्वमेव तत्फलविनाश (१) संबेदनस्य-पा• D पुः । (२) साधण-पा. C युः । LATORISMALDARI moranmommamImAREMAMALINSAAMANARNINNIMIREnemarosomaesemamaATIONOMImamimanamanemamanamansa m anaras For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ramakunwanslatiovedindanetarw arenewsman सटीकताकिकरक्षायाम् । RammHEARSANEINEKHANImmons Romantra memaDRANCHmcacaca यालयANAamarpenco aamaantestantmasOMIRIDEOS আল যি অস্থি জানি জালাল খালक्रियावद् इत्यनुमानादेव ज्ञाततासिद्धिरिति चेत् । न कार्यत्वे सति विभुद्रव्यसमवायेन सिद्धगुणभावस्या ज्ञानस्य क्रियात्वासिद्धः । क्रिया हि धात्वर्थमात्र स्यादित्यभ्युपगमेऽपि संयोगादिभिरनैकान्तिकत्वात्। तेषामपि किजित्करत्वाभ्युपगमे उनवस्था स्यात् । तथाहुः । अनैकान्त्यादसिद्धेवा न च लिङ्गमिह क्रिया। तडैशिष्टयप्रकाशत्वानाध्यक्षानुभवाधिके ॥ इति । नक्रियाकर्मत्वं न तु तज्जन्यफलाश्रयत्वम् । एवमिन्द्रियलिङ्गादिजानकरणव्यापारविषयत्वमेव तत्फलज्ञानकर्मत्वमित्यर्थः । माभूत् प्रत्यक्ष लिङ्गं तु भविष्यतीति शङ्कते। ज्ञानमिति । ग्रामादिप्राप्तिर्गमनफलमिति न दृष्टान्ते साध्यवैकल्यम् । किमिदं क्रियात्वं स्पन्दनत्वं धात्वर्थत्वं वा। आये स्वरूपासिद्धिरित्याह । नेति । अक्रियात्व हेतुमाह । सिद्धगुणभावस्यति । ज्ञानं न क्रिया गुणत्वाद्' रूपवदित्यर्थः । गुणत्वे हेतुमाह । कार्यत्वे सतीति । एतेन सत्तादिव्युदासः । शेषं कर्मघटादिव्युदासार्थम् । ज्ञानं गुणः विभुद्रव्यसमवेतकार्यत्वात् सुखवादित्यः । द्वितीये व्यभिचार इत्याह । क्रियेति । अत्रोदयनसम्मतिमाह(१) । अनैकान्त्यादित्यादि। इह ज्ञाततायां क्रियात्वं न लिङ्ग कुतः क्रियाशब्दस्य धात्वर्थपरत्वे संयोगादिष्वनैकान्त्यात् स्पन्दपरत्वे त्वसिद्धेरिति । वाशब्दो व्यवस्थितविकल्पार्थः । तहि ज्ञाता घट इति विषय विशेषणतया स्फुर (१) संवादमाह-पा• F पु. । more Kiraramanaraanawwaman anewsmpreme mortempmmmmmmmmomimwanamom For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MOMICROONDHARWANCHARACTROMuraRINTAINMITTENIONLINE mommmwwwmovie प्रमाणाप्रकरणम् । y . शाततानुमेयस्य चानस्य कथं तदभाव सिद्धिযিনি তনু। ল দহ্মিালশিয়ামৰাল না सुखदुःखादिवन्मानसप्रत्यक्षतासिद्धः । तर्हि तद्वदेলালমনিয়াস্কাল নিৰাই জ ঞ্জাदिति चेत् । न निश्वासप्रश्वासहेतुभूतप्रयत्नेनानैकाणात् प्रत्यक्षैव ज्ञाततेत्याशझ्याह । तद्वैशिष्ट्येति । ज्ञानविशित्वेनैवार्थस्य प्रकाशमानत्वादधिके ज्ञाततारूपाधिकार्थे प्रत्यक्षानुभवोऽपि न प्रमाणमित्यर्थः। ननु माभूध्यक्षमनुमानं वा तथापि ज्ञानसिड्यन्यथानुपपत्तिरूपयार्थीपत्त्या ज्ञाततासिद्धिरिति शङ्कते । ज्ञाततेति । ज्ञातता क्रियाजन्या फलत्वात् ग्रामप्राप्तिवत् सैव क्रिया ज्ञानमिति ज्ञानसिद्धिः । अन्यथा तदेकसाध्यस्य तदभावे कथं सिद्धिरित्यर्थः । अापत्तिमन्यथोपपत्त्या दूषयति । नेति । ज्ञानं मानसप्रत्यक्षं क्षणिकात्मविशेषगुणत्वात् सुखादिवदिति प्रत्यक्षत्वसिद्धावप्यनुमेयत्वे सुखादेरपि तथात्वप्रसङ्ग इत्यर्थः । क्षणिकात्मविशेषपदैस्त्रिभिः क्रमाद्धर्मादेः शब्दस्यात्मगतद्रित्वादेश्च व्युदासः। गुणग्रहणं स्फुटार्थम् । गुणव्यतिरेकेण क्षणिकविशेषाणामात्मन्यमावात् सामान्यविशेषान्त्यविशेषयाश्च क्षणिकपदेनैव नित्तेः। उक्तानुमानस्य प्रतिकूलतर्कपराहतिमाशङ्कते। तहींति। तदेवेति । तेनैव हेतुना सुखादिवदेवेत्यर्थः । यदि ज्ञानमुक्तहेतुना सुखादिवन्मानसप्रत्यक्ष स्यात् तहि तहदेबाबुभुत्सितग्राहामपि स्यात् । तथा च ज्ञानैकनियतसत्ताकत्वात् पूर्वपूर्वज्ञानग्राहकोत्तरोत्तरज्ञानसन्तानाविच्छेदे विषयान्तरोपलब्धिर्न स्यादित्यर्थः। नैष दोषः। जीवनपूर्वकप्रयत्ने हेताव्यभिचारादिति परिहरति। नेति । तस्या mmmmmmmmmissionwinninnisi m eminindmminindiananmintmen For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५४ www.kobatirth.org सटीकतार्किकरतायाम् । न्तिकत्वात् । तस्याप्यबुभुत्सितग्राह्यत्वेन विषयान्तरसञ्चारानभ्युपगमे सुषुप्तिमरणसूच्छी विषयान्तरसारा न स्युरिति दुस्तरं व्यसनमिति कृतं प्रसक्त्यानुप्रसक्त्येति ॥ ४ ॥ ५ ॥ ऽऽ ॥ १०० Acharya Shri Kailassagarsuri Gyanmandir पि पक्षको निवित्वे ऽनिष्टमाह । तस्येति । जीवनपूर्वकप्रयत्नस्यावुभुत्सितग्राह्यत्वे सुषुप्तावपि तत्सद्भावात् तज्ज्ञानानुवृत्ती सुषुप्तिरेव न स्यात् एवमन्तिमादिश्वासहेतुप्रयनज्ञानेन मरणमूर्च्छनयोर्निवृत्तिः स्यात् यावज्जीवं सतः प्रयत्नसन्तानस्यैवाजखोपलम्भाद् विषयान्तरोपलम्भस्याप्यनवकाश एवेत्यर्थः । दुष्परिहारश्चायमनिषुप्रसङ्ग इति सोपहासमाह । दुस्तरमिति । ननु माभूद् ज्ञानमबुभुत्सितग्राह्यं तथापि कथं प्रत्यक्षं न तावत् केवलनिर्विकल्पकवेद्यं farearera aarशेयनिर्विकल्पकसद्भावे प्रमाणाभावात् न च केवलविकल्पयेयं निर्विकल्पकं बिना तदनुत्पत्तेः नापि तत्पूर्व कविकल्पवेद्यं पूर्व निर्विकल्पक गृहीतस्य तस्य तेनैव ग्रस्यमानस्याविकल्पमनवस्थानादित्याशयान्त्यपक्ष एव सिद्धान्तः तत्र निर्विकल्पक गृहीतज्ञानव्यक्तिनाशे ऽपि तन्निष्ठज्ञानत्वसामान्यविशिष्टतया तद्ग्राहक निर्विकल्पकसहकृतेन मनसा तत्समानविषयं व्यक्तयन्तरं प्रथमत एव विकल्प्यत इत्यादि सर्वमुदयनादिग्रन्थेषु क्षुण्णमेवेत्यलं प्रासङ्गिकप्रमेयेोपन्यासव्यसनेनेत्याह । इति कृतमिति । अयमितिशब्दः प्रकारवचनः । प्रमेयव्याप्यमित्यादिसङ्ग्रहोतं लक्षणद्वयमेकदेशिमतत्वाद्नतिप्रसिद्धत्वादनतिभेदाचेोपेक्ष्य प्रमाणसामान्यलक्षणप्रकरणं समापयति । इतीति ॥ ४ ॥ ५ ॥ ऽऽ ॥ For Private and Personal Use Only का Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SouryaARASIMARIAHOTUHARRAMANANEmastwanNSansaninikAminum m mmMIRMIRIHANIROImeaniCARRORATEEKARAcaummmocwONauraamarwasnawwantaraamTORIAL সনথাম । OMREDHINDonoonamzRTOOBOTOSAXI अya gavara SLA मार एवं प्रमाणसामान्य लक्षयित्वा तद्विशेषान् জামিলু লিঙ্গালায়িনি। प्रत्यक्षमनुमानं स्यादुपमान(१) तथागमः ॥६॥ "प्रमाणं प्रविभज्यैवमक्षपादेन लक्षितम्। | নালী কালি লাম্মালি লাব্বিানি ল ভলালি স্বনি। লুলাম্বিশনা विभागोदेशस्य प्रयोजनम् । वादिप्रसिद्धितारतम्यमनात्य सान्त्रक्रमानुरोधेनाद्विष्टानीति(२) । तदुक्तम् । 'प्रत्यक्षानुमानापमानशब्दाः प्रमाणानीति ॥६॥ऽऽ ॥ ननु सामान्यलक्षणानन्तरं विशेषलक्षणप्रस्तावादकाण्डे प्रत्यक्षादिपरिसंख्यानमुत्तरश्लोके न सङ्गच्छत इत्याशय सङ्गमयन्नवतारयति । एवमिति । अनुद्दिस्य लक्षणायोगादिदानी विशेषाद्देशः सङ्गच्छत एवेत्यर्थः । अक्षपाद्ग्रहणं मतान्तरेष नैवमिति सूचनार्थम् त - देशस्य प्रयोजनं वाच्यमित्यपेक्षायामाह । एतानीति। परिगणितान्येवेत्यर्थः । इयन्त्येवेति । चत्वार्यवेत्यर्थः । उभयत्र क्रमाद् व्यावय॑माह । नेत्यादि । ननु बह्वाहताच्छन्दादुपमानस्य प्रथमोद्देशे को हेतुरत आह। वादीति । तारतम्य क्रमः । किं तत् सूत्रं तदाह । प्रत्यक्षेत्यादि । ननु सूत्रे ऽप्येवमुद्देशे को हेतुरिति चेत् । उच्यते। तत्र सर्वप्रमाणापजीव्यत्वात् प्रत्यक्षस्य प्राथम्यं तदितरসজখালালসালু মস্থলললুলান ঘূহ प्रामाण्यदा सूचनार्थमुपमानस्य शब्दात् प्राथम्यं परिशेषाच्छन्दस्यान्ते निवेश इति ॥६॥ऽऽ ॥ (१) प्रत्यक्षमनुमानाख्यांमुपमान-पा. A D. पु. । (२) उदिष्टवानिति--पा• B घुः । arees a SHRestaramatmahatraENamalam OPERATOPawanmummontIRANDMARHAMAayoonmastraweneniwanemostMURARNAMEN D ERRORtotrem ergIN For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५६ www.kobatirth.org सटीकता किरक्षायाम् । अक्षपादग्रहणेन सूचितं मतान्तरेषु न्यूनाधिकसयाकप्रमाणाङ्गीकारं विवृणेति । प्रत्यक्षमेकं चावीकाः कणाद सुगतौ पुनः ॥ १ ॥ अनुमानं च तचाथ साङ्ख्याः शब्दं च ते अपि । न्यायैकदेशिनेोप्येवमुपमानं च केचन ॥ ८ ॥ अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः । अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा ॥६॥ सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः | (Q) अर्थापत्त्यादीनामनुमानादावन्तभीवं वक्ष्याम इति उद्देशक्रमानुरोधेन प्रत्यक्षं लक्षयति । नन्वग्रिमश्लेोकेषु मतान्तरोपन्यासस्य कः प्रसङ्ग इत्याश क्याक्षपादपदेनाकाङ्क्षोत्थापनादित्याह । अक्षपादेति । १०२ Acharya Shri Kailassagarsuri Gyanmandir न्यायैकदेशिनो भूषणीयाः केचन न्यायैकदेशिनः स्वयमित्यर्थः ॥ ७ ॥ ८ ॥ ९ ॥ ऽऽ ॥ नवपत्यादीनामप्रामाण्यमन्तर्भावो वा वक्तव्यः अन्यथा चतुष्वानिर्वाहात् तदिदानीमपरोक्षेत्यादिना विशेषलक्षणेोक्तिरयुक्तेत्याशङ्कयाह । अर्थापत्त्यादीनामिति । प्रमाकरणत्वान्नाप्रामाण्यं तावदेषामन्तभीवस्तु तलक्षणयोगनिबन्धनस्तज्ज्ञानापेक्ष इति विशेषलक्षणानन्तरभावी न तत्प्रवृत्तिं प्रतिवघ्नातीत्यर्थः । इतीति मत्वति शेषः । तत्र प्रत्यक्षलक्षणस्य प्राथम्ये हेतुमाह । उद्देशेति । उद्देशे तु सर्वप्रमाणोपजीव्यत्वं हेतुरित्युक्तम् । (१) अनुमानाद्यन्तभावं - प्रा. पु. । For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TWISHAmnesantavaasnuraNE RUTRADAMIRRORONMADHE womansamanenancimsemmandanNATHossaksntroddecidesimanantertamommUITManamaADAKokarmathronoukaruncaturiantain प्रमाणप्रकरणे प्रत्यनिरूपणम् । raSEARRARIRDESHIMBOARDOI आपरेराक्षप्रमाव्याप्तं प्रत्यक्षम् । अपरोक्षत्य(१) साक्षात्त्वम् तच्च लैडिकादिज्ञानव्यावृत्त ऐन्द्रियकलानानुगतः कश्चिद् जानत्वावान्तজানি ভুয়া মুমি) কাবাজ মাত্রা। अपरोक्षेत्यनेन लैङ्गिकादिव्युदासः । गतमन्यत् । अत्राविधनमन्त्राह्मण इतिवन्नाजस्तदभावतदन्यवृत्तित्वे प्रमाদালাল ঘিক্ষতাস্বামী নাজন্মিলিত্যাशयेनाह । अपरोक्षत्वमिति । तच्च न भूतत्वादिवोपाधिक सामान्य किंतु मुख्यमेवेत्याह । तच्चति । अत्राविशेषणेन ज्ञानत्वानुभवत्वादेव्युदासः । द्वितीयेन स्मृतित्वस्य । तत्रापि तवृत्तिरित्युक्ते चाक्षुषत्वादिधर्मेष्वतिव्याप्तिः स्यादत उक्तम् अनुगत इति । तयावृत्तत्वानधिकरणमित्यर्थः । जातिग्रहणाद्व्याकधर्मस्यैन्द्रियकत्वस्य निवृत्तिः । ज्ञानत्वावान्तरोति स्पुटार्थम् । सत्तागुणत्वयोश्च प्रथमविशेषणेनैव पलायनात् । एतच्च लौकिकप्रत्यक्षाभिप्रायमीश्वरज्ञानाव्याप्तः तेन लैगिकादिव्यावृत्तमिन्द्रियजन्याजन्यज्ञानव्यावृत्तत्वानधिकरणसामान्यं साक्षात्वमिति योज्यम् । अजन्यज्ञानमीश्वरस्येति न तत्राव्याप्तिः। अग्र इति । प्रमेयेवक्षलक्षणप्रसङ्गादिन्द्रियं तच्च साक्षात्वं जातिभेद इति स्थितिरिति३) वक्ष्यतीत्यर्थः । प्रसिड्यनुरोधेन प्रमाकरण a M (१) अापयं-पा. B पुः । (२) निबेदयिष्यति-पा. B पु. । (३) शरीरयोग सत्येव साक्षात्यमितिसाधनम् । इन्द्रियं तच्च साक्षात्वं जाति भेद इति स्थितिः ॥ इति E पुस्तके टिप्पण्याम् । mmameermanenesannamoonamamansamannmammommmm mmmmmMINSammam TARAImamalanimuasanaVATMAMALETURES २०३ For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir waminaopaaparaaawarananeemarwraan PAHINOmana S IONER READ RINATURE D EOnerumPRARRESeatun antarawasainlaindinabanaaMISS ५८ सटीकतार्किकरक्षायाम् । মলিন মললীফাৰি অহা মানা হত্যাदिति । यथाहुः। तन्मे प्रमाणं शिव इति । मिति वक्तव्ये प्रमाव्याप्तमित्युक्त प्रयोजनमाह । अपरोति । अलैकिकप्रत्यक्षस्थापि संग्रहार्थमित्यर्थः। न चेदमीश्वरप्रामाण्यमसाम्प्रदायिक न्यायाचायस्तथासमर्थनादित्याह । यथाहुरिति । न्यायकुसुमाञ्जलावीश्वरप्रामाण्यसाधनं चतुर्थस्तवकार्थः । तत्रेश्वरस्य कथं प्रामाण्यं कुत्र वा प्रमाणे ऽन्तभाव इत्यपेक्षायामुक्तार्थस्यायमुपसंहारश्लोकः(१) । साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थिता भूतार्थानुभवे निविनिखिलप्रस्तारिवस्तुक्रमः । लेशाहमिनिमित्तदुशिविगमप्रभ्रशकातुषः शोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः॥इति। अनुभवं तावत् त्रिभिर्विशिनधि । साक्षात्कारिणि साक्षात्कारिधर्मिण्यपरोक्ष इत्यर्थः । नित्ययोगिनि ईश्वरेण नित्यसम्बद्ध इत्यर्थः । एतेनेश्वरस्य प्रमाव्यातत्वात् प्रामाण्यम् । तत्रापि साक्षात्कारिसमायोगात् प्रत्यक्षत्वं चोक्तम् । परदारानपेक्षस्थिता कारणान्तरनिरपेक्षसत्ताके नित्यसिद्ध इति यावत् । एतेनेश्वरानुभवस्य कारणासंस्पर्शित्वेन पूर्वोक्तनित्ययोगित्वमस्मृतिरूपत्वं कारणदोषानवकाशाद् वक्ष्यमाणभूतार्थत्वं सङ्कोचे कारणाभावात् सर्व विषयत्वं च सिद्धम् । भूतार्थी यथार्थः तस्मिन्ननुभवे निविशे विषयतया स्थितोनिखिल प्रस्तारिणःसार्वत्रिकस्य (१) मुलायन्यायोपसंहारश्लोकः-पा. F पुः । apnermeneverHANIVevomanuT RITE Teameroomnp ૧૦૪ For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m receTRADIOWINNRICS wয লিসব্য। জুম্মা নাকিজম্বালানি লিলি जन्यप्रमासाधकतम प्रत्यक्षमित्यलक्षयिष्यदिति । तद्विभागमाह। द्विविधं च तत् ॥ १० ॥ ते एवढे विधे विभज्य दर्शयति । सविकल्पकमित्येकमपरं निर्विकल्पकम् । तयोर्लक्षणमाह। DOESSISTOcterescentramayanaA RAN nehunmINImamarPURDURasnacom mamsannadaltakana वस्तुनो जगज्जालस्य क्रमाविशेषा यस्य स तथोक्तः नित्यसर्वज्ञ इति यावत् । लेशस्याप्यल्पस्याप्यप्रिनिमित्तस्याज्ञातकरणस्या दुषस्य विगमाभावात् प्रनरी निवृत्तः शातुषोऽनातत्वशझालेशो यस्य स परमाप्त इति यावत् । शिवः सर्वात्मनांवोच्छेदकरः परमात्मा मे मम नैयायिकस्य तत् प्रत्यक्षाख्यं प्रमाण कारणाधीनज्ञानतया भ्रान्त्यादिशोत्थानकलङ्गिभिरपागिभिः किं न किञ्चित साध्यमस्तीत्यर्थः । नन्विदं लक्षणं लौकिकप्रत्यक्षाभिप्रायमेव किं न ल्यादित्यत्राह । अन्यथेति । विविध च तदितिश्लोकशेषेण एतल्लौकिकालाकिकरूपं दैविध्यमेवालूद्यते प्रागुक्तलक्षणविशेषतयेत्याशय नेस्याह । तलिभामिति ॥ १० ॥ | অন্ধনি-আকিলা ইনিগুত্বালাকি হাজাজাमाह(१) । ते एवति। (१) द्वैविध्यान्तरशडायामाह-पा. : पुः । ter moonammansammananda n muperme पESTIONS memanamamaprasammeDESIROmose REPUHARRORROR I R omarpaypaymeANIMpmaparaaruwaonmawaswwwamremAAMRAATranamameraniuowwwAVORINEERIODSADNETINAINA For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAHIMIRamtamaneamanimmmmmm सटीकताकिकरक्षायाम् । नामादिभिर्विशिष्टार्थविषयं सविकल्पकम् ॥११॥ अविशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकम्(१) । नामजातिद्रव्यगुण क्रियाभिर्विशिष्टमयं विषयीकुर्वत् सविकल्पकं प्रत्यक्षम् । यथा देवदत्तोऽयं ब्रापहाणः शुक्नो दण्डी गच्छतीत्यादि । नामादिविशेषणসুখ ভাষ্যকামনি লিজি । অন্যা। अस्ति शालोचनवानं प्रथमं निर्विकल्पकम् । बालमकादिविज्ञानसदशं शुद्ध(२)वस्तुजम् ॥ इति । निर्विकल्पकमेव प्रत्यक्षमास्थिषत सागताः । यथाहुः । कल्पनापोडमसान्तं प्रत्यक्षमिति । तदसत् । हानादिव्यवहारहेतुत्वात् सविकल्पकस्य प्राथम्यं तदुन्नेयत्वादन्यस्य तदानन्तर्यम् । उद्दियोः पुनरुद्देशः पुनरुक्तिरत आह । तयोरिति । आदिशब्दार्थ दर्शयन्नायं विवृणाति । नामजातीति। उदाहरति । यथेति । द्वितीय विवृणाति । नामादीति। अन भट्टपादसम्मतिमाह । यथाहुरिति । आलोचनज्ञानं व्यवहारानङ्गमाकलनमात्रमित्यर्थः । आदिशब्दाज्जडमुमूवादिसंग्रहः । शुद्धवस्तुजं विशेषणविशेष्यभावानुल्लेखीत्यर्थः । __ अथ सविकल्पकस्य प्रामाण्यपरीक्षार्थं परेषां विप्रतिपत्तिं तावदुपन्यस्यति । निर्विकल्पकमेवेति । आस्थिषत प्रतिज्ञातवन्त इत्यर्थः । आऊः स्थः प्रतिज्ञायामित्या (१) प्रत्यक्षमितरक्वेत-पा. A पु. । (२) मुग्धेति क्वचित् । q០៩ For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | কৰাগ্ৰহয্য মানুষ। আঃ আলালা লাম্রানে() - নিশির। জালালায়িীক্ষা অনুধ র্জি জা(১) থ্রিভ্রাগ্রামিনা মিঃ লীৰ অন্ধ ব্রাহ্মন্স ঘৰীক্ষামলাভিশ্বানু লিশিক্ষ। ল লক্ষ ম্মিানি। গ্রন থাথিনাথ জ্বিালা স্লালাহু আহ্মিান্ত নিজস্ব নাস্বাঞ্ছ ৪ স্বাস্তু | ল বাকি সম্মা লার্জ ইঃ মুজালুলাকুন। | সুন্নি লাল কা কাকল যান । খুনি । কম্বলহুদা। গলায় লাক্সালিলাখৰিকা । স্বান। নামি। আম্মাজী জাল লহ্মাৰ খ! স্কাঙ্কিাই সাক্ষী। অলি। ঐ গঙ্গালিথ। অখা স্যশালাখানা স্থা। মলা লীনি দ্বিআম্মি শশীথীঃ ওযুখ লাচ্ছিাম্মাদু। ফুল স"শালা। দ্বী ক্লিান্নিালিহাথ। - লালু বায়ালা মাসান্যালিৰাবহ ভূত্বপ্রঃ। সফখলানিআত্মিবিশ্বখঃ নিশি এক্স সুঙিন স্নাথ বিদাশিবাঙ্গুিলি। দুদ্ধিस्त्विति । सविकल्पकस्यैव प्रत्यक्षत्वे तदुक्कामेष युक्ति लिखति। | ল লাশি। দ্বালম্মিলিয়ঃ স্বঃ স্থমি রাজিলাভূঘিহি মিন্নান গ্রম মুল (৭) দgoানবানল- D । (২) ঃ ---• D q === = = = - - হেলথre ========ংশংকা ফল একজন resents For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org सटीकता किंकरक्षायाम् । तदपि न । अगृहीतसम्बन्धानां शब्दानुल्ले. खिनः प्रत्ययस्योत्पत्तेः । इतरेषां चेन्द्रियसंयोगानन्तरमविशिष्टविषयापरोक्षानुभवस्य ) दुरपह्नवत्वातू (२) । अन्यथा विकल्पस्यैवानुदयप्रसङ्गात् वाच्यदर्शनेन हि प्रतिसम्बन्धिवाचकस्मृतिरस्ति । यथाहुः ॥ यत् सञ्ज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् सञ्ज्ञां स्मारयितुं क्षमः ॥ इति । पिण्डदर्शनस्य चेन्द्रियसन्निकर्षव्यतिरेकेण न व्यवसीयते ऽतः सर्वं प्रत्यक्ष सविकल्पकं विशिष्टार्थग्राहिस्वाल्लैङ्गिकवदिति भावः । 1005 Acharya Shri Kailassagarsuri Gyanmandir नैतद्युक्तमव्युत्पन्नप्रत्यक्षेषु हतोबीधादित्याह । तदपि नेति । व्युत्पन्नप्रत्यक्षेष्वपि कचिद्वाध इत्याह । इतरेषां चेति । अनुभवसिद्धस्यापि तस्यापवे ऽनिष्टमाह । अन्यथेति । कुत इत्याशङ्क्य तस्यैव तत्कारणवाचकस्मृतिबीजो ३/staकत्वादित्याह । वाच्येति । उक्तमर्थ वृद्धसंवादेन स्पष्टीकरोति । यथाहुरिति । तत्र सञ्ज्ञिविकल्पे कारणमिति शेषः । दृष्टः सन्नालेोचितः सन्नित्यर्थः । सञ्ज्ञिनिर्विकल्पकमेव साहचर्यात् संस्कारोद्बोधद्वारा प्रतियोगिसज्जास्मृतिहेतुरित्यर्थः । (१) पोक्षावभासस्य - पा. B. D. पु. (२) अपनेतुमशक्यत्वादित्यर्थः । (३) स्मृतिबीजं संस्कारः । ( ४ ) इन्द्रियकार्यत्वात् । NIT 8 ) तर्हि पिण्डज्ञानं प्रमाणान्तरकार्यत्वात् न प्रत्यक्षमित्याशयेन्द्रियान्वयव्यतिरेकानुविधानादिन्द्रिय कार्यमे For Private and Personal Use Only 10 Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সাদ্দষয় মলললি । জ্বালক ) না নক্ষত্মবি - জানি লিখ্রিষ্টা। অনুমকিকিশ্রোবল্লি ক্স স্নানয়ন্ত্রশিৰি স্বাস্থল মলিনি। নগ্ন কি স্মথ অন্বেক্ষবিশি অলিফিলজ্জায়। যক্তিত্ব মামি ১ললাম তথা নিজস্ব এল ক্ষয় হয় মা লাম্বাস্যাৰ নল যমুন্ত্র মন্ত্রালাম অাল। সুম বল। অন্যালাক্সি লুক লিঃী অফা ঘিাঁ সুখলাফ। অধু সুগাভী কী না। ঘিউনি। ভানি। শানিনি। নায়িকা দ্বোস্য স্বাস্থ ও সুখী Sলনায় স্থান কলকা। ' অশালিন্স হসুসন্ধাহা । আািনি | নল মুন্সী নালালাথি শ সুষমা স্যাহায়াৎ । লগন'। থলাকালিনা হালিম্বনালিত্যাহা লালথল ত্যান্ত লালসকাল সাফা। তখনিন স্থা। ওহহ লিशार्थत्वं वारयति । व्यवच्छिद्यत इति । प्रत्ययार्थमाह । সন্ধললি। লুলিশ। জীর্থ যমত্মকাঃ বিকাথায় শ্বাশলা। ওগলি বৰুজনি। লালফাঅন্ন অঙ্গ। লালখিন্দকা হালালাবাদ স্বাশিতা লিঙ্গৰিলক্ষি থালি। খালি। তখন (৫) লন— B । (২) শফনান-যু• E : ২০s For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | | ফীলা নিরীক্ষায়। অামি জ্বানি ৪ ক্লাশ্রিলাল ঃ অলি নিম্ন আশ্রালিয়াম জন নম লিজ নিয়ামনিরুজ্জামায়াজ্জ্বীনি অক্স। ষাক্স ৰিলিয়া বি স্বনি অব দ্য মালা স্কুল অয় নলাকালিনি। ৭৭। SS' । - লাল জ্বালানি ।। স্যানিয়া লিনী: জ্বাল ঘি। ২৷৷ লুলালবিনি। | গ্রাম খাদ্যাথ্যা স্থায্যক্ষ মেলিনি: | ৫ হল নমী অঙ্কুলালি হয়। লিজার ৪ জ্বালা । সানি । কন্যাৰহ্ম বি লালন্ত জা। ননি । জিলা জিম্বকাল গুহ্মাণ্ডু। ভৰা মুৰ। সালহা ললথ Sলশান্ত্মাত্মাহু। জান্দা আলাল। সুমী ভাঙ্খিাবি সামাখি। লিখালল্লিম্বন্ধ জানাপ্পিানি লালাখালু ॥ ২॥ 5S | স্বাক্ষমাঘলললললললল। ওখায় মন্ত্রনাৰদ্বাজ্জ্বল সাঃ সলিস্বিত্বালালা খুলল স্বত্ব স্ব স্থা। লুলাম অনলাল শ’্যা সুস্থ। तदेतनिवृणाति । व्याप्तेरिति । केयं व्याप्तिरित्यत আস্থা অ্যাখানি। ল সাথি ৰিলা সখা (৭)সন্ধুঃ সত্যমিথান্যাধিহাজা (থ) মুন্সয়ালাজ্জাদু । Gutt -এ ভয় ও এক ছেলেরা মেয়ে ৫৭০ For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाण प्रकरणे ऽनुमाननिरूपणम् । साधनमनुमानम् । प्रत्यक्षादीनां तु प्रमेयव्याप्तिसद्भावे ऽपि तद्ग्रहणापेक्षा नास्तीति ग्रहणविशेषयोन तेषां निरासः । लिङ्गपरामर्शेौऽनुमान मित्याचार्याः । तत्र लिङ्गलक्षणमुत्तरत्र भविष्यति । परामर्श इति च प्रतिसन्धानात्मकं तृतीयलिङ्गज्ञानमभिमतमिति ॥ १२ ॥ 0 व्याप्लिक्षणमाह । ब्यामिः सम्बन्धो निरुपाधिकः । सोपाधिकसम्बन्धवतां मैत्रीतनयत्वादीनां व्याहिमभूदिति निरुपाधिक इत्युक्तम् । स्वाभाविकः सम्बन्धो व्याप्तिरिति यावत् । याह । प्रत्यक्षादीनामिति । प्रमेयादीत्यादिशब्देन सहकायदिसंग्रहः । तच व्याप्तेः प्रायेण सत्तेवापेक्षिता न तु तज्ज्ञान (समित्यदोष इत्यर्थः । उदयनाचार्यैरपीदमेव लक्षणं भङ्गयन्तरेणेोकमित्याह । लिङ्गेति । तस्यार्थं वर्णयम् लिङ्गलक्षणाकाङ्क्षायामाह । तत्रेति । उत्तरत्रेति हेतुलक्षणावसर इत्यर्थः । द्वितीयलिङ्गपरामर्शस्य कारणत्वं केचिदिच्छन्ति तन्निरासार्थमाह । परामर्श इति । किं तत् तृतीयलिङ्गज्ञानं तदाह । प्रतिसन्धानात्मकमिति । तथा चायं धूमवानिति व्याप्तस्य लिङ्गस्य पक्षधर्मतानुसन्धानं प्रतिसन्धानं तदात्मकमित्यर्थः ॥ १२ ॥ ननु इलाकशेषेण प्रकृतानुपयुक्तं किमप्युच्यत इत्याशङ्खय नेत्याह । व्याप्तिरिति । विशेषणफलमाह । सेोपाधिकेति । निरुपाधिकशव्दार्थमाह । स्वाभाविक इति । अनन्यप्रयुक्त इत्यर्थः । (१) प्रत्यचादी | (२) ज्ञानं - पा. D . For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रित्यत्राह । www.kobatirth.org सटीकतार्किकरक्षायाम् । कोसावुपाधिनीम यद्विधुरः सम्बन्धो व्याप्ति ११२ Acharya Shri Kailassagarsuri Gyanmandir सानायापका: सायमयाप्ता उप धयः (१) ॥ १३ ॥ यावत्साधन देशमवर्तमानो यावत्साध्यदेशवृतिरुपाधिः । यथा वैधहिंसायां हिंसात्वेनाधर्मत्वे साध्ये निषिद्वत्वमुपाधिः । तद्धि साध्यमधर्मत्वं व्याघ्रोति न व्यामोति च साधनाभिमतं हिंसात्वम् पक्ष एव वैधहिंसायां सत्यपि हिंसात्वे तस्याभावात् । साधनाव्यापक इत्येतावदुच्यमाने ऽनित्यत्वसाधने कृतकत्वे सावयवत्वमुपाधिः स्यात् । श्रमूर्ते क्रियादा कृतकत्वे सत्यपि सावयवत्वाभावेन साधनाव्यापकत्वात् ततश्च साध्यव्यापक इत्युक्तम् । न हि सावयननुसरइलाके उपाधिलक्षणस्थ का सङ्गतिरत आह । harsसाविति । लक्षणं विवृणोति । यावदित्यादि । यावान् साधनदेश यावत्साधन देशं यावदवधारण इत्यव्ययीभावः । तत्रावर्तमानः साधनाव्यापक इत्यर्थः । यावत्साध्यदेवां वृत्तिर्यस्येत्यव्ययपूर्वपदो बहुब्रीहिः समपदेन व्याप्यत्वेन व्यापकत्वेन च साध्यसम्बन्ध उक्तः । उदाहरति । यथेति । लक्ष्ये लक्षणं पातयति । तद्धीति । व्याप्नोति व्याप्यते चेति शेषः । लक्षणाक्षरव्यावर्त्यमाह । साधनाव्यापक इत्यादिना । तस्मात् प्रयोजनवदेव विशेषणद्वयोपादा 1 (१) झुपाधयः - A For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mundatsAmatatunmamaMEcontinusandasaddarerantriesmanabadawasamasuates प्रमाण प्रकरणे नमाननिरूपणाम । Han u mananewale वत्वं साध्यमनित्यत्वं व्याप्नोति अनित्येष्वेव क्रियादिज्वभावात् । अथ साध्यव्यापक इत्येवाभिधीयेत ततपूचानित्यत्वसाधने सावयवत्वे कृतकत्वमुपाधिः स्यात् । तस्य साध्यानित्यत्वव्याप्तः। साधनाव्यापक इत्यक्त पुनस्तस्थ सावयवत्वव्यापकत्वादनुपाधित्वं निरूपाधिकसाध्यसम्बन्ध चोभयम् । यथाहुः । कृतकत्वसावयवत्वादिप्रयुक्ता च विनाशितेति । तस्मात् प्रयोजनवदेव विशेषणद्वयोपादानम् । यथाहुः । एकसाध्याविनाभावे मिथः सम्बन्धशून्ययाः । साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥ इति । नमित्यन्तेन सन्दर्भेण । अनित्यत्वसाधने कृतकत्व इति । अनित्यः शब्दः कृतकत्वाद् घटवादित्यत्र साधनाव्यापकत्वाद् घटे सावयवत्वमुपाधिः स्यादित्यर्थः । अनित्यत्वसाधने सावयवत्व इति । क्षित्यादिकमनित्यं सावयवस्वाद घटवादित्यत्र साध्यव्यापकत्वात् कृतकत्वनुपाधिः स्यादित्यर्थः । ननु कृतकत्वसावयवत्वयोरेकस्य सोपाधिकत्वमस्तु तथा च साधनाव्यापकत्वसाध्यव्यापकत्वयोरन्यतरेणैव लक्षणसिद्धौ लाघवादित्याशझ्याह । निरुपाधिकेति । अनित्यत्वसाधने द्वयोरपि दृशक्तिकत्वान्नान्यतरपरित्यागो न्याय्य इति भावः । द्वयोरप्यनित्यतासाधकत्वे वृद्धसम्मतिमाह । यथाहुरिति । प्रकृतमुपसंहरति । तस्मादिति । समपदं तु पक्षेतरत्वनिरासार्थमिति शेषः । उपाधिलक्षणमुद्यनवाचा संवादयति । एकसाध्येठ-No. 3, Vol. XXII. - March, 1900. emes Annati १८५ For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकताकिरक्षायाम् maraSENDER G ARDISonomsamsuipaRIRTHDADISTRIERRORSROOMANTARIGONE अन्यत्राप्युक्तम् । कः पुनरुपाधिः । साध्यप्रयोजक निमित्तान्तरमिति । किमस्य लक्षणम् । साधজাল নি তা অলিনি (৫) । বিশ্ব ति। मिथः सम्बन्धशून्ययारन्यन्न परस्परपरिहारवृत्त्यापोहत्वोः कचिदेकेन साध्येन सहाविनाभावे दृष्टे सति तत्र यदत्ययो यदभाव: प्रकृतसाध्याभावेनाविनाभावी पन्निवृत्त्या साध्यं निवर्तत इत्यर्थः । स उपाधिः स एव प्रयोजकः इतरस्त्वप्रयोजकः । यथा हिंसात्वनिषिद्धत्वयोः क्रतुहिंसायां कलशभक्षणे च पृथगवृत्त्योः क्रतुहिंसायामधमत्वे साध्ये तेन सह बाह्यहिंसायां दया (२)रविनाभावे होऽपि कदलीफलभक्षणादौ निषिद्धत्वानिवृत्त्या अधर्मत्वानिवृत्तिदर्शनानिषिद्धत्वमुपाधिस्तवदित्यर्थः ।। अत्रापि साधनाव्यापकत्वे सति साध्यसमव्यापकत्वमेव भणयन्तरेणोक्तं तदेतदात्मतत्त्वविवेके ऽप्युक्तमिस्याह । अन्यन्नापीति । तद्ग्रन्थ लिखति । कः पुनरित्यादि । निमित्तान्तरं हेत्वन्तरमित्यर्थः । अयं किरणावलीअन्थ इति कैश्चिदुक्तं तदाकरदर्शनाशक्ति) विलसितमित्यपास्तम् । तत् न्यायकुसुमाञ्जली त्वेतल्लक्षणोक्त्यनन्तरमुपाधिशब्दप्रवृत्तिनिमित्तं चोक्तम् । तद्धर्मभूताहि व्याप्तिजपाकुसुमरक्ततेव स्फटिके साधनाभिमते चकास्तीत्यसावुपाधिरुच्यत इति । तदर्थता दर्शयति । स्फटिकेत्यादि । (१) साध्यसमव्याप्तिरूपाधिरिति-पा. C पु. । (२) हिंसानिषिदुत्वयोः । (३) तदपरिचयप्रदर्शनाशक्ति-पा. E घुः । (४) तदास्ताम्-पा• E घुः । ARRORIS १८६ For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DRDHaRomantuIMIRIDWONDucwwammesavevanawwwwwwwewIOMINGERumaranaamanwaropappentanteracudaomaastammanmashanasauaamans MORRHamromemaNDaredeo INDI DRONACONOMeesawenomenamaAIMENEWatreenawmartanumanANAMUNDROMETH | মাথান্ধ মালালােচ্ছ । तत्वेन रक्तताप्रतीतो जपाकुसुमवत् साधनाभिमतगনীল খলীলা গ্রামঃ মানিলাকালিলিলীলাस्योपाधित्वव्यपदेश इति ॥ १३ ॥ उपाधिद्वैविध्यमाह। भवन्ति ते च द्विविधा निश्चिताः शङ्किता इतिष) निर्णीताभयविशेषणवान् निश्चित उपाधिः । यथादाहतमेव निषिद्धत्वम् । उक्तयाविशेषणयोरन्यतरसदसदावशङ्कायां तु शङ्कित उपाधिः स्यात् । यथा मैत्रीगर्भत्वेन सप्तमगर्भस्य श्यामत्व साध्ये शाकायाहारपरिणतिः । पक्षभूते हि सप्तमगर्भ श्यामत्वोपाधः उप समीपस्थे स्वधर्माधानादुपाधिरुच्यत इत्यर्थः ॥ १३॥ ननु सम्प्रति प्रकृतानुमानविभागप्रस्तावादुत्तरश्लोके बहुवचनानिर्देशः कथमत आह । उपाधीति । शहिताः सन्दिग्धा इत्यर्थः । तत्र निश्चितोपाधलक्षणमुदाहरणं चाह । निर्णीतेति । शङ्कितोपाधेरप्याह । उक्त योरिति । साधनाव्यापकत्वसाध्यव्यापकत्वयारित्यर्थः । गर्भस्य श्यामत्व इत्यनेन प्राणिश्यामत्व एवायमुपाधिन सर्वत्रेति सूचितम् । तेनेन्द्रनीलादिश्यामत्वे साध्यव्याप्तिमः इति चोचं गर्भश्रावण गलितम् । अस्य शवितोपाधित्वं कथामत आह । पक्षभूते हीति । ननु साधनाव्यापकत्वं सन्दिग्धं चेत् तस्या (१) अषि-पा. A चुः । ARRIDHAR For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir comantarmummHON O RomtutamtuRADUATIOLOCATIOHarmERIODSALI MAATARAMIemaandurantumenouresmamm IRITAMAITRIANGAMORandisdomamaluniyamawalNAMMALA सटीकतार्किकरक्षायाम् शाकाहाहारपरिणामस्याभावानिश्चयात् साधनाव्यापकत्वं सन्दिग्धमिति भवति शहितोपाधित्वम् । साधनाव्यापक इत्यनिश्चितपक्षवृत्तित्वस्य विवक्षिा तत्वात् न लक्षणासंग्रहः । तदेतदुभयविधापाधिविधुरः सम्बन्धी व्याप्तिरिति ।। अनुमानस्यावान्तरभेदमाह । লুলাল লিখা শিল্প। সুনালালালাল ত্রি যাত্মিীয় काहीचकार इत्यर्थः । ता एव विधा विमजते । सत्समत्वाल्लक्षणमसम्भावि स्थादित्याशमाह । साधनाव्यापक इति । अनिश्चितपक्षवृत्तित्वस्येति । निश्चितपक्षवृत्तित्वाभावस्येत्यर्थः । निश्चितपक्षवृत्तिरहितत्वस्येति पाठे निश्चितायाः पक्षवत्त राहित्यमभावस्तस्येत्यर्थः । उभयथापि पक्षवृत्तिनिश्चयाभावस्थ लक्षणत्वात् तस्य च पक्षवत्तित्वाभावनिश्चये तत्सन्देहे च सम्भवानासम्भवदोष(१) इत्यर्थः । प्रकृतव्याप्तिलक्षणमुपसंहरति । तदेतदिति।। ननु लक्षितमनुमानमयोपमाने लक्षयितव्ये किमर्थ पुनरनुमानोत्कीर्तनमुत्तरश्लोक इत्याशय तद्विभागार्थमित्याह । अनुमानस्येति । ननु स्वार्थाचनेकभेदसम्भवे कथं त्रैविध्यमत आह । अवान्तरेति । अथान्वयीत्यादिना पुनस्त्रविध्यान्तरमुच्यत इति भ्रमं निरस्यति । ता एवेति । अन्नोभयव्याप्तिकान्व । (१) नासम्भवाडोष--पा. E पुः । For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সফায্যে দায়ী নুমাললিয্য। अन्वयि व्यतिरेकि च ॥ १४ ॥ अन्वयव्यतिरेकीति। तदुक्तम् । तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यता दृष्टं चेति । तत्र तदिति व्यानिशानं (पक्षधर्मताशानं) लिङ्गदर्शनं च परामृश्यते। ते पूर्व यस्य लिङ्गप्रतिसन्धानस्य(९) तत् तत्पूर्वकं ततश्च तत्पूर्वकमित्येतावता सामान्यलक्षणमुच्यते ॥ शेषण सामान्यता विशेषतश्च विभागाद्देश इति । यव्यतिरेकिणः पूर्वमेकैकव्याप्तिकयोरितरयोरुद्देशः तत्रापि व्यतिरेकल्यान्वयपूर्वकत्वादन्वयिनः प्राथम्ये ऽर्थाध्यतिरेकिणो माध्यस्थ्यमिति क्रमः । अन्न वनसंवाद(२)माह । तदुक्तमिति । सूत्रार्थमाह। तात्रेति। तच्छब्दस्य बुद्धिस्थार्थविशेषपरत्वमाह । तदितीति। लिङ्गदर्शनं द्वितीयलिङ्गज्ञानमित्यर्थः । लिङ्गप्रतिसन्धानस्येति । तृतीयलिङपरामर्शस्येत्यर्थः । तथा च तत्पूर्वकशब्देन लिलपरामर्शोऽनुमानमिति सामान्यलक्षणमुक्तमित्याह । ततश्चेति । शेषेणेति । त्रिविधमिति सामान्यते विभागः पूर्ववदित्यादि विशेषतः । व्यतिरेकापेक्षया पूर्वभावित्वात् पूर्वशब्देनान्वय उच्यते तद्वदन्वयीत्यर्थः । शेषशब्देन पश्चाद्भावित्वाव्यतिरेकस्तहव्यतिरेकीत्यर्थः । सामान्यतः कैवल्यपरिहारेणाभयविशितया दृष्टत्वात् सामान्यता दृष्टमित्यन्वयव्यतिरेक्युच्यते । केचित् तु पूर्वव (१) परामर्श स्थ-पा. D प. । (२) सूत्रसम्मति-प्रा. E पुः । NEERS I GURASHISIOUSANDURemamIITRIORAINRIMIReaturinameramIIMIRRORomawrAIRPURamerpuppeoesampoomamarManuarunMIUDIONEmotorate For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ a dmaanemlsiness सटीकतार्किकरतायाम् নম্ম মহাযা শিয়ীঘল অ্যালিত্যা মনিজালানি না ।। तेषां लक्षणमुच्यते। নম জাযিলা জা জ্বালা। सर्वेषु केषुचिद्वापि सपक्षेषु समन्वयि ॥१५॥ विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ॥ वक्ष्यमाणलक्षणाः पक्षादयः । तत्र पक्षीकृतेषु স্বলন্ত যা জানাল অন অথব্দীষ্ম জানি না वर्तमानमविदामानविपक्ष केवलान्वयि । यथा सा P TULH. weggramgle VIE न दिति कारणलिङ्गक शेषवदिति कार्यलिङ्गक ततोऽन्यत् सामान्यता मिति व्याचक्षते तत्प्रकृतविसंवादाचिन्त्यम् । ननु तेषां लक्षणमुच्यत इति प्रतिज्ञा न युज्यते व्याप्तिप्रहणसापेक्षमित्यत्रैवोक्तत्वादित्याशङ्का सत्यं सामान्य लक्षणमुक्तं विशेषलक्षणं तु प्रतिज्ञायत इत्याह । तेषां त्रयाणामिति । प्रतिजानातीति परमपदं चिन्त्यम् । सम्प्रतिभ्यामनाध्यान इत्यात्मनेपदमरणात् । तचोद्देशक्रमादेवाच्यत इत्याशयेनाह । तन्नेति । अन विपक्षशून्यमित्यनेनास्य इतराभ्यां भेद उक्तः । पक्षादीनां किं लक्षणमत आह । वक्ष्यमाणेति । यत् प्रथमार्दै सपक्षेषु कृत्स्नैकदेशवृत्तिभेदाद्धताविध्यमुक्तं तत् क्रमेणादाहरति । यथेत्यादि । तोरसाधारण्य DASHARAMumtapterstuneestants (१) तान्वयम्-पा. A. पु. । अमsaamam wwwMOHORIMDIHanumanwwwREEMAHARASHearn HORIROImomen For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTOSM RITIA T RAINRISHIONainmenadu I RATIONamastechnorammarmanantivatipatnisaouratane मायाम्पमा ক্লয়াযখী চালালিঙ্কা। नित्यत्ववादी कश्चिदनित्यत्वेन सम्प्रतिपन्नान् घटादीन् सपक्षीकृत्य प्रयुड़े विप्रतिपनं सर्वमनित्यं प्रमेयत्वाद् घटवदिति । तदिदं सकलसपक्षवर्तिन उदाहरणम् । सपक्षोकदेशवर्तिनस्तु धर्मादयः कस्यचित् प्रत्यक्षाः मीमांसकानामप्रत्यक्षत्वादस्मत्सुखादिवदिति । मीमांसकानामप्रत्यक्षत्वं हि घटादिषु(१) न वर्तते वर्तते चास्मत्सखादिष्विति भवति सपक्षकदेशवृत्तिः। अत्र चाभयत्रापि विश्वस्यापि पक्षसपक्षकाटिद्वयान्तभावात् विपक्षाभाव इति ॥ १५ ॥ ७ ॥ केवलव्यतिरेकियां लक्षयति। असपक्ष विपक्षभ्यो व्यावृत्तं पक्षभूमिषु ॥१६॥ सर्वासु वर्तमानं यत् केवलव्यतिरेकि तत् ॥ अत्र विपक्षाव्यावृत्त्यभिधानेन(२) विपक्षसत्ता परिहारार्थमुक्तं मीमांसकानामिति । लक्ष्ये लक्षणं योजपति । अन्न चेति ॥ १५ ॥ 5 ॥ कस्येदं लक्षणमिति मन्दानामसन्देहार्थमाह । केवलख्यातिरेकिणमिति। असपक्षामित्यनेन इतरभेदाभ्यामसाधारणाच भेदः विपक्षव्यावृत्तिकथनाविरुद्धभेदः । तथापि सर्वमनित्यं सत्त्वादित्यादिकालातीतभेदात् को भेद इत्यत आह । अन्नति । सति विपक्षतता व्यावृत्तिलक्षणं न तु निर्वि (१) सपक्षेषु घटादिषु-पा. C पुः । (२) पात्तिकथनेन-पा. Bra wwwroommonwewwwmum m mmmmmmmmmonwermenomenomenamenालामा mameer For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kallassagarsuri Gyann 98 MONITatasmania E WRITRACHERYONIN বীক্ষনাজিযাযা ভূমিম।। না আনুষালিঘালা। অত্যা सर्वनप्रणीता वेदा वेदत्वात् । यः सर्वज्ञप्रणीता न भवति नासा वेदः। यथा कुमारसम्भवादिरिति । यथा वा सर्व कार्य सर्ववित्कर्टपूर्वकं कादाचित्कत्वात् । यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति यथा गगनमिति । अत्र हि सर्वस्यापि कार्यजातस्य पक्षत्वेन कक्षीकरणात्१) । अकार्यस्य तु विपक्षत्वाद् भवति सपक्षाभाव इति ॥ १६ ॥ ७ ॥ शिष्यव्युत्पादनार्थक) प्रासङ्गिक किजिदाह । पक्षत्वमेवाता नोक्तदोष इत्यर्थः । तर्हि तस्माद्वैधय॑दृशान्तेनेटोवश्यमिहाश्रयः । तभावे च तन्नेति वचनादपि तद्गतेः ।। इति ब्रुवता बौद्धस्य किमुत्तरमत आह । असत इति । अन्यथा तछत् साधर्म्यान्तस्यापि निवृत्तावनुमानस्यैव निवृत्तिरिति भावः । उदाहरति । यथेति । विषयव्याप्त्यर्थमुदाहरणान्तरमाह । यथा वोति । अत्र पूर्वानुमाने घेदनित्यत्ववादिन प्रति वेदानां सर्वज्ञप्रणीतत्वे साध्ये तन्नान्तरीयकतया कार्यत्वमपि साध्यम् उत्तरानुमाने तु सिद्धकार्यभावस्य जगतः सर्वविककत्वमेव साध्यमिति विशेषः ॥ १६ ॥ ७ ॥ ननूत्तरा? लक्षणस्य व्यतिरेकित्वसाधनं प्रकृतास(१) स्वीकारात-पा. B . । (२) व्युत्पादमाय-पा. B . ! For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir মহিন শুরু হতে যhশশল'দের শিer An Eur TA. চনাৰit জয় ব্যানালি যায়। কান্নাঘাষ আয়না লিখলাম ল স্থাৰু । ২৩। | হা জ্বাৰ লাজ আলম নবি নিই কিহজলুল ঈম। জুন: কা হৃৎস্য চা খাৰঘৰী হয় আৰু স্যার নিমিঃ ত্ব গ্ৰন্ধী মারুফ " স্ব স্বত্র জিহ্বান জামানায় এজাহাঙ্খাহয অন: হয় কান্না লিফু খ্রীস্থ শিখে ছি। হিল। মা অস্বাভানি। স্বনিই কি| সনুভাশি : (গ)। | লাঅ সুনিয়ন্ধিক্ষত্রে দিল কি লিজন্ম সংস্থা জাজাঙ্গামাজ কি কিন্তু কিন্তু নয়া অঞ্জু। তা না নয়। কন্তু নিক্ষি না হয় ভূৰ্ত্তি তা সাপ্লবর্ষালি গুপ্ত শিক্ষাঅ ত্বাহা স্ব স্বলুনি দিল কি অঙ্গ দু ল' ইন্ধি বলিনি। ওম শামঃ। শুন্যতা জন্য ক্ষমা স্বতন্ত্র হলো -- ঘি শিহঙ্গালোৰ। কিন্তু স্কুল হললিহ্ম স্থান স্থানা। স্কুল জুনি? ওনি dলন হিন্দুস্থ স্বত্ব নি। শুধু তাতাল: দন্ত লতানি লা:। নহ্মত্য কালিহা। ঈশুলিব্দি স্বৰ। ই নি। ওলা মালনি ফুকাহঃ ওসঙ্গ লাল। সাল। सास्नादिमत्त्वलक्षणस्यानुमानत्वे किं लक्ष्यस्य गवादेः स्वমূল । চলুন জ্বেলিনি। লায়; শিল্প (৭) সাল:- আ: E । No. 4, Vol. XXII.~-April, 1900. । জানুনখণক অফখরুল ৪ দফজ কাগজ এম এস দিয়ে শতশত কােথায় = = For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Januamsupa m aMIRamanan e semamasans Roadwestenamomom s onamasteIOBAEROINE meerusammumtamawainmeramam सटीकतार्किकरक्षायाम | অলঅ নিবনিনি ) ৫ সুফল স্বয় गारिति व्यावहूर्तव्यः सानादिमत्त्वात् न. यदेवं न तदेवं यथा माहिषादिरिति । तयोरेव हेतुष्टान्तयाः गारितारेभ्यो भिदात(२) इति प्रतिज्ञा द्रष्टव्या । ना। चैतदसाम्प्रदायिकम् । अथ किंलक्षणाः कासावितिः प्रश्नार्थः तदा केवलव्यतिरिकिपर स्यात् । लक्षणस्य साधनात् । नेतरः सन्दिग्धस्य तस्य कस्यचिद्भावात् कथः मनुमानत्वमिति भावः । तश्रुितचरं लक्षणार्थरहस्यमाकपीतामायुष्मतेत्याह । श्रूयतामिति । व्यावत्तिव्यवहारयारन्यतरस्य साध्यत्वान्नोत्तदोषावकाश. इत्याह । अयं गारित्यादि । एवं च प्रमाणलक्षणाभ्यां वस्तुनः सिद्धिरित्यस्यापि स्वरूपसाधकप्रमाणेन व्यावात्तिसाधकप्रमाणेन लक्षणापरनाना स्वरूपता व्यावृत्तितश्च वस्तुसिद्धिरिति प्रशास्तपादाप्यनिष्कण्डकाया ममाभिव्याख्याता द. धृव्यः ॥ नन्वेतत् स्वकालकल्पितमित्याह । न चैतदिति । कुत इत्याशङ्ख्य न्यायकुसुमाञ्जलापमानाधिकारे नागरिकबनेचरप्रश्नोत्तरवाक्यार्थविचारग्रन्थ लिखति । अथेत्यादि। प्रश्नार्थ इति । कोसा गवय इति(४) प्रश्नवाक्या इत्यार्थः । तदा केवलव्यतिरेकिपरं स्यादिति गोसदृशो गवय इत्युत्तरवाक्यमिति शेषः । अयमसो गवय इति व्यवहर्तव्याः, (१) यालारकिरूपतेति चन- पा. B पु... (१२) व्याधर्तते-पा. B पु .. !! (३.) नि:कण्टिकाया-पा• E पु. । प्रशस्तपादमानिसपटीशाया-पा.. F पु. (४) कोदुग्गवय इति-पा. E पुः । For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir #iss-tale === = = | গয়ন্দর্যন্ত চলমান নিয়ম। নত্মান্সক্তিত্ব ও অন্নান্য থান্যাল যায় নননিৰ জিল বানিনি। ৫০ টি অাষাখাৰা । ফাজিলক্ষ্মী নী নাৰ ব্যালানা জলাশা স্কা মস্যিা । লঘদ্ধা জানি স্বাবঃ আযাদী। দানি বন্ধ নাশকাল: অালমন্বনী মুম্বা খানজান্দিনা বা লালমা: হত্যা। অদ্য মুলি(২) তাহা অসুখ ল সন্তান লার্না হাঃ অথ হল য গাড়ি । বন্য থালাব্যাক্তিনি केवलव्यतिरेकित्वादित्यर्थः । अयमप्येकः किरणावलीসুখ সালমা জলি জ্বলিয়ান নন তাল গ শ্রাহ্মঘাহিঙ্গাললামতাজন হত্যা লি অন জিঘ্য বৃথিসঙ্কর জ্বালাঙ্কিাৰহা কাে লুলিস্যাক্তি লখা স্বাক্ষাবান্ধা লালালালালীबच्छेदो लक्षणार्थ इति च तत्सक सङ्गह्यते । आचार्यैरुदयলান্যালসলামি: । ৩। | নলু দশ হ জ মক্কা যাবাখ লালশুন্য- অশ্বিস্থায় প্রাক্কালোলালি, ঘালি। ললঃ জ্বালানিবিদ্যাল্বানু ঈ ঈ ভ इत्याशय सपक्षसत्त्वासत्त्वाभ्यां भेद उक्त इति व्याचले। | (৭) লিলা মুজি:-: B । = = এ Tawser a rn == E For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir গছে। এত FTER 9 এ Wর ওই এ ১ . আমাকে কল করে | স্ব চীনান্দিনাম হুনিনি। গচ্ছি বায়ালা কিন্তু জাহেল্প কাহালি নাঅলাল গুলা তুমুল জন্ম জন্য লোনাজা ক্ষনে নিশ্বত্ব লঙ্কঃ জালালুমিইজুলফি সাক্ষ্মঃ স্নান আনি। শ্রাল অন্তু দ্বিীঃ গ্রীনু জালাল ? ভাঙ্গা জ জ কফহা ইল'ৰাই ঋতুলু। | লিখা ভূমি অজস্র ল স্বজালিত্ব স্থানিষ্মিানা। নালিনি মন্ত্র বজ্জাজঅলাম আজদ্দিন ল র ঘিাহিনি অন্ধী স্কুলস্বলক্ষাখি হত্যায়: ঘুমাৰিাথি দ্বািশনে জামিনে মাত্রায় অন্ধ নেওদামও খnesents নাৰ হ' Fা খাতে প্রায় হ - "ক্ষু ক্ষে : - Ess 9 - এ সমাকলন কাজে ম ' হু == শীল। হিমু নালিকা। নিল"শক্ষি। उदाहरणं चोक्कमेवेति भावः । | ভন্ডাজ ১ণি ঘুমজনু মাহজলাক্সক্স । অজান। | লন্তু ৰিথশিশলান্যাল ল ললঅল ন্যাক্কা। কিন্তু ছলি। নলি ঝিলিतस्य सपक्षसत्वस्य लाघवाद् वृत्यादिशब्दैरपि सुवचत्वात् খিলিশ্বহাল ঘি অহিজাহাফিল আনন্দ आह । कृतेति । अन्यथा सपोष्विति बहुवचनसामोत् पूर्ववत् व्याप्तिप्रतीतो सपक्षव्यापकस्यैव संग्रहा भवेन्न त्वेআবাবিল হান লাল, স্যালিৰিকাথায় মাল माह। पक्षीकृतेति। पूर्वयोरिवेति । केवलयोरिवेत्यर्थः। व्या in Nesa স===arravদনকাশyrষtementranscreensষণেকদের মোবা =en ম হাশয়বাদকাসসহ For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रमाण प्रकरणे ऽनुमाननिरूपणम् । वर्तमानमिति । यथा अनित्यः शब्दः कृतकत्वाद् घटवदिति सपक्षव्यापकः कृतकत्वस्य सर्वेष्वनित्येषु वृत्तेः । तयोरेव साध्यदृष्टान्तयोः सामान्यवस्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वादिति सपक्षैकदेशवृत्तिः । अनित्येषु द्वाणुकादिष्ववृत्तेः घटादिषु च वृत्तेरिति ॥ १६ ॥ ऽऽ ॥ पक्षादिलक्षणमाह । Acharya Shri Kailassagarsuri Gyanmandir पक्षः साध्यान्विता धर्मो साध्यजातीयधर्मवान् ॥ १६ ॥ सपक्षोऽथ विपक्षस्तु साध्यधर्मनिवृत्तिमान् । S पकमुदाहरति । यथेति । व्यापकत्वं व्यनक्ति कृतकत्वस्पेति । एकदेशवर्तिनमप्युदाहरति । तथेोरेवेति । अत्र सामान्यवस्वे सतीत्यनेन सामान्यसमवाययोर्व्युदासः । अस्मदादिवाशेन्द्रियपदैः क्रमाद्योगिवाह्मेन्द्रियग्राह्यपरमा ग्वादीनामसदाचन्तरिन्द्रियग्राह्यात्मादीनां शब्दलिङ्गैकग्राह्येश्वरपरमाण्वादीनां च निरासः । ग्राह्यपदेनासिद्धिपरिहारः । अस्य सपक्षैकदेशवृत्तित्वं व्यनक्ति । अनित्येष्विति ॥ १८ ॥ ss ॥ For Private and Personal Use Only उत्तरश्लोकस्योक्तवक्ष्यमाणानुमानसामान्यविशेष लक्षणानन्तर्भावादसाङ्गत्यमाशयोक्तलक्षणाकाङ्क्षितपक्षादिलक्षणपरत्वात् सङ्गतिरित्याशयेनाह । पक्षादीति । ર૭. Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PRODURADERSHARumareermicene MENTractitodevrtans-dayeniscenesamandedata a सटीकतार्किकरक्षायाम् areesaamnessmontamanaramaraasan wwwrainpura a lediobidabadhimationMamamamunaamananeaanemamananewsindianmombattinicknoisonindibaareeMAMAAme C RuamasomarcomacreANSHCICIRLucknonarmuotoscocotaemonsksdudanwwarouldnekattentrememecopeareen SECREAU nuntimesnaindainikina साध्यधर्मवत्त्वेन सपक्षत्वे पक्षोऽपि सपक्षः स्यादित्यन्त साध्यजातीयधर्मवानिति । एवं साध्यधाলিমিালিন্নামি দায়িী নানীঅখন্দীত্ব স্ব লিলিলা নিজ মি মিনি । স্লা ফায়ালা আলুনিলাল্লখ থকা স্বা क्षस्यापि तथाभावाद् विपक्षत्वप्रसङ्ग इति ॥ १९ ॥ ७ ॥ | সন্ধ্যাযলুলাল মিলা। अत्र सपक्षलक्षणे जातीयर प्रयोजनमाह | साध्यधर्मवन्त्वेति । सपक्षलक्षणस्य पक्षे ऽतिव्याप्तिनिरासार्थऽयं प्रत्यय १) इत्यर्थः । विपक्षलक्षणे तु जातीयरः प्रत्ययाथेऽपि विवक्षितव्य इत्याह । एवमिति । अन्यथा सपक्ष ऽतिव्याप्तिः स्यादित्याह । अन्यथेति । साध्यधर्मविशेषवान् ) धर्मी पक्षः । ताजातीयधर्मवान् सपक्षः । तदुभयविरही विपक्ष इति लक्षणार्थः ॥ १९ ॥ ॥ मित्याद्यनन्तरइलाके ऽस्येति सर्वनाना सन्निहितपक्षादित्रयपरामर्शात् तस्य च दृादिविध्यायोगादसाअत्यमित्याशझ्या प्रकरणात् सान्निधेदुर्बलत्वादनेकेहिपशुसामात्मकराजसूयगतानामभिषेचनीयाख्यसोमयागसन्निधिबाधेन विदेवनादिधर्माणां सर्वात्मकप्रकृतराजसूयसम्बन्धबत् सन्निहितपक्षादिसम्बन्धबाधेन तदाश्रितप्रकृतानुमान. विषयत्वेनावतारयति । अनुमानदैविध्यमिति । तर्हि पूर्वोक्तन्त्रविध्यविरोध इत्यत आह । प्रकारान्तरेणेति । a mamatamommenternmeonameemselimmernmeommsant e R meementumomsanleadees comindiatimalsinesani (१) प्रयास-I7. E यु. (२) विशिष्टज्ञानिस कक्षित् । murarwarmammomaamananewsevenwwnasamwomadrasamritwanichypronees For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aanem amamaAHARIHARANMOHAMMONOMINAawmommunithiasminatinindianawippenetratim antarvaaledistanielanAWANIONANASIONasaddedaliseddinewhawaladamilawahadaining प्रमाणप्रकरणे ऽनुमाननिरूपणम् । ormatmarAROIRINErompandimamaARownloetroPramoohammammotorenoNTROMORROrawenawarawvomanennamastanaalikunaidunionlinormathamarantravamaraamaana AND dimammumeremeenaSUTARoaccuskcartodie दृष्टं सामान्यता दृष्टमिति चास्य विधाद्वयम् ॥ २० ॥ पूर्व प्रत्यक्षयोग्यार्थ तदयोग्यार्थमुत्तरम् ॥ विशेषतेश दृष्टं सामान्यता इष्टमिति च द्विविधमनुमान भवति । तत्र प्रत्यक्षयोग्यार्थानुमापकं विशेषता दृष्टं यथा धूमादिरिति । नित्यातीन्द्रियाय meennepahepinertainmtaantaemamalentenarse g atewww ManaiyaapaNPruriminacanamamalraKAa adanepanishasualtamilsansthanisatandeiamendmecomes লন্ত লালাখালী সূত্র প্রনালি নিহাল জুमिति निर्देष्ट्र युक्तं न तु दृमिति अन्यथा नीलोत्पलस्य | रक्तोत्पलवदुत्पलमात्रस्यापि प्रतिकोटित्वापत्तरित्याशङ्का सत्य इलाके वृत्तसहोचात् कण्ठतो नोक्तं सामान्यशब्दसामर्थ्य लभ्यत्वादित्याशयेनाह । विशेषता दृमिति । ननु सर्वस्याप्यनुमानस्य प्रथम व्याश्या सामान्य एव प्रवृत्तः पश्चात् पक्षधर्मतावशेन विशेषपर्यवसानाच सामान्यता दृष्टं विशेषता दृष्टं चेति कुतो भेदसिद्धिरित्याशयान्यथा लक्षजोदाहरणाभ्यामुभयं विविच्चन्नुत्तराई व्याचष्टे । तन्नेत्या-1 दि। पूर्व व्यवधानादिना अप्रत्यक्षत्वे ऽपि पाश्चात् तदपाये विशेषतो व्यक्तितः प्रत्यक्षदृश्यार्थत्वाद्धमाद्यनुमान विशेषता यमित्यर्थः । विशेषत दृष्टे तिव्यातिपरिहारार्थ विशिनधि नित्येति । रूपादिज्ञानं करणसाध्यं क्रियात्वात्। छिदित्रियावत् ज्ञानत्वादश लैङ्गिकचदित्यत्र नित्यानुमेयस्य चक्षुरादेः कुठारदिशु करणत्वसामान्येन दृशृस्य विषयवादिदं सामान्यता मित्यर्थः । यदुत्वं प्राक् निरूपा mitenemiaaa Balayas RAANEEcosmarwasnavimanwaruwaunawuntuatnawupervatwawraasanaproonaamaa सालमानmadhaneampiensaneummaNamameemeani NIMOOpanaPapMRDANIERRE For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir শক কমিশমে অশক্ষাঙ্গন | মীনাক্ষভযাযা সুলাহ জাল্লাশী কিনি। মৃঙ্খ অালুকা সালি। বশঃৰাস্য ক্ষমা আলিঋনাত্ব। বহু জালালা জ্বালাফাল লুঙ্গামঃ। মুহাঃ হারু খাল । য়িকা মুনুলঃ স্বনি স্বস্থি অ মুন্না : যুক্ষ্ম: । জাযাযাকাল্প। অন্যায় ' যিলজ্জা ।। লিলালিনী সুলাল্ল লীলা। নি। নক্ষ। স্নাইলাল হাজ্জা হল| স্কুল কান লা লা লু :। ন্ধি | শিক্ষা দামে বিক্রি ৱল মহালিশ ন্য | হলিকাৰ লিঅ' লাখ অলি| নলু। শনি হাশাঃ ওল কালিজুরিযদি নায়াদি । ননি ? অাহত ? | বৃদ্ধা মহিলাঙ্গন ()। " অনু বলি ! ভুগ্ৰা আঁশ। হালকা লালা লজ্জা ল নখহনস্থ সুৰাৰ লাহ! ত্মি হানালিন্য শুলাভালিহা খ ল ভূলাব্বালানি অশ। तदेतद्धयति तयुक्तमिति । तादात्म्यतनुत्पत्ती ৰিলালানাইলাতুগন্ধফি খায় । ওান্ধায়নি। জম্ম হাল থালাল আহি থাকিদিদি অকালমালালুজান। - | বাস্থ্য খালালালা লাখ দুই (৭) নিৰামযাই:-- E । For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir তেনেহয়ার:#antaessorrecrosarowa -w.sheers.Wawakenes sdptodorersactswerstancersevenansassistrawsaer -এ- এeasesorreverse = = returnamentঠ = = = == = == = * এই | } ক অ খ 1 ren । " T = ০১ = = = = = = == = = == == v TAt ad সনাব সঙ্গী মালালহ্নদয় । স্য নিলাফ ঘাম : | অ শিলান্যাল শিক্ষা মান অর্থ না জানিয়ে প্রশ্ন নারী জাগ্ৰাই নিলালাস্কা শুনিনি। লি কা লিজা লাগঞ্জ নাহ স্থির করাল হল লিজি অসীনিয়ন্ত্রণালু হি লাজান ? লি লিনাক্স গ্রাহক্ষুব্ধ জন। জি শায়ে হাত হিনি লা ইদামি ফ্যান। ব্যায়মুম্বাঝাল শীল্কাৰী চলুন আকাক্সঃ। ল দেহ উন্স ৰিক্সীখালী বা স্ত্র । ক্ষি স্ব স্বামিহলি! শুধুঃ শ্বশ্ব ঐলি তুঃ। ওখালুনা শাখায় জল হত্যা। ক্ষি জানি। কথা ল লাল লি গান কি কাজ শিক্ষা স্বা। ক্লিস্তিনালি'। নূষ বিজ দ্বিত্বা : জি স্বয়ং মূত্রা ছিল অজিহাব্যালিকা’ কি হয় লু লাব্যাপ্তি স্বাক্স। ল ানি। শস্য শা শাকফখ ল হালি লাখ। সন্তু লাল মহাত্ম নাঃ ফি নু নামীক্ষাফেলা - কাফি কন্যা সুস্লিজ্জ ভূলা ফ্লাহু। লামাইনি। জুম ক্ষ = ল ললি। মূল্পী হিব্যথা তনি অন্যক্তি-অঙ্গবিন্ধাত্মজাল হালালজালঘুষনিফাজিল সতীত্ব বিক্সিল ফালালখালা। পাল বা ত্মিাৰান্ডি। (৭) হ হ ম - q• F ! rir অহ অ - -- #recedeemesterশ্রয়তরল spoteenageঠানমালাওযেc arve থেকে মনোনয়নপত্রকাশক For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEESORRIEDORAEGRESSANERGS aamaANP নয়ন্ধিায় सम्भवः सामान्यमनिश्चितं निश्चितस्तु विशेष इति । न च तस्मिन् सति भावमा तत्कार्यमपि तु तस्मिन् ন্য ক্ষমাঃ । জা আনিলয়ন মমি নহ্মোহ নালা মন অনাকালিহিলি স্কুল विस्तरेण ॥ २० ॥ 558 | যা সহ্মঃ ৰ ") ফাস্কাল লাহিন্দ্রা ভাল लक्षयति हेतुः स्यादित्यर्थः । अथ तदुत्पत्तावप्यसाधारण दोषं वक्तं तदुत्पत्तिं तावद् विचिनक्ति । न चेति । अन्यथैवं प्रलपता चौडस्य स्वनिषेककाले यदृच्छासन्निहितरासभकार्यत्वं केन वार्यत इति भावः । ततः किमत आह । स चेति । इतिशब्दो हेत्वर्थे तत्कार्यत्वात् तदविनाभाव इत्युक्त तयोर्थटकलशादिशब्दवत् पर्यायत्वात् तदविनाभावात् तदविनाभाव इत्युक्तं भवेत् तथा च स्वमिद्धा स्वापेक्षणादात्माश्रय इत्यर्थः । तहि भवतामपि कार्यलिङ्गकानुमानेष व्यात्रिज्ञाने का गतिरित्याशोदानां सर्वेषामपि भवतामेवान्वयव्यतिरेकावन्तरेण कान्या गतिरस्तीत्याशयेनाह इति कृतमिति । इत्यनुमानम् (२) ॥ २० ॥ ss || नन्वद्यापि स्वार्थपरार्थ भेदानुक्तरसमास एवानुमाने कथामिदानीमुपमानोक्तिरुत्तरश्लोक इत्याशयाह । एवं सप्रकारमिति । स्वाथादिभेदस्तु उत्तरत्र यः परार्थानुमा (१) सप्रपञ्च-पा• D पु० १ (२) इत्यनुमानम-दाति नास्ति F पु. १ For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paripMOUmarana muiouTRINANIMNayaRRAHISARASHTRIANRAwareneTRIENCTIONARIOMRADIORAKOIROHTATEveraPARAMODERNIRADHE P a wanmmssctroncaleshacHMANDUSAR Rameramareasanteturnimamananemasoniesternmoomen marisamaaraaeeingpos HERATUSERIABA AO del प्रमाणप्रकरणे उपमान नरूपणम् । अव्युत्पन्नपदापेतवाक्यार्थस्य च समिनि ॥ २१ ॥ प्रत्यक्ष प्रत्यभिज्ञानमुपमानामिहोच्यते । नव्युत्पनेनागृहीतसङ्गतिना पदेनोपेतं यद्वाक्यम् अतिदेशवावयामिति यावत् । तस्या योऽर्थः साधादिজন্য দু মালালুন ত্বস্থান কাজিল ব্যयादौ यत् प्रत्यक्षेण प्रत्यभिज्ञानं तदुपमानम् । अकृ Ancallennsbruarnastatutetosummermingapore हम नस्येत्याचवयवलक्षणादेवार्थात् प्रतीता न कण्ठोक्तिमक्षत इति भावः । सङ्गलिस्तूश एवोक्ता। __ अव्युत्पतिपदमव्युत्पन्नपदामति स्वरूपपरत्व)शकानिरासार्थमाह । अव्युत्पन्नेनेति । अव्युत्पन्नशब्दार्थमाह । अगृहीतेति । प्रभिन्नकमलोदरादिवाक्याद्भिनत्ति । अतिदेशेति । स चा नियत एवेत्याह । साधादिति । आदिशब्दाद् वक्ष्यमाणवैधर्म्यधर्ममात्रयोहणम् । नन्वपूर्वदर्शनस्य कथं प्रत्यभिज्ञानमत आह । पूर्वमिति । प्रत्यक्षेण प्रत्यक्षप्रमाणेनेत्यर्थः । तदुपमानमिति । प्रत्यक्षफलं यत्प्रत्यभिज्ञाप्रत्यक्ष तदुपमीयते ऽनेनेत्युपमानम् उपमितिकरणमित्यर्थः । उपमितिश्च सज्ञासज्ञिसम्बन्धप्रतिपत्तिरिति भावः । उक्तार्थे च आचार्य सम्मतिमाह । अकृतेति । अत्र सज्ञायाः समयमाणतयैवोपयोगकथनात् तदतिरिक्तातिदेशवाक्यार्थप्रत्यभिजवापमानमिति केचिद्याचक्षते ते प्रथव्याः गोसह Autstandinbbiaminatiosupamaanaamwali (१) स्वरूपलक्षणत्व-पा. पु. १ (२) न्यायाचाय-इति चित् । zenside-3200mmediasamane SHARMAHARimanmadrawanloveInautomammee m arampa dmastrawpammanaspNATHAMUnawunVARKARINIORAIMAHIMALARAparame er For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ह www.kobatirth.org सटीकतार्किकरक्षायाम् तसमयसञ्चास्मरण सहायं तत्समभिव्याहृतवाक्यार्थप्रत्यभिज्ञाप्रत्यक्षमुपमानमित्याचार्याः ॥ २१ ॥ ऽऽ ॥ उपमानत्रैविध्याय वाक्यार्थत्रैविध्यमाह (१) । Acharya Shri Kailassagarsuri Gyanmandir शो गयय इत्यत्र गवयपदत्यागे तन्त्र वाक्यं नाम किमस्तीति यदर्थप्रत्यभिज्ञानमुपमानं भवेत् । न चैकपदं वाक्यमस्ति न चावाक्यमुपदेशाय कल्पते किं चाचैव तत्समभिव्याहतविशेषणं सङ्ग्रहेऽप्यव्युत्पन्न पदो पेतविशेषणं च तत्साहित्यमुद्धोषवदुन्मत्तगीतं स्यात् । नन्वभिहितपदार्थ संसर्गे वाक्यार्थः न चाच्युत्पन्नं पदं किञ्चिदभिधातुमीष्टे तत्कि - सत्साहित्यमिति चेत् तर्हि श्रूयतामुपमान रहस्यमवहितैः कीदृग्गवय इति यवशब्दप्रवृत्तिनिमि सविशेष पृष्टस्तस्य गवयत्वरूपस्य रूपता निर्देष्टुमशक्यत्वात् तदुपलक्षणं गोसादृश्यमा चढे गोसदृशो गवय इति । तथा च वाक्यादेव गवयशब्दो गोसदृशस्यार्थस्य वाचक इति सामान्यतो व्युत्पन्नमेव विशेषतो व्युत्पत्यर्थ तूपमानमपेक्षत इति । तदुक्तमाचार्यैः वाक्यादेव निश्चिते ऽपि सामान्ये विशेषतr arrara sस्व मानान्तरमनुसरणायमिति । तस्मात् सामान्ये व्युत्पन्नमच्युत्पन्नं च विशेषे यत् तद्व्युत्पन्नपदं तद्युक्तवाक्यार्थमत्यभिज्ञानमेव तत्स्मृतिसहकृतमुपमानमिति लक्षणार्थ इत्यश्रद्धेयमेवापरिशीलिताचार्यवचसामपव्याख्यानमिति ॥ २१ ॥ ऽऽ ॥ २४४ ननुपमानविभागप्रस्तावे वाक्यार्थविभागः प्रकान्तवाजपेयस्य शरदर्णनप्राय इत्याशङ्कयाह । उपमानेति । (१) वाक्यार्थभेदमाह - पा. B. | For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रमाण प्रकरणे उपमाननिरूपणम् । अन्त्रातिदेशवाक्यार्थस्त्रिविधः परिगृह्यते ॥ २२ ॥ साधर्म्य धर्ममात्र च वैधर्म्यं चेति भेदतः । Acharya Shri Kailassagarsuri Gyanmandir साधर्म्यादिभेदेनातिदेशवाक्यार्थस्त्रिविधा(२) भवति । तद्वेदात् तस्प्रतिसन्धानात्मकमुपमानमपि त्रिधा भिदात इति भावः । तत्र यथा गौस्तथा गवय इति श्रुतातिदेशवाक्यस्य पश्चाद् वनं गतस्य नागरिकस्य वाक्यानुभूतस्य मोसादृश्यस्य गवये यत् प्रतिसन्धानमयमती गोसदृश इति तत्साधम्योपमानम् । वैधयमानं तु कीगाव इति प्रश्ने गवादिवद् द्विशफेो न भवत्यश्व इत्यतिदेशवाक्याद्द्ववादिवैसा - श्यमधिगतवतः पश्चादेकशफत्वादिरूपस्य वैसादृश्यस्य तुरङ्गमे प्रत्यभिज्ञानम् । धर्ममात्रोपमानं तु उदीच्येनादीरितं दीर्घग्रीवः प्रलम्बोष्ठः कठोरतीक्ष्णक (१) परिकल्प्यते-पा· A 1 पु. (२) चित्रकारी - पा. Bपु. es द्वितीयार्थे त्रैविध्यान्तरोकिशङ्कां निरस्यन श्लोकं व्याचष्टं । साघम्यदीति । वाक्यार्थत्रैविध्यस्योपमानत्रैविध्यप्रयोजकत्वं व्यक्ति । तद्भेदादिति । प्रतिसन्धेयमेदात् प्रतिसन्धानभेद इत्यर्थः । प्रतिसन्धानं प्रत्यभिज्ञानम् । त्रिविधमप्युदाहरति । तत्रेत्यादि । अत्रान्वयरूपत्वात् पूर्व साधर्म्य ततो व्यतिरेकरूपत्वाद्वैधर्म्यं ततः परिशेषाद्धर्ममात्रमिति न्याय्यः क्रमः । लोके तु वृत्तानुसाराह्यत्ययः । For Private and Personal Use Only २४५ Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir দন -mas অবাক = ২-৬ss - ফিনান্দ্রিয় দানাগ্রাম খাজামী প্রমু: সকল স্থান অর্থ আনমনা ভাজি ব্যাথা ভৰাঅষ্ঠ ক্ষণকালাল ফায়ালা মানুঃ হিনি ন্যান্সিয়াল । নন মলিকুলাঙ্খা জাগুয়াল লালকিনিক্ষন সাথীণ ী ফায় জাফকাত্মত্য বলযা নীলুম চন স্থ a de -=and- == -- নেয়asretaradangar sans- * - ২ শাকিবশে সুশাদায় 1. Lt. | A = = শুদ্ধ বলে ? Facquকাকে [ শ ( ৪ ইসলাম ঈলঃ ৰূল সুষ্ঠু স্থলথনাহ। অন্য স্কিজুলীলান্সविषयस्येतरभेदबदुपमानोपमेयकोटियाभावानोपमानत्व किं त्वसाधारणधर्मत्वाद् गन्धवत्वादिवल्लक्षणमात्र तच केवलव्यतिरेक्येवेति चौद्यमुत्पाद्य सत्यम् यदन्न वाक्ये. লালন স্ত্রী অন্যায্য অ অঙ্গানু লাল হয়লাল নামবেহালাল-অলঅাম্মা লাল লিলি - ছানিল বা লক্ষীক্ষিীখাদ্যালয়অনলাঃ মনিষ্ট্র ল অফ সাঃ ও আ খা িকনक्तयोर्मयाभदाऽस्ति वा न वा अस्ति चेत् कथं तदेवेदলিস্তি সত্যনিষ্কালি ল অলু স্বত্বালাফেলা লদি ফুলপ্পিলি অভিযন্তািিল মুল। সাত্বি জ্বলাঙ্গল সুস্বললদু মজুলিনি অপু ফান্ধুনাআলি মূলা কালজ্জিন্ম ল ভ্যালিস্কি sঙুল: ফলজিজা ল গান্ধী মুনি নীলাল বিকাল इति समाधेयम् । उक्तवैविध्यस्य सूत्रविरोध परिहरति ।। লক্ষ্মীনি। কিন্তু কাফীলু মালিউল জালালি গায় শাহালু সন্যাশনাল স্থায় জাতি| সূক্ষ্মাক্ত স্বাক্ষনমুলাললিলি সুমাঞ্জা ভুলুল্ম | rs = ক্ষসহজ ক screwদশগুলেশনঃসঙ্গতা For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anditainsahromatitisarambansomnipawarananesaiesamanartharianarishmaasikalaimi ময্যদয ভলানিয়া। साधम्यापमानादाहरणानि बहूनि दर्शयित्वा अन्या ত্রা ছল ক্ষণ ফালু কথাঃ ফাজলাनस्य विषया बुभुत्सितव्य इति ॥ २२ ॥ | কিলিমনিকাজলাহ চাইলে কাে । दर्शयति । प्रमेयं तस्य सम्बन्धः सज्ञायाः सञ्जिना सह ॥३॥ तत्प्रतीतिः फलं चास्य नासा मानान्तराद्ववेत् । सज्जासन्निसम्बन्ध उपमानस्य प्रमेयम् फलं छ तत्सम्बन्धप्रतीति:(१) । यथाहुः । सम्बन्धस्य परिच्छेदः सञ्चायाः सचिना सह । प्रत्यक्षादरसाध्यत्वादुपमानफलं विदुः । इति । प्रमाणमाह । अत एवेति । तस्य प्रामाण्यसूचनार्थमुक्त भगवानिति । भाष्योक्तः साधोदाहरणान्तरत्वशां निरस्यति । बहूनोति । तत्र निराकाङ्क्षत्वाबैधादिविपये वेत्यर्थः ॥ २२ ॥ ७॥ । नन्वयात्तरलोके प्रमेयफल कथन प्रक्रमविरुई प्रत्यक्षादेस्तदनुक्तरत आह । वादिविप्रतिपत्तोरिति । पार्थक्ये लक्षणे चेति शेषः । इलाकाक्षराणि योजयति । सञ्जति अत्रोदयनसम्मतिमाह । यथाहुरिति । नासा मानान्तरादित्युक्तम् । अतिदेशवाक्यानुमानादाः तत्प्रतीतेरित्याशयन (१) प्रतिपत्तिः -पा. B पुः । nismammindinancimsaintinenewmmahimalinidiomomentionesamananmlestiani m minen t ismenomina For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir যেsevesexesthetressuremechanetweearederac t ergentinancimeraisedtiasrafeatrauxiosassaceaenapeদো*stle অব কমলগকে===মঃ হাদি জায়া ল দুই স্ত্রী নিয়াজাল জনশ্রী অল্প স্বল্প শিক্সি যাকামনীন: শিলা ১লা গম্ব সুন্তাস্যা যা কাল কেহৰ অনাকানি। জন্ম মন্ত্র স্বাক্স খুয়া লাঙ্গ হৃত্মি স্নান স্মৰয়া আয যীদারুরূহ কালান। ল স্থি - লঞ্চ সহাভ: মু অনুমান! 'নীন ঈক্ষ কীয় আত্মঅহমিলিশিক্ষিন । ল - = -= - = - =-= - = - = - = লামা শ্রা। ল ঘোলা ' স্বলল। ওনাশস্থ। অাখি মুক্তফলন কম ? যদি জা। হজ্জ্বেল । হা লয়ে রুশলমুললেখ লাখান্ত্রিসু Sষঙ্গিয়া সুবা জন্ম স্ব স্ব ? ফায়াदेवति । ताहि लेन तद्ग्रहे सम्बन्धग्रहः सम्बन्धग्रहे च লন্দু শাস্ত্র স্বত্ব লতীস্থাগজুলু নমুখী ফুসু গ্রীলায়িত্ব ক্ষকাকো । এ শিক্ষ। শস্য হলরা। ওইলি। ক স্বচ্ছামত্ম ক্ষা ও কলা । ” নি। সত্মা সু স্থা গাবতল হিউ জালালাবাঃ লালী = জাফর আলাতাত্ত্বিা অঙ্গसज इति भावः। तीप्रतीतगवयत्वं गवयपप्रवृत्तिनिमित्तं লালু মাৰ ৰা সত্ম কাহিনীনি জ্বল। এল . এএমওএএফশখ মখমল -= -======াশয় শশশশশশশ দেশে a৪ ও For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणग्रकरणे उपमाननिरूपणम् । तस्य प्रतियोगिनिरूप्यत्वेन प्रतियोगिनमनभिधायाभिधानानुपपत्तेः प्रतियोगिना गोरप्यभिधाने गौरवप्रसङ्गात् अप्रतीतगूनामारण्यकानां तत्सादृश्यानवगमेन गवयपदव्यवहाराभावप्रसङ्गाञ्च । ननु गवयशब्दा गवयत्वस्य वाचकोऽसति वृत्त्यन्तरे वृद्वैस्तत्र प्रयुकत्वात् येोऽसति वृत्त्यन्तरे यत्र प्रयुज्यते स तस्य वाचकः यथा गोशब्दो गोत्वस्येत्यनुमानादेव तत्सम्बन्धप्रतीतिरिति चेत् । न तद्वाचकत्वज्ञानमन्तरेण लिङ्गविशेषणासिद्धेः । उपचारेणापि तत्र प्रयोगोपपत्तेः । यथाहुः । a प्रतीतमिति । परिहरति । नेति । तस्येति । सादृइयस्येत्यर्थः । तस्याप्यभिधाने दोषमाह । प्रतियोगिन इति । गौरवादयवीक्षतोऽनिष्टमाह । अप्रतीतगूनामिति । अप्रतीता गौयैरिति विग्रहः । गोस्त्रियोरुपसर्जनस्येति ह्रस्वः । अथानुमानात् सञ्ज्ञा सञ्ज्ञिसम्बन्धप्रतीतिरिति द्वितीयं पक्षमाशङ्कते । नन्विति । गौणलाक्षणिक प्रयोगेषु व्यभिचारवारणाय हेतु विशिनष्टि । असति वृत्त्यन्तर इति । सम्बन्धज्ञानात् प्रागस्यैव सन्दिग्धत्वात् सन्दिग्धविशेपणासिडो हेतुरिति परिहरति । नेति । अथ प्रयोगान्यथानुपपत्त्या तत्सिद्धिरत आह । उपचारेणापीति । For Private and Personal Use Only अत्राप्युदयनसम्मतिमाह । यथाहुरिति । उक्तरीत्या सादृश्यस्य निमित्तत्वायोगान्निमित्तस्य सतो गवयत्वस्य र - No. 4, Vol. XXII. - April, 1900. २४६ Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SoSRODAINISMIRIRADRIORRORDNEWhensurancomsoMEmaiIARNAMODAIES (३ सटीकतामिरक्षायाम् মাত্রালি ফিকাল্লিনিহত্যাসনীনিনঃ समयो दुर्ग्रहः पूर्व शब्देनानुमयापि च(१) ॥ इति । मीमांसकास्तु गृह्ममाणपदार्थगतसादृश्यविज्ञानात् तत्प्रतियोगिकस्मयमाणपदार्थगतसादृश्यविज्ञानमुपमानमिति वर्णयन्ति । यथा गामनुभूतवता वन যান খাই দাফন খান কামুআনু জাফা লৰা Cameramappear केनापि प्रमाणेनाप्रतीतेः पूर्व प्रत्यभिज्ञानात् प्राक् शब्देनातिदेशवाक्येन समयः सङ्केतो दुग्रहः अनुमयानुमानेनापि तथा त्वदुत्तलिङ्गाविशेषणासिडेरित्यर्थः । अतः सम्बन्धपरिच्छेदार्थ प्रामाणान्तरमास्थयमित्युपमानसिद्धिरिति॥ अथ शाबरमुपमानलक्षणं दूषयितुमनुभाषते मीमांसका स्त्विति । अन्न गृह्यमाणपदार्थगतसादृश्यज्ञानस्य पछत्मीनिर्देशात् करणतयेतरत् प्रथमानिर्दिष्टं फलम् तत्सामानाधिकरण्यनिर्देशादुपमानशब्दोऽप्युपमितिवचनस्तदेतदुदाहरणेन स्पष्टीकरोति । यथेत्यादि । तदुक्तं शालिकायाम्। सादृश्यदर्शनोत्थं ज्ञानं सादृश्यविषयमुपमानमिति । अन्न सादृश्यदर्शनं गृह्यमाणपदार्थगतसादृश्यज्ञानं तन करणं तदुत्थं ज्ञानं सादृश्यविषयं मर्यमाणपदार्थगतसादृश्याख्यप्रमेयादिविषयं यत् तदुपमानमुपमितिस्तदेव प्रमाणमिति शालिकार्थः । कारिकायां तु सादृश्यदर्शनोत्थं ज्ञानं साहश्यविषयमुपमानमित्यत्र विशिष्टं मर्यमाणं वस्तु तदिशिष्ट वा सादृश्यं प्रमेयमित्युक्तम्। EmatathamoKumanA O (१) बा-पा. C पु.। For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir armatsARTMamm n amaANNAINIKANTummaNMAMMIndandruNavramdhehrorecadanaamannaindialininaibenevaaTIMITAMINECULATORSIONVONNORMAamunma niaadiwasena प्रमाणप्रकरणे उपमाननिरूपणम् । TrewarontpentMMUNITORIA raporenvorm रस्थ गवि गवयप्रतियोगिकसाश्यज्ञानमेतत्सदशः सगारिति । तदिदमनमानानातिरिच्यते । तथाहि ।। गोर्गवयसदृशः गव्यस्थसादृश्यप्रतियोगित्वात् या यद्दतसादृश्यप्रतियोगी स तत्सदशः यथा यमा यमान्तरेणेत्यनुमानादेव तत्सिद्धः(१)। न च व्याग्निग्रहणविधुराणामपि प्रतीतिदर्शनादननुमानत्वमिति वाच्यम् सर्वेषावान्ततः करतलयोरिव गृहीतव्याप्तिकत्वात् । किं च सदशदर्शनात् स्मर्यमाणपदार्थगतसादসুয়াল লাব্বালাল বিলরুমালা(২) roo तस्माद्यत् स्मर्यते वस्तु सादृश्येन विशेषितम् । प्रमेयम्पमानस्य सादृश्यं वा तदन्वितम् ॥ इति । __ तदेतदषयालि । तदिमिति । अनुमानान्तभावमभिव्यक्तं प्रयोगमारचयति । तथाहीत्यादि । अत्र गोर्गवयसहशत्वं नाम तत्प्रतियोगिकसादृश्याधिकरणत्वं तत्प्रतियोगिकत्वं तु तत्प्रति सम्बन्धित्वमिति न साध्यविशिघृता । ननु यमदृशान्तादगृहीतच्याप्तिकानामपि साहश्यप्रतीतेनीनुमानान्तभाव इति शङ्कामनूद्य निरस्यति । न चेति । माभूदविशिष्टे यमान्ते व्याप्त्यनुसन्धान तथापि सर्वस्यापिनित्यनिर्दिषयोनिजकरतलयोरिव योन सदृशं तदपि तेन सदृशमिति व्याप्तिग्रहणसम्भवादनुमानमेवेत्यर्थः । अथास्मिन् पक्ष प्रमाणातिरेकलक्षणम (१) यथा गोर्गवान्तरेणेत्यनुमानतः-पा. C . । अनुमानप्रवृत्तः-पा. B पु.॥ (२) विसदृशज्ञानात-पा. C पु.। therepmomsunam RANDUTODrumasomucupamanacanamaARIENURSERRIDWARPRADEMAIWHuawe For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SINGanaparterNINGurupvwaivaranimaryana सटीकताकिरक्षायाम तत्प्रतियोगिक मर्यमाणवस्तुगतवैसादृश्यज्ञानस्यापि प्रमाणान्तरत्वमास्थयं तुल्यन्यायत्वात् । यथाहुः । साधर्म्यमिव वैधयं मानमेवं प्रसज्यते । अापत्तिरसो) व्यक्तमिति चेत् प्रकृते न किम् ॥ इति ॥ २३ ॥ ७ ॥ আল আন ॥ यथार्थदर्शिनः पुंसो यथादृष्टार्थवादिनः ॥ २४ ॥ उपदेशः परार्थो यः स इहागम उच्यते । तिप्रसङ्गं चाह । किं चेति । न्याय उपपत्तिः । अन्नादयनसंवाद(क)माह । यथाहुरिति । साधय सादृश्यं वैधयं वैसादृश्यं मानं मानान्तरं तथा च साहश्यदर्शनोत्थायाः सादृश्यबुद्ध प्रमाणान्तरत्वे वैसादृश्यदर्शनात्यायास्तद वुद्धरपि तथात्वापत्तिरित्यर्थः । अथ गृह्यमाणस्य गोः मर्यमाणमहिषवैसादृश्यान्यथानुपपत्त्या तस्याप्येत?सादृश्यकल्पनादियमापत्तिरित्यभिमानस्तहि गवयगतगोसादृश्यान्यथानुपपत्त्या गोरप्येतत्सादृश्यकल्पनमापत्तिरेवेति क(३)मुपमानस्वरूपमेव नमित्याहाथोपत्तिरिति । इत्युपमानम् ४) ॥ २३ ॥ ७ ॥ उद्देशक्रमादुपमानानन्तर्यमागमस्येत्याशयेनाह । अथेति। (१) अर्यापत्तरसा--पा. C पु.। (२) सम्मति-पा.E. (३) लिष्ट-पा. E पु.. (४) इत्युपमानम् इति नास्ति E पु.। २५२ For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणाप्रकरणे शब्दनिरूपणम् । यथावस्थितार्थदर्शी यथाद्रष्टार्थवादी चाप्तः । तस्य श्रोतप्रवृत्तिनिवृत्त्यपयोगिवचनमागमः । यथाঅগ্নিলা অান্নানিলা এফৰগ্ৰাখাঁ ঘা নি-- प्रलम्भकस्य वाक्यम् । यथार्थवादिनो)ऽयथार्थदर्शिनाऽपि वचनं तथा यथा भ्रान्तस्यायथार्थदर्शिना यथार्थवादिनाऽप्यष्टौ काकदन्ता इति । श्रोतृप्रवृत्तिनिवृत्त्यनुपयोगिवचनमनुपादेयमिति तनिवृत्यर्थमुक्त परार्थ इति । तदुक्तम् । प्राप्तोपदेशः शब्द इति । उपदिश्यते ऽनेनेति उपदेशा वाक्यं तदर्थज्ञानं वा। पूर्वत्र वाक्यार्थज्ञानं फल मुत्तरत्र हानादिबुद्धिरिति ॥ नन्वानोपदेश आगम इति प्रसिद्ध लक्षणं किं नेष्यत इत्याशा तदेवेदमित्याह। यथावस्थितेति। एवं च सति पुनराप्तलक्षणोक्तिगौरवं नास्तीति भावः । परार्थशब्दार्थमाह। श्रोतइति। उपदेशशब्दार्थमाह। वचनमिति। वाक्यमित्यर्थः।। क्रमाद् विशेषणत्रयस्यापि व्यावय॑माह । यथार्थत्यादि । शास्त्रं हि तच्छासनादित्युक्तत्वादपरार्थस्य प्रामाण्यमेव नास्तीत्यर्थः । अत्र सूत्रसम्मतिमाह । तदुक्तमिति । ननूपदिधिरुपदेशः भावे घनः स्मरणात् तत्कथमस्य शब्दशब्देन करणवृत्तेन सामानाधिकरण्यमित्याशय अकर्तरि च कारके सज्ञायामिति करणार्थत्वमाह । उपदिश्यते ऽनेनेति। पक्षदयेऽपि फलभेदं दर्शयति । पूर्वत्रेति । इत्यागमः ॥ (१) यशादर्शनवचने पि-पा. B पुः । HINiranimunesamadara umanimbuIRAANWRAMANNADIANTONIANAMmamanaARIHANNAINAHANI २५२ For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ह Meemumtaraveateriomarawanemoment FANAustrapatternar e netwenemnm122049ARAJacemsteNAarastroenestonorma amacctaccasaretunsemumsKanoomnancy नाग २ H IRIDWAantonmummamatiane -RRIRAMAND MAHARAS सटीकताभिरक्षायाम যু বালি স্বল্পায়ন অন্যায্য লি(৭) সুনলে रेषां यथासम्भवमन्तभावः । अर्थापत्तिसम्भवयोरनुলালনশাআ ইন্যি স্ত্রী গ্রান্সনক্সা মানত্য অসন্যাকানিজ্জা। নমস্কে ল चतुष्टमैतिझार्थापत्तिसम्भवाभावप्रामाण्यादिति(२) परिचोदनापूर्वकं शब्द एतिह्मानान्तरभावादनुमाने স্বাধিকাথামালামালামাল মুন - इत्थं प्रमाणचतुयं निरूप्य तत्रैवेतराण्यन्तभावयितुमुपोद्धालयति । एवमिति । नन्वर्थापत्यादिषु जाग्रत्तु कथं चत्वार्यवेत्यवधारणमत आह । एतेष्वेवेति । कुन कस्यान्तभाव इत्यत आह । अापत्तीत्यादि । न चैतचतुष मसाम्प्रदायिक सूत्रकारेणैवाक्षेपपूर्वकं सर्थितत्वादित्याह । तदेतदिति । चतुष्वमित्यर्थः । अनान्तरभावात् प्रमाणान्तरत्वाभावादित्यर्थः । अप्रतिषेध इति सूत्रशेषः चतुष्ठस्याप्रतिषेध इत्यर्थः । आदिशब्दादापत्तिरप्रमाणमनैकान्तिकत्वान्नानकान्तिकत्वमर्थापत्तेरनापत्तावापत्त्यभिमानात् तथा नाभावः प्रमाणम् प्रमेयासिरित्याद्यन्तभावोपयोगिप्रमाणपरीक्षासूत्राणां संग्रहः । एवं चादिशब्दाझाष्यवचनादिपरामर्श इति केषाचियाख्यानं प्रत्याख्यातं सम्भवति सूत्रपरामर्शित्वे तस्यान्याय्यत्वादिति । अथ सङ्ग्रहे प्रमाणचतुश्यमानलक्षणा (৭) ১ নিহা এন্ধাৰ: নন-জুনधिक पु.। (২) দামামামালামিনি জ্বাল । mer o mau m emadensistoneV IEmotionSTEELMETRIESemaramand २५४ For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाण प्रकरणे ऽयापत्याद्यन्तर्भावनिरूपणम् । चादानर्थान्तरभावादित्यादि समर्थितम् । तथाहि । अनुपपद्यमानार्थदर्शनात् तदुपपादकभूतार्थान्तरकल्पनम थीपतिः । यथा जीवता देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्य गृहभावदर्शनेन वा बहिरभावस्य कल्पनम् । तत्र तावद्वहिर्भावमन्तरेण गृहाभावस्य कानुपपत्तिरिति वाच्यम् । तमन्तरेणासैौ न भवतीति चेत् । न भवतीत्यस्य कोर्थः । किं न जायत इति किं वा नावतिष्ठत इति । न प्रथमः । बहिभावाकार्यत्वाद् गृहाभावस्य । न द्वितीयः । शब्दान्तरेणाविनाभावस्यैवाङ्गीकारात् । गम्येन हि विना दर्थसिद्धमितरान्तर्भावं स्वयं समर्थयितुमारभते । तथाहीति । तत्रादावर्थापत्तेरन्तर्भीवं वक्तं तत्स्वरूपं तावदाह । अनुपपद्यमानेति । उदाहरति । यथेति । उक्तवैपरीत्येनाप्यर्थापत्तिमुदाहरति । गृहभावेति । अथैनामनुमानेन्तर्भावयितुमनुपपत्तिशब्दार्थं तावत् पृच्छति । तत्रेति । तं विना तस्या भवनमेवानुपपत्तिरिति परः शङ्कते । तमिति । तहयमेवानुमानजीवातुव्याप्तिरिति वक्तुं प्रश्नपूर्वकमभवनं द्वेधा विकल्पयति । न भवतीत्यस्येति । बहिर्भीवमन्तरेण गृहाभावस्याभवनं नामानुत्पतिरनवस्थानं वेत्यर्थः । बहिभवाकार्यत्वादिति । देवदत्तस्य गृहाभावो नाम गृहसंसर्गाभावस्तस्य प्रागभावत्वे कार्यत्वात् प्रध्वंसत्वे प्रागेव देवदत्तनिष्ठक्रियाजन्य विभागजनितत्वादित्यर्थः । शब्दान्तरेणेति । अनुपपत्तिशब्देनेत्यर्थः । तं विनानवस्थानस्याविनाभावत्वमभिव्यक्तुमविनाभावस्वरूपमाह । / For Private and Personal Use Only ગ Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chudaimamminenormonesimboantariksitosmrtmkinnalesedeeminewpoilershaktitrawwary सटीकतार्किकर क्षायाम जामurmrome oRESERIAntaniwomarwarenevanwDEPE tumsaromansEmesarransmentencesa aon गमकस्यानवस्थान मेवाविनाभावः। कीदृशं च बहिावस्योपपादकत्वम् । न तावत् तज्जनकत्वं तदकार्यत्वात् तस्येत्युक्तत्वात् । स्वासद्धाव एव गृहामावस्यावस्थानमिति चेत् । तहि व्यापकत्वमेवाभिहित ) स्यात् । प्रमाणद्वयविरोध एवानुपपत्तिरिति चेत् । मैवं व्याहृतं भाषिष्ठाः । प्रमाणयोः सतार्विरोध एवानुपपन्न:(२) शुक्नोऽयं घटोऽयमितिवत्सहभागम्येनेति। यथाग्निं विना धूमानवस्थानं तयोर्व्यतिरेकन्याप्तिरेव तदनयोरपीत्यर्थः । एवमनुपपद्यमानार्थस्य गमकस्य व्याप्यत्वमुक्त्वा तदुपपादकस्यापि तद्गम्यस्य व्यापकत्वं वक्तुं तत्स्वरूपं च पृच्छति । कीदृशं चेति । तच तजनकत्वं वा तदवस्थानप्रयोजकस्वावस्थानकत्वं वा । नाद्यः उक्तोत्तरत्वादित्याह । न तावदिति। द्वीतीयमाशङ्कते। स्वेति । तर्हि सिद्ध नः समीहितं नामान्तरेणान्वयव्याप्तेरेवाभिधानादित्याहातहीति। व्याप्यव्यापकभाव एवाविनाभाव इत्यर्थः । तर्हि गृहाभावजीवनग्राहिणोः प्रमाणयोर्विरोध एवानुपपत्तिरिति गुरुः शङ्कते। प्रमाणेति।गोत्वाश्वत्वयोरिव नित्यसहानवस्थायिनो:(३) प्रमाणत्वविरुद्धत्वयोः सामानाधिकरण्यं व्याहतमिति परिहरति । मैवामिति । व्याहतिं ब्यनक्ति। प्रमाणयोरित्यादिनाभावादित्यन्तेन । सति प्रामाण्ये विरोधाभावमुदाहरति।शुक्लोऽयमिति। एकस्मिन्नेव पटे पद (१) अभिमतं-पा• B पु. (२) एव न सम्भवति-पा• B पुः । (३) नित्ययाः सहानवस्थायिना:-पा.पु. । SETIMMEDnameter S For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sapanaindicatianewvosuramnookinnamrodiadivasisituitmummmORRIORATIOCOLATARATHARIANORMATRENDITUnandinioseekinatranvewwwsanapramotapapeshanamthohin SHदापOTEpisodeESDAधमाकाRane कला মাধ্যম দ্যালফ্যালাথিয। '' জানূ ! জিবীয় ল আলাঘ অনুলা ব্রাজ্বাল ৰিযে অলিনিনকাে লাण्याभावात्(५) ॥ न चात्र जीवनगृहाभावयाविरीधाऽस्ति । जीवत एव स्वात्मना गृहाभावदर्शनेन জীলাছাঃ লক্ষনানু । জীলাম্বলাল जीविते अमित(a) जीवता कचित् स्थातव्यमिति देशলাফালাফা লাষন নক্স জীমল খাই না লাচ্ছি वैति विषये ४) सन्देहमानं जायते न प्रमाणमेव प्रवत्वशुक्लत्वग्राहिणाः प्रमाणत्वमस्ति न तु विरुद्धत्वमिन्यर्थः । विरुद्धत्व प्रामाण्याभावं चोदाहरति । रजुरिति। एकस्मिन्नेव पुरोवर्तिनि रज्जुत्वसत्वग्राहिणास्तु विरुद्धयोन प्रामाण्यमन्यतरबाधावश्यम्भावादित्यर्थः । बाधे हेतुमाह । वस्तुन इति । प्रकृते तु द्वयोः प्रामाण्यमेव न च विरोध: स्वानुभवस्यैव तन साक्षित्वादित्याह । न चान्नेति । ननु गृहाभावग्राहिणः प्रत्यक्षस्य गणिताप्तवाक्यादिना जीवनग्राहिप्रमाणेन गृहावस्थानव्याप्तिविषयेण विरोधः सम्भविव्यतीत्याशझ्याह । जीवनप्रमाणेनेति । अयमर्थः । न हि जीवनं गृहावस्थानेन व्याप्तं येन तग्राहिममाणेन विरोधः स्यात् किं तु देशसामान्येन व्याप्तं न च तापता विरोधः बहिःसद्भावेनापि तदुपपत्तरिति तहि येन (१) सह सम्भवात-पा• B C पु. । (२) अन्यतराप्रामाण्यावश्यम्भावात-पा. C पु.॥ (३) जीवने मिते-पा• B घु.॥ (४) विशेष--या• B पु. । -No. 5, Vol. XXII.-May, 1900. memamaARNINRCanarayamthatanaamanimanIMASANAMUNION न For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = গুলশানে = | ®® === হতে হয়। অনেকে বলেন বা আদতে কথাসদাইশে শালিকশন স্ত্রীকালাম্মদৰ নাযা নন(৫) জুনি লাদিন ব্যাঙ্গালী লামিযীঃ ॥ ন ক্ষ্ম জীলছিল ব্যালামালঙ্কল দিলান্ধালাল লহ্ম। জীলছ মিয়আলিমুজ্বী(২) ১ৰি অালা নিম্নভাল ৱিমিত ব্যায় লিলা । অধ্যা আ ম্বিয়ীআলি চৰি জন্মমাঙ্গলিক্সজ্জ্বল শান্ধিজিআই গ্রাম লিঃ এ প্রয়াঙ্কামু অনী স্থিলিন লিঙ্গালী স্থান ব্যক্ত চলা। ঐ ঝিলালা অম দিন – ননাঙ্গালি ঘালিনি। নম্বল বা অস্থি অিস্থায় স্থান নীল জ্বিহাখা মালিভাষাজা জয় ল केनापि गृह्यते किं तु सन्दिात इत्याह । तच्चेति । फलिললাই। কাল নি। মিৰা আমাৰাত্ম: । লন্ত লাশ লক্ষ ছাৰিীষ্মানিস্থায় লাগান্ধীজি বল কাশ্যিাঙ্কা। লীননি। লানা লিখিলस्यैव व्यवहारहेतुत्वमुदाहरति । यथेति । यथा यदेतदूर्वद्रव्यमग्रे दृश्यते स्थाणुर्वा पुरुषो वा ततेाऽन्यद्वा अतः समीই নিস্ত নালী (?) লিস্যালিঞ্জিনিয়ায় দুলা ভাল নথি জালান্স हेतुत्वमित्यर्थः । प्रतिपादितमर्थ प्रयोगारूढं करोति । प्रयोখাঞ্জানি। অঙ্গাঅৰিখীল মূলস্তু সালাত কা লুঙ্গিআলিহাঃ জিলল হুম্বননি। ভিলাষী মুন্নি মনে যুতে (৫) ল স্বল্পায় লিঙ্গ নগ: B : ৪ (২) জীলংয়ে শ্রাথলিহুদ্বা • B দু হানিফালঘাষ-দু• C । অনেহে, কেন ওয়াজ For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | বেঞ্চায্যমধ্যে ঘাঘয়ালালাম । ও00 नास्ति मूर्तत्वे सति गृह सत्त्वात् यथाहमिति । तस्मात् सिद्धमेव अनुपपदामानदर्शनात् तदुपपादফাজালাজ্জেল ৭) লুলালিনি। স্নাক্সান্যালন মলি খুঁখাকাখী চথি গুফাঃ অাৰ লক্ষাक्षिपति प्रतिक्षिपति चानुपलब्धिरिति प्रमाणद्वयर्यावरोधात् पर्वतावाग्भागे दहनाभावः परभागेच दहनावस्थानमित्यापत्तितापत्तिः । यथाहः ॥ अनियम्यस्य नायुक्ति नियन्तीपपादकः । ল লালমৰাথাচদি শিল্প মাত্রা ঃ ॥ জ্বনি। प्रयोगमाह। तथैवेति। क्रमात् पदवयेनाकाशादा वाहिलेषु च व्यभिचारनिरासः। परमप्रकृतमुपसंहरति । तस्मादिति । अनुपपद्यमानोपपादकयोयाप्यव्यापकभावादविरोधावेत्यर्थः । तथाप्यनुमानत्वानङ्गीकारे धूमाचनुमानस्याप्योंपत्तित्वापत्तर्जगत्यनुमानकथैवास्तमियादित्याह । अन्यथेति । तत्रापि प्रमाणद्वयविरोधं सम्पादयति । धूम इति । कार्यानुपलब्ध्योदहनभावाभावग्राहिणाविरोधादित्यर्थः । __ अन्नोदयनसम्मतिमाह । यथाहुरिति । अनियम्यस्याव्याप्यस्यायुक्तिरनुपपत्तिः न अनियन्ता अव्यापक उपपादको न भवति तथा मानयोभावाभावग्राहिममाणयोः पूर्वोत्तरीत्या विरोधश्च नास्ति अतोऽर्थापत्तिरनुमानान्न भिद्यत इति भावः । अन्यथा प्रसिद्ध धूमायनुमाने चासो विरोधः समः तस्याप्यापत्तित्वापत्तिरित्यर्थः । इत्यथापत्त्यन्तर्भावः ॥ (१) तदुपपादककल्पन-पा• B पुः । Rentamansamachadosamsteatimemamatkaren For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SarodpoungmeanuttarajputammanmcasthyaNayinangigangragnyasawarilestoneymprouplemewaturienstoarbatyantarawasnuuruaamarwana maARNAMusamaroamanaHSTORIERRINIVATORRORISAMANAR सटीकतार्किकरवायाम सामान mod i tatinantaranmaldharanatasana papaecam STRI mahamannaamaadaanprmayars এক্সক্সক্স ল অফান অক্সফলনশীলঃ । সন্ম নাকি মুন অর লাঞ্ছনীন মীনিহিলিজম্মা লাব্বীদ্বীন্ত্রিাত্যাখানজালু মিথিলা কিন্তুঅনু। জাঘিমায়াবন্ধীरणमिन्द्रियमिति चेत् न त्वगिन्द्रियेण घटादिग्रहरणे নিত্মাফিনিলনী সুৱদানীনিক্সলঙ্গাत् । प्रतियोगिग्राहकेन्द्रियेणाधिकरणाप्रतीतिरपेक्षणी AssessmersSamasONIRMANCE इत्थमापत्तिमनुमाने ऽन्तभाव्य सम्प्रत्यभावं प्रत्याक्षादिषु यथायथमन्तभायितुमाह । अथेति । अधिकरणहणप्रतियोगिस्मरणसहकृतयानुपलब्ध्या षष्ठप्रमाणेनाभावो गृह्यते नेन्द्रियादिनति मीमांसकाः यथाहुः। गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया ॥ इति । तान् प्रति कचिद्भावस्य प्रत्यक्षत्वं साधयति । तत्र तावदिति । अत्र प्रतिपत्तरापरोक्ष्यादित्याद्युद्यनेनोक्तहेत्वपकस्येकृत्वात् प्रथमं हेतुमुपेक्ष्य द्वितीयं प्रयोगता दर्शयति । इत्यादि। अनयोरेव प्रतिज्ञादृशान्तयोः साक्षास्कारिप्रतीतित्वादिति हेतुप्रयोगे प्रथमहेतुब्याख्यानं चेति द्रव्यम् । न च प्रतिवाद्यसिद्धो हेतुः तस्यापरोक्षत्व लैशिकादिवदज्ञातकरणत्वानुपपौरिति लिङ्गग्रहणापक्षीणेन्द्रियव्यापारानुविधायिनि लैजिकज्ञाने व्यभिचारनिरासार्थमुक्तम् अनन्यत्रीपक्षीणेति । विशेषणासिद्धिमाश'बते । अधिकरणेति । किं येन केनचिदिन्द्रियेणाधिकरणग्नहणमि प्रतियोगिग्राहकेन्द्रियेण बानाद्य अतिप्रसङ्गादि रापमानाNI R omamummymarwarmवण्यस्यमापymptomatoantasundarduepsmetammnemamalSIMIKANTI . For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwRENIMATAmurAumaramshaNARAININOMIMIMAGARItsaadian प्रमाणप्रकरणे ऽभावान्तभानिरूपणम् । येति चेत् न त्वगिन्द्रियग्राही वाया चाक्षुषरूपाभावानवगमप्रसङ्गात् । अभावप्रतीतो चाधिकरणप्रतीतेरनुपयोगान तनेन्द्रियमुपक्षीयते । उपयोगे वा तन्तुলায়ানা লিসানু। নয় জি प्रतियोग्यधिकरणाधारत्वेन तन्त्वाश्रयत्वात् तेषां च विनष्टत्वात् । भवतु वाधिकरणग्रहणावश्यम्भावः । तथापि न तन्नेन्द्रियमुपक्षीयते तदवान्तरव्यापारत्वात् तस्य । न चैवं लिङ्गन्नानस्यापि इन्द्रियावान्त त्याह । नेति । द्वितीयमाशङ्कते । प्रतियोगीति । तत्राप्यनियमाह । नेति । किं चाधिकरणग्रहणस्थानुपयोगाच न तत्रेन्द्रियस्योपक्षय इत्याह । अभावप्रतीताविति । उपयोगित्वोक्तौ यत्राधिकरणमेव न सम्भवति तत्राभावोपलम्भो न स्यादित्याह । उपयोगे वेति । अधिकरणाभावं सूचयति । तन्तुनाशोत्तरकालमिति । अभावस्य तन्त्वाश्रयत्वे युक्तिमाह । तस्येति । तर्हाधिकरणाभावः कथमत आह । तेषामिति । कारणविभागात् कारणनाशाखा कार्यद्रव्यनाशः । तत्र द्वितीयप्रक्रियायामधिकरणं न सम्भवतीति भावः । ननु तन्तुनाशे ऽपि तवयवपरम्परायामापरमाणोरस्त्येवाधिकरणं यत्किञ्चिद्दधृमनुमितं वा अन्यथा निराश्रयस्येन्द्रियेणापि दुर्घहत्वादित्याशझ्याह । भवतु वेति । अनुपक्षये मण्डूकप्लत्या व्यापाराव्यवधानत इति हेतुभुपादत्त । तद्वान्तरेति। न हि स्वाङ्ग स्वस्य व्यवधायकमिति भावः । तर्हि लिङ्गज्ञानस्याप्यवान्तरव्यापारत्वे लैङ्गिकस्याप्पैन्द्रियकत्वापत्तिरित्याशयाह । न चैव For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAPoisturinivancestoragavanauntarvasnawwdnn abatharta menuMDIHMANDImasnetabetOCTRES १०४ mi ntensidhawanataumaanaantaraamarmom amanupamruDADRAWIKUNSURNINGREDIBawasanaSumanPawara MORMIREmeraman सटीकतार्किकरक्षायाम् रव्यापारत्व प्रसङः । यद्धि यज्जनयित्वैव यज्जनयति तत्र तस्य तदवान्तरव्यापारत्वात् । इन्द्रियस्य च লিঙ্গললনামি লিলি লীলফান । ল অ নুন্যাবিলিলিহ্মীশান্ত। সত্য সুজা चानेन विषयत्वेन सन्निकृष्यते तथेन्द्रियेणापि सनिकपिपत्तेः। न च तुच्छत्वमप्यभावस्य अभावप्रतियोमिति । कुत इत्याशक्य तल्लक्षणाभावादित्याशयेन तल्लक्षणमाह । यद्धीति । यस्य कारकस्य स्वकार्यकरणे यवश्यापेक्षितमवान्तरकार्य स तस्यावान्तरव्यापारो यथेन्द्रियस्यार्थसन्निकर्षों यागस्यापूर्व कुठारस्योद्यमनादिक चेत्यर्थः । प्रकृते नैवमिन्द्रियस्य लिङ्गिग्रहणे लिङ्गनरपे-- क्ष्यदर्शनादित्याह । इन्द्रियस्येति । नन्विन्द्रियस्य सन्निकृष्धार्थग्राहित्वादभावस्य च तुच्छत्वेन() सान्निकर्षायोगादनैन्द्रियकत्वमिति बाधः प्रतिरोधो वेत्याशय किमिदं तुच्छत्वं निषेधात्मकत्वं वा निरूपाख्यत्वं वा तत्राद्यो परस्परसन्निकृतृत्वहेतोरसिद्धिरित्याह । न चेति । कुत इत्यत आह । यथेति । इन्द्रियसन्निकर्षः संयुक्तादिविशेषणविशेष्यभावः द्वितीये तु तदेव नास्तीत्याह । न चेति। तुच्छस्वाभावे ऽभावत्वमेव न स्यादित्याशयोभयं विविनक्ति। अभावेति । विधिर्भावः । तनिषेधा ह्यभावः । तदर्तमानदशायां तत्प्रतियोगिनो विधित्वेन निषेधत्वेन च दुर्निरूपत्वान्निरूपाख्यत्वलक्षणं तुच्छत्वम् अभावत्वं तु নিভিৰি জনাৎক্তত্ব মালাবিহ্মা সলাम्बन्धवप्रतिबन्धः प्रमाकरणसम्बन्ध इति भावः । अथा (१) अभावोऽसनिकृष्टः तुच्छत्वात् । अभाव: ऐन्द्रियको न भवति असचिकृष्टत्वात् तुच्छत्वाद्वा । mmam For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Recomrestocensornsteipelapitatedcancidaideodosekistakestaebansolidaosd scietootikatoctsansactivatenmentarvasanatandencetrenovicesarevastatinsoredechenetstrnvitationssinorosperidonwsrealnicorikshawlanakienate m s | রুমা যাবে নানানঘ্যা। (69 गित्वं हि तुच्छत्वं नाभावत्वम् । किं च षष्ठप्रमाणवादिनाऽप्यनुपलब्धोरचाताया एव ज्ञानजनकत्वमास्ये यम् । अन्यथा तस्या अप्यभावरूपत्वेनानुपलक्ष्यन्तरा Emagarampa RDOETRYA m arpan Tagganes Pargnenangepany. । त्विाद । P asp murga व ES IASIDOTARATooDNICIEDOSIONLODSANE रूपादिजानवदेवाभावतानस्यन्द्रियजन्यत्वं स्वध्यवसाলা। স্ব স্ব লঙ্কা সামলাবাল ফালা ऽपि ज्ञानहेतुत्वं इष्टमित्यभावाने ऽपि तथात्वमुपगम्यत इति अनुपलब्धिसहायत्वं (२) नापपदाते। किं च भावज्ञानजननसमर्थस्य लिङ्गशब्दादेस्तदभावज्ञानजनने ऽपि सामर्थ्यमुपलब्धमिति इन्द्रियज्ञातकरणत्वादिति यद्धत्वन्तरं तदाह । किं चेति । अस्य प्रतिवाद्यसिद्धि परिहरति । षष्ठति । तदनिवनिम्बाह । अन्यथेति । अभावरूपत्वेनेति । उपलब्ध्यभावत्वेनेत्यर्थः । फलितमाह । ततश्चेति । स्वध्यवसानं सुनिश्चयम् आतोयुजितिस्यते खलथै युच्प्रत्ययः । अथ भावावेशाच्च चेतस इति य त्वन्तरं तदाह । सर्वत्रोति । विमतमभावज्ञानं भावप्रमाणाकृमनोजन्य बायार्थज्ञानत्वाद्रूपादिज्ञानवदिति प्रयोगः । बाह्यपदेनात्मतर्मज्ञानव्युदासः । अथ प्रतियोगिनि सामादिति बद्धत्वन्तरं तदाह । किं चेति । इन्द्रियमभावाहि भावनाहित्वाच्छब्दलिङ्गादिवदिति प्रयोगः । अस्य व्याप्तिमाह । भावज्ञानेति । उपनया पु. । (११) भावजानकारणत्व-पा. (३) सहकारित्वं-पा• B पु. । Hem ravanmarvasnaconaparampaweTamatamwapwonacapourna m a ARREAPawarsemapeeteeIMERAMERICORIERa mai I EmmerNIMITENA For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ सटीकताकिरक्षायाम wheniromantipuTIRNORAIteomamITICALENDAR cuinoaCADEntraduIRIChoctopurnapmanuTONTRACTOR যালয়নিযামিলি নানা স্বত্র নামनजनने ऽपि सामर्थ्यमनुमीयते । किं च इन्द्रियदाমীয় কুলাফালাক্ষা নম্বললঃ জ্বষীজানি অাকাঙ্খা ল্কি কানাঃ "নুসন্মালিন(৭)। মলथातिप्रसङ्गात् । किं चाचट भूतलमिति विशिष्टज्ञानस्येन्द्रियजन्यत्वावश्यम्भावाद् विशेष्यांश इव विशेषणांशे ऽपि तज्जन्यत्वमकामेनापि स्वीकरणीयम् दिकमाह । इन्द्रियस्येति । अक्षाश्रयत्वादोषाणामित्येतयाचष्टे । किं चेन्द्रियेति । यन्त्र सत्वे वस्तुनि नास्तीति भ्रमो जायते सेोऽभावभ्रमः स इन्द्रियजन्यः तदोषदुकृत्वात् पीतशडवनमवदित्यर्थः । हेत्वसिडिं परिहरति । कारणदोषादिति । विपक्ष बाधकमाह । अन्ययेति । ज्ञानस्य स्वता दोषाभावादधिकरणग्रहणप्रतियोगिस्मरणानुपलब्धीनां दुधृत्वायोगाद्रिन्द्रियदोषदुधत्वानङ्गीकारे नूनमाकस्मिकत्वप्रसङ्ग इत्यर्थः । आचार्यस्तु इन्द्रियमभावप्रमाकरण तहिपर्ययकरणत्वाद् यद्यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमायां चक्षुरिति प्रायु क्त । विकल्पनादिति यद्धत्वन्तरमवशिष्टं तयाचष्टे । किं चाघटामिति । हेत्वसिद्धि परिहरति । इन्द्रियजन्यत्वावश्यम्भावादिति। अनन्यत्रोपक्षीणेन्द्रियव्यापारानुविधानादिति भावः । विमतं विशिज्ञानं विशेषणांशे ऽपीन्द्रियजन्य ऐन्द्रियकविशिज्ञानत्वाद् दण्डीतिज्ञानवदिति प्रयोगः । लैङ्गिकादिव्यभिचारनिरासार्थमैन्द्रियकविशेषणमुपसंहरति । तस्मादिति । अभावमात्रस्य प्रत्यक्षत्वसाधने (१) प्रादुःषन्ति-पा० C घुः । DoordananROUPOIDNIRANG For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GRANATANDITarunanara M NADASANATOMOREMONETITUDIOANTONICHANMIRRORARIANRNIRCTEmsima m miamosomnima ratROAMERITronment maweminism काय करतो ऽभावान्तभावनिरूपणम् । १०७ womenewspapMRIOR S arutanuaHMIRMIUMInHea तस्मात् प्रत्यक्ष योग्यानुपलब्धौ तदभावोऽपि प्रत्यक्षः नन्चेवमनुपलब्धिः कारणं स्यादिति चेत् हन्तैवমা লালুবল ৰঞ্জি ফাঙ্গ জ্বালাফায়াতুলনাজু । মা স্বত্তে স্থাকে হেলালুথম দু লি প্লিधानादिति । तदेतत्सर्व न्याय सुमाञ्जली प्रपचितमाचायः । यथा । परमावावभावेषु बाधः स्यादित्यत उक्तं प्रत्यक्षयोग्येति । नन्वेवमनुपलब्धेरचावश्यकत्वानुभयवादिसिधा सैव प्रमाणमस्त्वित्याशयेन शकते । नन्वेवमिति । आवश्यकत्वे कारणत्वं स्यात् न तु प्रमाणत्वम् अन्यथाभावापलम्भे ऽप्यभावानुपलब्धिरेव प्रमाणं स्यात् नेन्द्रियमिति सोपहासं परिहरति । हन्तवमिति । अन्न कारणशब्दः प्रमाणवचनः । लैव कुत इत्यत आह । भावोपलम्मे ऽपीति। अपिशब्दादायोपलम्भे भावानुपलम्भवदिति दृशान्तः सूचितः । नन्वघट भूतलमिति विशिबुद्धाविन्द्रियग्राह्यत्वे ऽप्यभावस्य केवलस्यातत्वान्नास्ति अस्तित्वे वा केवलसारभस्य चाक्षुषत्वप्रसङ्गः तस्मात् पूर्व केवलग्रहणायानुपलब्धिराश्रयणीया अन्यथा नागृहीतविशेषणेतिन्यायाद् विशिधोरेव न स्यात् किं च यदिह भूतले घटो नास्तोत्यभाव इन्द्रियेण विकल्प्यते तदा प्रथम निर्विकल्पकेनापि प्रायः अन्यथा विकल्पानुदयात् न च प्रतियोगिनिरूप्यस्यास्य ताज्यते प्रमाणान्तरे तु नेयमनुपपत्तिरित्याशयाह । तदेतत्सर्वमिति॥ ब----No. E, Vol. XX!! --- June, 1900. RAGHumAINARIAHIMIMIREOTAT URaranamwartewwwmayaNAMUNIRAraan aamanamAINIanamaanwarRATOR HARISHADRAGHARRIORMATIONAL For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकताकिकरक्षायाम समाSuraasumemaamanneKERamitamanenmusamanvamananewa TVODIGARHaryaARNAapp A IMIRRORMAPATI o mnpnapproanimSONapunsARomaratnamancasurance ......... Supp प्रतिपत्तेरापरोक्ष्यादिन्द्रियस्यानुपक्षयात् । জ্ঞানহ্মঘালু ান্নাজা অন: { तथा प्रतियोगिनि सामर्थ्याद् व्यापाराव्यवधानतः । अक्षाश्रयत्वाद्वाषाणामिन्द्रियाणि बिकल्पनात् ॥ इति।। तत्रैव तदुभयमप्येवं समाहितम् अनन्यनिरूप्यस्वभावानां दण्डकुण्डलादीनामेव विशेषणीभविष्यतां पूर्व कैवल्येन ग्रहणं तादृशामेव च विकल्पानां घटादीनां विकल्पनीयानां पूर्व निर्विकल्पकग्राह्यत्वं विषयसम्बन्धिप्रतियोगिनिरूप्याणां तु ज्ञानसमवायाभावानां नित्यसनिरूप्यस्वभावतया विशेषणत्वे वा विशेष्यत्वे वा विकल्पसामग्रीसमवधानवत एवेन्द्रियस्य सामावधारणान कैवल्ये निर्विकल्पकग्रहणापेक्षेति न कुत्राप्यनुपलब्धिपैशाच्याः प्रवेशावकाश इति । अथ तत्रापि कुन प्रपञ्चितं तदाह । यथा प्रतिपत्तेरापरोक्ष्यादित्यादि । अभावप्रतिपत्तिरिन्द्रियजन्या अपरोक्षत्वाद् रूपादिप्रतिपत्तिवत् । परोक्षत्वे वा लैङ्गिकादिवदज्ञातकरणत्वानुपपत्तिः । एवम. न्ये ऽपि हेतवः पूर्वोक्तरीत्या योजनीयाः। भावावेशाद्भावप्रमाणपरतन्त्रत्वादित्यर्थः । प्रतियोगिनिषेधोभाव इत्यर्थः । व्यापारेति । द्वितीयहेतुविशेषणासिद्धिपरिहारार्थोऽयं हेतुः सा च पूर्वमभावग्रहणे ऽधिकरणग्रहणस्यानुपयोगादिति पर्यहारि इदानी तूपयोगमङ्गीकृत्य परिहियते अधिकरणग्रहणस्थावान्तरव्यापारत्वेनाव्यवधायकत्वादिति । अक्षति । अभावविपर्ययस्यौन्द्रियदोषोत्थत्वादैन्द्रियकत्वमित्यर्थः । विकल्पनादिति । अघट भूतलमित्यभावविकल्प Raftar दाDANSHREE For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir momdfantastroyeramasvirtuaancandedasdentaraPERamayodorupamaadbasbaefeatuRHETANDARDIAnnexacanamorcembeRAMMERINEntama ngao ortanALICONTARMORRORORSCORatantastroTIONAGARIVacaommomomcom maarunostalpap mapipasuperamparamanालयामा BHAIRememmmmmmmunamastartphonesanterwear प्रमाणप्रकरणे ऽभावान्तभावनिरूपणम् । १०६ ननु गृहादिमात्रमनुसूयान्यन्त्र गतवतः प्रतिআৰিাণৰ বা সান সৃজিয়াঘাষনঘাত্রিী ऽनुमीयते(१) । यथाहुः ।। হলান বি সুক্ষ্মা লিলি বলম্বি। तत्रान्यनास्तितां पृष्ठस्तदैवा(२) प्रतिपदाते ॥ इति । सत्यम् । न तत्राभावः प्रत्यक्षः किं तु स्मरणयोन्द्रियकत्वाद् विशेषणख्याभावस्याप्यन्द्रियकत्वमित्यथः । इन्द्रियाणीति पक्षनिर्देशः अभावज्ञानकरणमिति साध्याध्याहारः। इदानीं पर प्रकारान्तरेणाभावप्रतीतेरनैन्द्रियकत्वमाशङ्कते । नन्विति । अन्न भकारिकां संवादयति । स्वरूपमात्रमिति । गृहादिस्वरूपमेव । न तु देवदत्तभावाभावावित्यर्थः । किञ्चिदिति प्रतियोगीत्यर्थः । तत्र गृहादावन्यनास्तिता देवदताद्यभावमित्यर्थः । तदैव प्रश्नसमय एवातीन्द्रियलिङ्गा-- देरनवकाश उक्तः तस्मादनुपलब्धेरैवेयं बाहालीत्यर्थः । नूनमन्त्राभावल्याप्रत्यक्षत्वे ऽप्यनुमेयत्वान्न षष्ठप्रमाणावकाश इति परिहरति । सत्यमिति । अनुमापकलिङ्गमाह । किं स्विति । देवदत्तस्तदा तन नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादु गण्डशैलवत् नोपलब्धश्च स्मृतियोग्यत्व सत्यस्मयमाणत्वात् तदेवेति प्रयोगः । नन्वनुमानस्य ज्ञातकरणत्वेन स्मृत्यभावस्याप्यनुपलब्ध्यन्तरगम्यत्वे (१) अनुभयते - प्रा. C पु. (३) तथैव-पा. C . । सवाDecementarawasenavimanreunw a ntedANANDm mam समाmamaemamanartments For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५० सटीकता किंकरक्षायान योग्यस्य स्मरणाभावादनुमीयते । करणाभावश्च मानसप्रत्यक्ष इति नानवस्था । अनयैव दिशा प्रातगंजाभावविज्ञाने ऽपि ज्ञेयम् (")। कथमन्यथा प्रमाणान्तरवादिनः सायन्तनसमये ऽनुभूयमानस्य गजादेः प्रातःकालीनाभावविषयेो ऽनुभवो जायेत । न हि तदानीं तस्यानुपलब्धिरस्ति । प्रातःकालीनैवानुवर्तत इति चेत् न तत्रापि दृश्यत्वाभावेन योग्यानुपलब्धेरभावात् । स्मर्तव्यस्य स्मरणाभावस्तत्राभावज्ञाने का ६६४ Acharya Shri Kailassagarsuri Gyanmandir पुनस्तस्य तस्याप्येवमनवस्था स्यादित्यत आह । खरणाभावश्चेति । अभावस्य प्रतियोगिग्राहककरणग्राह्यत्वाचास्य मानसत्वं स्मरणानुपलब्धिस्तु यथा वः सन्तयैव करणं तथा नः सत्तयैव मनः सहकारिणीति नानवस्थेति सर्व सुस्थम् । उक्तं न्यायमन्यत्राप्यतिदिशति । अनयैवेति । तदपि स्मरणाभावलिङ्गानुमेयमित्यर्थः । तदनङ्गीकारे बाधकमाह । कथमन्यथेति । ननु तस्यानुपलब्धिरेव प्रमाणमस्तीत्याशङ्का किं सायंतनगजानुपलब्धिः प्रातस्तन गजानुपलब्धिवी नाद्यः तदानीं तस्योपलभ्यमानत्वादित्याह । न हीति । द्वितीयमाशङ्कते । प्रातःकालीनेति । प्रातःकालीनगजसम्बन्धिनीत्यर्थः । तत्रापीति । तदानींतनगजस्येदानों कालविप्रकृष्टतथा दर्शनयोग्यत्वाभावेनायोग्यत्वानुपलब्धिः सती न कालान्तराभावमवगमयितुमीष्ट इत्यर्थः । तर्हि स्मृतियोग्यस्यास्मर्यमाणत्वात् स्मरणाभावलक्षणायाग्यानुपलब्धिरेवास्तीति शङ्कते । सर्तत्र्यस्येति । तर्हि प्रमित्यभावलक्षणाया एवा(१) विज्ञानमपि नेयम् - पा. B. । For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bদল:==vায়সস: দশExts/ছেলে =ে==ায়ে লেখsiewspadhykelatঠগয়ন্টকােয়সমtnews.tv ১৩ ।। নানা কথা - - - - - -- - --- -- বসে - শুয়ে সঞ্চার খা মাত্রানালযহা । এ ৭৫। যখলিনি ল নলামাচাৰ মাঘানা লাশীঘ্ৰত্যাহ্ন নিজামুকানমলান শস্য হত্যা ॥ | সু লিঙ্গললন: মালিবিলালন ল সস্থল। নাজিঙ্ক সুনৰ ঘা লামীনি মমীলিলিশি অত্যা মন্ত্র। লানীনি - লুথালুখলাল মালিত্বানুলা স্বাক্ষা নিষ? অাছি। লনি। লক্ষ না আলি। স্বাভানি। ওসমান্য স্থান তালিকা সাস্বস্তি এলাকা লিঃ । সুখলালাল জুলি শুন্যতা মফিললাল মুখ। লক্ষ্য অসায়। লাঞ্ছত্রাখনি। মালা থাখী অঞ্জঃ সাজ্ব লি হলঃ। জন্তুনল সঞ্চাখ অন্ধ অঙ্গ ল অান। অনু-অম্বাশা মালায়ালা । নি। অশিক্ষাখশ্রনি কালু। লালু লৰি জী অিক্ষর বান্ধ দালালবাগ হল লাদি লক্ষ ছয় মালাখালী কৰি স্বত্বাজ্বালিঃ গ্রাহ্মহাহিস্কন্তু মশলান্যা। জল খিঢিনি। এলাকায় ছি লাঘ ল স্যালাসা ক্ষালললুফশ ওলা তথ্য অলি আনলিহিৰি भावः । संविदेव हि भगवतीविषयसत्वोपगमे शरणলিহাল স্মৃহিল। নাবালি। লালিত্বানা লু হেলি বন্ধ সহ সুললিল ললঃ। স্বল্প লা লীনিন্ম লাব্বানি মাজাহ্নালি। কলাগালিমুল व्यापार एवेत्यर्थः । प्रतीत्यपहव एको दोषः अङ्गीकृतस्य শেএসেহেমন=enrnstars, ইমমমসামনে =reserva rংহ নয়জনের== এ-সতেতো হতদশিদেশ- সয়ার For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Smalama A NDomeamsungaroo rautetworManage १२ सटीकताकिकरक्षायाम -- - - -- -mm mo reme ভাৰঞ্জামানি ল নামি লম্ । নদি বলিदपलापदोषस्तावदापोत । व्यवहारालम्बनं च न किञ्चित् पश्यामः । भूतलमात्रमिति चेत् न पटवति भूतले भूतलमात्रत्वाभावेन 'घटाभावव्यवहारो न स्यात् । तन्मात्रशब्दस्य भूतलादन्तिरव्यावृत्तिपरत्वे १) त्वभावस्वीकरणात् । अन्यथा घटवत्यपि प्रसङ्गः। यादशस्य भूतलस्य विज्ञानमभावज्ञान(कारणं মান্নান মালালা খালव्यवहारमात्रस्यापि निरालम्बनत्वं द्वितीयो दोष इति दूषयति । तहीति । आलम्बनमाशङ्कते । भूतलमात्रमिति । कोऽथः किं मात्रशब्दस्यावधारणार्थत्वमाश्रित्य सर्वभावान्तरविविक्तं भूतलमुच्यते उत मीयते परिच्छिचते ऽनेनेति व्युत्पत्त्या तद्गतं किञ्चिद्वान्तरमुच्यते उतायोगव्यवच्छेदेन भूतलस्वरूपमुच्यत इति त्रेधा विकल्याचं दूषयति । पटवतीति । अघटे ऽपीति शेषः। द्वितीये सिद्धं नः समीहितमित्याह । तन्मात्रेति । अर्थान्तरत्वे धर्मान्तरत्व इत्यर्थः । तृतीयं निरस्यति । अन्यथेनि । अनान्तरत्व इत्यर्थ । तयधिकरणग्रहणस्य यादगालम्बान वस्तन्नो व्यवहारालम्बनमिति शकते । यादृशस्यति । तत्राधिकरणग्रहणस्यावश्यम्भावादिति शकितुराशयः । आश्रयनाशहेतुकद्रव्यनाशज्ञाने तयभिचारात् किं तेने त्युक्तमस्माभिस्तद्विस्मृतमायुष्मतेत्याह। न आश्रयज्ञानस्ये (१) अर्थान्तरत्वे - पा• B घुः । परत्वेन घटामाजस्वीकारात्मा. C पु.। (३) ग्रहणा-पा. B . । UMHARDANCatumatatuttstonesemamannemnाजपOO For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir অকলমদাহকালক্রমন | না যে সন্ধানঃ নালা ।। ক্ষিনি স্ব ল শ্লাঘালা জানাল তালা। সুনল লাল জবা লোকাল ভার্জি লক্ষ্মল নিঃ। লনি মনি মুক্ত স্কুল ফুল ক্স নুংমাজীক্ষা। নয় ঋ নহ্ম সমা' ( ফলমিলনামানাষ্ম যন্ত্রণা স্থানিয় নি । অস্থি স্ত্রী ক্ষুন্ডয়াক হাস্ময় গল্পল মঞ্জ নি। জামায়াহু। ফুলন্তানইনি। আঁখ লালা লাস্বল জাল সালাম জানু ফল লাল এখথি নানী ) এ যাহালনা অন্যান্য দিখি সম্বনান। ল ানি। স্কুল ভুল । নি। হালন স্বাভালুথমিঃ হৃঙ্খফলৰ ৰান্ধলিলিদিহিত্য ও ননি। হত্যলম্বী। মানি। মাশখ। কলা ও হত্যহালক্ষ্মীক্ষাই জাহিলি লাঃ। শুঙ্খা লাব্যঙ্গএলিল জাজ্বল। বলি। ওবঙ্গাবাহাত্মা লাব্যপ্রশ্ন ও অক্সিঃ । লনিহিঙ্গ' শব্দঅশি সঃ নবীল অনুসূলাল্লাঙ্গ ভূসুখী নন্মান্ধত্বলাম্বাললিখ। না হুঙ্কঃ = ভূষিহ জঙ্খি লাগান। इति तदपहवोऽपि सुकर इति प्रतिवन्द्या परिहरति । तीति । ननु भावान्तरसंवित्तिरभावः तदुक्तं शालिकायाम् । • ? | (?) নয় । সন্তান- (২) কাহিনী -• F 1) । = এমন মেলা -এক ১৬. ৮গ পvern ধন শেE === === == == For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ১৯৯৯ইংগােমর মতে, ১৯৯assesses হ তে ১৫-৫-এbruক =ে == == =- =- অয়েল,৮ এগিয়ে , ফীনায় লালা বিনি যুথিকাৰ কলা লিঃ নু। ল স্ক সিক যন্ত্রানাল। সুভুয়া নমালানীনলাখানালালশুনান। ভাল লীলাঞ্জনা বানল বসাল বক্ষ মনি বিসুখ হ'ল ৰ কাগমন মর্ম: । লঙ্কা অনা: র্মি ফুল | অ আত্ম সনিমজি লক্ষ লক্ষ । অ না মানিঅলা কলাৰ অল ভূৰি। | স্ব স্ব নিজ দালালি জাল লি| নি। ল অনি। শিক্ষাৰ জ্বা সস্তাত্তি সখিলখিলি আৰ। ফল হি হি হয় নুলা মাজলশ ইথ। নিবিমলালা লাম্বা ৫' জাল সনিকা লাঅন । লনি । সুনন্তৰিা ঈশ্ব স্বল্প - নানাঃ না অন্য নাম্বাস্বত্ব স্যাল লু ন্যাত্ৰি কঁৰালহা বংলা সংস্থা । ফালিছাত্মঅৰিহালয় ঃ না স্যা। নগ্ধা িিিল হীরু বই নগই লাঃ নাথই ঘি রূনিমান। জিলা ভিক্ষা মন্ত্র ৱা শৰ্মা গ: শ্বশু দত্যাবহ?স্বল সুতা ষ্ট, (৭) ঘিাতে ১২ নংঃ নিজ. E । (২) য ক ন ল ন ম্লান হাত নি । নাস্তিমাত না লয় : নিহত হয়। অর্থ: । (৪) ঘনায় নিয়া ঘী ওঃ ক্লানলিহির অনন না বানগ্রো সন্তান। এT-এই খেপে = ৫ For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रमाण प्रकरण भावान्तर्भावनिरूपणम् । ११५ वर्तते केवले भूतले वा । नादाः घटघटिते ऽपि प्रसङ्गात् । नाप्युत्तरः । कैवल्यस्याभावपर्ययत्वेनात्माश्रयाऽनवस्यये । रन्यतरस्य प्रसङ्गात् । अनुपपदामानाश्रयत्वेनाभावमपहृवानस्तुल्यन्यायतया शुक्लादिधर्मजातमप्यपवीतं । स्वतोऽवान्तर विशेष विरहिवास्तुच्छस्य कथं तस्य प्रमेयतेति चेत् । न ज्ञानादिवदुपपत्तेः । निःस्वभाव एवायमिति चेत् । न सङ्ख्या Acharya Shri Kailassagarsuri Gyanmandir 3) I (१) स्यात् । अथ शौ यस्य पदमात्रमाश्रयः न च नीले ऽपि प्रसङ्गः तस्यैव प्रतिबन्धकत्वादिति चेदभावस्यापि तन्मा( - ) माश्रयः न च घटवत्यपि प्रसङ्गस्तस्यैव प्रतिबन्धकत्वादिति तुल्यम् तर्हि प्रतियोग्येकनिरूप्यस्य स्वता निर्धर्मकस्य खपुष्पकल्पस्य तस्य कथं प्रमाविषयत्वमिति शङ्कते । स्वत इति । ज्ञानादिप्रतिबन्धा समाधते । नेति । ज्ञानं सर्वत्रैकं नित्यं च एवं शुलमधुरादिरूपरसादिभेदाश्चेति प्राभाकाराः तथा च यथा तेषामवान्तरविशेषविरहे ऽपि प्रमेयत्वं तद्वदभावस्यापीति भावः । ननु तेषां भावस्वभावत्वात् प्रमेयत्वं युक्तम् अभावस्तु निःस्वभावः कथं प्रमीयत इति शङ्कने । निःस्वभाव इति । अभावोऽपि भावविलक्षणस्वभावो न तु गगनकुसुमादिवत् निःस्वभाव इति परिहरति । नेति । अत्र वृद्धसम्मतिमाह । (१) मूल दूतं यच्छक्यं तस्योच्छेदः स्यात् । (३) भूतलमात्रम् । (३) घटस्यैव । For Private and Personal Use Only ६६ Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ENTREYAMIRKHATARNEmms e ntenuman MOHAadhar समwapse ११६ सटीकताकि रक्षाय म वृत्तिरूपस्य स्वभावस्य बिदामानत्वात् । यथाहुः । স্নামি খালা অত্যান জাীিন জনमिति । तस्मान्न किञ्चिदेतत् ॥ सम्भवा नाम सहनादेः शतादिविज्ञानम् । तदশ্রোবলশান মিলল জান দুলু লালননি। इतिहाचुर्वृद्धा इत्यनिर्दिष्टप्रवक्तकं प्रवादपा memangRIMIRRUPTEREOVER m hinaussiawasonshurmunandannotholesteetharunatestatishetanangtan A यथाहुरिति । असदसदिति । गृह्यमाणमिति प्रमाणाक्तिः । अभावोभाव इति भावनिषेधात्मकतया सर्वजनसंवेदनसिहमित्यर्थः । अत एव यथाभूतं पारमार्थिक न तु तुच्छमित्यर्थः । सविपरीतं भावविलक्षणस्वभावं न तु भावान्तरस्वभावमिति लक्षणोक्तिः । चकारः पूर्वोक्तप्रमाणसमुच्चयार्थः । तत्त्वमेतदभावस्वरूपमित्यर्थः । पूर्वपक्षनिरासमुपसंहरति । तस्मादिति । प्रमाणविरुडत्वादित्यर्थः । एतदभावनिराकरणं न किम्झन्निरासार्हमपि न भवतीत्यर्थः । इत्यभावान्तभावः ॥ अथ सम्भवस्य स्वरूपमन्तीवं चाह । सम्भवो नामेति । अनुमानत्वो प्रयोजकमाह । अविनामावेति । प्रयोगस्तु शतं सहस्र सम्भवति न्यूनसंख्यात्वात् योरेकत्ववत् अन्यथा कारणाभावात् सहस्त्रसंख्यैव न स्यात् एवं खायों द्रोण इत्याधुन्नेयम् । इति सम्भवान्तभावः ॥ अथैतिह्यामप्यन्तभावयितुं तत्स्वरूपं तावदाह । इतिहेति । इतिहेति निपातसमुदायः प्रवादवाची इतिहैवैतिचं प्रवादः अनन्तावसथेतिहभेषजाका इति स्वार्थ घ्यः । maantarbasspensoosteomame westmtamommemoranemineneraemama r aERESERIESOMeexam w aana mut a numarePTOMORRISMuTuner For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणप्रकरणे ऐतिहातभावनिरूपणम् । ११७ रम्पर्यमैतिह्माम् । यथा । वटेवटे वैश्रवणश्चत्वरचत्वरे शिवः । पर्वतेपर्वते रामः सर्वत्र मधुसूदनः ॥ इत्यादि। | নন্ মামলাল। গলায় ফান शब्द एवान्तीव इति । यथाहुः ॥ इह भवति शतादा सम्भवाद् या सहलान्मतिरवियुतिभावात् सानुमानादभिन्ना। जगति न बहु तथ्यं नित्यमैतिह्मा मुक्तं भवति तदपि सत्यं१) नागमाद्विदयते तत् ॥ इति । स्पष्टमस्पष्टमिति च द्विविधं प्रमाणमिति जैলাল। নৰনাল বাইজানা লজিনালি । अस्यानिदित्यादि लक्षणम् इतिहोचुरिति स्वरूपप्रदर्शनम् । उदाहरति । यथेति । एतप्रमाणस्योदाहरणं कारम्भ मङ्गलाचरणाद्विघ्नोपशान्तिरिति तु प्रमाणस्योदारहणम् । अनयोर्यथायथं शब्दतदाभासयोरन्तभाव इत्यभिप्रेत्याह । तत्प्रायेत्यादि । अत्र भकारिकां संवादयति । यथाहुरिति । शतादी विषये सहस्रादिरूपात् सम्भवात् सम्भवाख्यप्रमाणाद्या मतिरस्त्यन्वयार्थी वियुतिरविनाभावस्तस्य भावात् सद्भावादित्यर्थः । शेषं सुगमम् । नन्वाहतैः स्पमस्पर्ध चेति प्रमाणवयमुच्यते तेन प्रमाणषट्कमायातमिति शङ्कते। स्पमिति । एतेषामेव शब्दान्तरेण व्यपदेशान्नातिरेक इति परिहरति । तैरपीति । (१) भवति तु र्याद सत्यं-पा. B पु.।। For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UTTOURCHURCEmetaSHONNARASIMHANSaneruttaraNandutvRamantanasammaNaramaiamgitaMICOOMHORTHRISHToupouranipa t oparmadamsuturmometatvariouTwaRanivaauratwanaPORNcontavaaw0 सटीकताकिकरक्षायाम परमात्मारकर तस्मात् सिद्धं चत्वार्यव प्रमाणानीति ॥ २४ ॥ 5 ॥ इति प्रमाणपदार्थः ॥ अथ प्रमेयं सामान्यलक्षणापुरःसरं विभागेनाক্লিয়ানি ।। प्रमेयमपवर्गार्थ शेयं द्वादशधा च तत् ॥ २५ ॥ आत्मा देहोक्षमा धीर्मनादोषाः प्रवृत्तयः। प्रेत्यभावः फलं दुःखं मोक्षश्चद्धा प्रकीर्तिताः॥२६॥ साक्षादेवापवर्गापयोगिज्ञानविषयत्वेन मोक्षास्पy प्रत्यक्षमस्पमप्रत्यक्षमित्यर्थः । परमप्रकृतमुपसंहरति । तस्मादिति । अनतिरेकादित्यर्थः ॥ २४ ॥ ७ ॥ इति प्रमाणपदार्थः समासः ॥ निरूप्यैवं प्रमाणानि चत्वार्यपि सविस्तरम् । यदर्थस्तु प्रयासोऽयं तत्प्रमेयं निरूप्यते ॥ ननु प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणे कर्तव्ये - मेयमपवाथ ज्ञेयमित्यपवार्थिनः प्रमेयज्ञानविधानं श्रा बादशधेति संख्याविशेषानुवादः आत्मादिपरिगणनं चेति सर्व दशदाडिमादिवाक्यवदसतमित्याशयाह । अथेति । न ज्ञानविधिरयं किं त्वषवर्गार्थं यद् ज्ञेयं तत्प्रमेयमिति प्रमेयसामान्यलक्षणं शेषे तस्यैव विभागाद्देशाविति सर्वसङ्गमित्यर्थः। ननु प्रमाणादिसूत्रे षोडशपदार्थतत्त्वज्ञानस्याप्यपवापयोगित्वोक्त प्रमाणसंशयादाविदं लक्षणमतिव्यातमित्याशय व्याचले । साक्षादिति । प्रमाणादिज्ञानस्यैवं साक्षादानुपयोगान्न तेष्वतिव्याप्तिरित्यर्थः । अत एव प्रमा n ahugtanasaladoubpuraaNNNISEDCntunitasandnatantracetamoncinomiakaasutenesasesammaan RAasta m eenawarenesimminemamimarimitimes namammemorayammananemamanandmarimansomwarmnimismomcasmam ३७२ For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Swammaem maemamataromsnitaramananesammemamammmmunommmmmmmmmmmsmraanam a mumarisammatrampancusoanmanaspamaapasomarawename ११८ Sanatane प्रमेयप्रकरणे आत्मनिरूपणम् । थिभिः प्रकर्षण मेयं प्रमेयम् । एतदुक्तं भवति । यति. षयं मिथ्याज्ञान संसारमातनोति यद्विषयं च तत्त्वतानं तनिवर्तयति तत् प्रमेयमिति तात्मादिक्षान्तं द्वादशविधम् । तदुतम् । प्रात्मशतीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषनेत्यभावफलदुःखापवास्तु प्रमेयमिति ॥ २५ ॥ २६ ॥ নগাল স্থান। आत्मात्र चेतनोऽयं तु सुखदुःखादिलिङ्गकः । णविषय:(९) प्रमेयमिति स्थिते ऽपि विशेषव्युत्पत्तिमेषां दर्शयति । प्रकर्षेणेति । कथमेषां साक्षादपवौपयोगिज्ञानत्वमित्यत्राह । एतनुत्तमिति । अनात्मनि देहेन्द्रियादावात्मवुड्याहित रागद्वेषादा हितबुद्ध्या चात्मा वाते तद्विवेकज्ञानाच मुच्यत इत्यात्मादिज्ञानं साक्षादपवर्गापयोगि प्रमाणादिज्ञानं तु तज्जननद्वारा परम्परयोपयुज्यत इति भेदः । सूत्रं तूपयोगित्वमात्राभिप्रायमित्यविरोध इत्यर्थः । द्वादशधेत्यादिकं तु किं तत् प्रमेयं कतिविध चेत्याकाङ्क्षापूरकं चकारस्य चोत्तरेण सम्बन्धः अतो न दशदाडिमादिवाक्यतुल्यमित्याह । तचेति । अत्र सूत्रसम्मतिमाह । तदुक्तमिति ॥ २५ ॥ २६ ॥ ननूद्देशश्लोकान्त आत्मनः पुनरुपादानं चेतन इति पर्यायोपादानं च न सङ्गच्छते इत्याशझ्याह । लत्रेति । (१) प्रमाविषय:--पा. E घुः । For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir memembnemamamasomnosaamaanemasomaanmanNNASAIRamaywear १२० सटीकतार्किकरक्षायाम् । चैतन्यं ज्ञानं तदानाय प्रात्मा। यदा कदाचिच्चेনলাম লাযালো লুঙ্খিনীলামি:। सूत्रकारस्तु पूर्वदर्शनप्रतिसन्धानहेतुकेच्छादिलिङ्गत्वमात्मना लक्षणमाह । यथा इच्छाद्वेष प्रयत्नसुखदुःखचानान्यात्मनो लिङ्गमिति ॥ अत्र सूत्रकारशैलीमनुविदधानः शरीरस्य लक्ष इतरेषामात्मशेषतया तस्य प्राधान्यात् प्राथम्यमिति निडारणाभिप्रायः । ननु पर्यायशब्दस्यैव लक्षणत्वे ऽतिप्रसङ्ग इत्यत आह । चैतन्यमिति चेतयते जानातीति व्युत्पत्त्या चेतनश्चैतन्याश्रय इति लक्षणं लभ्यत इत्यर्थः । चेतयतेः कर्तरि ल्युट चेतनस्य कर्म चैतन्यं ज्ञानमिति फलितोक्तिः ब्राह्मणादित्वात् व्यञ्प्रत्ययः । मुक्तमूर्छितादिष्वव्याप्तिं परिहरति । यदा कदेति । चैतन्यात्यन्ताभावानधिकरणत्वं विवक्षितमित्यर्थः । सूत्रकारोक्तिव्याजेन लक्षणान्तरमप्याह । सूत्रकारस्त्विति । इटानिसाधनस्य वस्तुनः पूर्वानुभवः पूर्वदर्शनम् प्रतिसन्धानं नाम पुनः कदाचित् तजातीयदर्शने तत्साधनत्वानुमान तडेतुकं तदुत्पन्नं यदिच्छादिकं तल्लिङ्गत्वमात्मनो लक्षणमित्यर्थः । इच्छादयः क्वचिदाश्रिताः गुणत्वाद् रूपवदित्यनुमानं यत् पुनः पृथिव्यादिपरिशेषेणाऐतर द्रव्यनिष्ठत्वसाधनादात्मनस्तल्लिङ्गत्वलक्षणसिद्धिः । सूत्रं पठति । इच्छारेषेति। ननु त्रयाणामन्यतमस्यैव व्यावर्तकत्वादितरवैयर्थे (१) कदाचिच्चे न्यासमवायस्य-पा. B पु.। (२) परिशेषावष्टेतर-पा. F पु. । ३७४ For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रमेयप्रकरणे शरीर्तनरूपण । Acharya Shri Kailassagarsuri Gyanmandir १२१ रात्रयमाह । शरीरमन्यावयवि चेष्टाभेोगेन्द्रियाश्रयः ॥२१॥ अन्त्यावयवि चेष्टाश्रय इत्येकं लक्षणाम् । अत्र चेष्टा नाम प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया विवक्षिता । ततश्चः दृष्टवदात्मसंयोगासमवाविकारणक क्रियाश्रयाणां दहनपत्रनादीनां निरासः । तदुक्तम् । अग्नेरुर्ध्वज्वलनं वायो स्तिर्यक्पवनम् अणुमनसेोश्चादां कर्मेत्येतान्यदृष्टकारितानीति । अन्त्यावयवीति करचरणादिव्युदासः । अन्यावयवि भोगाश्रय इति द्वितीयं लक्षणम् । भोगाश्रयत्वं नाम भोगायतनत्वम् । यदाश्रित्य आत्मा भगवान् भवतीति किमर्थमुत्तरश्लोके शरीरस्य लक्षणत्रयोक्तिरित्यत आह । सूत्रकारेति । स तु विषयव्याप्तिकामुक इति भावः । For Private and Personal Use Only I ननु चेष्टादीनामेकैकस्यैव लक्षणत्वादितरानर्थक्यमित्याशयै तल्लक्षणत्रयमिति व्याचष्टे । अन्त्येति । चेष्टालक्षणं तावदाह | अत्रेति । अथैतद्विशेषणव्यावर्त्यमाह । ततश्चेति । दहनपवनादीनां तथात्वे समानतन्त्रसूत्रसम्मतिमाह । तदुक्तमग्नेरित्यादि । द्रव्यानारम्भकमवयविद्रव्यमन्स्यावयवीति तेन पदेन शरीरारम्भकाणां करचरणादीनां व्युदास इत्यर्थः । ननु सुखदुःखानुभवो भागः तदाश्रयत्वमात्मनो न तु शरीरस्येत्यसम्भवि लक्षणमित्याशय व्याचष्टे । भोगायतनत्वमिति । नन्वनयोः को विशेष इत्यत । ३०५ Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BABHOOMARAcacademan FREETREATMENEMATPORATIMImemtaamarnatmanagemonarmadaarerapMRTOROMADEcomamaATIONamartansra e m a O TIONARROTurantarNTARAImmunemumSIRTimates सटीकताकिकरक्षायाम anonmaANINTAmeaslivetanenterprintende nt HoneymoonRomamroNOMINARIEROEMiHUNT ONISpIADRIVADNIATED यावत् । अन्त्येति पूर्वधर व्यवव्यावृत्तिः । अवयवीति বদল: সুশ্রমনীঘিা জমি নীয় জামাক্ষ । সত্যাশ্রীশীল অবস্থা দু লিঃ। तदुतम् । चेष्टन्द्रयार्थाश्रय. शरीरमिति । न च मृतস্লা ইয়াম: । অঙ্কিা প্রজ্জলি শ্লোহ लक्षणत्वात् तेषामपि तथाभावादिति ॥ २० ॥ इन्कियलक्षामाह। o mapaanyywoopnguayanaypasawaRAHAORAKHdpaniparas BAR amaA aning: me आह । यदाश्रित्येति । शरीरावच्छेदेनैवात्मनो भागाश्रयत्वात् तदवच्छेद्यधौवच्छेदके शरीर उपचर्यल इत्यर्थः । एवं विध भागाश्रयस्या हस्तादेर्भमसश्चक्रमादन्त्यावयविपादाभ्यां व्युदास इत्याह । अन्त्येतीत्यादि । ननु तृतीयलक्षणे शरीरस्य कुण्डवदरबत्संयोगवृत्त्येन्द्रियाश्रयत्वे तावतेवेन्द्रियारम्भकारमावादेर्निरासादन्त्यावविपदवैयर्थ्यम् तन्तुपदवत्सनवायवृत्या चैतल्लक्षणमसम्भावि स्यात् सत्यम् किं तु विशेषानादरेण सम्बन्धमात्रविवक्षयाच्यत इति ग्रन्थगतिः। परमार्थ वस्तु संयोगवृत्त्यैव न च विशेषणवैययं शरीरवच्छरीरावयवानामपि इन्द्रियसंयोगाश्रयत्वेन तन्निरासार्थत्वादिति द्रव्यम् । यदनुसारेण लक्षणत्रयमुक्तं तत्सूत्रं दर्शयति । तदुक्तमिति । अर्थ्यत इत्यर्थी भोगः लक्षणत्रयस्थाप्यव्याशिमाशझ्याह । न चेति । कुत इत्याशक्य चेषादिसम्बन्धात्यन्ताभावानधिकरणत्वस्य लक्षणत्वात् तस्य तेष्वपि सम्भवादित्याह । कादाचित्कस्यति॥२७॥ catrencamwapsamsuman mayanamanmanAmARTANTRIANTRIOTHATANAMAI NTINTERameramencemeneramananmomentum For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२३ सम B EISEASTRARIERSPORamsapVERSANSTHe2anameronutesNORANGE MARAuropearnmarsangmea সময় যা মুসৰিয ও शारीरयोगे सत्येव साक्षात्यमितिसाधनम् । इन्द्रियं तन)साक्षात्वं जातिभेद इति स्थितिः aaNEYA CONSTARAN मा प | সুখী জুনি জ্বালাল্লজ্জল কানি एवकारेण कादाचित्कशरीरयोगिन प्रालीकादयः কাদ্দানিনি জু জাহাৱালি স্থালি লিজা प्रमितीत्याप्रमाहेतवा दोषाः साधनमिति चेन्द्रियसं ঃ নব্বই অলালুজ্জাল খালা। । उत्तरलाके साक्षात्वस्यापि लक्ष्यमाणत्वादसन्देहार्थमाह । इन्द्रियति। शरीरयोगस्तत्संयोगः तेन सन्निकर्षव्युदासः। ननु प्रमितिपदोपादानादप्रमाजनकस्थेन्द्रियत्वं न स्यादिति चेन्न प्रमासाधनत्वात्यन्ताभावानधिकरणत्वस्य विवक्षितत्वादिति । यदा फले तिव्याप्तिभिक्षा हेत्वादिपदापादानं तदाञ्जनादिसंस्कारद्रव्येष्वतिव्याप्तिः स्यात् तदर्थ साधनग्रहणमित्याह । साधनमिति । कथं तेन तन्निवृत्तिरत आह । तेषामिति । कारणत्वे ऽपि करणत्वाभावादित्यर्थः । ननूक्तरीत्या शरीरेन्द्रियलक्षणयोरन्योन्यसापेक्षत्वादन्योन्याश्रय इति चेन्नैष दोषः यदेन्द्रियाश्रयः शरीरमितीन्द्रियज्ञानसापेक्षत्वं शरीरस्य लक्षणमुच्यते तदेन्द्रियस्य रूपाद्य पलब्धिलिङ्गत्वादिकं शरीरज्ञाननिरपेक्ष लक्षणान्तरमाश्रयणीयम् एवमिन्द्रियस्यापि पूर्वोक्तशरीरज्ञानसापेक्षलक्षणाभिधाने शरीरस्य चेाश्रयत्वादिन्द्रियज्ञाननिरपेक्षं लक्षणमाश्रयणीयमिति व्यवस्थानात् । श्लो (१) तच्च साक्षात्वं-पा• C पुः । --No. 7, Vol. XXII.---- July, 1900. वातावमाnिRRAORDIANP .४४० For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARSIONBRIDDuradabayaawaROoltaantonNEPAULODINDoramtartURRIERREDImage १२४ HAIRMATIMEROIRAHUAremiere m omsons Ang ब game acrosunyy Mammablentinutionsansationanesamanumanorandomesindian सटीकताकिकरक्षायाम साक्षात्त्वं तु ज्ञानत्वावान्तरजातिभेद इत्युक्तम् ॥ २८ ॥ __ अर्थबुद्धिमनसा लक्षणमाह । अर्थाः स्युरिन्द्रियग्राह्या बुद्धिरर्थप्रकाशनम् । सुखादेरापरोक्ष्यस्य साधनं मन इन्द्रियम् ॥ २६॥ __ अत्रेन्द्रियग्राहमा एवार्थत्वेन विवक्षिताः। ते च द्रव्येषु पृथिव्यादयश्चत्वारः प्रात्मा च । गुरुत्वधाधर्मसंस्कारव्यतिरिक्ता विंशतिर्गणाः । पञ्चापि कर्माখি ও কালা মাখশাঙ্গুল্ম। অল্প অনিতা - र्थगतस्य प्राकट्यादिपवेदनीयस्य प्रकाशान्तरस्या A Page PREPee enameoneRIDumoments e M asianRainingin कशेषं व्याचले। साक्षात्वमिति । उक्तमिति । एतदेव प्रत्यक्षलक्षणे स्वयं व्याख्यातमित्यर्थः । संग्रहकाराभिप्रायेण तु तत्र वक्ष्यमाणाक्तिरित्यविरोधः ॥२८॥ स्फुटार्थमाह । अथैति। नन्विन्द्रियग्राह्याणामेवार्थत्वं कथमन्यत्रापि भयोगदर्शनादित्यत आह । अत्रेन्द्रियति । अन्येषां मोक्षानुपयोगिज्ञानत्वादेष्वेव सोचित इत्यर्थः । स्वमते वायाः स्पर्शनत्वाचत्वार इत्युक्तम् । आत्मा मानसप्रत्यक्षस्तथा बुड्यादयाश्च षट् समवायस्य सम्बन्धिप्रत्यक्षत्वे प्रत्यक्षत्वम् अभावप्रत्यक्षत्वं तूक्तम् । बुद्धिलक्षणस्य ज्ञाततायामतिव्याप्तिमाशयाह । अत्रेति । ज्ञानातिरिक्तस्यार्थप्रकाशस्य मीमांसकाभिमतस्य प्रागेव परास्तत्वान्न कुत्राप्यतिव्याप्तिरिति भावः । नन्वापरोक्ष्यं साक्षात्वं तच जातिभेद इत्युक्तम् तस्य च नित्यतया तत्साधनं For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Dammamathura sainaNDARIHamananidandlediaWORDIN COMP A RAMECamaUPENSOREIVE ReadouanswENGranemanandHESERIESmusanROIGSaam प्रमेयप्रकरणे ऽर्थबुद्धिमानसां निरूपणम् । १२५ । नभ्युपगमादर्थप्रकाशा बुद्धिरित्युक्तम् । सुखादिविषयापरोक्षजानसाधनमिन्द्रियं मनः । साधनमिति कर्तযকলা লিঃ যিলিনি ফলঃ ললিহ্মীয়। श्रादिशब्देन बुद्धिदुःस्वेच्छाषिप्रयत्ना गृहमन्ते । এনালানত্মাঘল । লুঙ্গাব্দ নিন্মলাস্থিনির্মিg লালাবি অনু হাম্বানু লালদিনকালঃ জ্বলন নাল इति युगपद्ज्ञाना(१)नुत्पत्तिलिकत्वं मनसो लक्षणमाह।। मन इति लक्षणमसङ्गतमत आह । सुखादीति । ननु फलाइँदज्ञानार्थ हेतुपदं प्रयुज्यतां कि साधनपदेनेत्यत आह । साधनामितीति । तहि युगपत्सुखादिज्ञानासम्मावाल्लक्षणमसम्भवोत्यत आह । सुखाद्यन्यतमेति । एवं चैकैकविषयज्ञानसाधनत्वस्यैव लक्षणत्वात् सुखसाक्षाकारसाधनं दुःखसाक्षात्कारसाधनमित्यादीनि षल्लक्षणानि भविष्यन्तीत्यर्थः । एवं संग्रहोक्तं लक्षणं व्याख्याय सूत्रकारोक्तव्याख्यानपूर्वकमाह । सूत्रकारस्त्विति।नन्वीনিন্মাঞ্জলা থিঙ্গলাজা জাनक्रम इत्याशझाह । विभुनेति । प्रक्रमते प्रवर्तते व्यासड्रेति शेषः । विमता ज्ञानक्रमः आत्मेन्द्रियार्थसम्बन्धातिरिक्तकरणसम्बन्धक्रमनिबन्धनस्तभावे ऽपि भाविक्रमत्वात् शब्दकर्मसन्तानक्रमवदिति मनसस्तल्लिङ्गत्वमित्यथः । ननु सर्वदा स्पर्शरहितद्रव्यत्वादिसाधनैर्मनसोऽपि विभुत्वसिद्धावात्मक्रमकरणासम्भवाल्लक्षणमसम्भवीत्या (१) युगपद्धानानुत्पत्ति-पा. D घुः । amasomneeta ४/3 For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ৪andeonews, cretvnews.ncnewসাড-০০ হল-১২৩০ এ সমকক্ষ | ৯৯-এ কল-কল-কাশেম মনে হল মাই তে , তাহস কশখ---- ময়মন-মগবত- যতীনাহি ভয়া ঘুমালালুনিললা লিজ লিনি ও যম আনজন্ম দলঃ জিঞ্জি: সুক্ষ্ম সুখাবহুল জলিলাচিস্তালাঘালাজা। নয় স্ব লিখুন। মন বা গৃহনিরুল ত্রিা অফিমেলামাল মাখিনা সমীনি। ২৬ | জ্বলুনিল কন্যা ! সানি তাই: খিলঞ্জী জিয়া। | সালমাৰীয়া গুহামুখ() গ্রামঃ নি। নক। বিবাৰিীৰৰকল হাজ্ঞা। ( অনি। সন্তু লাঘিাননাগ্ৰহ্মান্ধাত্মা গলিআন্ধাৰ হিল मित्यर्थः । अनङ्गीकारे दण्डमाह । अन्यथेति । तर्हि জিললুন জ্বা তালিহল ওবাহু। নখ অলি। জানলা ভূথিকাৰ কান্ধুি স্ব স্কলামু আলহলিহাঃ। জানা গিজালাখিकारणाधारत्वादिसङ्ग्रहः । न च दीर्घशष्कुलीभक्षणादौ জালাফালানি লাশ আঞ্চ। হালঅসহানাহানিঅলা যথাশান অন इति सर्वमवदातम् ॥ २९ ॥ | ঙ্গই লুলাহালু ত্বাক্ষুিথি সমূলি মুন্সসুস্বাদু মঙ্খ ঘন শ্যই। সম্পূননি। | সম্মিলি। সাঙ্গিলিলাফ থান্তফীনি। জানা যায়। নলু বাজাম্মেল (৭) হুযায়য়য়া -য C । ন -- -- ---- - -- -- মজue=searcracer -- r-o - ২ একাদশাহ সুলrিorশয়ালদহরুখ খাত এrrangeetaskলখ ।এখন হাসান * সু ৪ For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A arurmasaarawaseerIMIMOVMaavanManoranabudecommmmaNIRMIKARIOR Breananecomami s amumrundsROINTMAAMINORMONatnamaAUTOMORCHAMAYABADMAugawranuaHANNARASWAMurarianavinavaHABARHARYANA m atanAmARUnaunuwissionmashasangranemamam ON tamnnarwasaramateundaudiosema प्रमेयप्रकरणे प्रत्तिदोषप्रेत्यभावनिरूपणाम् । १९ इति । अत्र बुद्धिशब्देन बुझते ऽनेनेति मनो विवনিশিৰি ।। दोषलक्षणमाइ । प्रवर्तनालक्षणाः स्युषा रागादयश्च ते ॥३०॥ प्रवर्तयन्तीति प्रवर्तनाः प्रवृत्तिहेतवा दोषा इत्यर्थः । ते च रागद्वेषमाहाः । तत्र रागद्वेषी वक्ष्यामाणलक्षाणा। मिथ्याप्रत्ययो मोहः। मोहल्या प्रवृत्तिहेतुत्वं न स्वातन्त्र्येण किं तु रागद्वेषानुग्राहकत्वेन । मूढमेव हि रागद्वेषी प्रवर्तयत इति । तदुन्तलम् ।। গুগলনা । কালা জুন মুe प्रेत्यभावं लक्षयति(१) । मृत्वोत्पत्तिः प्रेत्यभाव उत्पत्ति हसङ्गतिः । m I aa ARRORSHIR दात् संग्रहस्सूत्रयोर्विसंवाद इत्यत आह । अन्न बुद्धिशब्देनेति । खूनानुसारादेवेदानों दोषो लक्ष्यत इत्याह । दोषलक्षणमिति । प्रवर्तना प्रेरणा सैव लक्षणं येषां ते तथोक्ताः प्रवर्तका इत्यर्थः । तदेतदर्थत व्याचले । प्रवर्तयन्तीति । उपलक्षणं चैतत् । निवृत्तिहेतवश्चेति द्रव्यम् । वक्ष्यमाणलक्षणाविति वैशेषिकगुणाधिकरण इत्यर्थः । मूढस्यापि रागद्वेषमन्तरेणावैषम्यमाह । मोहस्यति ॥ ३० ॥ iament i omom (१) प्रेत्यभावस्य लक्षणामाह-पा. C पु. । SIMINMENMaratNowIVIend'. For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pumpurnsaapusa mban A RAainvulMIUNRENTantraLOKRANT EMAKERatantammHOMHARATI gote anditationshipreshamasaleso rateeISARSHABADREMRAPAR स mameer सटीकताकिरक्षायाम् ... नित्यस्यात्मना जननमरणासम्भव त्तरदेहविश्लेषसंश्लेषा मरणोत्पत्ती इति। तदुक्तम् । पुनरुत्पत्तिः प्रेत्यभाव इति । फलं लक्षयति । फलं प्रवृत्तिसाध्यं स्यात्तच्च देहसुखादिकम्॥३१॥ प्रवृत्तिः पुण्यापुण्यरूपेत्युक्तम् । तदुक्तम् । प्रवृत्तिदोषजनितार्थः फलमिति ॥ ३१॥ . दुःखं लक्षयति। प्रतिकूलतया वेचं दुःखं देहेन्द्रियादिकम् ।। प्रतिकूलतया वेदा(१) दुःखम् । तच्च देहः पडिन्द्रियाणि पविषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविशतिधम् । तत्र दुःखं स्वत एक निरुपाधिकम् । इत उत्पत्तिदेहसङ्गतिरित्यत्र तद्विशेष एव मरणमिति शेषः । ननु प्रागसतः सत्वमुत्पत्तिः सतोऽसत्त्वं विनाशस्तदेव च मरणमिति न्यायः तत्कथमन्यथोच्यत इत्याशयाह । नित्यस्येति । स्वकमार्जितस्य मनसः पूर्वदेहान्निक्रमणं विश्लेषः उत्तरदेहप्रवेशः संश्लेषः ते एव मरणात्पत्ती इत्यर्थः ॥ देहसुखादिकमित्यादिशब्दादिन्द्रियदुःखादिसङ्ग्रहः । प्रवृत्तिदोषजनित इति दोषमूलप्रवृत्तिजनित इत्यर्थः ॥३१॥ एतत्कर्मफलमेव अनेकधात्मपघातकत्वाद् दुःखमिस्याह । प्रतिकूलतयेति । (१) वेदनीयं-पा. ( पु. । । ... For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Seniencem e ntPEARTISpramanmarried mामा merometeoromammyawa ROHINITrarpuransacrapstoprone प्रमेयप्रकरणे फलदुःखापधनिरूपणम् । १२९ राणि तु सुखस्पर्श ऽपि दुःखानुषङ्गाद् विषसम्पृक्तानवापाधिकदुःखानीति । तदुक्तम् । बाधनालक्षणं दुःखमिति। | শ্রীসন্ধায় জালিহ্মলিমি(१)रुपवर्ग इत्याह । दुःखात्यन्तसमुच्छेदमपवर्ग प्रचक्षते ॥ ३२ ॥ तदुक्तम् । तदत्यन्तविनाक्षाऽपवर्ग इति । दुःखनिवृत्तेरात्यन्तिकत्वं नाम सजातीयस्य(२) तनवात्मनि पुनरनुत्पाद इति ॥ ३२ ॥ ननु निःश्रेयसापयोगीनि द्रव्यादीनि प्रमेयाদাবি মালিন নলি কুন: জুম্মন্ধাইল লজিনালি ननु नस्य दुःखस्य पुनरनुत्थानादात्यन्तिकदुःखनिवृत्तरमुक्तात्मस्वतिव्याप्तिरित्यत्यन्तशब्दार्थ निर्वक्ति । दुःखनिवृत्तरिति । दुःखान्तरप्रागभावासहचारतदुःखध्वंसो माक्ष इत्यर्थः । इदमप्यात्मान्तरापेक्षयास्मदादिदुःखध्वंसे ऽतिव्याप्तिमाशाह । तन्त्रवात्मनीति। तथा चैकात्मनिष्ठनिखिलदुःखध्वंससाकल्यं मोक्षः मुमुक्षणांच प्रत्येकमेकत्वान्नाव्याप्तिश्चेति विलासकारोक्तलक्षणमुक्तमित्यनुसन्धेयम् ॥ ३२ ॥ अथ मोक्ष साक्षादित्यादिश्लोकस्यानुपयोगमाश (१) प्रान्तको नित्ति-पा. C पु. । (२) निवृत्तसजालीयस्य-पा. पुः । THEHRENISATIOMARunner aneesomammemoratawa r eness For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Passwwwmaradaxvelmintamannabatianepictuwesomoeom m entHRONTERNATIOnommscommeROADurnamenonvernoramanawinor ampaanemamapmanumananesam a j १३0 सटीकतार्किकरक्षायाम MEANIReemaramounuwmorammammeenasamanamameranAmATTARAMITR AImammemamaeaasammernamonawmnavranANDARicomwatsunamininagirine तत्राह। मोक्षे साक्षाहनइत्वादनपादैर्न लक्षितम् । तन्त्रान्तरानुसारेण षढू द्रव्यादि लक्ष्यते ॥ ३३ ॥ सत्यम् । द्रव्यादीन्यपि निःोयसापयोगीनि विदान्ते तानि त्वाहत्य निःश्रेयसानत्वादक्षपादान लक्षयानुक्रः । वयं तु तेषामपि परम्परया तदुपयोगोऽस्तीति काणादतन्त्रमनुसत्य लक्षणमाचक्ष्मह इति । तानिदानी पदार्थानुद्विशति ॥ ३३ ॥ द्रव्यं गुणस्तया कर्म जातिश्चैतत्त्रयाश्रया । विशेषः समवायश्च पदार्थाः षडिमे मताः॥ ३४ ॥ | লাল জানিল ল স্বালানী | না মালিঙ্কলননি । না জানি मत्त्वे जात्यनस्थितिः । विशेषस्य स्वरूपव्याधातः ।। ME ERasooratadpunikANDARIES झ्याह । ननु निःश्रेयसेति । अन्यत् प्रतिज्ञायान्यदुद्दिश्यत इति शङ्का निरस्यति । तानिति ॥ ३३ ॥ इह सर्वाश्रयत्वेन प्राधान्यात् सामान्यवदुपक्रमानिःसामान्येषु बहाश्रयत्वात् समवाप्युपक्रमात् तच्छेषत्वाच द्रव्यााद्देशक्रमः । उद्देशमध्ये प्रक्रमभेदेन जातेरेव विशेषणोपादानं किमर्थमत आह । द्रव्यगुणेति । ननु सामान्यादीनामपि सामान्यवत्वे किं बाधकमत आह । तेषाम्पीति । प्रादुष्यादित्यत्रोपसर्गप्रादुाम For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwarapuRamunamaAMIRRumoreanemaroManaceaseRAINIROINOMINANCTIONAR OEMENTATIONBMNSWISUNDRODUMUN I CODM प्रमेयप्रकरण द्रव्यादिपदार्थनिरूपणाम् । १३१ समवायस्य संयोगसमवाययोरन्यतराभावेना(१)सम्बन्यश्च प्रादुःण्यात् । यथाहुः । व्यक्तरभेदस्तुल्यत्वं सरोऽथानवस्थितिः।। रूपहानिरसम्बन्धी जातिबाधकसंग्रहः ॥ इति । শ্রাবন্ধিাবস্থা ক্লিদিলিলিঃ। सामान्ययाः समावेशो जातिसकर उच्यते(२) ॥ इति ॥ ३४ ॥ स्तिर्यचपर इति षत्वम् । ___ अत्रोदयनसम्मतिमाह । व्यक्तरित्यादि । तत्राकाशकालदिशामेकैकत्वेनानेकवृत्तित्वासम्भवानाकाशत्वादिजातिसम्भवः सम्भवे वा व्यक्तिभेदः स्यात् सच धर्मिग्राहकप्रमाणबाधित इति भावः । तुल्यत्वं पर्याय स्वम् तत्र व्यञ्जक भेदाभावात् परापरभावाभावाच्च न घटत्व कलशत्वया दः भेदे वा पर्यायत्वहानिः सा च व्यवहारविरुडेति भावः । अन्यत्र परस्परपरिहारवतो एकत्र समावेशः यथा नभसि मनसि च परस्परपरिहारिणाभूतत्वमूर्तत्वयोः पृथिव्यादिचतुपये तयोरपि जातित्वे परस्परपरिहारः स्यात् परापरभावश्च स्यात् तदुभयमपि बाधितमिति भावः । सामान्यस्यापि सामान्यवत्त्वे ऽनवस्थानात् । विशेषाणां च व्यावृत्तकस्वभावानां सामान्यवत्त्वे स्वभावहानिः स्यात् । संयोगल्य (१) समवाये संयोगसमवाययोरसम्भवेना--पा. C पु.। (२) अन्योन्यतिकारिका नास्ति B. । commomeopowermometoww w . --No. 8, Vol. XXII.--August, 1900. For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३२ www.kobatirth.org सटीकता किंकरक्षायाम् द्रव्यलक्षणमाह । गुणानामाश्रयो द्रव्यं कारणं समवायि वा । गुणाश्रयो द्रव्यमित्येकं लक्षणम् समवायिकारगमित्यपरम् । तदुकम् । क्रियावद्रावत्समवायिकारण द्रव्यमिति । द्रव्याणि परितचष्टे । Acharya Shri Kailassagarsuri Gyanmandir भूरापो ज्योतिरनिलो नभः कालस्तथा दिशा ॥ ३५ ॥ श्रात्मा मन इति प्राहुर्द्रव्याणि नव तद्विदः । तद्विद इत्यनेन पदार्थविदामेव सिद्वान्तः । धर्मत्वात् समवायस्य चानवस्थानादसम्बन्ध एव समवायस्य सामान्यवस्वे वाधकमिति संग्रहार्थः ॥ ३४ ॥ ४६८ इतः परं कणादसूत्राण्येव संवादयिष्यति तत्र द्रव्यलक्षणे तत्संवादमाह । तदुक्तमिति । गुणवस्वात्यन्तानावानधिकरणत्वं गुणवत्त्वं क्रियावस्वं तु द्रव्यस्यैवेति प्रतिपादनार्थ विक्षुष्वव्याप्तेः प्रयोजनं तु मनःप्रभृती द्रव्यत्वसाधनम् ॥ ननु द्रव्यत्वसामान्यलक्षणानन्तरं तद्विशेषलक्षणे वक्तव्ये किमुत्तरश्लेोके कथ्यत इत्याशङ्क्य सत्यं तदर्थमेतान्युदिशतीत्याह । द्रव्याणीति । दान्तत्वं हलन्तानामिति वचनात् दिशाशब्दः साधुः । पृथिव्याद्युद्देशक्रमस्तु भोग्यगुणाश्रयत्वेन भूतपच्वे के प्राप्ते भाग्यगुणभूयस्त्वानुसारेण चतुर्णां क्रमः । भूतापक्रमादाकाशम् । एकैकद्रव्योपक्रमाद् दिक्काली तयोस्तु सोपनेय क्रियासंयोगक्रमात् क्रमः । विभुक्रमादात्मा । परि For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir একস এe=gscinatorexercarecrus raahanaccuracaentersandescলদাের=ে৯৮-as-montharranerশ্রীশদাহest e-এ • শু9 tader অচেতন ময়দ্ধ বা হ্যাম। ২। সুত্র লু হলঃ সুর কলাৰঞ্জি ক্লিানি নি। স্ত্র : হালা ই ক্লান্ত লা: ফখলা। ত্মারুগ্রশ অং শিন ল ষষ্য ক্রয় চন্দ্রিক্ষনাঃ ॥ নি। না ফা: হ জ ল লু লু । জিজ্ঞনাহর এ জন। নি।। | কশি স্লিনি মিনা ক্ষুদ্ধ অিচ্ছমাল লুঙ্গী ও হা কাল জুনি হা আলি")! নানিষিদ্ধ অঞ্জ স্বল বিক্ষুদ্ধ ত্বাক্ষি হাত্ব বৃক্ষব্যাঞ্জ কাল নি। ওলজি মিনিশিক্ষা ও নি। सर्वगता इत्यनेन वानां परममहत्त्वमुक्तगुणवনা । লা লি আলিয়া ভালু চূহ । ৰঙ্গ হ্ম হ্মাদি হয় আ জ | ফলুদা চুঙ্গ। বল চুত্য। অলিল স্বিাৰান্ধীलमित्यादिना गुणवत्वाच द्रव्यत्वं तमसः रूपित्वे सत्य শ্বাশ সাজস্ব অন্দি নালাবিভিৰিৰ । মল ত্যালীলা ল সম্মানি । इति केषांचिद्वैशेषिकैकदेशिनां समाधानभुपन्यस्यति । केचित्त्विति । तदेतत् प्राभाकरमतमिति कैश्चिद् व्याख्यातं লবি না বহিনিন্বিন্তদিন লালাব इत्येव तेषां मतं तदुक्तं शालिकायाम् । | (৫) এনি - 0T• B : একসময়ের এক wasvতনটে -ফেকশন For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ सटीकतार्किकरक्षायाम देव्यत्वानुपपत्तेः नल्यान्तरवत्तेजस्येवोपलम्भप्रसड्रेन पृथिवीगुणत्वानुपपत्तेचालोकाभावस्तम इति काणादाः। शब्दस्य तु गुणत्वमुत्तरत्र वक्ष्यामः । तस्मानवैव द्रव्याणीति सिद्धम् । तदुक्तम् । पृथिव्यापस्तेजावायुराकाशं काला दिगात्मा मन इति द्रव्याणीति ॥ ३५ ॥ ss ॥ तत्र गन्धवती भूमिरापः सांसिद्धिकद्रवाः ॥३६ ॥ उष्णस्पर्शगुणं तेजो नीरूपस्पर्शवान् मरुत् ।। भूमिभेदाश्च मणिवजादयः पाषाणाः । सांसि दास Saamaasum menger MORE 4001 यत्र तेषामसंयोगः स महानन्धकार इति। तेषामल्पसोऽपि तेजावयवानामित्यर्थः । इयांस्तु विशेषः स च भावान्तरमेव न तु निषेधात्मेति। तदप्युतं तत्रैव अपवारितालोकभूभागादिकमेव छायेति । तस्मादेकदेशिमतमेवैतत् । अथैतन्मतव्यनिरासपूर्वक भावमेव सिद्धान्तमाह । अस्पर्शवत्वेनेति । तमो निष्क्रिय प्रत्यक्षत्वे सत्यस्पर्शवत्वादात्मवत् क्रमात् पवयेन मनोघटयोर्व्यभिचारनिरासः नीरूपं चास्पर्शवत्त्वादाकाशवदिति त्वदुक्तयोः क्रियावत्त्वगुणवत्त्वयोरसिद्धौ द्रव्यत्वमेव नास्ति कुतो वातिरेक इति भावः। एवं यदि तमः पार्थिवरूपं स्यात् आलोकासहकृतचक्षुग्राह्यं न स्यात् घटनेल्यवत् न चैवं तस्मान्न तथा गुणान्तभावस्याप्यसिद्धभाव एव तम इत्याह । नल्यान्तरवदित्यादि ॥ ३५ ॥ ॥ | मणिवज्रपाषाणेषु गन्धवश्वस्याव्याप्तिमाशङ्याह । metmmamacmommonsummaNaIRIDHIMIRamesmenonmammROMANISmaranewatantamam aRBANAaramanawanRammam For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lavids o metinindenateversiblicasianmerammadpawlineneKINANDAmawasatanAmeanslatuRDANCaMenseasetindiactorsCOURapisonilesamanenness essmanawarencamsandrawatationsansthatantanslaisibe प्रम MOSIDEntrepreneutenancaise Savangmecansvaranas | ময়ময্য নিষ্কাম । द्विकत्वं द्रवत्वस्याजानसिद्धत्वं तेन द्रव्यान्तरसंश्लेषापाधिकद्वत्वानां पार्थिवानां सर्पिःप्रभृतीनां तेजसानां सीसादीनां च व्यवच्छेदः । यथोकम् । सर्पिर्जনুলগুলি অাজ্জিা লায়লা ফাল सामान्यमिति । तथा ऋपुसीसलाहरजतसुवर्णानां तेजसानामग्निसंघागाद् द्रवत्वमदिः सामान्यमिति । ব্লগ মিঃ জ্বানি। সহজে মুনি ঋীনহালালক্ষ্মীনীলা জ্বালিলীলা লিখা स:(१) । न चैवं चान्द्रमसेन महसाभवत्यव्याग्निः । उध्याभूमिभेदाश्चेति । तेषामपि भूर्विकारत्वात् गन्धवश्वमनुमेयम् । भूविकारत्वं च पाकजरूपवत्त्वात् अनुपलम्भा गन्धस्यानुद्भूतत्वात् सितभास्वरत्वं तूपवृम्भकतेजावयवगतमिति भावः । आदिशब्दात् स्फटिकादिसंग्रहः । अलक्षणे सांसिद्धिक विशेषणस्याथकथनपूर्वकं व्यावय॑माह । सांसिद्धिकत्वमिति । आजानसिद्धत्वमुत्पत्तिशित्वमित्याथैः । सांसिद्धिकं प्रकृतित आगतं तत् तथोक्तम् । संसिद्धिप्रकृती समे इत्यमरः । द्रव्यान्तरे संश्लेषाऽग्निसंयोगः। अत्र पूर्वेषां पार्थिवत्वं भीमानलेन्धनत्वात् उत्तरेषां तैजसत्वम् अत्यन्ताग्निसंयोगेऽप्येकरूपयादवगन्तव्यम् । गुरुत्वादिकं तूपतृम्भकपार्थिवावयवगतमित्याद्यूह्यम् २) । अथैषां दयानामपि तथात्वे सूत्रसम्मतिमाह । यथेत्यादि । अपलक्षणस्य करकादावव्याप्तिमारायाह । अपां विकार इति। आप्यत्वात् तत्रापि सांसिद्धिकद्रवत्वमनुमेयम् । किं च प्रतिबद्धमित्यवसेयम् आदिशब्देन हिममथनफेनादिसंग्रहः। तेजोलक्षणे विशेषणफलमाह । उष्णेति । अव्याप्तिमाशा (१) व्युदास:-पा• B पु.। (२) इत्यादरामहनीयम-पा. E घुः । pawuneDaman panaamar murgamarapemamag espaciwwwmaprmswapc o maaNIDATumcomsancidencessurasROMCHASMorpm' For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir er rea=4&tasraeurশর অশাক সঙ্গ অast | BE | দীনায় দোয়া জ্ব ম্যাথি নালনহুয়ালে ভিকালীনয়ীঝাল্লাফালু। জুমুখি শিকা। লা কিনা। ক্লাহ্মৎ স্বশি। মলীক হোম অঞ্চ দুঙ্খারীলজ্জাস্নীলা ক্ষ। হ্লা জাগিয়ে নিহত্যাল লল। ওখ মান্যিাভিষ্মকাল স্বিকা কা স্বাস্থ! স্বামনি। বা জ্বাল জি| লাহাবান্ধায় হানিলালিস্তি লু হয় । মূলন স্ব স্বাস্থলই খি কামি। জুলা। অন্তি। সংশ্লিাঙ্গফার্থীথ। লিফসল হুম্মা খালা হজং ফ্রাস্পি" স্পিঃ স্বল্কলুসাইনাল থিত্বেহী মান্সাহিন্দু ল ঙ্গাসল্লামা শহঙ্গাঙ্গিনঃ লা যা অঘক্ষান্তঃকালা মিয়া ফানি কথালিড়াকু আস্থাও। না ভাবি হস্থান্ধা ‘াঃ হাফিজ দুকু কীভাস্থা ছায়াবালিঘাললঃ মহাত্বা ঘিানাস্থ নি হাত্তা অলিৰিঃ স্বস্ব লগাব্দ নূতন ঘূনিঃ অনললিঅমৃতা আ ফস্কান্তালাক্ষাঙলভিক্ষুনিনু নগ্ধাঙ্গুলি অৰুমূল নী স্বাহাদ্বারাহ স্বাভালনি শূনথি আশিভিঃ । না দুদ্ধিঃ সন্ধিা হত্যাসত্য হৃত্বানু লাহাহাহ্মান্ধত্ব থাকাঐশ্বাসঃ বাহাদুষ্টুম্বিস্বাভা জানি স্বার্থ সন্ডিভিঃ। ওখ হোৱাৰ ঘূথিনিম্বানন্মলিথি যুবক লাখানালা। ৪৩১ ==== == এs-settresses-strethrases অহংকার করবেন দয়া কমেশকাত শকি-নকশন-n For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ০৪er আমাদের অভিযোগকালে এক্ষেত্রেধরেরা। দুযযা দুনিয়া। এক স্বার্থ হামিতি: শ্বি। নহ্বালা ত্ব স্ব লুৱাকফলাসুল সুনু লাহিলালনিয়নি। সু । ১১। ক্ষক গুরুজ জ্বালাক্সি ক্লা। ৩ ৷৷ স্ক্রিয়া তুষাঙ্খিীল গ্লু স্রাবী কানি। | রূহ্ম লন বা কাহাফ । নালুহ। নক। লিফসুস্থ্য সম্বঞ্চিান্ধা হিলদিনি। লঙ্গানাঞ্জ অলি। যা ভাল লাগল । স্কুললালিনাক্সানুলঘ। হলুল না লালস্বাৰালিহুদি খ্রিঃ মূল স্ব স্ব সবিঘালালা লা লা ভূৰি নলীন অসুভালল শন্তু মুসলমূখ। এই এলিলা যুঃ জলিলালাজআঃ লনি - গাজাসু। দলিল স্বাৰ্থ ৰাঃ ভালুক্কাহলি মুল বাশাইল্লালু বৃহহহুবলীঙ্গুল আম্মুঃ ভাঁঙ্গা ফালাহাবাজনস্বাগ্রহ লাভলম্বান্দ্রি। । ss। জাহীল কাকা। লাল । মঙ্গ লক্ষ । হালাল। দক্ষ নয়त्वे किं प्रमाणमत आह । तच्चेति । शब्दो गुणः गुणत्वात् ত্বকালু জণ্ডিাঙ্গিনঃ নু লাহাস্য বহিষ্কালু টু ম্যাগি নুলালাস্কা স্বান্তকাল জিলি । ওসঙ্গ সুমানিল্লা। ন স্কলিন। নিলাসনহত্মহ্মান্ধাত্রানু লাহাংত্বা ন জি| কালিৰ সুকাগ: লন্স জান্তানা নাম্বানি অমশকাত শয়তাকালয়এক নতজানু হয়েছেpretatawarrশুকত হল For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - aaman १३८ सटीकताकिकरक्षायाम् । NamoummaNDOMINARDANISTANERamdamYAMAmer चिरचिरं युगपदित्यादिप्रत्ययव्यवहारयोर्निमित्तं হ্মালঃ। অাত্মনিৰালুক জ্বাল নি জ্বালাक्षणम्(१) । तदुक्तम् । अपरस्मिन् परं युगपचिरं क्षिমলিনি অ জ্বাল ভিজালীনি। নমাৰৰ সমলিনি ৰিভুলিনি ল ক্লানিস্বার্থ । হলি কয় - कस्य भावाभावव्यवहारस्थापकः काल इति केचित् । एकस्यापि कालस्योपाधिभेदात् क्षणलवादिभेदव्यपदेशः। पूर्वापरादिदेशप्रतीतिव्यवहारयोर्निमित्तं दिक् । तदुक्तम् । इत इदमिति यतस्तदिशा लिङ्गमिति। इत चेत् सत्यम् इदं सर्वपक्षलिङ्गमाकाशस्य परिशेषात् शब्द इति सिद्धान्तस्सून वश्याति तस्येमुपलक्षणमित्यदोषः ॥ काललक्षणं विवृणोति । चिरमिति । चिरादिव्यवहारासाधारणकारणद्रव्यं काल इत्यर्थः । लक्षणान्तरमाह । परापरेति । व्यतिकरो वैपरीत्यम् । एतस्य सूत्रोक्तषड्लिडोपलक्षणत्वाद् विपरीतपरत्वानुमेयः काल इत्यादीनि पल्लक्षणानि भविष्यन्तीति भावः । तदेव सूत्रं पठति । अपरस्मिन्नित्यादि । मतान्तरेण लक्षणान्तरमाह । एकस्मिन्निति । एकस्यैकत्र भावाभावी यद्भदादुपपद्यते स काल इत्यर्थः । ननु काललिङ्गाविशेषात् एकस्य तस्य कुतो भेद इत्याशङ्याह । एकस्यापीति ॥ दिगलक्षणं विवृणाति । पूर्वापरेति । पूर्वीपरादिप्रत्ययलिङ्गा दिगिति लक्षणमित्यर्थः । यत इति प्रथमाथै सार्व (१) इत्यादि च लक्षणम्-पा• B पु. । . ५०४ For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FarminTANTIDINIKIMonumametmanaanawanemunicaimaARIHAN NAMINATIONAIRATNeuroenionlinendaniyasamain medamanianditrinancinnavintensition Gaumunicuratemeanipassacronytaimonicmar Ramanaras MANDARMEntemantandinessmaninonamaswaharanasiuoviranandaimavtandinisclaichhinarian OSoapdeocota D লয়সী যুবলি । इदं पूर्वण इत इदं परेणेत्यादिज्ञानं यत् तदिशा लिसमिति सूत्रार्थः । सा च कालवदेका विश्वी नित्यैव तत्तदुपाधिभेदात् प्राच्यादिव्यवहारहेतुर्भवतीति दर्शयितुं दिशेत्येकवचनम् । तदुक्तम्(१) । कार्यविशेषण नानात्वमिति । प्रादित्यसंयोगः कार्यविशेषो विवक्षिন:। জুঘলালা লমু বীৰ সৰলী নন্দিনमिति ॥ ३० ॥ ॥ प्रथा गुणलक्षणमाह । कर्मणा व्यतिरिक्तत्वे जातिमात्राश्रयो गुणः॥३८॥ जात्याश्रय इति सामान्यादित्रयन्यदासः । मात्रेति गुणादेरप्याश्रयो द्रव्यं व्युदस्यते । कापि जातिमात्राश्रय इति तनावृत्त्यर्थ व्यतिरिक्तत्वे २) सतीत्युक्तम् । तदुक्तम् । द्रव्याश्रयोऽगुणवान् संयोगविविभक्तिकस्तसिः । ज्ञानं यत् तद्दिशो लिङ्गमित्यर्थः । औपाधिकनानात्वे सूत्रसम्मतिमाह । तदुक्तमिति । प्रथमचरमादित्यसंयोगोपाधिक: प्राचीप्रतीच्यादिभेद इत्यर्थः । दिकालसाधनप्रपञ्चस्त्वस्मत्प्रणीतप्रशस्तपादभाष्यनिष्कण्टिकायां द्रव्यः । शेषं सुगमम् ॥ ३७॥ 5 ॥ गुणलक्षणे कमव्यतिरिक्तत्वं नाम संयोगविभागयोरनपेक्षकारणत्वाभावः अन्यथापेक्षितव्यावृत्तरतिप्रसङ्गित्वादिति । एतच्च साने लक्षणे व्यक्तमित्याह । तदु (१) तच्चतम्-पा• B पु. । (२) कमान्यत्वे-पा• B पु० । CATEGORIGLESIATIMESolaudaci on ५० For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १४० Sente www.kobatirth.org सटीकतार्किकरक्षाथाम् भागयोरकारणमनपेक्ष इति गुणलक्षयमिति । ननु गुणेrsपि गुणत्वसमवायस्य रसादयभावस्य चाश्रय इति कथं जातिमात्राश्रय इत्युच्यते । अनवस्था दुःष्यतया समवायस्य समवायान्तराभावात् प्रद्रव्यत्वेन च संयोगाभावात् संयोगसमवाययोभीवधर्मत्वेनाभावाश्रयत्वासंभवाच केवलं विशेषणविशेष्यभाव एव तयेोः स चाश्रयाश्रयिभावमन्तरेणापि भवतीत्योपचारिकी ५०६ Acharya Shri Kailassagarsuri Gyanmandir तमिति । अत्र द्रव्याश्रयशब्देन सामान्य यत्त्वं लक्ष्यते । अगुण इति च समवायिकारणत्वराहित्यमिति वृत्तिकारः । तथा च गुणसिद्धी निर्गुणत्वसिद्धिनीन्योन्याश्रय इति भावः । स्वोक्तलक्षणे जातिमात्राश्रयत्वं गुणस्यासिद्ध समवायाभावयोरप्याश्रयत्वादिति शङ्कते । नन्विति । मुख्य सम्बन्धपूर्वकस्यैवाश्रयत्वस्येह लक्षणत्वात् समवायाभावयोश्च तदसम्भवान्नातिव्याप्तिरिति । कथं मुख्यसम्यन्धाभावस्तयेोरित्याशङ्का समवाये तावत् समवायाभावं दर्शयति । अनवस्थेति । संयोगाभावं च दर्शयति । अद्रव्यत्वेनेति । भावेऽपि तदुभयाभावं दर्शयति । संयेोगेति । कथं तर्हि रूपसमवायवान् घटः परध्वंसवन्तस्तन्तव इति च तयोः सम्बन्धताव्यवहार इत्यन्नाह । केवलमिति । ननु विशेषणविशेष्यभावोऽपि रूपवान् दण्डीत्यादी मुख्यस म्वन्धपूर्वक एव दृष्ट इत्याशङ्क्य नायं नियमः पशुमानित्यादौ अन्यथापि दर्शनादित्याह । स चेति । आश्नयाश्नयिभावमिति । मुख्यसम्बन्धमित्यर्थः । सम्बन्धव्यवहारस्तुभयनि 1 For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Facertafa datest need Jaw, All a naasswদখ nortraidentiasure | 289 এই খniজ দুল্লখ গ বনিময়া। নখ স্বল মা। যুক্ষিবিনি। । প্লান্দাল যু যন্ত্র আবিষ্মান। লি। 'স্মল অম্বাত্মিাল বিজলী ।। বিছা বিন্তি সুস্বাদু অমুলা । হজম্বাঃ জুয়েলাঘাট ল ই বা ফমুভী । ৩ । | অজ্বহ্মাঃ মাকালাহলমুর্শিয়ানিয়া স্থা। স্কুঞ্জলাঘলাশয় । ন ? হয় - wranathaboute=prottastest==== ==া হয়েছে ৩৭ রানে 1 0 মিঃ । তৈলায় হেলাল ==need ansangbad ছাত্ম্যে অত্যাহিক ভূখ। সীম্ফিনি ও | জুলহাজ্জ অধুলা ফলাদিজা ল সুখ স্থাক্লাহুবহা-কন্যা নিয়ন্তৰা ৰিলালুত্বদক্ষ না হয় বিস্বান্ধলক্ষামলা খিলিযাহা লালনই যুগঃ ক্ষিকালঃ জি ও तेषां विशेषलक्षणमित्याकाक्षायां सर्वत्रेदमुत्तरमुपतिउत्त इत्यवतारयति। आयन्तति। के गुणा इत्यत्रोत्तरं रूपाা নি। খিলন হ্ম সুলালিহিল । শুইবান্ধাत्वाद् विशेषलक्षणप्रतिज्ञा च युक्तत्यर्थः । ननु शब्दो द्रव्यলিৰি লাঃ হত্যাক্ত হৃথন্ধু স্বার্থ হানি মান্ধ দালাঞ্জি খুখে ভুলি সুক্ষ্মতাঃ হল মুনামিন্যাসিনিঃ খ বিন্দিীগ জ্বালালি। 'ন্য সুঞ্জিযুদ্ধকালু নাফাভিৰিালি ক্লাব। | সুস্বাস্থ্য ঘূৰালৰাষনা। বাল।লিपेक्षया रूपशब्दयोराद्यन्तत्वमत आह । सूत्रेति । तानि মুন্না মুহাম্মলি। মূত্বত্যাদি। বাস্তুহাম। s wasraষয়কবালগল্পuগণকবuকলtreeterase. = ==== == ==== oes a For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = = reserv ভশ্রয় জােয়ান২০২০ মশন १४२ | নীহ্মান্ধিলায়ান মো : শ্রাঃ খিলানলি নৃত্মক আলিশাখী। গ্রাঘৰী ৰুৱঃ সুখমনুন ভাজা অনায়ু যখ্যা =নি। অয়াল যাদুজ্জাম্বলী অ আ : কাজুদ্দীন। লন কস্তাঞ্জামজা ভ ক্মিন: লনি ঘাচ্ছানুলিয়ানি। না লিয়ীজ অঙ্গ নি ॥ ॥ লাক্ষাদগ্রস্থ ধ্বনি ভাষ। থ্য স্বয়ি আশ্বস্থ য়ুষ্মীঃ ॥ ৪০। অাল অামি নরনা কা নানিলালা অ স্থাৰিক্সায়াকিস্তত্ব ল ফল লাগলাদ্বীনি হজ্জ মিঅফলু না খালিয়া খি শিানু। ঘ লজ্জিা হয় মিমঅস্থা ক মান্স । আকাক্সকালান মাযাহলাম্মা খালু। লক্ষ্মিীযান্য - স্টাম্বলান্ধিজিনা। জ্বালাইয়া - বিক্ষণ দুতঃ ॥ ২॥ | ওখ মনিানালি বিহীঘা । ননি। অহঙ্গাত্মার্থ বলিনি অপু। | সন্ধৰিৱীৰ ষ্ট্রীঅঙ্গানিৰাথলিয়া। चक्षरिति । तदेतत्पर्शलक्षणे ऽप्यतिदिशति । एवमिति ।। गन्धादित्रयलक्षणे त्वेकशब्दत्यागे घ्राणग्राह्योऽर्थो गन्ध ফিলি। যামান। থাদ্বিয় ছাত্যাস্থা ফালা। গাজীখাল। নন্তু জান্দ্রার জখ নােল অ সেযenocipepনয়ে rabaruagযাককালামেলষয়সলরেহণয়োয়ায়ানাে অঞ্চৎকার For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir motamusamagrane ameRTINGTOHARootannurpasamme r compe saapneampramanaCAGenerapVOHAMIRP O RA ROMANORavenanmitrateurORBRUAR प्रमेयप्रकरणे गुणनिरूपाम् । मुल्लम शब्दोऽन्त्र लक्षितः । ननु साक्षादिन्द्रिया सम्बজল াহ্মজ্জায়া গালি মুন্দ্রা ল যায্য इति चेत् न शब्दो गुणः बहिरिन्द्रियव्यवस्था हेतुत्वात् ঘৰ আগ জাযাকালানী মন্ত্রমাণ আাन्द्रियत्वात् प्राणवदित्यादिभिर्गुणत्वस्यैव सिद्धः॥ ४० ॥ अर्थशब्दस्या विवक्षितमर्थ प्रयोजनं चाह । गुणेषु लक्ष्यत इति चादयति।नन्विति । साक्षादित्यादिना पदत्रयेण क्रमात् घटरूपादौ समवायाभावयोरिन्द्रयरूपादा च व्यभिचारनिरासः । असिद्धिं परिहरति । नेति । शब्दस्य स्वोपलब्धिकारणत्वेन श्रोत्रव्यवस्थापकत्वात्न हे. त्वसिद्धिरिति भावः। अन्तरिन्द्रियव्यवस्था हेतोः सुवादिज्ञानस्य गुणत्वेऽपि युगपद्ज्ञानानुत्पत्तिलिङ्गे तद्धता व्यभिचारनिरासाय बहिरित्युक्तम् । शब्दस्य गुणत्वे प्रमाणान्तरमाह । श्रोत्रमिति। सजातीयपदं दृशन्ते साध्यवैकल्यनिरासार्थम् । तच्च पक्षे ऽपि सम्भवतीत्यविरोधः । आदिशब्दात् सामान्य ववे सति बाहोन्द्रियग्राह्यत्वादित्यादिसंग्रहः। द्रव्यत्वे तु शब्दस्य नित्यविभुत्वेन सर्वोपलब्धिरनुपलब्धिरेव वा स्यान्न तु कदाचिदुपलब्धिरिति प्रतितर्कपराहतेः गुणत्वमेव सिड्यतीति भावः । यदुक्तं शब्दस्य गुणस्वमुत्तरन्न वक्ष्याम इति तदेतदिति बोध्यम् ॥ ४० ॥ ननूत्तरश्लोके अर्थशब्दार्थकथनं प्रकृतासङ्गतमित्याशझ्याह । अर्थशब्दत्येति । रूपादिलक्षणस्थस्येति शेषः । ajasmaama R (१) सातादन-पा. B पु. । E Son o mminemamuryavaranamamyanmaunomomsonem amaenamewomenmmmmmarinee For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ৭৪৪ এক দশক একজন এর মত ourangopurersareensparsondes | মীনাক্ষভায়াস্থ মুক্তিত্ব মুল কায়ুৰ অৰিহঃ। ক্সবা কাৰিাজ্জাজ বানিজ্য নিশ্মি ৪ | | জালা দিয় দ্বিবিধাম।। না থাকিলাবস্থা কাজ করিমূল চবি খালা ননিমি: ৪৭। লশ্রাত্রাঃ ৰিাঝা জন্য স্ব) লালু। गुणत्वे खलि हेतुत्वं तत्तद्धीव्यवहारयोः ॥४२॥ | স্থালিমাহজালি ফিল ল যু: স্বয়ে। ভীঘনিক্সাল স্ত্রী। লিলিম যু: যিলেখা । নমুখি । জন লক্ষ্ম অশে ঘুর হল - নি। জমিনি স্কুল স্থালি স্ব স্ব ব্যা: স্কুললিনি। ৪২। স্বাস্থ ৰিাখী স্বলি জ্বলা | হালু মাৰিা জিয়া: স্ব যু! ফল। | ৰ নি। হিলাঙ্ক্ষিাখি । খানিতামিঃ নাৰি লাঅঃ ॥৪॥ | সুস্বাঝাড়ু লিলস্নালিত্যাখাহান্ধাতালিকা। तत्समवाधिकारणव्युदासार्थ गुणत्वे सतीत्युक्तम् ॥ ४२ ॥ = -=- = (৭) থ্যায়--A •। | ৪৭০ For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --- জনতা ১৯থরই শেF3eFপতন শহর সমন w hics - - - হয়ে যাবে। আর এই কেন গুয়েকের - - - =ে== হ খতে - এ - সলফ ই এ দগ্ধ হ্যা ব্যথা বাহে ! ৭৪৪ জৰিয় শ্রী অনুযায়ঃ স্ব হয়ঃ সুমহঃ বলল । ঘন আঠাঃ মাস্ক দ্বিাহাফহা মিম্বালানি - মিনু। জয়ান্বিৰীশ্রী যুথী ত্মিক্ষমৃত্ব সুনি। ৪ঃ ঃ এষাৰ হিয়া জিলাদ্বা হা। যক্ষ অস্ত্র প্র জাজনী না ॥ ৪ঃ {} | কিত্তাহী দ্বা জাবদা না থাকুলিশিন স্থা: স্ব স্থ। নাইম্বাবল্লাহ অনুলিব্ধি তাহ্মাতুলালন ॥ ৪৪৪ লজ্বিালা মিহল্লা: সু : কাঙ্গ লাল । জুলাভা দ্বমঃ জ্জিাস্থায্যঃ ॥ ৪ ॥ | লিয়া ভান্দ্রানী ৪। সল্পস্বাস্থঃ দাই থমালা দ্য ঃ | | স্নাথ: হৃত্বিার স্বাস্থ সঙ্কল: ৮ লশান্ত অন্যায় ক্ষান্ত্যলিখ । লাস্থ্য খালা । সুপৰিাহিনি'। কথা জানি ব্দখিনি । মুক্মিভি দ্বাহু যুলান্টি| শ্রনি । ২২ विकलकालकृतत्वदेन द्विविधे परत्वापरत्वे इत्याह। বিষ্কানি ২৪ লিঃ দাঃ স্বত্ব স্ব যান অস্ত্র থাকলু আঠাবৰ অনাদিত্য: ৫৭। সকাল। মদিনানি। তাহা লিঙ্ক কই যখন | For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MormonepornaromansonancipanuaryamannanonmanNINDENANT १४६ HEROHTTARATHI सटीकताकिफरक्षायाम स एव भावनेति व्यपदिश्यते । यथाहुः । মাল অালা জানালানীহঃ। জুন। गुरुत्वं तु गुणो हेतुराये पतन कर्मणि ॥ ४६ ॥ द्रवत्वं तु गुणा हेतुराये स्यन्दनकर्मणि(१) । द्वितीयादिपतनस्य स्यन्दनस्य च वेगहेतुत्वादादा इत्युक्तम् । पतनस्यन्दनयोराश्रयद्रव्यस्यापि समवायिकारणत्वेन हेतुत्वाद् गुण इत्युक्तम् ॥४६॥ssil | ब्याह । आत्मेत्यादि । अत्रोत्साह इति लक्षणम् उत्साहपदा र्थः प्रयत्नः कचिल्लोके हर्षेऽप्युत्साहपदप्रयोगदर्शनात तथा न भ्रमितव्यमित्याहा कृत्यादीति । आदिशब्दादुपयोगादि(२) शब्दसंग्रहः । तथा च कृत्यादिपर्यायपदार्थ उत्साहः प्रयत्न न हर्षपदार्थस्तस्य गौणत्वादित्यर्थः । न च कायिकव्यापारविशेषे ऽपि प्रयत्नभ्रमः कार्य इत्याशयेनाह । आत्मधर्म इति । ननु कृत्यादिपवाच्यः प्रयत्न इत्युक्तं कृतितत्साध्यमध्यस्थ इत्यादि भावनायास्तवाच्यत्वदर्शनादित्याशझ्याह । स एवेति । योऽयमुत्साहापरनामा लोके प्रसिद्ध प्रयत्नः स एव वेदे पुरुषप्रवर्तनात्मशब्दभावनाविषयभूतपुरुषप्रवृत्तिरूपा भावनेति व्यपदिश्यत इत्यर्थः । अत्राचार्यसंमतिमाह । यथाहुरिति । किं करोति पचति कि करोति गच्छतीत्येवं सर्वत्र करोतिसामानाधिकरण्यदर्शनात् सर्वधात्वर्थवर्तिसामान्यरूपं करोत्यर्थभूतभावना पूर्वोक्तप्रयत्नलिङाद्याख्यातप्रत्ययवाच्यतया प्रतीयत इति वार्तिकार्थः ॥ ४६ ।। ७ ॥ (१) स्पन्दनकर्मणि-पा. A पु. । (२) उद्योगादि-पा०E पु. ! meemenPRIORNmpannamrapmomsonapreranamamagrewa s enamentarmaceumsammanumaanwaepaapaavanmayanarma For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir esamanaraansm RIanemRATIONaameem mmmmmmmmmmsaste P CHH mutahatmanducinamancommmmmm प्रमेयप्रकरण गुणनिरूपणम् । १४७ लिधोर्यविशिष्टे ऽर्थे स्नेहश्चिक्कणता च(१) सः ॥ ४७ ॥ चिनात्वं देह इति लक्षणान्तरमिति ॥४७॥ ভজন হত্যাভাষীয় জ্বালা। स्वयं यस्तद्विजातीयः संस्कारः स गुणा मतः ॥४॥ स्वोत्पादकसजातीयत्योत्पादकः स्वयं च तद्विजातीयो गुणः संस्कार इति । यथा स्मतिहेतुः संस्कारः स ानुभवज्ञानजन्यः स्मृतिज्ञानहेतुः स्वयं न ज्ञानजातीयः २) । यथा वा वेगः कर्मजः(३) कर्महेतुः स्वयं स्निग्धेति । स्निग्धव्यवहारासाधारणं कारणं गुणः स्नेह इत्यार्थः। चिकणविशेषणवैयर्थ्यमाशङ्याह । चिकणत्वमिति॥४७॥ संस्कारलक्षणे संस्कारः स गुणा मत इति संस्कारानुवादेन गुणत्वं विधीयत इति तच्चायुक्तमित्याशयेन वैपरीत्येन योजयन् लक्षणार्थ निष्कृष्याह । स्वोत्पादकेति । अत्र गुणग्रहणं संयोगापेक्षया ताहककर्मव्युदासार्थम् । तथापि कमीपेक्षया ताइक्संयोगव्युदासार्थमद्विष्ठत्वे सतीति विशेषणीयम् । तथापि विहितनिषिद्धक्रियापेक्षया तादृगधर्माधर्मव्यवच्छेदाय सर्वोत्पत्तिमतां निमित्तत्वरहित इति विशेषणीयम् । लक्ष्ये लक्षणं योजयति । यथेत्यादि । वेग (१) स खेहश्चिकणश्च-पा• B पु. । (२) स्वयं ज्ञानविजातीयः-पा. C पुः । (३) कर्मजन्यः -या• B पुः । SAR १ ख-No. 9, Vol. XXII.-September, 1900. For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir moremangacaTORINORLD १४८ सटीकतार्किकरक्षायाम कर्म न भवति । ( यथास्थितिस्थापकः वेष्टनादिकर्मजन्यः वेष्टनादिकर्मकारणं स्वयं च न कर्मरूपः १) ।) वेगा भावना स्थितिस्थापकश्चेतित्रिविधः संस्कार इति॥४॥ विहितक्रियया साध्यो धर्मः पुंसो गुणो मतः । प्रतिषिद्धक्रियामाध्यः पुणोऽधर्म उच्यते ॥४६॥ श्रुत्यादिविहितानुष्ठानसाध्यः पुगुणो धर्मः । श्रुत्यादिप्रतिषिद्धानुष्ठानसाध्यः पुगुणस्त्वधर्म इति ॥४६॥ अन्न पृथिव्या रूपरसगन्धस्पर्शसंख्यापरिमाण siminineneminicaenasememo i n ग्रहणं स्थितिस्थापकस्याप्युपलक्षणम् । ननु संस्कारलक्षणं वेगादिषु कथं युज्यते अन्यलक्षणस्यान्यत्रासम्भवादित्याशय नैष दोषः तेषां तद्विशेषत्वादित्याशयेन संस्कार विभजते वेग इत्यादिना । एषां च त्रयाणां पूर्वोक्तकलक्षणव्यवस्थापितसंस्कारत्वाख्यैकसामान्ययोगादेकगुणत्वं धर्माधर्मयोस्तु ताहगव्यवस्थापकाभावान्नाहकृत्वाकारणैकगुणत्वमिति निकषे निरटति ॥४८॥ विहितनिषिद्धेकक्रियासाध्यावात्मगुणा धमाधावित्याह । विहितेत्यादि । अतिरोहितमन्यत्॥४९॥ निरूप्यैवं गुणान् सर्वान् कस्य द्रव्यस्य के गुणाः । कियन्त इत्यपेक्षायां विभज्य प्राह समप्रति ॥ अत्रेत्यादिना विभाग इत्यन्तेन । तत्र पृथिव्या (१) कर्म न भवति--पा• B पु.। ( ) एतन्मध्यस्थः पाठो नास्ति D पु. । । (२) प्रतिषिक्रियासाध्योऽधर्मः पुंसा गुणो मतः-पा. A पुः ।। ५६२ For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir waviaTURwcmmusNRBompa ___ प्रमेय प्रकरणे गुणनिरूपणम् । १४६ पृथत्वसंयोगविभागपरत्वापरत्वगुरुत्वद्वत्वसंस्काराश्चतुर्दश गुणाः। तत्र रूपं शुक्कादानेकविधम् अग्निसंयोगविरोधि । रसस्तु षड्विधा मधुरादिः। द्विविधा गन्धः सुरभिरसुरभिश्च। स्पोऽनुष्णाशीतः पाकजश्च। अपामपि नेहगन्धयोः प्रक्षेपप्रतिक्षेपमात्र विशेषितास्त एव गुणाः । अप्सु रूपरसस्पः शुनमः धुरशीताः। रसस्नेहगुरुत्वव्यतिरिक्तास्त एव तेजसः । अत्र रूपं शुल्क भास्वरं च उष्ण एव स्पर्शः। वायोस्तु रूपद्रवत्वव्यतिरिकास्त एव गुणाः । स्पशोऽनुष्णाशीतोऽपाकजश्च । स्पर्शव्यतिरिक्तास्त एव मनसः। त एव परत्वापरत्वसंस्कारव्यतिरिक्ताः(१) शब्दसहाया विहायसः । दिकालयोश्च शब्दपरिहारेण(२) त एव भवन्ति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसविशेषगुणानाह । तन्त्र रूपमित्यादि । तत्र रूपरसस्पः स्वाश्रयव्यवच्छेदसमर्थावान्तरसामान्यवत्वेन विशेषगु-- णाः गन्धस्तु तदेकनियतत्वात् स्वरूपत एव । एवमेवाबादिष्वपि रूपादीनां विशेषगुणत्वं स्नेहसांसिद्धिकद्रवत्वशब्दबुड्यादीनां तु स्वरूपत एवेति बोद्धव्यम् । तत्र क्षित्युदकात्मानश्चतुर्दशगुणाः एकादशगुणं तेजः नवगुणो वायुः अधुगुणं मनः षड्गुणं नमः पञ्चगुणैा दिक्कालाविति विवेक्तव्यम् । (१) विधुरा:--मा• B पु.॥ (२) प्रहाणेन-पा• B पुः । onepal Samartph ५६३ For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nandeansawaamapanMAHAR o mamasummaramarSANAVAMIRRORNARIANummMIRRORIDrANATAmraMONINowIRUSHINAROANIMUDRAMAntarmoHARORMANCEOAMROMADARSHITAMIRMIRRORa .. १५० Starteerepreneumar MERastram potosISTRATIONMHIN05amodance सटीकतार्किकरक्षायाम গীকাল স্থলল জনি মানিয়াঃ । ततश्च रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगाः दश मूतैकगुणाः । बुद्ध्यादय आत्मविशेपगुणाः शब्दश्चेति दशाभूतैकगुणाः । इतरे तूभयगुणाः । रूपरलगन्धस्पर्शलेहसांसिद्धिकद्रवत्वबुद्ध्याবঃ মুনি লাভ নলিহ্ম্য : ৪ জনই ক্ষাगुणाः । संयोगविभागा द्वित्वद्विपृथकादयश्चानेकाश्चिताः । अन्ये त्वकैकवृत्तयः। केचन गुणा बाहीकै केन्द्रियग्राह्माः यथा पञ्चापि रूपादयः केचित्त बाहोन्द्रि Praderedacicmproupsamanarayapam measuthaanamartpIAraanRDHINTUDHA PARRORISTRA IONperma ____ अथैषां मिथः केषाञ्चित्साधय केभ्यश्च वैधयं चाह । ततश्चेति । वेगग्रहणं स्थितिस्थापकोपलक्षणम् । तयोः संस्कारात्मनैकत्वाद् शत्वाविरोधः । एकशब्देन मूतीमूर्तगुणव्युदासः । भूतत्वव्याप्यगुणत्वं वा मूर्तगुणत्वम् । एवं बुड्यादीनाममूर्तगुणत्वं नामामूर्तेकगुणत्वमभूर्तत्वव्याप्यगुणत्वं वा व्यावयं तु पूर्वकथितमेव । इतरे संख्यादय उभयगुणाः सूतामूर्तगुणाः द्रव्यत्वव्यापकगुणा इत्यर्थः । विशेषगुणा एव वैशेषिकगुणाः नवान्यतममात्रनिष्टत्वोचितावान्तरसामान्यवन्तः स्वाश्रयव्यवच्छेदसमी अवान्तरसामान्यवन्तो वेत्यर्थः । तद्रहिताः सामान्यगुणा इत्याशयेनाह । इतर इति । अनेकत्र व्यासज्यवृत्त्येकव्यक्तिका इत्यर्थः । आदिशब्दात् त्रित्वत्रिपृथत्तवादिसंग्रहः । एकैकवृत्तय इति । गुणत्वे सत्यव्यासज्यवृत्तय इत्यर्थः । बाहीकैकेन्द्रियग्राह्या इति।। w o mmmmmmmmumaremonianmenwoomaavammaanmeramanamammmmmmmmmmmuncemeuwamanimanavamsummesome ५६४ For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantrwasnadethaaidalawdweadinommunician varanasibilistiaadamences s eDEOmanan e waIRAwtaweURINIDHIRANASONIORoantarvas na प्रमेयप्रकरण गुणनिरूपणम् । १५१ na m eborosconuncemaandomsirmanda यद्वयग्राह्याः यथा संख्यापरिमाणपृथक संयोगविभाग परत्वापरत्वाद्रवत्वरनेहवेगाः। केचिदन्तःकरणग्रामाः। यथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाः। धर्माधर्मभावनागुरुत्वानि नित्यातीन्द्रियाणि । अत्र एकादश गुणाः कारणगुणपूर्वकाः । यथाऽपाकजरूपरसगन्धस्पर्शपरिमाणेकत्वैक पृथत्वगुरुत्वद्वत्वस्नेहवेगाः। दश वनेवंविधाः बुद्ध्यादय प्रात्मविशेषगुणाः शब्दश्चेति। तूलपरिमा % ERE मनोव्यवच्छेदार्थ बाह्यपदम् । अन्यथैकेन्द्रियग्राह्यत्वासम्भवात् । एकपदं हीन्द्रियग्राह्यनिरासार्थम् । तथापि परमाणुरूपादाकव्याप्तेः तनिष्टगुणत्वावान्तरजातिमत्त्वेन निळूयात् । एवं द्वीन्द्रियग्राह्यत्वमपि निर्वक्तव्यम् अन्यथा परमाणुगतेष्वव्याप्तः। अन्तःकरणग्राहा इति । गुणत्वे सति तन्मात्रग्राह्या इत्यर्थः। तेन सुखत्वादेबाहोन्द्रियग्राह्याणां च निरासः। नित्यातीन्द्रियाणीति। अस्मदादीन्द्रियग्रहणयोग्यतारहितानीत्यर्थः । भावनेति स्थितिस्थापकस्याप्युपलक्षणम् । कारणगुणपूर्वका इति । स्वसमवायिसमवायिकारणगुणासमवायिकारणका इत्यर्थः । अपाकजपदेन द्रवत्वमपि विशेषणीयम् पार्थिवपरमाणुगतरूपादिवत् पार्थिवतैजसपरमाणुगतनैमित्तिकद्रवत्वस्यापि व्यावर्तनीयत्वात्। वेगेन स्थितिस्थापकोऽप्युपलक्षणीयः तयोरप्यक्रियाजन्यत्वेन परिमाणस्य संख्याप्रचयाजन्यत्वेन चविशेषणात् नजन्येषु लक्ष्यबहिष्कारान्नाव्याप्तिदोषः । दश त्वनेवंविधा इति । अकारणगुणपूर्वका इत्यर्थः । एतच्च पाकजपरत्वापरत्वादीनामप्युपलक्षणम् । अन्यथा तेष्वेवातिव्याप्तः । - - For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D escommassdomastanimaalpwanlunbadvaicomistaraabntintunandendiomutretunautane HIRITAMINEmmarommetma m memaNayaSINEITHERamanumAINIREONuw १५२ सटीकतार्किकरक्षायाम খানখান লিলিথালাবান্ধাঙ্গুল संयोगजाः । संयोगविभागवेगाः कर्मजाः । शब्दोत्तरविभागा विभागजा । परत्वापरत्वद्वित्वद्विपঅক্রানু :() নলিয়ান নান্নলাश(२) इति । रूपादयः पञ्चापि भूतगुणाः । रूपফয়স্তাগৰিাখীঅন্তু দাদাनजात्यारम्भकाः । सुखदुःखेच्छाद्वेषप्रयत्ना असमान दशग्रहणं तु भाष्यकारीयकण्ठोत्तयभिप्रायमिति । संयोगजा इति । गुणत्वे सति संयोगासमवायिकारणका इत्यर्थः । कर्मजा इति । बेगेन स्थितिस्थापकोऽप्युपलक्ष्यते तावप्यकारणगुणपूर्वका संयोगविभागावप्याद्या ग्राह्यौ । एवं विभागजत्वं च विभागासमवायिकारणत्वम् । शब्दोऽत्र शब्दसंयोगजन्यो विवक्षितः । बुडिरसाधारणनिमित्तत्वेनापेक्ष्यत इति बुडापेक्षाः अपेक्षावुद्धिजन्या इत्यर्थः । रूपादयः पञ्चापीति । अपिशब्दादू गुरुत्वद्रवत्वस्नेहकालकृतपरत्वापरत्वकारणगुणपूर्वकवेगस्थितिस्थापकानां संग्रहः। भूतगुणाः भूतैकगुणा इत्यर्थः । एतेनात्मविशेषगुणा नवाप्यभूतगुणाः शेषास्तु भूताभूतगुणा इत्यर्थात् सिद्धमिति बोडव्यम् । रूपादयः स्नेहान्ताः समानजात्यारम्भका इति । सजातीयमात्रारम्सका इत्यथः । अन्यथाभयारम्भकेष्वतिव्याप्तः । आरम्भकत्वं aleretoreANGORAKOONDHARMERIOSINDIANP (१) अपेक्षाबुद्धिजन्या:-पा. D पुः । (२) द्विनाविनाशिनः-पा. B पुः । ५६६ For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JanmawaanwakatarampwwwPARomaorpoonamHHATERe-upnyaRITA trangeendanteedeeosretariaamanabadamas ummaratzunicatunacaalatapgaran RANHDataangeyomnamIMAMMINORNaause meenangeeeeeepsamasana a nanesamesed प्रमेयप्रकरण गुणनिरूपणम् । १५३ जात्यारम्भकाः । संयोगविभागसंख्यागुरुत्वद्वत्वाष्णমালালীলফামা: জালালালালাম্মায়म्भकाः । बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः । रूपरसगन्धस्पर्शपरिमाणनेहप्रयत्नाः परत्रारम्भकाः। संयोगविभागसंख्यकत्वैकपृथत्वगुरूत्वद्वत्वस्नेहवेगधर्माधर्मास्तभयत्रारम्भकाः । गुरुत्वद्गचात्रोपादानेतरकारणत्वमसमवायिकारणत्वं चेति यमपि विवक्षितम् । तत्राये स्नेहोष्णस्पर्शवर्जितानामेवेदं साधर्म्यम् तयोः संग्रहरूपादेविजातीयस्याप्यारम्भकत्वात् । अत्रानुष्णेति निषेधः स्नेहस्याप्युपलक्षणम्(!) । एतच्चात्मधर्मेतरकार्यविषयमिति ज्ञेयम् । द्वितीये तु तयोरप्यवर्जनमिति विवेकः । सुखादयो विजातीयमात्रारम्भकाः संयोगादयस्तूभयारम्भकाः तत्र स्नेहोऽपि ग्राह्यः । आरम्भकत्वं चान्न सर्वत्राप्युपादानेतरकारणत्वमेव । स्वाश्रयसमवेतारम्भका इति । स्वाश्रयमात्रसमवेतबुड्यपेक्षेतरकार्यारम्भकनिष्ठगुणत्वव्याप्यजातिमन्त इत्यर्थः । एवं चापेक्षावुहावन्त्यशब्दे च नाव्याप्तिः । परत्रारम्भका इति । परन्त्रवारम्भका इत्यर्थः । ते च संग्रहज्ञानादृष्तरस्वाश्रयसमवेतानारम्भकत्वे सत्यारम्भका इति निवाच्याः। तेन स्नेहवैधप्रयत्नादा नाव्याप्तिः। परिमाणस्यारम्भकत्वेन विशेषणान्नानारम्भकेष्वव्याप्तिरिति । उभयत्रारम्भका इति। एकत्रवारम्भकत्वे सत्यारम्भका इत्यर्थः । अत्र वेगेन स्थितिस्थापकोऽपि ग्राह्य : स्नेहस्य संग्रहातिरिक्तकार्यापेक्षया पूर्व परबारम्भकेषु संग्रहः इदानीं तदपेक्षयोभयत्रारम्भकेषु ग्रहणमित्यविरोधः । गुरुत्वेत्यादि। NameewaRROR मायकaan AARITRAMATER e mainam REPORMHIRamnamanna For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ सटीकतार्किकरक्षायाम वत्ववेगप्रयत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः । শ্রয়দৰিখাৰীক্ষা - ফাযিাখালি। লম্বালমিথা। লিলিক্ষাरणानि । संयोगविभागोष्णस्पर्शगुरुत्वद्वत्ववेगास्तूमयकारणानि । परत्वापरत्वद्वित्वद्विपृथवादीनि श्रकारणानि । संयोगविभागशब्दाः आत्मविशेषगुणाश्च प्रदेशवृत्तयः । शेषाः स्वायव्यापिनः । अपाकजरूঅালমৰিশ্ৰহ্মঘান্দ্রাফিद्धिकद्रवत्वानि यावद्व्यभावीनि। शेषास्त्वयावद वेगेन स्थितिस्थापको ग्राह्यः । संयोगविशेषो नोदनाभिघाताख्यः । क्रियाहेतव इति । उपादानेतरत्वे सति क्रियां प्रत्यसाधारणकारणानीत्यर्थः । रूपेत्यादि । उष्णस्पर्शस्य पाकजोत्पत्तौ निमित्तत्वात् तद्व्यवच्छेदार्थमुक्तमनुष्णेति । परिमाणं चात्र द्रव्यारम्भकद्रव्यनिष्ठमहत्वं विवक्षितं तेनाण्वाकाशान्त्यावयविपरिमाणबहिष्कारः एतेषामसमवायिकारणत्वमेवेत्यर्थः। तच निमित्तोपादानत्वासहचरितकारणत्वं स्नेहादीनां च संग्रहादिनिमित्तत्वे ऽपि तयतिरिक्तकार्यापेक्षया चेदमवधारणमित्यदोषः। नवेति। निमित्तत्त्वमेवेत्यर्थः तत्र समवाय्यसमवायित्वासहचरितकारणत्वम् । उभयथाकारणत्वं च निमित्तासमवायिव्यतिरिक्तत्वानधिकरणत्वम् । ज्ञानेतरकार्याजनकत्वमकारणत्वम् । स्वात्यन्ताभावसमानाधिकरणत्वं प्रदेशवृत्तित्वम् । तद्वैपरीत्यमेव स्वाश्रयव्यापित्वम् । यावद्व्यभावीन्याश्रयविनाशैकविनाश्यानीत्यर्थः । स्वाश्रये सत्येव विनाशि पुर For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ramdmraanuarpumaneumaurusnani | সন্ধ্যা ঘনিন। ২৪ AdaawaSODEOMAARLIRenurpowdentsMee anMAUNIVIDIARRIORAMMITRAININAamratatamdomaasummomamer i mentomoHDHINDIMONALISAKnomtempirantaindralacheumonium व्यभाविन इति। कथं पार्थिवद्रव्ये पाकजगुणात्पत्तिप्रकार इति चेदित्यम् । श्यामस्य घटायामद्रव्यस्य दहनस শ্রী নলিঘানাল্লীলা না অন্যান্য कमात्पत्ती तेषां विभागेन संयोगनाशे सति कार्यगव्यं विनश्यति । ततस्तत्परमाणुषु चोष्ण्यापेक्षाहहলঞ্চঘালানিমিলায় স্বনি কলিयोगात्(१) पाकजाः परमाणुषु रक्तादया जायन्ते । तदनन्तरमदूष्टवदात्मसंयोगात् तेषु कमौत्पत्तौ तेषां परस्परसंयोगाद् दाणुकादिप्रक्रमेणात्पत्तो कार्य कात्वमयावहव्यभावित्वमिति ।। इति साधर्म्यम् ॥ अथायावद्रव्यभाविप्रसङ्गात् पाकजोत्पतिप्रकारं वक्तुं पृच्छति । कथमिति । अवस्थित एव कार्यद्रव्ये तत्रैवामिसंयोगात् श्यामादयो नश्यन्ति रक्तादय उत्पद्यन्ते इति मीमांसकादयः। प्राभाकरास्तु रूपादीनां सामान्यवनित्यतया तत्सम्बन्धानामेवाग्निसंयोगाद् विनाशोत्पादाविति वर्णयन्ति । तदुभयमप्यसहमानः पीलुपाकवाद्याह । इत्थमिति। नोदनाभिघाता संयोगविशेष निगव्याख्यातमन्यत् । नन्वस्मिन् पक्ष पूर्वपरिमाणावरणावधारणरेखोपरेखादिविन्यासादितावस्थ्यं नोपपद्यते इत्याशय क्रमात् कतीनामेवावयनामनतिदूरविशिलानां पुनर्सटिति घटनान्न किज्जिदनुपपन्नमित्यादि सर्वमन्यत्र द्रव्य (१) दहनसम्बन्धात्-पा• B पु. । પદ For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 42 www.kobatirth.org सटीकतार्किकरक्षायाम् रणगुणप्रक्रमेण रक्तादिगुणेोत्पत्तिरिति कृतं विस्त रेण ॥ ५७० Acharya Shri Kailassagarsuri Gyanmandir अथ कर्मलक्षणमाह । कर्म चासमवायि स्याद्यत्संयोगविभागयोः । समुचितयोः संयोग विभागयेारसमवायिकारणं कर्म तेनैकत्र कारणयेोः संयोगविभागये । नीतिव्याप्तिः । असमवायिकारणं च समवायिकारण प्रत्यासन्नम् (१) । द्विविधा व प्रत्यासत्तिः । समवायिकारणसमवेतमित्याशयेनाह । इति कृतमिति । प्रक्रिया तु विस्तरभयान्न लिख्यते । प्रमाणं तु पीलुपाके विमताः पिठरे रूपादयः कारणगुणपूर्वका अवयविरूपादित्वात् पटरूपादिनदित्याद्युन्नेयम् । इति पाकजोत्पत्तिः ॥ सामान्यवत्सु शिष्टत्वात् सामान्यादेः प्राक्कर्म लक्षणमाह । अथेति । ननु संयोगविभागयेारसमवाय्यसमवेतमित्यर्थश्चेत् सामान्यादावतिव्याप्तिः असमवायिकारणमित्यर्थश्चेत् संयोगविभागयेोरपि तथात्वात् तयोरेवातिव्याप्तिरित्याशङ्क्य व्याचष्टे । समुचितयोरिति । समुचयफलमाह । तेनेति । संयोगस्य विभागाजनकत्वे सति संयोगजनकत्वं विभागस्यापि संयोगाजनकत्वे सति विभागजनकत्वं कर्मणां तूभयजनकत्वमिति भेद इति भावः । एवं कर्मलक्षणस्यासमवायिकारणज्ञानसापेक्षत्वात् तलक्षणं चाह । असमवायिकारणं चेति । कथञ्चित् प्रत्यासन्नेषु अदृष्टादिष्वतिव्याप्तिपरिहारार्थं विशेषमाह । द्विविधेति । समवा (१) अवधृतसामर्थ्यं - इत्यधिकं B For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MARAT i meypadmonMadinandpalHARIOMETtudentarnathanmuRATRamabesernataantytituasmibeantatarenderlinentOSINDINESemamatar a mparecmumationNDMROmel mewomanmerammarARNSRemiuanwREIN ANDIDSBINUTORREARINATURAMODMATERIORIESONLINRNOREMICCORMermaCANONE प्रमेयप्रकरणे कर्मनिरूपणम् । त्वं तत्कारणसमवेतत्वं च । तत्राा यथा पटस्य तन्तुद्वयसंयोगः। द्वितीयं तु पटगताकल्यस्य तन्तुगतं शाकल्यमिति । तदुक्तम् । एकद्रव्यमगुणं संयोगविমাশীল'দ্য জাগালিনি লালু। कानि काणि कियन्ति चेत्याह । उतक्षेपणमपक्षेप आकुञ्चनमथापरम् ॥ ५० ॥ प्रसारण गतिशूचेति भिदाते कर्म पञ्चधा। तदुक्तम् । उत्क्षेपणापक्षेपणाकुचन प्रसारणगमनानि कर्माणीति ॥ ५० ॥ ७ ॥ यिकारणसमवेतत्वामिति । कार्यस्य यत् समवाथिकारण तत्रैव समवेतत्वं कार्यैकार्थप्रत्यासत्तिरिति यावत् । तत्कारणसमवेतत्वमिति । तस्य कार्यसमवाथिकारणस्य यत्कारणं समवायिकारणं तत्समवेतत्वं कारणैकार्थप्रत्यासत्तिरिति यावत् । क्रमेणादाहरति । यथेत्यादि । एवमपि तन्तुरूपस्य पटं प्रत्यसमवायिकारणत्वं स्यात् कार्यैकार्थप्रत्यासत्तिभावात् तनिवारणार्थमवधृतसामर्थ्य मिति विशेषणीयम् । अथ कर्मलक्षणे सूत्रसम्मतिमाह । तदुक्तमिति । एकद्रव्यमुपादानतया यस्येत्येकद्रव्यमिति गुणान्यता व्यवच्छेदः गुणा न भवतीत्यगुणमिति गुणाच व्यवच्छेदः । आर्ष नपुंसकत्वम् । एतावदेक लक्षणं शेषमन्यत् । तदेव स्वोक्तलक्षणसमानार्थ चेति भावः । अनपेक्षत्वं चास्य पश्चादाविभावरूपकारणानपेक्षत्वम । ननु कर्मप्रस्ताव का सङ्गतिरुत्क्षेपणादिनिरूपणस्यत्याशङ्याह । कानीति ॥५०॥ ॥ mers NaDarpan । AMARITA ARTHRIT atasammesep ment manommmmmmmmmmmmmmmmms For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rementrwademanata maasumaositalamuasams १५९ सटीकतार्किकरक्षायाम तेषां विशेषलक्षणमाह । ऊर्ध्वं चाधश्चाभिमुखं तिर्यग्विष्वगिति क्रमात् ॥५१॥ तानि पञ्चापि कर्माणि देशसंयोगहेतवः। ऊर्ध्वादिदेशसंयोगासमवायिकारणत्वं(१) यथा संख्यमुत्क्षेपणादिलक्षणम् । विष्वगित्यनियतदेशविशेषमित्यर्थः । अत्र गमनग्रहणेन भ्रमणरेचनस्पन्दनाव॑ज्वलनतिर्यपवननमनोजमनानि सङ्गान्ते ॥५१ ॥ ॥ अथ जातिः() ॥ कर्मलक्षणस्योक्तत्वात् पौनरुत्त्यमाशङ्याह । तेषां विशेषेति। ननूवादिदेशसंयोगहेतुत्वं समवायिनिमित्तयोरतिव्याप्तमित्याशक्य हेतुशब्देनासमवायिकारणत्वस्य विवक्षितत्वान्नैष दोष इति व्याचष्टे । उादीति । ऊर्ध्वदेशसंयोगासमवायिकारणमुत्क्षेपणम् । अधादेशसंयोगासमवायिकारणमपक्षेपणमित्यादि योज्यमित्यर्थः । ननु भ्रमणादिभिरतिरेकात् कथं पञ्चवेत्यवधारणमित्याशङ्याह । अन गमनेति । तेषामप्यनियतदिग्देशविशेषसंयोगहेतुत्वविशेषाद्मनान्तभावान्नातिरेक इति भावः ॥ ५१ ॥ ॥ __अथ निःसामान्येषु बहाश्रयत्वात् तावजातिलक्ष्यते इत्याशयेनाह । अथेति । अत्र मध्ये तिङन्तप्रयो (१) उादिदेशैर्द्रव्यसंयोगस्यासमवायिकारणत्वं-पा. B पुः । (२) अथ सामान्यमाह-पाB पुः । ५७२ For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সময় জামালখা। ৭ । কমলা-২; হাত = কততম নিন = কক্ষন-পতন == বহচেঠি স্বাস্বা লিজ হত্যাৰাত্ৰি ৷৷ ৪২ | লিলস্বা যি ঘাঙ্গালি: লিলি ব্যারালাল স্বাক্ষণায়জামুল মাশ্রী হল । লম্বাশ্রীর মালিলক্ষ্ম জন্ম কাক্লিস্য বিষয়ু পদ । লিলিকাশ্রীশ্রী লিলাবদ্ধqায়ানগালাজি ম হভাজঁ মূহ্যানিন সু ॥ ২॥ | মিক্স অনি। লালিঙ্কলিনু বিদ্যায় ভুনি নি। | জামিল আত্ম যাবি জাশিল্পা শিল্পকাহ্মনযিনি । সুললি না। আলালসহ্মনিাজানিবলু। না জানিন । : ললনা মিয়া - আমা: নাহ্মা নি সুখলালাখালীজান অন্ধাক্স তাজম হাজৰিকাশ তা। লিলিলি। । সখা দ্বিাৰা ৰিদ্ধাৰ সম হত্যানা। মিতালিল। | জালালিলি ফুলঅলক্ষ্ম দু লুলयमपि व्यावर्तकमिति भावः । अथ व्युत्पत्यतिशयार्थ किरणावलीकारोक्तलक्षणं पदप्रयोजनं चाह । | (৫) লিমন্দ স্ব-যা B । (২) গান- C ।। == E = = = - আকাশ জমকাতে ==== == = = = =এক্ষেcan = == য তগদায়েমেখেয়াল নাক =-= যক্রমসহ For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० सटीकताळिकरक्षायाम concernamaneetammanaanama दासः(१) । स्वरूपसन्त इति सत्तासमवायेन सतां द्रव्यगुणकर्मणामिति । समानजातीयाः समानगुणकाः परमाणावा मुक्तात्मानश्च परस्परव्यावर्तकधर्मसमवायिनः द्रव्यत्वाद् घटवदित्यनुमानाद् विशेषसिद्धिरिति ॥ লাঙ্গল গল । समवायस्तु सम्बन्धो नित्यः स्यादेक एव | सः(२) ॥ ५३ ॥ नित्य इति संयोगादेयंदासः । सम्बन्ध इति नित्याकाशादेः । न च नित्यविभूनां संयोगैरतिव्याप्तिः संयोगहेतूनामन्यतरकमाभयकर्मणामसम्भवेन तेषां एकद्रव्या इत्यादि । विप्रतिपन्नत्वाद् विशेषसद्भावे प्रमाण चाह । समानजातीया इत्यादिना । अन्न पक्षाविशेषणैः जात्यादिना अर्थान्तरत्वनिरासः । एतेन व्यावर्तकधर्ममानसिद्धौ ते च सम्प्रतिपन्नजात्यादिव्यतिरिक्ताः तदात्मकत्वे बाधकोपपन्नधर्मत्वाद् व्यतिरेकेण जात्यादिधर्मवदिति परिशेषाद् विशेषसिद्धिरित्यर्थः ।। अथ परिशेषात्(३) समवायो लक्ष्यत इत्याह । समवायस्त्विति। विभवो नित्यसंयुक्ताः। कदाचिन्न विभज्यन्ते चेति केचित् । तथा च तेष्वतिव्याप्तिरित्याशय तेषामेवाभावान्नैष दोष इत्याह । न चेति । संयोगाभावे कारणमाह । संयोगहेतूनामिति । तदसम्भवश्च तेषां (१) व्यवच्छेदः-पा• B घुः । (२) एव तु-पा• A पु. । (३) अथार्थान्तरत्वपरिशेषात-पा• F पुः । m ५७४ For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमेयाप्रकरणे समकार्यानरूपणम् । संयोगस्यैवाभावात् । एक एवायं समवायः । सत्तासामान्यवत् तत्सम्बन्धिभेदाढेदेन व्यपदिश्यत इति । सनं तु इहेति यतः कार्यकारणयोः स समवाय इति । कार्यकारणयोरित्ययुतसिद्धयोरुपलक्षणम् । तेनाকি যা আজমিলা আনয্যি লাঃ কি আদ্ধি जातिव्यत्तयाविशेषतद्वताश्च योऽयमिह तन्तषु (इत्यादिरिह प्रत्ययो भवति स समवाय इति सूत्रा अयुतसिद्धयोरिति युतसिद्धकुण्डरदरादिसंयोगনিভিক্ষাগ্নিহলানি স্বাক্স। সম্মা ল संयोगव्यवहारदर्शनानाजः संयोगोऽस्तीति भावः । ननु विभवो मिथः संयुज्यन्ते द्रव्यत्वात् सम्मतवदिति तत्सिडिरिति चेन्न युलसिद्धेस्तत्रोपाधित्वात् प्रकृते तदभावादिति सक्षेपः । विस्तरस्तु निकषे द्रव्यः । श्लोकशेष व्याचष्टे । एक एवेति । ननु घटसमवायः पटसमवाय इति भेदव्यवहारदर्शनात् समवायो नानेति प्राभाकरास्तान प्रत्याह । सत्तोति । घटसत्ता पटसत्तेत्यादिवदापाधिक इत्यर्थः । अन्न सौन्त्रं लक्षणं(९) चाह । सूत्रं विति। ननु कार्यकारणयोरेव समवायश्चेत् कथमस्य पञ्चपदार्थवृत्तित्वमित्याशा व्याचष्टे । अति । उपलक्षणफलाभिधानपूवकं लक्षणं निष्कृष्याह । तेनेत्यादि । अयुतसिद्धयोरिहप्रत्ययहेतुः सम्बन्धः समवाय इत्यर्थः । अत्र सम्बन्धपदेन अादिहेत्वन्तरब्युदासः । तथा कार्यकारणभावादीना anage ssm ARA ANDAmiodD (१) सूत्रोक्तं लक्षण-पा. E पुः । Manesaman a rmerudrawna emmaATIOM ५७५ For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manawwrepeswarompumnavamommemorammaumasswometNDHIREsperanama ARROSONIONSORINGBROMANTISINHMANENTRaouragaingaxsaHINREGNENING TerenceTORRORISAROKARNamasomasan iveawitasaraswamanimaNTHANIAIRNORomal BREGRAHATARJImasumaaicca A 1 १६२ सटीकताभिरक्षायाम् व्युदासः । इहेति चायुतसिद्धयोरेव कार्यकारणभावादिसम्बन्यो व्युदस्यते। युतसिद्धिः पृथसिद्धिः सा चासम्बद्धयोर्विदा मानतेत्युक्तम् । तदभावोऽयुतसिद्धिः । স্থান অক্ষ যাত্ম আ: গঞ্জি সুহ্মনজ্বালানি ও মৎস্য বিজ্ঞ স্বল স্বত্ব গ্রা तमित्यर्थः । इह गवि गत्वमिति प्रत्ययोऽधि মাথিন জলিল: মাখিল হয় दिह कुण्डे वदणीतिप्रत्ययवदित्यनुमानात् । वायसिद्धिरिति ॥ ५३ ॥ एवं लक्षिता षट्पदार्थी एतल्याने भावात्मक मपि मुख्यार्थवृत्तिना तेनैव व्युदासादिहेत्यादिविशेषणं व्यर्थमेव तथापि स्पार्थमुक्तमिति द्रव्यम् । युतसिद्धिपदार्थाभिधानपूर्वकमयुतसिद्धिपदार्थमाह । अयुतसिद्धिरित्यादि । मिथ आश्रयायिभावनियमानपेक्षसत्ताकत्वं युतसिद्धिः तत्सापेक्षसत्ताकत्वमयुतसिद्धिरिति पीडार्थः(१) । सूत्रे तत्त्वशब्देन बुद्धिस्थमेकत्वं पराश्यत इत्याह । तत्त्वमेकत्वमिति । सत्तया व्याख्यातमिति । यथैकापि सत्ता सम्बन्धिभेदाङ्देन व्यपदिश्यते तद्वत् समवायोऽपोत्यर्थः । अनुपदमेवोक्तं चैतदिति भावः । अथेहप्रत्ययं प्रमाणपरत्वेनापि व्याचष्टे । इह गवि गोत्वमित्यादि । भ्रान्तेहप्रत्ययव्यभिचारनिवारणार्थमबाधितेत्युक्तम् । घटादिप्रत्ययव्युदासार्थमिहेति विशेषणम् ॥ ५३ ॥ प्रासङ्गिक निगमयति । एवमिति । ननु षडेवेति(१) पदार्थ इति क्वचित् । secreaseESISATERIOR mmtammanumaanaamanarasammercsname se Renambane mmammeRONanoramanaamanarasanny womamawesmeena For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R omanmonaneswimwwwwwwwwwwimmammoonmm mmminanomenimammier H omewomainingindiannamoniasisamasRIDEOMAL प्रमेयप्रकरणे समचार्यानरूपणम् । ঝিলললমনি(৫)। নিৰিহ্মাৰ জ্বনি নল सह सप्तव पदार्या इति नियमः(२) । कैौमारिलास्त सामान्यान्तानेव चतुरः पदार्थानुररीकृत्य विशेष अनवार्य चापलपान्तीत्याह । युत विशेषसमवाया द्वा नाङ्गीचक्रः कुमारिलाः । | গ্রাহ্মজ্জা নিগ্নীঅলালন নিজালন शक्तिसंख्यासादृश्यादयः पृथक पदार्था इत्याह । पञ्चाान गुरवः प्राहुर्विशेषेण विवर्जितान॥५४॥ नियमः कथमित्याशय किं न्यूनत्वादनियमः आधिक्याहा । नायः षण्णां साधितत्वादित्यर्थः । न द्वितीयः भावस्याधिक्यासम्मवादित्याह । एतख्यामेवेति । अभावाधिक्यं चेदिमेवेत्याह । भावव्यतिरिक्त इति । अभावस्तु भावव्यतिरिक्त इति हेतास्तेनैव पदार्थातिरेको न तु भावान्तरेण स चेतृ एवेति षडेव पदार्था इति नियमसिद्धिरित्यन्वयार्थाभिप्रायः । षडेवेत्यवधारणं न्यूनाधिकसंख्याव्यवच्छेदार्थमित्युक्तम् ॥ तत्र न्यूनसंख्यायाः कुतः प्रसक्तिरित्यत उक्तं संग्रहे विशेषेत्यादि । लच्च गुरुमतवत् केषाच्चिदावापोऽपि स्यादित्याह । अनादिकारणेषु घटपटादिकार्यजननानुकूला: शक्तयोऽतीन्द्रिया: 'नित्याः सर्वत्रीकजातिवत् प्रत्येकपरिसमाप्ताश्च संख्या चैकत्ववित्वाद्यनेकरूपा सर्वत्रैकैका (१) विश्वमपि जगदन्तर्भवति-पा• B पुः । (२) इति स्थिति:-पा. B युः । १४-No. 10, Vol. XXII.-October, 1900. ६२ For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Moanaamanamamaee o amenommmmmmarawasamANERIHARImawe S SESINDHITENINwURNIMamaesxenadeenetes १६४ सटीकताकिकरक्षायाम तदेतद्वयं वार्तम् (१) । विशेषसमवाययाः समीলা)। স্থানিনি হাসানু। संख्याया गुणगणनायामन्तभावात् सामान्य एव सादृश्यस्यान्तीवाच्छ । यथाहुः। नित्या च जातिवत् प्रत्येकपरिसमाप्तिशक्तिवत् स्वातिरिक्तसप्तपदार्थवृत्तिरपेक्षावुद्धिव्यङ्गया उत्पादविनाशा तु शक्तिवदेव तत्समवायानामेव न सख्याया इति । सादृश्यं तु सदृशबुद्धिवेद्यं द्रव्यगुणकर्मवृत्तित्वात् ततोन्यदनुवृत्तिबुद्ध्यविषयत्वादसम्बन्धरूपत्वाच समवायातिरिक्तं पृथगेवेति तेषां मतम् । अत्र सादृश्यादय इत्यादिशब्दःप्रामादिकः अधृपदार्थवादिभिस्तैः शत्तयादित्रयादन्यस्यादिशब्दग्राह्यत्यानभिधानात् यथोक्तं प्रमेयपरायणे द्रव्यगुणकर्मसामान्यशक्तिसङ्ख्यासादृश्यसमवाया अधौ पदार्था इति। तथाग्रेलरग्रन्थे तावत एव पार्थक्यनिरासाचेस्थास्तां तावत् ॥ . तदिदं मतव्यमयुक्तमित्याह । तदेतदिति । वार्त फल्गु निःसारमयुक्तमिति यावत्। वार्ता फल्गुन्यरोगे चेत्यमरः । तत्र न्यूनत्वशक्षा दत्तोत्तरेत्याह । विशेषेति । आधिक्यशङ्कां च सङ्कोचयति । स्वरूपेति । मृदादिकारणस्वरूपसहकारिसाकल्यातिरिक्तशक्तिपदार्थसद्भावे प्रमाणाभाव इत्यर्थः । सङ्ख्यामा इति द्रव्यगताया इति शेषः । गुणादिगतत्वारोपितेति भावः । (१) अयुक्तम्-पा• B पु.। (२) सर्धितत्वात-पा• B पुः । Ra m aARomanालाsammaanasammINDORRIDORAVINTATURDammammeena For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MIRMIRRORMINISATIONAMORNINRNORINAAROHARoomurvatoreonmentaronmensaciwomanwwwmaavaniantarwasnawaneerionawwarosamooperawanpion संशयनरूपणम् । RESPICIPESORTESEREDoAERAMITABHARASAIRASIBABEEReserelam R EURSHITAURUpagainiDITA RASSERIFIm maamanatedkareena खामान्यान्येव भूयांसि गुणावयवकर्मणाम् । भिन्नप्रधानसामान्यवर्ति सादृश्यमुच्यते॥ इति ॥५४॥ एवं प्रमेयप्रसङ्गात् पदार्थषटू लक्षयित्वा प्रकृसमेवानुक्रम्य १) संशयलक्षणमाह । संशयः कथितो ज्ञानमवधारणवर्जितम् । লঘাম যা : হাই জানি। सामग्रीभेदेन संशयविध्यमाह। समानानेकधमाभ्यां विमतेश्च तदडवः ॥ ५५ ॥ স্বলজ্বলন্সল ফলাখাৰী। অলঃ স্বঃ सामान्यानीति । गोसहशोर गवय इत्यत्र यानि गवि गुणावयवकर्मसामान्यानि तान्येव भूयांसि गवये दृश्यमानानि गोसादृश्यमित्युत्तमित्यर्थः । नन्वेतद्वान्तरे ऽपि समानमत आह। भिन्नति । भिन्नं गोत्वादन्यत् प्रधानसामान्य गवयत्वरूपं यस्य पिण्डस्य तस्मिन् वर्तमानमित्यर्थः । इति प्रमेयपदार्थः ॥ ५४ ॥ ननु षट्पदार्थनिरूपणानन्तर्य कथं संशयस्य प्रमेयानन्तरोहित्येत्याशझ्याह । एवं प्रमेयेति । _ अवधारणजितमित्यस्यार्थमाह । अनवधारणात्मक m peace masta Doordinatopanismammscom w wwsaganganagargam ननूत्तरा? कारणभेदकथनस्य किं प्रयोजनमत आह । सामग्रीति। इन्धान्ते श्रुतस्य धर्मशब्दस्य प्रत्येकसम्बन्धनासङ्ग्रह व्याचष्टे । समानधर्म इति । अनेकधर्म इत्यत्रानेकेषां धर्म (१) मेधोपसङ्कभ्य-पा• B घुः । MPERIMERRIERREattaMEANINGamepmmm m mmmmmmmmmmsvaamanamasteReseawanamanensatee I SODemanawaRVASNA For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MANORARIORSammeHEIROMPTORImmaNamommvonetapmananemune १६६ manuncuammamavammame w omen सटीकतार्किकरक्षायाम् साधारणः अनेकाऽसाधारणः । अनेको धर्मः एकस्यैवासाधारणा धर्म इति यावत् । विमतिर्वादिविप्रतिपत्तिः । एतस्मात् कारणत्रयात् परस्परविरुद्धारीप्यविशेषस्मरणसापेक्षादन्यतरकोटिनिर्णायकप्रमाणवैधुर्य सति यथायथं संशयो भवति । तत्रादयो यथा হালুষাঙ্খাদ্যনালিল হয় দুলা ননি। লিনী আম্মা জুগ্রিমী লিলিत्या वेति । तृतीयस्तु भौतिकाहारिकत्वेन सांख्यवैशेषिकविप्रतिपत्तेः किंप्रकृतीनीन्द्रिया(गीति । - इति षष्ठीसमासे पूर्वाभेदेन पोनरुत्यादश्रुतसम्बन्धलक्षणाषाच निषादस्थपतिवत् कर्मधारय एवेति व्याचष्टे । अनेकोऽसाधारण इति । सामर्थ्यलभ्यं धर्मिणमाह । एकस्यैवेति । एवं पदार्थ मुत्तवा कारणान्तराणि समुचिन्वन वाक्यार्थमाह । एतस्मादिति । विरुद्धारोप्यविशेषः स्थाणुत्वपुरुषत्वनित्यत्वानित्यत्वादयः तेषां स्मरणमित्यग्रहणस्याप्युपलक्षणम् । निर्णायकप्रमाणं वक्रकोटरादिशिरःपाण्यादिबन्धवत्त्वादिति अनित्यव्यावृत्तनिरवयवत्वादिधर्मकस्याकाशादेनित्यत्वं दृएं तथा नित्यव्यावृत्तसावयवत्वादिधर्मकस्य घणुकादेरनित्यत्वं च दृष्टम् गन्धस्तूभयव्यावृत्तधर्मत्वाकुभयरूपतां पृथिव्याः सम्पादयन् नित्यानित्या वेत्यनवधारणज्ञानं कोटीत्यर्थः । भौतिकानीति वैशेषिकाः । आहङ्कारिकाणीति सांख्याः । ननु यथा संख्यं पाठक्रमादर्थक्रमस्य बलीयस्त्वादिति विप्रतिपत्ते (१) किंप्रकृतिकानीन्द्रिया-पा. B पुः । PariwmmelaunAMIN ETIO N ARSANDHEIRMALANORMONaparternamINGERONTENTARVamanimum For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PostatistinctroonthramandantamPIRISnalesanNTATANUARNIMAMMptetnalaytmdarmobAINTINENarmadtedmstocomsARATHITAMARHATHMANDIRTANTRIRTHDANTOSHWARDaiancaiswa Hent m STRICKASummian प्पाम OERSATPeeranteenemunar ensamacamentomatmeatussamoractosmadarsanmanNautomamiedansar asana w memumtaantansatuSANILINDMOTuodantar s a numnamah संशर्यानरूपणम् । ঘিলুচ্চাৰিথি অক্ষু অস্ফালাফি न्ति । यथा कूपखननानन्तरमुदकमुपलभ्य किं पूर्व सदेवोदकमिदानीमभिव्यक्तमुपलभ्यते किंवा पूर्वमसदेव खननव्यापारजनितमुपलभ्यत इत्युपलब्धः संস্মথ। জ্জি বল্লম ফি লালন দ্ধি লাশল্লিনি । হা লালালালাবাজান আদিহ্মক্ষায়: । নাড়ি দুই জন ক্ষিঙ্গিस्कनचिनापारणाभिव्यक्तमुपलभ्यते । यथा प्रदीपारोपेण न घट:(९) किचासदेव जातमुपलभ्यते । অত্যা সুজ্জালা শিশ্রাথৰালৰ দ ন নাঃ খাযীলাতলি বাল লম্বা লম: সলুচ্ছি সুনারি সন্ধ্যাৰীলাকাশনা জ স্লামুविषाणादीनां च दृश्यत इत्यत्रापि समानधर्मादेव संशयः । अत्र सूत्रम् । समानानेकधापपन्तर्विप्रतिरिति संशयः स्यात् तटस्थस्येति शेषः। किंप्रकृतिकानीति भूतप्रकृतिकान्यहचारप्रकृतिकानि वेत्यर्थः । अथ भासर्वज्ञाय संशयपाविध्य कतुमनुवति । केचित्विति ।। क्रमाझेदवयं चोदाहरातिथियेत्यादि । तदेतद्वृद्धव प्रत्याख्यातमित्याह । अनयोरिति । अन्तर्भावप्रकारं प्रपञ्चयति । तथाहोत्यादि । उपलब्ध्यनुपलब्ध्याः सदसत्साधारणधर्मत्वात् समानधर्मान्तर्भाव इत्यर्थः । अत्र स्वाक्तत्रविध्ये सूत्रसम्मतिमाह । अन्न सूत्रमिति । हन्त सूत्रे पाच (१) प्रदीपारोपयोरघटः-- पा. C पुः । m RasARIdiotsahasamuantasatanieducenatandannounce sadnatanda r manoraseswatantiaantumou HTammammomumcomsammecommenternawwa mummoneMINSantmarummon n tware mmarAmtenament ६२६ For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६८ www.kobatirth.org सटीकतार्किकरक्षायाम् पत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षा विमर्षः संशय इति । अत्रोपलब्ध्यनुपलब्धिशब्दाभ्यां साधकबाधकप्रमाणयोर्ग्रहणं (१) तयोरव्यवस्था अभावः तस्मिन् सति विशेषस्मरणापेक्षः समानानेकधर्मविप्रतिपत्तिभ्यः संशयो भवतीति सूत्रार्थः ॥ ५५ ॥ प्रयोजनलक्षणमाह । यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत् प्रयोजनम् । उद्देश्यं प्रयोजनम् । तदुक्तम् यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनमिति । ६३० Acharya Shri Kailassagarsuri Gyanmandir दृष्टान्तलक्षणमाह । व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयते ॥ ५६ ॥ स च साधर्म्य वैधर्म्यभेदेन द्विविधो भवेत् । व्याप्तिग्रहणभूमिर्दृष्टान्त इति । स च द्विविधः । विध्यं प्रतीयत इत्याशय वैविध्यपरतया व्याचष्टे । अक्रेति । साधकबाधकप्रमाणाभावसहकृताद् विशेषाग्रहणं तत्स्मरणसव्यपेक्षात् समानधर्मीदिकारणत्रयादेव सँशयो जायते एतत्रैविध्यपरमेव सूत्रमित्यर्थः । इति संशपदार्थः ॥ ५५ ॥ यदुद्दिश्येति । प्रेक्षावत्प्रवृत्तिफलं प्रयोजनम् । यागादिप्रवृत्तेः स्वर्गादि कृष्यादिप्रवृत्तेः प्रसवादिकं चेत्यर्थः । अधिकृत्य विषयीकृत्योद्दिश्येति यावत् । उदेशोऽभिसन्धिः । इति प्रयोजनपदार्थः ॥ (१) रुपादानम् - पा. Bपु.1 For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rameramreminaraumaanweenarama n a n esamanamannamasambanaaras प्रयोजनदृष्टान्तनिरूपणम् । १६९ साधर्म्यवैधयभेदात् । तत्र साधनधर्मप्रयुक्तसाध्यधमवान् साधर्म्यदृष्टान्तः । यथा कृतकत्वेन शब्दानित्यत्वसाधने घटः। साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तिमान् वैधर्म्यद्रष्टान्तः। यथा तत्रैवाकाशः। तदुक्तम् । लौकिकपरीक्षकाणां यस्मिन्नर्थ बुद्धिसाम्यं स दृष्टान्त इति । अत्र लाकिका वैदिकबुद्धिविरहिणः प्रमाणतकाम्यामर्थपरीक्षणक्षमाः परीक्षकाः तेषामुभयेषामपि बुद्धिसम्प्रतिपत्तिर्यत्रास्ति स दृष्टान्तः । सर्वेषां सम्प्रतिपत्तिविषय इति यावत् । अत्र वादिप्रविवादिनाः सम्प्रतिपत्तो तात्पर्यमिति ॥५६ ॥ऽऽ॥ CARNATHMANDUSARMEDICAPAMRApasana साधर्म्यधान्तस्य विवक्षितं लक्षणमुदाहरणं चाह। तत्रेति । वैधयंदृधान्तस्याप्याह । साध्यधर्मनिवृत्तीति । ननु लोकिकपरीक्षकाणां को विशेषः उभयेषां लैकिकसिद्धत्वाविशेषादित्याशक्य भेदमाह । लौकिका इति । वैदिकबुद्धिविरहिण इति किं तु लौकिकव्यवहारमात्रकुशला इत्यर्थः । बुद्धिसाम्यं (५) बुद्धित्वजातिरिति शहां वारयति । वुद्धिसम्प्रतिपत्तिरिति । एतत्काटियोपादानं सर्वोपलक्षणं काव्यन्तरपर्युदासपरं तदसम्भवादित्याह । सर्वेषामिति । तहि कुत्रापि सर्वसम्प्रतिपत्त्यसम्भवाद् दृशान्तासिद्धिरित्याशयाह । वादिप्रतिवादिनोरिति । तत्सम्प्रतिपत्तो सर्वसम्मतिपत्तिः स्यादेवेति भावः । इति हान्तपदार्थः ॥५६॥ ७ ॥ (१) बुद्धिमामान्यं-पा• E पुः । For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOMRAHATTERamananews १७० का सटीकतार्किकरक्षायाम् सिद्धान्तलक्षणं तदबान्तरविधाश्च दर्शयति । अभ्युपेतः प्रमाणैः स्यादाभिमानिकसिद्धिभिः॥५॥ सिद्धान्तः सर्वतन्त्रादिभेदात् सोऽपि चतुर्विधः । | লি: সু জানি লক্ষাবি ) সুম্মা तु नित्य इति । तत्र प्रमाणैरभ्युपगतः सिद्धान्त इत्युक्त ऽन्यतरस्य सिद्धान्तता न स्यात् । वस्तुना द्वैरूप्यासम्भवेनाभयोरपि प्रमाणमूलत्वासम्भवादत उन्क्तम् । সিক্সালিহ্মবিরলিখিনি। নাবিলা কালঘালু লালিল লিনকিন ল র ননঃ সায়াत्वमित्यर्थः । तदुक्तम् । तन्त्राधिकरणाभ्युपगमसंस्थिा comesteras SDEOSHDamater | ভাৰাক্ষ নষ্পত্তিাহী ন্যাपयोगादानर्थ क्यमाशाह । सिद्धान्तेति । आभिमानिकसिद्धिभिरिति । अभिमानमात्रसिद्धप्रमाणभावैरित्यर्थः । एतविशेषणप्रयोजनमाह । अनित्य इत्यादि । अन्यतरस्य सिद्धान्तता न स्यादिति। सिद्धान्तलक्षणाभावाव्यातिस्यादित्यर्थः। तत्र हेतुमाहातदुक्तमिति। तत्राधिकरणाभ्युपगमसंस्थितिरिति । तन्नं शास्त्रमाधिकरणमाश्रयो येषामर्थानां ते तत्राधिकरणाः तेषामभ्युपगमसंस्थितिरित्थभावव्यवस्थाधर्मनियम इति यावत् सिद्धान्त तथा च शास्त्रसिद्धार्थस्यैवाभ्युपगमः सिद्धान्तो नान्यस्येत्यर्थः । तथा च वार्तिकम् योऽर्थे न शास्त्रितस्तस्याभ्युपगमो न (१) केञ्चित् सिद्धान्त:-पा. B घुः । R omammmmmmmmmHINEMA wwmpummaNayampramparpanymovawwarupamaamrom a sampantaramSANDHIRWASANATIONAMAIRAINS For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सिद्धान्तनिरूपणम् । तिः (१) सिद्धान्त इति । स च सिद्धान्तः सर्वतन्त्रादिभेदाच्चतुर्विधो भवति । तत्रापि सूत्रम् । स चतुविधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्य थान्तरभावादिति ॥ ५० ॥ ऽऽ ॥ तत्र सर्वतन्त्रसिद्धान्तमुदाहरणं च दर्शयति । सर्वतन्त्राविरुद्धार्थः स्वतन्त्रेऽधिकृत पूच यः ॥ ५८ ॥ स सर्वतन्त्रसिद्धान्तो यथामानेन मेयधीः । प्रमाणात् प्रमेयसिद्धिरित्येवं सर्वशास्त्रानुमतं स्वशास्त्रे चाभ्युपगतमिति सर्वतन्त्रसिद्धान्तो भवतीति ॥ ५८ ॥ ऽऽ ॥ स्वतन्त्र एव सिद्धोऽर्थः परतन्त्रैर्निवारितः ॥ ५६ ॥ प्रतितन्त्रा यथान्याये सर्वज्ञस्य प्रमाणता । ईश्वरः प्रमाणमिति योऽर्थः (२) तन्त्रान्तरैर्नि - षिद्धः स्वशास्त्रे चाभ्युपगता नैयायिकस्य प्रतितन्त्रसिद्धान्त इति ॥ ५९ ॥ ऽऽ ॥ अनुमेयस्य सिद्धार्थे येोऽनुषङ्गेण सिद्धाति ॥ ६० ॥ सिद्धान्त इति । तत्रापीति । चातुर्विध्ये ऽपीत्यर्थः । सर्वतश्रादिसंस्थितीनामर्थान्तरभावाद भिन्नार्थत्वा चातुर्विध्यं सिद्धमिति सूत्रार्थः ॥ ५७ ॥ ss ॥ लक्ष्ये लक्षणं योजयति । प्रमाणादिति । अत्र सर्वतशब्दः शास्त्रवचन इत्याह । सर्वशास्त्रेति ॥ ५८ ॥ ७९ ॥ प्रतितो निगद्व्याख्यातः ॥ ५९ ॥ ss ॥ (१) प्रमाणाभ्युपगमसंसिद्धः - पा. Bपु. । (२) मित्येवोऽर्थ:- पा. Bघु. 1 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १७१ Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SasumaomsairmmsmarparamananewspapeanuaryanmanmareRWATERMANENameerNaamanara s SHAHARASHTRA kapRRESIDDurampaavagsRARI A paper नम SNA R Mates १७२ सटीकतामिकरक्षायाम स स्यादाधार सिद्धान्तो जगत्की यथेश्वरः । | সুলআলুলিৰিখিলিলেন। অন্য महीमहीधरमहोदधिप्रभृतीनां कर्तृमत्त्वस्य कार्यत्वाলালল জিল্পী মুন্নি। অন্যালীি জামাरोक्षजानचिकीर्षाप्रयत्नादिमतः कर्तृत्वात् पक्षीकृतনিন্ম মুলাৰীনিবাসো। अन्ये तु हेतुसिहानुषङ्गिसिद्धिरप्यधिकरणसिद्धान्त इत्याहुः । यथेन्द्रियव्यतिरिक्तचेतनसाधनस्य दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति हेतोः सिद्धावनुषङ्गि अधिक्रियत इत्यधिकरणमनुमेयार्थः तत्सिडौ सामोदान्तरसिद्धिरधिकरणसिद्धान्त इत्याशयेनाह । अनुमेयस्यति । उदाहरति । यथेति । मह्यादिकं सकतपूर्वक कार्यत्वादिति कर्तृसिद्धावपीश्वरसिद्धिरित्यर्थः । नन्वहपृवारा जीवानाभव कर्तृत्वे कथमीश्वरसिद्धिरित्याशय सामादिति मन्वानस्तदेवाह । उपादानादीति । आदिशब्दात् कारणान्तरसंग्रहः । प्रयत्नादित्यादीशब्देन साकल्योपनीतकार्यानुकूलकायव्यापारादिसंग्रहः । तथापि कशमीश्वरसिद्धिरत आह । पक्षीकृतेति । अथास्यैव मतान्तरण लक्षणान्तरमाह । अन्ये विति । उदाहरति । यथेति । दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति दशनगृहीतस्यार्थख्या स्पर्शनेन प्रत्यभिज्ञानादित्यर्थः । तथा चेन्द्रियचैतन्यपक्षे अन्यस्यान्यानुभूतार्थप्रत्यभिज्ञानापत्तेस्तत्करणकस्तदन्य एव प्रत्यभिज्ञाने त्वीन्द्रियातिरिक्तात्मसिद्धिरिति भावः । तम्रोक्तहेतुसिद्धस्तन्नान्तरीयकतयेन्द्रियनानात्वादिसिद्धि wwRROTARA RacetreA RIES (१) स एवाधार पा. A पु. ! womansamparampa mananemamameprammarmavemememora caree M DODIANRAILERamaNarestaumawaoniciansaan 518 For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तनिरूपणम् । १०३ यामिन्द्रियनानात्वादीनां सिद्धिरिति ॥ ६० ॥ ऽऽ ॥ अभ्युपगम सिद्धान्तमुदाहरणं च दर्शयति । साधितः परतन्त्रे यः स्वन्तत्रे च समाश्रितः॥ ६१ ॥ सह्यभ्युपगमा न्याये मनसेोऽनुमतिर्यथा । काणादतन्त्रसाधितस्य नैयायिकानामभ्युपगमसिद्धान्त इति ॥ ६१ ॥ ऽऽ ॥ मनसः समाश्रयणं तस्यैव लक्षणान्तरमाह । तद्विशेषपरीक्षा वा सद्भावे ऽन्यत्र साधिते ॥ ६२ ॥ यथान्यत्र मनःसिद्धौ तस्याक्षत्वपरीक्षणम् । तन्त्रान्तरेण साधितसद्वावस्य कस्यचिदर्थस्य किञ्चिद्विशेष परीक्षणमभ्युपगमसिद्धान्तः । यथा तस्यैव मनसेो न्याये सूत्रकारैरेवात्मप्रतिपत्तिहेतूनां मनसि सद्भावादिति चोदापूर्वकं ज्ञातुर्ज्ञानसाधनेोपपत्तेः सञ्ज्ञाभेदमात्रमित्यादिभिरिन्द्रियत्वपरीक्षण मिति रित्याह । इति हेतोरिति । आदिशब्दान्नियतविषयत्वैककर्तृप्रेर्यत्वादिसंग्रहः ॥ ६० ॥ ऽऽ ॥ मनसि विधान्तरभ्रमं वारयति । तस्यैव लक्षणान्तरमिति । यथान्यत्रेत्येतद्विवृणोति । यथा तस्यैवेति । आत्मप्रतिपत्तिहेतुनामात्मसाधकलिङ्गानामिच्छादीनां सम्भवान्मनो धर्मत्वोपपत्तेरात्मेदं मनः पदार्थो नेन्द्रियमिति सूत्रार्थः । अस्तु तस्य ज्ञातुः सुखाद्युपलम्भे कस्यचिस्कारणस्यावश्यम्भावात् तस्य सञ्ज्ञामात्रे विवादों नेन्द्रियत्वे इति समाधानं सूत्रार्थः । आदिशब्दान्नियमश्च निरनुमान इत्याद्युत्तरसूत्रसंग्रहः । प्रथमलक्षणे वृद्धसम्मति For Private and Personal Use Only ८३५ Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७४ सटीकता किंकरतायाम् परतन्त्रोक्तः स्वतम्ले चानिषिद्वार्थोऽभ्युपगमसिद्धान्त हत्याचार्याः ॥ ६२ ॥ ऽऽ ॥ Acharya Shri Kailassagarsuri Gyanmandir अवयवलक्षणमाह । यः परार्थानुमानस्य प्रयोगो वाक्यलक्षणः ॥ ६३ ॥ तस्या 'वान्तरवाक्यानि कथ्यन्ते ऽवयवा इति । महावाक्यात्म के परार्थानुमानप्रयोगे ऽवान्तरवाक्यान्यवयवा इति । स्वार्थानुमाने वाक्यप्रयोगाभावात् परार्थेत्युक्तम् ॥ ६३ ॥ ऽऽ ॥ ते चावयवाः प्रतिज्ञादयः पचेत्याह । ते प्रतिज्ञादिरूपेण पचेति न्यायविस्तरः ॥ ६४ ॥ तदुक्तम् । प्रतिज्ञाहेतूदाहरणेोपनयनिगमनान्यवयवा इति । न्यायविस्तर इति वदता मतान्तरेषु (३) यो विशेषः सूचितस्तमेव दर्शयति (३) 1 1 (१) तत्रा - पा० B. (३) स्फुटयति- पा. Bपु. माह । परतत्रोक्त इति । इति सिद्धान्तपदार्थः ॥ ६२ ॥ ऽऽ ॥ पूर्ववदिदमपि सिडान्तभेदस्यैव लक्षणान्तरमिति मन्दभ्रमवारणार्थमाह । अवयवेति । ननु वाक्यस्यावयवाः पदान्येव तत्र कुतोऽवान्तरवाक्यानीत्यत आह । महावाक्यात्मक इति । दर्शपूर्णमासादिप्रकरण पठिताङ्गवाक्येष्वforfoपरिहारार्थमाह । अनुमानप्रयोग इति । परार्थविशेषणस्य प्रयोजनमाह । स्वार्थेति । अन्यथा तस्यापि लक्षणकोदिनिवेशादतिव्याप्तिः स्यादिति भावः ॥ ६३ ॥ ss ॥ (२) तन्त्रान्तरीयो - पा. C पु· | For Private and Personal Use Only pa Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwmoran w romim m ovaranaamanactarounesToTMASATISTISTIAnteranamaANMOLANATAURANTARIES অনুসন্নান । Prepjameena মীলাদুলিলু আ সুন্নীৰ বিন্ধা । मीमांसकाः सौगतास्तु सोपनीतिमुदाहति ॥६॥ मीमांसकाः प्रतिज्ञाहेतूदाहरणान्युदाहरणापनयनिगमनानि वा त्रय एवावयवा इति सङ्गिरन्ते । सुगतमतानुवर्तिनस्तदाहरणापनया द्वाविवावयवा इআলি (৭) মাথলিয়ালাঃ না বাজললামীলঙ্গ মানি জানি ল' মনন इति भावः ॥ ६४ ॥६५॥ अथ श्रीनित्याधुत्तरश्लोके मतान्तरोपन्यासस्य प्रसञ्जकमाह । न्यायविस्तर इति। वदतेति । सनिरन्ते । आतिष्ठन्त इति च प्रतिज्ञातवन्त इत्यर्थः । समः प्रतिज्ञाने आङ स्थः प्रतिज्ञायामिति चोभयत्रापि क्रमादात्मनेपदम् । तावतैव व्याप्तिपक्षधर्मतालाभादतिरिक्तावयवाङ्गीकारे प्रतिज्ञाहेत्वोर्निगमनोपनयाभ्यां पुनरुक्तिरित्यन्येषामभिसन्धिः तानयोः प्रयोजनं किमिति नोक्त संग्रहकारेणेत्यत आह । प्रतिज्ञाहेत्वोचोति । अन्यन्नोति । उदयनग्रन्थेष्वित्यर्थः । अन्न प्रतिज्ञायास्तावक्ष्यमाणसाधनस्याश्रयविषयप्रत्यायन प्रयोजनम् अन्यथानिराश्रयस्य निर्विषयस्य तस्य प्रयोगायोगाद्धतास्तु साधनस्वरूपप्रत्यायनं प्रयोजनमन्यथा साध्यख्य साधनाकासानिवृत्ताप्तिपक्षधर्मतयोश्च सम्बन्धिधर्मिनिरूप्ययोस्तप्रतीतावप्रतीतेश्चत्यनुसन्धेयम् । उदाहरणे तु न कस्यचिद् विवादः अन्यथा व्याप्त्यप्रतीतेः उपनयनिगमनयोस्तु प्रयोजनं स्वयमेव वक्ष्यतीति न किञ्चिदवशिष्यते ॥ ६४ ॥ ६५ ॥ (१) इत्याचक्षते-पा. D घुः । AnswomawwarsawmmernamaARINEERINTERNATIRTAINGALORERamm mmmmmmmmernmmmmnamorouservestmentMONITORMATMAImmompenseeneraipur For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maanatmanension ROMAMmdammetam madyanmmmmm munismtodneninDelmmammarAmAnamanimaNaIROGINARIES amaATRIMOTAINERHomen Dramaramanimaanuronmenue FROROPORTIONNYMaRangmasalRIRGIN I RAINRIORamawarREArea १७६ सटीकतार्किकरतायाम् तेषु चावयधेषु प्रतिज्ञा नाम परप्रतिपादनाथ पक्षवचनमित्याह । तत्र प्रतिज्ञा पक्षोक्तिः प्रतिपादयितुं परम् । तदुक्तम् । साध्यनिर्देशः प्रतिजेति । अन्न साध्यशब्दः पक्षवचनः । पक्षः साध्यान्विता धर्मात्यक्तলন। অলিলিয়াম ঘালিকঃ অন্নাঙ্গীর - नित्य इति । यथाः । सिद्धर्मिणमुद्विश्य साध्यधर्मी विधीयते। तथा। यवृत्तयोगः प्राथम्यमित्यादयुद्देश्यलक्षणम् । तहत नवकारश्च स्यादुपादेयलक्षणम् ॥ इति । ननु संग्रहे पक्षोक्तिः प्रतिज्ञेत्युक्तं सूत्रे तु साध्योक्तिरिति विरोधमाशझ्याह । अत्र साध्यशब्द इति । तर्हि धर्मिमात्रनिदेशः प्रतिज्ञेत्यर्थः स्यादित्याशङ्याह । पक्ष इति । ननु साध्यधर्मनिर्देश एवं क्रियतां किं तदिशिधमिनिर्देशगौरवेणेत्यत आह । धर्मिनिर्देशेति । __ कोऽयं नियम इत्याशय भित्तिकचित्रकर्मवनिराश्रयधर्मविधानायोगादित्याशयेनाह । सिद्धमिति । उद्देश्यविधेयलक्षणपालोचनयापिसिद्धसाध्यविधानं गम्यते इत्याह । तथा यवृत्तेति । यद्वृत्तं यच्छब्दः एवं तवृत्तमपि तच्छब्दः । प्राथम्यं विधेयात्प्रागुचार्यत्वम् । आदिशब्दात् प्राधान्यादिसंग्रहः । चकाराद्विधेयस्य गुणत्वादिसंग्रहः । उपादेयेति विधेयोपलक्षणम् । यथा ग्रहं समा त्यत्र यो ग्रहस्तं संमृज्यादिति वचनव्यक्तग्रहस्योद्देश्यत्वं संमार्गस्य विधेय ARTI STENNISomal For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raunsaansa amaaNaIHARIRDINORarmaAREACTIONARIEWERSITERNETWARMEROREmaiOMENEResetonIMARYwIadnam'. अवयवनिरूपणम् । १७७ हेतुलक्षणमाह ॥ लिङ्गस्य वचनं हेतुः साधकत्वप्रकाशकम्() ॥६६॥ व्याप्यं लिङ्गं तच्च रूपैश्चतुःपञ्चसमन्वितम्() । साधनत्वाभिव्यञ्जकविभक्त्यन्तं लिङ्गवचनं हेतुः यथा कृतकत्वादितिासाधकत्वप्रकाशकमित्यनेन तकत्वमित्रत्यादिलिङ्गमात्रवचनस्य हेतुत्वनिरासः। लिङ्गेत्यनेन(३) BASNORITINGameer twanavminimeronmultumastarmuttamamumaupasetuanimatmommMAMINATIONA amunt त्वम् । एवं ब्राह्मणो न हन्तव्य इत्यादिनिषेधोऽपि यो ब्राह्मणस्तन्न हन्यादिति ब्राह्मणाद्देशेन हनन निषेधविधिः । एवं प्रकृतेऽपि शब्दोऽनित्य इत्यत्र यः शब्दः सोऽनित्य इति शब्दस्योद्देश्यत्वमनित्यत्वस्य विधेयत्वं तस्मात् सिडे धर्मिणि साध्यधर्मविधाननियमात् धर्मिणि निर्देशपूर्वकमेव साध्यनिर्देशः कार्य इति सिद्धमिति तात्पर्यम् ॥ मन्दानामसन्देहार्थमाह । हेतुलक्षणमाहेति ।। कृतकत्वमन्त्र साधनमित्यादावतिव्याप्तिपरिहारार्थ साधनत्वादिविशेषणं विवक्षितार्थपरत्वेन व्याचष्टे साधनत्वाभिव्यञ्जकेति।व्याख्यातविशेषणस्य विवक्षितं व्यावयं व्य नक्ति।साधनत्वप्रकाशकमित्यनेनेति।ताग्विभत्त्यन्तमित्यनेनेत्यर्थः । लिङ्गमात्रमतथानिर्दिलिङ्ग तयदास इत्यर्थः। अथ लिङ्गपदव्यावर्त्यमाह । लिङ्गत्यनेनेति । यत् कृतकं तदनित्यमिति व्याप्तिवचनं तस्य व्याप्तिप्रकाशनद्वारा साधनस्वप्रकाशकत्वे ऽच्यलिङ्गवचनत्वान्न तनातिव्याप्तिरित्यर्थः । mmamamparace (१) प्रकाशकम् --पा• D पुः । - (३) पञ्चभिन्वितम्-पा. A पुः। (३) लिङ्गमित्यनेन-पा. D पु.। mecutvRRHEADA RAMARroDamaraamREATURETIRISTIONARIES matalaHAHEERINARDIROHINORAMINISTRATIONITENANIYAroramawrememieran ERE For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ सटीकतार्किकरक्षायाम्य ध्यातिवचनस्य हेतुत्वव्युदासः। व्याप्तिमल्लिङ्ग तच्चतुभिःपञ्चभिवी रूपैरुपेतं रूपाणि च पक्षधर्मत्वं सपने सत्त्वं विपक्षाझावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । तत्रान्वयव्यतिरेकिणः पञ्च रूपाणि इतरयोस्तु पक्षपक्षयोरभावाच्चत्वारीति व्यवस्थिता ननु लिङ्गतामपि तत्रोच्यत इति चेत् सत्यम् नान्तरीयकतया न तु व्याप्तिवत् प्राधान्यादिदोषः तर्हि मूले कुठार: ताविभत्त्यन्तत्वाभावादेव तघ्यावृत्तर्विशेषणवैयादिति सूक्ष्ममिति चेत् सत्यम् तथापि हेत्वाभासादिव्युदासः फलमिति सूक्ष्मम् विहितेति(तारिवभत्तयन्ता अपि लिङ्गाभासवचना न लिङ्गवचना इति तेन तेषां व्युदासः ग्रन्थस्तु स्थलदृष्ट्योक्त इति गतिः। लिङ्गवचनं हेतुरित्युक्तम् अथ किं तल्लिङ्गमित्याकाङ्क्षायां लक्षणव्यमुक्तं संग्रहे व्याप्यं लिङ्गमित्यादिना तत्र तच्च लिङ्गं व्याप्यमित्येक लक्षणं शेषमेकं तत्राचं व्याचष्टे । व्याप्तिमादिति। निरूपाधिकसम्बन्धशालीत्यर्थः। द्वितीयेऽपि चतुःपञ्चैरिति समासस्य समुचयार्थत्वे विरोधाद् विकल्पार्थतया निगृह्णाति । तच्चतुर्भिरिति । संख्याव्ययेत्यादिना बहुब्रीहिः । बहुब्रीहै। संख्येय इत्यादिना डस्समासान्तः । नन्वेवमपि कदाचिदन्वयव्यतिरेकेण चातुरूप्यमितरयो पाञ्चरूप्यं च स्यात् तचासङ्गतमित्याशय ब्रीहियवादिवदैच्छिकत्वेन तथा उदितानुदितहोमवयवस्थितत्वान्नायं दोष इत्याह । तत्रेति। तथा चतुःपचव्यतिरिक्तसंख्याकत्वानधिकरणरूपोपेतं लिङ्गमिति निवाच्यम् । अन्यथैकैकस्या व्याप्तर्मिलितस्यासम्भवाच्चान्यथा वा रूपैयाप्तिपक्षधर्मतापाधिकरूपैरुपेतं लिङ्गमिति लक्ष (१) महिमित्यनुमीयते । ६४० For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेतुनिरूपणम् । विकल्यः । निरूपाधिकसाध्यसम्बन्धशालिलिमिति লায়লালায়। বিকাঙ্খনানাবন্ধাবন লিঙ্কলিন্যাশনালিঃ। অঘি অ নুজু व्यावृत्तये ऽभिमतानीति नाव्याप्तिः। हेतुश्च साधर्म्यवैधाभ्यां द्विविधा भवति। तदुत्तम् । उदाहरणसाधयात् साध्यसाधनं हेतुः। तथा वैधादिति ॥६६॥ऽऽ॥ णम् । चतुःपञ्चैरिति तु तानि रूपाणि यथायोगं कचित् चत्वारि कचित् पञ्च च भवन्तीति सिद्धार्थानुवादोऽयमसन्देहार्थ इति व्याख्येयम् । तत्र प्रथमलक्षणे उदयनसम्मतिमाह। निरूपाधिकेति।हितीये ऽपि तामाह । व्याप्तीति । ननु किमिदं विशेषलक्षणं सामान्यलक्षणं वा । नायः तस्याप्रस्तुतत्वात् न द्वितीयः केवलभेद्यो (१)रव्याप्तरित्याशङ्य सामान्यलक्षणमेव । न चाव्यासिरिति परिहरति । रूपाणि चेति । तथाहि यथासंख्यमसिझादिदोषपञ्चकव्यावृत्तये पक्षधर्मत्वादिपञ्चकरूपपरिग्रहः तस्य च व्याप्ति पक्षधर्मतालाभः फलम् । स च यावद्ध्यावृत्यरूपपरिग्रहस्य न्याय्यत्वात् कचिद्रपचतुष्कृयादेव भवति कचिद्रपपञ्चकादिति स्थिते व्याप्तिपक्षधर्मतोपाधिरूपोपेतमित्येव लिङ्गलक्षणमिति सिद्धम् । पञ्चग्रहणं तु चतुश्यस्याप्युपलक्षणम् । सचतुःपञ्चैरितिवत् सिद्धार्थानुवाद इति व्याख्येयम् । साधयंवैधाभ्यामन्बयव्यतिरेकव्याप्तिभ्यामित्यर्थः । उदाहरणसाधम्यादन्वयदृशान्तवृत्तित्वात् यत् साध्यसा (१) केवलोऽन्वयी । भेदो व्यतिरेकी । mammwwemammausWRIEmaiIALICADAINIKumarA mAnamnnamondawnomsamaasesam man १ -No. 11, Vol. XXII.-November, 1900. EGE For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८० www.kobatirth.org सटीकतार्किकरतायाम् सावान्तर भेदमुदाहरणमुदाहरति (१) । द्विधादाहरणं सम्यग् व्याप्तिनिर्देश पूर्वकम् ॥६॥ दृष्टान्तवचनं तत् स्यादन्वयव्यतिरेकतः । व्याप्तिनिर्देश पूर्वकं ( ) सम्यग्दृष्टान्तवचनमुदाहरणम् । तञ्च दृष्टान्तभेदेनान्वयेादाहरणं व्यतिरेकोदाहरणमिति च द्विधा भिदाते । तत्रादां साधनान्वये साध्यान्वयप्रदर्शनेन दृष्टान्तवचनम् यत् कृतकं तदनित्यं यथा घट इति । द्वितीयं तु साध्याभावेन साधनाभाव प्रदर्शकदृष्टान्तवचनं ( ) यदनित्यं न भवति तत्कृतकमपि न भवति । यथाकाश इति । व्याप्तिनिर्देशपूर्वकमित्यनेनापि अनुपदर्शितव्याप्रिकस्य घटपटाका ECO धनं स हेतुः । तथा तद्वद्वैधर्म्ययतिरेकदृष्टान्तव्यावृत्तस्वात् यत् साध्यसाधनं सोऽपि हेतुरित्यर्थः । उपलक्षणं चैतत् उभयव्यातिमानुभाभ्यां समाधाय हेतुरिति लभ्यते ॥ ६६ ॥ ss कृत्स्नस्यापि श्लोकस्य लक्षणपरत्वभ्रमं वारयति । सावान्तरेति । उदाहरति । व्याहरतीत्यर्थः । दृष्टान्तभेदेनेति । अन्वयव्यतिरेकभेदेनेत्यर्थः । तथा च वाच्यभेदाद्वचनभेदा न्याय्य इति भावः । क्रमाद्वेदजयमुदाहरति । तत्रेत्यादि । अन्वयः सद्भावः । उदाहर Acharya Shri Kailassagarsuri Gyanmandir (१) मुदाहरणमाह-पा. D. पु. (२) व्याप्तिप्रदर्शन पुरःसरं - पा. Bपु· । (३) साधन: भावं प्रदर्श्य दृष्टान्तवचनं - 1-91. B D 7.1 For Private and Personal Use Only трудната коми Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Pleathery s उदाहरणनिरूपणम् शवदिति च दृष्टान्तमात्रवचनस्य निरासः । सम्यगिति वैपरीत्योपदर्शितव्याप्तिकस्य यथा यदनित्यं तत्कृतकं यथा घटः । यत् कृतकं न भवति तदनित्यमपि न भवति यथाकाशमिति च । तदुक्तम् । साध्यसाधर्म्यात् तद्वर्मभावी दृष्टान्त उदाहरणमिति तद्विपर्ययाद्वा विपरीतमिति च ॥ ६० ॥ ऽऽ ॥ For Private and Personal Use Only १६१ उपनयमाह । दृष्टान्तापेक्षया पक्षे हेतोर्व्याप्तिप्रदर्शकम् ॥ ६८ ॥ वचनं स्यादुपनयस्तथेति न तथेति वा । उदाहरणेोपदर्शिताविनाभावस्य हेतोर्धर्मक्युपसंहार उपनयः । स चोदाहरणद्वैविध्येन द्विविधा णद्वैषिष्ये सूत्रसम्मतिमाह । तदुक्तमिति । साध्यः पक्षः तत्साधर्म्यात् तशिष्टसाधनजातीयधर्मकत्वात् तद्धर्मभावी साध्यजातीयधर्मसद्भाववान् दृष्टान्तः तद्वचनमिति शेषः । उदाहरणमन्ययोदाहरणमिति पूर्व सूत्राक्षरार्थः । -तद्विपर्ययेन तद्वैपरीस्पेन (१) साध्याभावात् साधनाभावबतो दृष्टान्तस्य वचनं विपरीतं ष्यतिरेकादाहरणमित्युक्तसूत्रार्थः । तात्पर्यार्थस्तु प्रन्येोक्त एव ग्राह्यः ॥ ६७ ॥ 5 ॥ स्फुटार्थमाह । उपनयेति । हान्तापेक्षयेत्येतत् विवृण्वन् निष्कृष्य लक्षणमाह । उदाहरणेति । उपसंह्रियते ऽनेनेत्युपसंहार उपसंहारवचनमित्यर्थः । चतुर्थपादं व्याचष्टे । स चेति । सूत्रे (१) सद्विपर्ययेन उक्तवैपरीत्येन - पा.. | ६६१ Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mee n amaAHIRCIATIOIRNORIES motananeswamme १८२ सटीकतार्किकरक्षायाम् भवति। तथा चायं कृतकः शब्द इति साधोपनयः । न तथा चायं कृतकः शब्द इति वैधयोपनयः । तदुक्तम् । उदाहरणापेक्षस्तथेत्यपसंहारो न तथेति वा साध्यस्योपसंहार उपनय इति ॥६६॥ ॥ हेतुपूर्वं पुनः पक्षवचो निगमनं मतम् ॥ ६ ॥ व्याग्निपक्षधर्मतावद्वेतुपुरःसरं धर्मिणि साध्यस्योपसंहारो निगमनम् । पुनरित्युपसंहाररूयत्वमस्य प्रदर्शितम् । तस्मादनित्यः शब्द इति । तदुक्तम् । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति । उपनयनिगमनयोः कृतकार्यत्वादानर्थक्यमिति चेत् न व्याप्तिमत्तया प्रतिसन्धीयमानस्य लिङ्ग त्यानुमानत्वा उदाहरणापेक्षः साधनस्योपसंहार उपनय इति लक्षणम् । तथेत्यादिस्तु भेदोक्तिः ।। ६८ ॥ ७ ॥ निगमनलक्षणं व्याख्यातुं पठति । हेत्विति । पक्षवचः प्रतिज्ञावचनमित्यर्थः । प्राचीनहेतूक्तिता विशेषमाह । व्याप्तीति । पक्षवच इत्येतयाचष्टे । धर्मिणीति । ननूपसंहाररूपत्वं संग्रहे न प्रतीयते इत्यत आह । पुनरितीति । हेत्वपदेशात् हेतूक्तिपूर्वकमित्यर्थः । प्रतिज्ञाद्यवयवत्रयपक्षावलम्बेन मीमांसकः प्रत्यवतिष्ठते । उपनयेति । कृतकार्यदिति हेतुप्रतिज्ञाभ्यामेव गतार्थत्वादित्यर्थः । परिहरति। नेति।कुतो नेत्याशङ्का उपनयस्य तावदर्थवत्तामाह । व्याप्तिमत्तयेति । प्रतिसन्धान पक्षधर्मतानुसन्धा ma maee MINIONumembreumarsamsutanesamtarianttunesamli For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपनयनिगमननिरूपणम् । दुपनयाधीनत्वाञ्च तत्प्रतिसन्धानस्य प्रसिद्धाविनामावस्य साधनस्य पक्षधर्मताप्रतिपादनेन स्वरूपासिन्यथासिद्विनिरासेनापि प्रयोजनवत्त्वादुपनयस्य निगमनेऽपि हेत्वनुवादांशस्य तस्मादेवानित्यो नान्यस्मादिति सिद्धसाधनतोपाधिनिरास प्रयोजनत्वात् । पक्षानुवादस्यानित्य एवायं न नित्य इति नियमेन बाधप्रतिरोधयोर्निरसनेन सप्रयोजनत्वात् । केचन जर For Private and Personal Use Only १८३ नम् । ततः किमत आह । उपनयेति । हेतुना तु स्वरूपमात्रस्य पक्षधर्मतोक्ता न तु व्याप्तस्येति विशेषः । न चैता - बता हेतोर्वैयर्थ्य तस्य प्रागेवोक्तार्थत्वादिति । व्याप्तस्य पक्षधर्मताप्रतिसन्धानमुपनयप्रयोजनमित्युक्तम् । अथ तद्द्वारा स्वरूपासिद्धिव्याप्यत्वासिद्धिनिरासो वा प्रयोजनमित्याह । प्रसिद्धेति । अन्यथासिद्धिः सेोपाधिकत्व व्याप्यत्वासिद्धिरिति यावत् । व्याप्त्यनुसन्धानात् तन्निरासः पक्षधर्मताप्रत्यभिज्ञानात् स्वरूपासिद्धिनिरास इति विवेकः । अथ निगमनप्रयोजनं चाह । निगमने ऽपीति । तत्र सर्वाणि वाक्यानि सावधारणानीति न्यायेन तस्मादेवेति हेत्ववधारणस्य प्रमाणान्तरसिद्धिशङ्कानिरासः फलमित्याह । हेत्विति । न चेदं हेतुकृत्यं व्याप्तिपक्षधर्मतानुसन्धानात् प्राक् तस्य तद्वधारणाशक्तेरिति भावः । अनेनैव न्यायेन साध्यावधारणात् । प्रबलक्ष्य समबलस्य वा तद्विपर्ययादेकस्य व्यवच्छेदात पक्षांशोsपि सफल इत्याह । पक्षेति । न चैतत्प्रतिज्ञाकृत्यं विशिबुलिङ्गानुसन्धानात् प्राकू तस्यास्तदवधारणाशक्तेरिति । ६६३ Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mam arpan MUSINEERO NERNORRHOTOMERIOSITORucummmmmmmmmmmmmm १८४ सटीकताकिकरक्षायामः । আমি জিলাৰাবাক্সারিয়াকালয়यव्युदासैः सह दशावयवा इत्याचक्षते । तदसत् । घरप्रतिपादकस्य वाक्यस्यार्थ यान्यवान्तरवाक्यानि संहএ লিলিন নালি মন্মথ। জিমন্যায়। परप्रतिपादनानत्वात् साधनवाकयैकदेशतयावयवत्वं न लभन्ते । तस्मात् सुष्ठुक्तं पञ्जावयवा इति । अत ঘন্না লাল মাখন লাঃ। অাত্মযুদ্ধ वाकास्य गुणदोषवदिति ॥ ६ ॥ IN D IANRAushadeluspurane Demopmenimamamimoonsonakalipasinpandition अथ जरनैयायिकमतं निराकर्तुमाह । केचनेति । तत्र साध्यार्थज्ञानेच्छा जिज्ञासा साध्यतविपर्ययगोचरो विमर्शः संशयः साधनयोग्यता शत्त्यप्रालिः तत्साध्यपुरुषार्थः प्रयोजनम् निगमनवाक्यश्रवणानन्तरमेव साध्यावधारणात् पूर्वोक्तसंशयाथितिः संशयव्युदासः । तत्राचाश्चत्वारः प्रमाणप्रवृत्तिहेतुत्वात् पौरस्त्यावयवाः । पञ्चमस्तु प्रमाणफलरूपत्वात् पाश्चात्य इति निश्चयः । अथैतेषामवयवलक्षणाभावावयवत्वं नास्तीति परिहरति । तदसदिति । किं तल्लक्षणमित्याकाक्षायां प्रागुक्तमेव दर्शयति । परप्रतिपादकस्येति । प्रकृते तदभावानावयवत्वमित्याह । जिज्ञासादयस्त्विति । एतेषामशब्दात्मकानामर्थित्वादिवत् अधिकारविशेषणतया पुरुषप्रवृत्तिमात्रोपयोगिनां न शब्दात्मकवाक्यावयवत्वं युक्त गुण इव कनकभूषणैकदेशस्वमित्यर्थः । व्यासवाक्यं चात्र प्रमाणयति । अत एवेति। जिज्ञासादीनामवयवार्थत्वायोगादेवेत्यर्थः । इत्यवयवपदार्थः ॥ ६९ ।।... For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NamasomamacaIDARUEravaanaanema m a माSounावामानाम तनिरूपणम् । J R A TIramnemamarnataularedevalmmamtarshvaaNPORNBERREtatindamendrates BalliADINDORRUITMOSHDSED MDRH m omAGanesemaNSumassamanaraamasuremaana animunde Homsaniamarecommonweaweetaas तर्कलक्षणमाह। तौनिष्टप्रसङ्गः स्यादनिष्टं द्विविधं मतम् । प्रामाणिकपरित्यागस्तथेतरपरिग्रहः ॥ ७० ॥ प्रामाणिकग्रहाणम्(२) अप्रामाणिकस्वीकार | इति द्विविधमनिष्टम् । तयोरन्यतरस्य प्रसञ्जन तर्कः । यथा यदादक पीतं पिपासां न शमयेत् तर्हि पिपासुना न पीयेत इति प्रामाणिकपरित्यागप्रसङ्गः। यदा उद्देशक्रमात् तो लक्ष्यत इत्याह । तर्कति ।। अनिथुप्रसङ्ग इति । अनिषव्यापकप्रसङ्ग इत्यर्थः । अन्यथा यद्यग्निदाहको न स्यात् रूपवानपि न स्यादित्यादेव्याप्तिविकलस्यापि तत्वप्रसङ्गः । अत एवोक्तमात्मतत्वविवेके तमधिकृत्य सोऽपि व्याप्तिबलमालम्ब्य अनिप्रसङ्गरूप इति । तथा च व्याप्यारोपे ऽनिध्यापकप्रसञ्जनं तर्क इति लक्षणं द्रव्यम् । एतच्च हेतुरारोपितं लिङ्गमित्यत्र व्यक्तीभविष्यति। प्रामाणिकेत्याद्युत्तरार्द्धमनिस्येत्यनिविभागवाक्येनैकवाक्यतया योजयति । प्रामाणिकप्रहाणमित्यादि। द्वयोरप्यनियोः समुच्चयेन प्रसञ्जनं तर्क इति मातीरित्याह । तयोरन्यतरस्येति । अनयोरात्मतत्त्वविवेकाक्त एवोदाहरणे क्रमेण दर्शयति । यथेत्यादि । तत्र विमतमु दकं पिपासाशामकं विशिष्टोदकत्वात्(३) मत्पीतोदकवदिति प्रयोगे साध्यानङ्गीकारे प्रथमस्तकः तन्त्र प्रत्यक्षसिडपाननिषेधात् प्रामाणिकार्थत्यागः विमतमुदकं परस्या (१) अनिष्टस्य द्वयो विधा-पा. B पुः । (२) प्रामाणिकपरित्यागो-पा. D. (३) वा शीलादकत्वादिति E पस्तके टिप्पशयाम ।। For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mdade सटीकतार्किकरक्षायाम् दकं पीतं परमन्तरधक्ष्यत् तदविशिष्टं मामपि दहे. दित्यप्रामाणिकत्वीकारः । यथाहुः तर्कमधिकृत्य तात्पर्यपरिशुद्धिकाराः। तस्य च स्वरूपमानिष्टप्रसङ्ग इति ॥ ७० ॥ मात्माश्रयादिभेदेन तर्कः पञ्चविधः स्मृतः । अपञ्चकसम्पन्नस्तत्त्वज्ञानाय कल्पते ॥ ११ ॥ यथाहुः । स चात्माश्रयेतरेतराश्रयचक्रकाश्रयानवस्थानिष्टप्रसङ्गभेदेन पजविध इति ॥ ११ ॥ तकोङ्गानि दर्शयति । न्तदीहकं न भवति तत एव तहदेवेति प्रयोगे साध्यानगीकारे द्वितीयस्तर्कः । तन्त्रोदकस्यात्यन्ताप्रसिद्धान्तदीहकत्वविधानादप्रामाणिकार्थस्वीकार इति विवेकः । अथ स्वोक्तं तर्कलक्षणमुदयनोक्तलक्षणेन संवादयति । यथाहुरिति । तात्पर्यपरिशुद्धिनामोदयनविरचिता वाचस्पतिकृतवार्तिकतात्पर्यटीकाव्याख्या । अत्राप्यनिप्रसङ्गोऽ. निवृव्यापकप्रसञ्जनमित्यर्थः। नन्वत्र लक्ष्यपदलामः कथमित्याशय प्रकरणादित्याह । तर्कमधिकृत्येति ॥ ७० ॥ 1 अथ तर्कविभागश्लोक स्फुटार्थत्वान्निगदेन व्याचष्टे । आत्माश्रयेत्यादि । अथात्मतत्त्वविवेकसम्मतिव्याजेनादिशब्दार्थमाह । यथाहुः स चेत्यादि । तत्र ज्ञानघटादेरुत्पात्तिज्ञप्तिस्थित्यादिष्वव्यवधानेन स्वापक्षणमात्माश्रयः । इयोरन्योन्यापेक्षणमितरेतराश्रयः । पूर्वस्य स्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वं चक्रकाश्रयः। पूर्वस्योत्तरापेक्षा अनवस्था अनिप्रसङ्गस्तु व्याख्यात एव ॥ ७१॥ Dasamodne ६E For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir antinuinanlitinumbidesbfondsidiaidikMedalistulasamabountalabfinidioindianseminisianishtensnilionistasinilaobitualteurendinsamdhanstartunowsattamasteetensustianmomentertaina a n तनिरूपणम् ॥ व्याप्तिस्तकाप्रतिहतिरवतानं विपर्यये।। अनिष्टाननुकूलत्वे इति तोङ्गपञ्चकम् ॥ ७२ ॥ ... प्रसञ्जकल्याहार्यलिङ्गस्य प्रसजनीयेन व्याग्नियाप्तिः प्रतितकैरप्रतिघातः तर्काप्रतिहतिः प्रसजनीयस्य विपर्यये पर्यवसानम् । एवं चेदेवं स्यानैवमिति प्रसञ्जनीयस्यानिष्टत्वमुक्तं द्विविधमधस्तात् । अननु AmtuRemenousemamsadheetamomsomemawwmmanummas ननु यदुक्तं लोऽनिप्रसङ्ग इति तत् किं तस्य सामान्यलक्षणं विशेषलक्षणं वा । आद्य कथमनिप्रसङ्गस्येह तावान्तर भेदाक्तिः द्वितीये सामान्यलक्षणमन्यहाच्यम् । अत्रोच्यते पूर्वइलाके यत्सम्पन्च्या तर्कस्य तत्त्वज्ञानसमर्थनमुक्तं कानि तान्यज्ञानीत्याकानयामाहेत्याशयेनाह । तकाङ्गानीति। तत्र व्याप्तिं व्याचष्टे । प्रसञ्जकस्येति । आपादकस्यापायेन सहाविनाभावो व्याप्तिरित्यर्थः । यथा मूर्त|त्वाभावे मनसः क्रियावन्त्वं न स्यात् इत्यत्रामूर्तत्वस्य निष्क्रियत्वेनेति। तकीप्रतिहतिरित्यत्र तर्कशब्देन प्रतितकी विवक्षितः अन्यथा अप्रसक्तप्रतिषेधादित्याशयेन व्याचष्टे । प्रतितकैरिति । यथोदाहृतस्यैव मनसः सूर्तत्वे स्पर्शवत्वापत्तिः पृथिव्यादिवत्त्वेन प्रतितर्केणाप्रतिघाता धर्मिग्राहकविरुद्धत्वादस्यति । आपाधवपरीत्यनिष्ठत्वं तर्कस्य विपर्यये पर्यवसानं यथोदाहृत एव न च निष्क्रिय मन इत्याशयेनाह । प्रसञ्जनीयस्येत्यादि । द्विविधमिति । प्रामाणिकप्रहाणाप्रामाणिकस्वीकरणरूपेणेत्यर्थः । अथाननुकूलत्वस्यानिशा दं व्यतिरेकान्तेन व्याचष्टे । अन । HOUSANDHARMERemes For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir marpanmatramNAMUNNABRANI atopauseatshantuataaraa00mmauteaRMALINIONdbacmandutomummonaatmathemumABSORBadHRISHAISASRATIONAIRECANDIDAmaratTORoyndrom १६८ RastamitedTMARTHDAmAnumsamuTORRORIESELEmanupamaringpannamainant i me s NIPAINTEReemarnamentataatramadomastramnatomoted ! SORINEEDS তীনাদিঘিায়ু कूलत्वं प्रसङ्गल्या विरुद्धहेत्वाभासवत् प्रतिपक्षासाधकत्वमित्येतानि पञ्चाङ्गानीति ॥ ७२ ॥ | অনলাঙ্গালী জানান। अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत् । | ভজ জানালা নন্দ ম্লাগান। শঙ্খ ति । यथा यदिदं पानीयं पिपासार्दुःखं नाशमयिष्यत् नुकूलत्वमिति । यथा नित्यः शब्दः कार्यत्वादित्यस्य विरुडहेत्वाभासस्य साध्यविरुद्धानित्यत्वसाधकतया प्रतिवन्धनुकूलत्वात् तदुक्ततर्कस्य मूर्तत्वविपरीतामूर्तत्वसाधकत्वाभावादननुकूलत्वं प्रतिवाद्यनुकूलत्वाभावः तच पूर्वोक्तानिपदन्यदेवेत्यर्थः । उपसंहरति । इत्येतानीति। इतिशब्दोऽयं प्रकारवचनः अन्यतमाङसमानौ ॥७२॥ | ভাষাঃ জালালখান জ্বালাল্প वैयर्थ्यमित्याह । अन्यतमेति। तन्त्र प्रागुक्तव्याप्त्यायेकैकाङ्गवैकल्यात् क्रमेण व्यासिविकलादयः पञ्चामासाः भवन्तीत्याशयेन व्याचष्टे । उक्तष्विति । तत्राद्यस्योदाहरणद्वयमाह । यथेत्यादि । अनोभयत्रापि व्याप्तिवैकल्यं व्यक्तमेवादिशब्दादुदाहरणान्तरसंग्रहः । द्वितीयस्तु मूर्तत्वे मनसः स्पर्शववापत्तिरिति । अस्यामूर्तत्वे धर्मिग्राहकप्रमाणबाध इति अनेन प्रतिहतत्वादिति । तथा तृतीयतुरीययोरपि नित्यः शब्दः प्रत्यभिज्ञायमानत्वादिति प्रयोगे. यदि नित्यो न. स्यात् न प्रत्यभिज्ञायेत प्रत्यभिज्ञायते चेति मीमांसकोक्तस्तर्कः उदाहर्तव्यः । तस्य ज्वालाप्रत्यभिज्ञावत् Harmananeme n tediniansetis?. MARRIATRICAncommando m NEPAD M eemmammeen awarmomeTRONAUTHENARApome mayawwwmumypoaranasummamtianeeritnes ६र६ For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Domemanmamimmaa .. S E E-2012 wontentmamtaramananamaniamarurationmentinentarnadhirasacarsmashisions . . ......... ... ... ... I nsaARDAMOREETMERIAL REATIOm ansamsinine तर्कनिरूपणम् । तहि रूपवदपिनाभविष्यद् गगनादिवत् । यदि परमन्तधल्यन्मामपि सुरभिमकरिष्यदित्यादिस्तकाभासः। विस्तरस्त्वात्मतत्त्वविवेकपरिश्रमशालिनां सुगम য। নন্স ছি লিষ্ঠ বিৰাথ জুকারীঘিত্রছাহাৰুলাकूलत्वविपर्थयापर्यवसानैस्तकाभासत्वादुपक्रम्य स्थूलद्रव्यमपलपता बौद्धस्य नेदं स्थूल द्रव्यं विरुद्धधर्मसंसर्गप्रसङ्गादित्यादयः प्रलापास्तकाभासाः प्रदर्शिताः। प्र. A.. स एवायं गकार इत्यादिप्रत्यभिज्ञायाः सादृश्यमूलभ्रान्तित्वेन विपर्ययपर्यवसानानिवृत्वयोरभावादिति । पञ्चमस्तु यदि नित्यः शब्दो न स्यात् कृतको न स्यात् कृतकश्चायमिति । अत्र प्रसङ्गस्य विपक्षसाधकत्वेन पराननुकूलत्वादाभासत्वम् । नन्वते भेदाः किमिति नादाहियन्ते ऽत आह । तकाभास इति । शालिनामिति शेषे षष्ठी न लोकेत्यादिना कृद्योगषष्ट्या एव निषेधादिति । अथाकृतपरिश्रमाणां च तत्राप्रवेशार्थ तदुक्तिप्रदेश दर्शयति । तत्रेत्युपक्रम्य दर्शिता इत्यन्वयः । यथा नायं पर्वत निरग्निारित्यादिना सन्दर्भेणेति शेषः । इत्यादयो बौद्धस्य प्रलापा इत्यन्वयः । तदुक्तताणामनर्थकत्वात् 'मलापत्वोक्तिः। नेदं स्थूलमित्यादिबौद्धोत्तस्थलद्रव्यनिरासे ताणां मिया विरोधेत्यादिग्रन्या पूर्वोक्ताबवैकल्यप्रयुक्तमाभासत्वं प्रतिज्ञाय पश्चाद्यथा नायं पर्वत इत्यादिना प्रपचितमित्यन्वयार्थं तत्र मिया विरोधेत्यनेन प्रतितर्कप्रतिघात उक्तः । तथाहि नेदं स्थलं विरुद्धधर्मसं Meerapeuperouga Pareroo per Paypugurapwap SNo SumA w n IRITEDINDIAN andham ......... RAININNERa m ayapammupsamecamerammernamaAEET E RNATIHARMATHARIOMSmicate For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Swatantalilnatakonsistanliancintaitiarathistatestimestinternatmahindriatistianitalianindiandesistilsdindinindinistindansationalitakishornstanuartentineerwithaniadiantersclosutarmathroomenominentainst सटीकतार्किकरक्षायाम খলিল লিবলীলঙ্গা (৭) জ্ঞানী ल्येन तकाभासत्वमुक्तम् । यथायथं तकाङ्गपञ्चकान्यतमहानिरन्त्रीहनीयति। gayegraago samepagepanswarges Pe n striosogy ভাল अस्याविज्ञाततत्त्वोऽर्थःसन्दिग्धा विषयो मतः७३ हेतुरारोपितं लिङ्ग फलं तत्त्वार्थनिर्णयः। अविज्ञाततत्त्वः(३) संशयविषयोर्थस्तर्कस्य वि. munanamaanadaaseem बत् परस्परार्थप्रतिक्षेपकत्वादुभयोरनाभासत्वानुपपत्तेरवश्यमेकस्यैकेन प्रतिघात इति मूलशैथिल्यं व्याप्तिवैकल्यम्। शेष सुगमम् । यदुक्तमान्यतमवैकल्ये तर्कस्याभासतेति तत्परिशिष्टे ऽपि स्पमित्याह । प्रबोधसिद्धावपीति। नित्यसमात्थानप्रकाराणामिति । अनित्यः शब्द इति वादिना प्रतिज्ञाते जातिवादिना किमिमनित्यत्वं नित्यमनित्यं वा সিলশিল্প বা ক্ষান্ধা অশানঘাৰিহ্মকালमनिप्रसङ्गभेदानामित्यर्थः । एतत्सर्व जातिपरिच्छेदे स्फुटीभविष्यति । परिशिग्रन्यं पठति । यथायथमिति । अत्राङ्गहान्या ताणामाभासत्वं विवक्षितमिति भावः । तर्कलक्षणस्य वृत्तत्वादुत्तरलोकस्य कैमर्थक्यशायामाह । तस्येति। नन्वप्रतीते धर्मिणि प्रमाणाप्रवृत्तः प्रतीते सन्दे (१) नित्यसमादिजातिप्रकाराणा-या• D पु० । (२) अविज्ञायमानतत्त्व:--पा. D. 900 For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Faroes moami N IESOSITORATEETHARURIOSITISEMEmomamawesome १६१ rammemoraouamam wamaneewanamu तनिरूपणम् । জ্ব। লিক আঃ ৰন জানি আন্। হ্মাৰ ন্যাভিন্দু অনান্মাষাৰীলালাবালাহ্মাत्त्वस्य लिङत्वात् । अनग्निश्चेनिर्धमः स्यादिति व्याআজীহ্মাৰ্যালিগ্রাঘল ন জানি জ্বহ্বলাलायाम् । आरोपितावेव व्याप्यव्यापकावभिमती प्रमाणाङ्गस्य चास्य तत्त्वनिर्णय एव फलम् । अङ्गानां हायोगात् कथं सन्दिग्धत्वं विषयस्येत्याशङ्गय साध्यविशेषणसन्देहादित्याशयेन विशिनधि। अविज्ञातेति । हेतुरारोपितं लिङ्गमित्यत्रोदयनसम्मतिमाह। व्याप्येत्यादि । ननु फलं तत्वार्थनिर्णय इत्यसङ्गतं तस्य प्रमाणफलत्वादित्याशझ्याह । प्राणाङ्गस्यति । अङ्गानामङ्गिफलेनैव फलवत्तेति मीमांसान्यायं सूचयति । अङ्गानामिति । फलोपकार्यङ्गानां प्रयाजादीनां पृथकफलवत्त्वे कथं तदुपकारकत्वं कथंतरां च तदङ्गत्वमिति भावः । चतुर्थे द्रव्यसंस्कारकर्मसु परार्थत्वात् तत्फलश्रुतिरर्थवादः स्यादित्यत्र चिन्तितम्। यस्य पर्णमयी जुहुर्भवति न स पापं शृणोति यदा त चक्षुरेव भ्रातृव्यस्य वृड्ते यत् प्रयाजानुयाजा इज्यन्ते वर्मैव तद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्या इति।अन्न पण द्रव्यम् अञ्जनं संस्कारः प्रयाजादिकं कर्म एतत्रितयं पुरुषार्थऋत्वर्थत्वेत्यादि विचार्य पुरुषार्थमेवेदमपापश्लोकश्रवणादिफलसम्बन्धादिति प्राप्ते सिद्धान्तितं शूजोत्यादिषु सर्वत्र वर्तमानापदेशतः श्रूयमाणफलस्यापि न साध्यत्वं प्रतीयते। (१) प्रयोजनामाह- पा. पु. । mummerSIDEmaatimes For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sournemomenemierwom encementionemanaww amr ememumtaovemendonapurn REORUPTICARTOOTESerinmare १९२ বীক্ষনভিজঘন্য Fansomnamommomom m a m eramm BANIDIARPreeumaonmauratowarwacuasarampa r ama धानलेले pigappamagamannagipregnes GICRO U09 -8 naemmaNamasan paDESERaman जादिषु स्थितत्वात्। तदुक्तम् । अविज्ञाततत्त्वे ऽर्थ कारणापपत्तितस्तत्त्वज्ञानार्थमूहस्त इति । अत्राविज्ञाततत्वे ऽर्थ इति विषयो दर्शितः । उत्तरेण पञ्चम्यन्तेन कारणम् । कारणस्याहार्यलिङ्गस्योपपत्तिः सद्भावस्तस्मादिति । इत्थम्भावलक्षणे तृतीयान्तत्वामङ्गीकृत्य तर्कव्यापारनिर्देश इति केचित् । कारणस्योपपत्तिः सम्भावना प्रमाणविषयाभ्यनुज्ञानमिति यावत् । तदुपलक्षित इति तत्त्वज्ञानार्थमिति प्रयोज नासाध्ये साधनत्वं च द्रव्यसंस्कारकर्मणाम् । तस्मात् क्रत्वर्थतैवैषामर्थवादः फलश्रुतिरिति ॥ तस्मात् सुष्टूक्तम् अङ्गानां प्रधानकलेनैव फलवत्वमिति । अथ स्वोक्तेषु तर्कस्य विषयकारणप्रयोजनलक्षणेषु । सूत्रं संवादयति । तदुक्तमिति। अत्र सूने केन भागेन कस्याक्तिः कथं वेत्याकाजायां क्रमाद् विविच्य दर्शयति । अन्न-1 त्यादि। योऽर्थः सामान्यता विज्ञातस्तत्वता न विज्ञातः स सन्दिग्धोऽथ विषय इत्यर्थः पक्षम्यन्तेनेति। पध्वम्यर्थे तसिलन्तेनेत्यर्थः। सार्वविभक्तिक तसिमाश्रित्य तृतीयार्थत्वेन केषाधिव्याख्यानं तदाह । इत्थम्भावे तृतीयान्तत्वामिति तृतीयार्थे तालिप्रत्ययार्थत्व मित्यर्थः। अस्मिन् पक्षकारणोपपत्तिशब्दयोरन्यमर्थमाचक्षमाणस्तमेव तर्कव्यापार दर्शयति । कारणस्येति। ननु केयं प्रमाणल्य सम्भावना नाम | तत्राह । प्रमाणेति । प्रमाणस्य विषयः साध्यधर्मः तस्याभ्यनुज्ञानं कोव्यन्तरनिराकरणं न च तस्यैव साधनाहत्वा someoponsomnewsions www Jain m annamomportannews aamanamastolaputanAmAATER २ For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raheedonsatanADURINEERINGTOURINusasartaNRNERealanavaNMATIODIMRANIOINOMPARINEETITUDEnerussNIMAL लाय म तनिरूपणम् । Someonsteactical জন্ধু ও শু সুমি লালু। জঙ্গল গ্রাঙ্খা লা! অজ্ঞা অন্যান্যলীলাৰঃ জালালা - अात्मा तर्क इति ॥ ३ ॥ 55 | জিন নঃ অলকা ললিআ ল মনি बाढमित्याह । प्रत्यक्षादेः प्रमाणस्य तानुग्राहका भवेत् ॥ ४॥ | নলিয়নুল লাফালালুজ্জনা तत्त्वाध्यवसायः फलं न तु स्वतः(१) अनिष्टप्रसबोधनमित्यर्थः । इत्थम्भावशब्दार्थ व्यनक्ति। तदुपलक्षित इतीति । एतेन प्रमाणप्रवृत्त्युपयोगिव्यापारवत्त्वात् प्रमाणा तर्क इत्युक्त भवति । नन्वनिप्रसङ्गस्तक इत्युक्तम् तत्कथं मूहस्तर्क इत्युच्यत इत्याशयाह । ऊहशब्देनेति । ऊहप्रसङ्गयोः पर्यायवादित्यर्थः । तदेव कुत इत्यत आह । यथाहुरिति । शब्दार्थनिर्णये वृद्धव्यवहार एव प्रमाणमिति भावः ॥ ७३ ॥ ॥ । ननूत्तरार्द्ध तर्कस्य प्रमाणानुग्राहकत्वं किमर्थमुच्यत इत्याशय शोत्तरत्वमाह । किमयामिति । न भवति किमित्यन्वयः। काकुरबानुसन्धेयाङ्गलक्षणाभावादनङ्गल्या तर्कस्य पूर्वोक्तमाफिलेनैव फलवत्त्वं न युक्तमिति शकितुराशयः। शेषः परार्थत्वादिति न्यायेनासत्वान पृथक फलत्वमिति परिहतुराशयः । ताहि तर्क विना प्रमाणस्यापि पश्चाध्यवसायहेतु-1 स्वाभावात् तस्यैव स्वातत्य किं न स्यादित्याशयाह। (१) लत्याध्यक्षसायफलक-पा. B पु. । A RATTER . M . AnmoopparametDROIDUDURRU ...... rernmenteTOTATOMERIOTIREMOTIONAMICRom ancommaranthamaramanecrusnamasatbaromeonamadisiaxendenotisemomsuma nummercomncatrocons mmaNyungmomamerime For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maraR25000NRGUNDRACHnirapeDRADIVONMENoter) . सटीकताकिकरक्षायाम namPEP H अमात्ररूपत्वान केवलमनुमानस्यैवानुग्राहकः । किं तु सर्वस्यापि प्रमाणस्यत्त्युतं प्रत्यक्षादेरिति । सर्वस्यापि प्रमा प्रति करणत्वात् करणानां चेतिकर्तव्यतापेक्षितत्वात् । यथाहुः ।। न हि तत्करण लोके वेद वा किञ्चिदीदृशम् । इतिकर्तव्यताखाध्ये यस्य नानुग्रहेर्थिता ॥ इति । কালাঘালুয়াঘালনমি কামतम् । इतरदपि प्रमाणमनुमानच्छाययैव विचारा अनिप्रसङ्गमात्ररूपत्वादिति । अनिप्रसजनमुखेन तत्सहकारिमात्ररूपत्वादित्यर्थः । कायोन्यथानुत्पत्तिस्तु कारणत्वमात्र प्रयोजयति न तु स्वातव्यमिति भावः । इलाके प्रत्यक्षादेरिति विशेषणस्य फलमाह। न केवलमिति । सर्वस्थापि तकापेक्षत्वे हेतुमाह । प्रमा प्रतीति । ततः किमत आह । कारणानां चेति । तस्यापीतिकर्तव्यतारूपत्वादिति भावः। . इत्थमित्थं कर्तव्यमित्युपदिष्टाङ्गकलाप इतिकर्तव्यताकरणमात्रस्योतिकर्तव्यतासापेक्षत्व सम्मतिमाह।नहीति । लोके करणं कुठारादि वेदे दर्शपूर्णमासादि तयोरनुद्यमनादिति प्रयाजादिश्चेतिकर्तव्यता तत्साध्यानुग्रह उपकारः । | इतरदपीति । अत्रानुमानस्य सतर्कस्यैव विचाराअत्वं पूर्वोक्तं प्रमाणान्तरे ऽप्यतिदिशति । तेन तर्कस्य सर्वप्रमाणानुग्राहकत्वं गम्यत इत्यर्थः । अनन्यथासिडिमनन्यप्रयुक्तत्वमित्यर्थः । । O easem a साम m aaARImatamannamarottomotoraneKHOONamayanamaAIRSADANGATIOmandunecomasamacmaavaoneRATAPAINirwammamPRE 908 For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CORNIRUDRAMAanemataHANIINDIANRAICHIRADHIPATRuparwWATIMIREMummacawwanmumma NP MAHaresamaanavamaRITERATORawarenoNANDINNEKHArmwarouTORIAN NeuropiaND ancerpone minescommenorm a n mascancientendsomemainalisatiralamaasannadance तर्कानरूपणम् । १६५ भवतीति तत्र तर्कमनन्यथासिद्धिं च पुरस्कृत्य प्रवर्तत(९) इति । तस्य शब्दप्रमाणानुग्राहकत्वं मीमांसाचाय(२) रप्युक्तम् । অল ক্ৰীঅলাহ্মী কি অল্প জ্বালা। इतिकर्तव्यतामागं मीमांसा पूरयिष्यति ॥ इति । भगवता मनुनापि । ক্সা অথবীগঞ্জ দ মাম্বিৰীঅলা। यस्तणानुसन्धन्ते स धर्म वेद नेतरः॥ इति ॥४॥ জা নক্সা: মোফাহ্মা অফালা धर्म इत्यादि । धर्मप्रतीता वेदः कारणं चोदनालक्षणोऽर्थो धर्म इत्युक्तत्वात् । तस्य च कृत्यं मीमांसाशास्त्रमितिकर्तव्यतानुग्राहकतर्कतया तत्प्रामाण्यनिर्वाहकमित्यर्थः । मनुनापीति । शब्दप्रमाणानुग्राहकत्वमुक्तमित्यनुषङ्गः । आषं ऋषिप्रोक्तम् धर्मोपदेशं मानवाधिर्मशास्त्रं च यस्त•णेत्यादि योज्यम् । चकारः प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्य धर्मशास्त्रमभीप्सता ॥ इति । पूर्वश्लोकोक्तप्रत्यक्षादित्रयसमुच्चयार्थः ॥ ७४ ॥ नन्वनुग्रह उपकार इत्यसन्दिग्धमेव तत् किमर्थमुत्तराडी व्याख्यायत इत्याशय तद्विशेषजिज्ञासायामित्याह । कोऽयमिति । निष्प्रयोजनस्यापि अजिज्ञास्यत्वात्। (१) सिद्धं च पुरस्कृत्य प्रवृत्तरिति-पा. पु. । (२) मीमांसके-पा. C . । मीमांसकाचार्ये-पा. D प. १ढण-No. 12, Vol. XXII.---December, 1900. ANASEEDA coms For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | নাঙ্কৰ লয়াম ফজ গুলান না। বা স্বিদ্ধান্ত নিল। | সুখ অথবা শশূ। ফলশ্বক্সি আর নাজুঃ - ফ্লাম্মিঘল মহাগ্রন্থ না:। ক্ষ্ম সুলাল না - নঃ সকা শ্রাজুলল গুঞ্জন চা ব্যাঙ্ক অল্প ক্ষুস্মাক্ষললল খালাখিম্বাক্ষর নাস্তায় মুনিজালিসুল হঞ্জ জিল জিন্নাহ জানুন মুলালদি ঘনঃ নিলাল আনি নগ্ন নর্থমূহঃ। ফা স্বাক্ট স্যাল শিক্ষাক্রান্ত মালিস জল () শি জিহ্বা লিঙ্গনযমি। স্বযিলগুলি : জয় নি। মন নললা জুলল নিজস্ব ভূমি মন্ত্রএখান। অনান। | লৰালুয়ালালাগালিদাে জুৰা মামলাঘালু ল ল ন্যায়ক্কা। ভyকালকিনি। অলিৰিত্ব না লিজাখাनप्रकारं तकण तन्निवृत्तिप्रकारं च प्रपञ्चयति । अनुमाने तावदिति । यावत् प्रत्यक्षादौ च वक्ष्यत इति तावच्छকীঃ। স্ক্রান্বিানি। লিখিত্যঙ্গী। স্মাবীনি। গুৰুৰীযেখঃ। বিবৃতিজা হোস্যशङ्केत्यर्थः । शङ्कास्वरूपं निरूपयति। धूमवानपीति । तर्क (৫) অললাম- যা C । করতেন না কলকানা আ যেমজ অ আ - আল কাহজালাল . ও For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PMCheemandeyAIMINSaamanseveratomamernahaNARISmarate तनिरूपणम् । १६७ द्वारेणानुग्राहकत्वं तर्कश्य । ननु यदि तकादेव प्रति অলিদুন্ন: ইবি নস্ত্রি মনৰ দ্বা হলঘা ফানি । স্ব সম্বিনস্ হ্মিপ্লাল शङ्कास्वरूपस्यापि व्याघालापातेनानुत्थानात्(१) न मानग्निरपि धूमवान् भवेदित्याशङ्कायामकारणककायोत्पत्तिप्रस मिहिते तथा नाम भवेदितीयमपि शापिशाची सावकाशमाखादयति । यथाहुः । ADrRESERONEDROOMDED त्यमाह। सहीलि । सवारणेति । प्रतिबन्धनिश्चयद्वारेणेत्यर्थः । एतदुक्तं भवति । धूमवत्त्वे ऽप्यनाग्निमान् भवतु हिंसात्वादिवदस्यापि कदाचित् कस्यचिदुपाधेस्तदायत्तव्य সাহ লা ফনবিলািি মান্ধাত্মালম্নিয়ন धूम एव न स्यादिति प्रामाणिकपरित्यागरूपानिपादनमुखेन शङ्कामुच्छिन्दता तर्केण सहकृताद्भूयोदर्शनात् पूर्वपूर्वदर्शनजसंस्कारसघ्राचीनान्त्यदर्शनरूपाद् व्याप्त्यवधारणे निःशङ्कमनुमानप्रवृत्तः सिद्धं तदङ्गत्वं तत्फलेनैव फलवत्त्वं च तर्कस्यति सर्वमवदातमिति । ननु तकादेव प्रतिबन्धावधारणे तस्यापि तदेकजीवितत्वात् तान्तरापेक्षायामनवस्थापिशाच्याः को वारयितेत्याशङ्कते। मन्विति। नन्वख्या वराक्या महानयमुच्चादनमन्त्री व्याघात एवाचिन्त्यप्रभाव जागीत्याह । न भवितव्यमित्यादि। व्याघातस्वरूपं व्यनक्ति । अकारणकेति । अनोदयनाचार्यसम्मतिमाह । यथाहुरिति । यत् (१) अननुभवात-पा• B पुः । ७३६ For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir womaanRIEmmaana NEMAINAASHIRecommentarwanamamaland १९८ सटीकतामिकरक्षायाम भयाmomमार शङ्का चेदनुमास्त्येव न चेच्छ का ततस्तराम् । অামালঘষাজ্ঞা ন জুথিন: ॥ নি। उपाधिविधूनने ऽप्येवं तर्कः प्रवर्तते। सर्वथा। স লমনীষী ঋন জলিল মাজুলীআননীয় স্বা। নাৰ ন্যস্থা: স্লায়ানरविषया वातत्रापि ) व्यायका प्रव्यापका वा । अव्यापकत्वेऽपि नित्या अनित्या वा। अनित्यत्वोऽपि उभयाমিহিষ শিক্ষা বিবেচনৰকাৰিদিচ্ছিালাল’লাবিহিষ্কা শাহান্ধাस्त्येवानुमानमिति चार्वाकचाचं प्रत्युक्तम् । पूर्वार्दै शङ्का चेदनुमास्त्येव न चेच्छङ्गा ततस्तरामिति । शङ्का अस्ति चेदू यं कालमाश्रित्य व्यभिचारः शकते तत्कालाकलनार्थमनुमानमवश्यमाश्रयणीयम् । अन्यथा तदाश्रितायाः शङ्काया एवानुत्थानात् । अथैतद्भयान शक्यते तहि निःशकत्वात् सुतरामनुमानसिद्धिरित्यर्थः । अथैवं स्थिते यदि सुहृद्भावेन परः पृच्छेत् अनुमानं मानमेव शङ्कोच्छित्तिस्तु कथमिति तत्रोदमुपतिष्ठते तर्कः शङ्कावधिर्मत इति । अर्थक्रमानुसारात् व्यवहितग्रहः तर्क एवैतच्छङ्कोच्छेदक इत्यर्थः । तथाक्ततानवस्थाशङ्का तु व्याघातावधिकेत्याह । व्याघातावधिराशरोति। एवं व्यभिचारकोटी तर्कप्रवृत्तिप्रकार उक्तः अथोपाधिकोटावपि तमाह । उपाधिविधूनने ऽपीत्यादि । तत्र परेण शङ्कमानमुपाधि दशधा विकल्पयति । सर्वथेत्यादि । धूम (१) उत्तरत्रापि-पा. B पुः । women H ARIDEOHINOOR ४० For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir এ4.c-ইন- এe htterawsartaএহহহ এএএএএ এএমএতি মেcatalsagaiesnews24. uscatterergr৩এক দে=েঅar==== resssss তথ্যমন- Eschart নলিখা। বা আ। নকিব ভৰি গুৰুষান্মাঞ্চিাষিযা ছিলান্সিস্ট্রামিযা না। অলিসি বি শ্রান্সন্যা শ্রাহ্মাম্মা ভঙ্গলা মা। নন্ম ল সখনও। স্বচ্ছ ভাৰভজা । সন্মবাংল Sলুমফ-স্বঃ অজাল লিলা লাআখি স্বল্প আঁকা লন: আল্ল:। তালিস্মাৰ্যামিখিখুলাফাঙ্গাত্র বিশ্ববিখ্যা গ্লাভলি আহি লি। জানলাভলি ঘি গ: অলিগলি শাহি নি। লালায়লিখাহি ত্যাগী। লাখ স্তম্বি হয় শালি। দুসুন্নাবি নাজু। লম্বা এনিলা । বলল । ঙ্গাবগাথা ঘিহাক্কাঃ স্বল্প ললামু অললदावपि सन्देहे पित्रादिव्यवहारा अप्युच्छियेरनित्यर्थः । খি seলিফা। সলনি। চব্দি শ্বিলাদুহল হুলি হাজাঅল্প দূৰীকানিম হল লিঙ্ক গুলি কা? বলিহজ্বযা লিল্ফসল। অাত্বলালিলি। অন্ধা লামুখি লঙ্গ লিলাবালি খুনি যায়। স্মথ লািিৰহ্মন্ত যুথषयति । उभयेत्यादि । योषामुपाधित्वमुच्यते तदा लक्षবান্দা হ্যাক্কিনি লাল না লাগলাपकत्वाभावात् द्वितीयचतुर्थयो साध्यव्यापकत्वाभावात् নায়লুলা যা হাল বিদ্ধ। মুগ্ম স্কলা = ears মেদ - (৭) কালিয়া । কথasagonadoorestongua ge ৩৪৫ For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ২০ শ্রীকানরূজ্জায়া গFলয়াককালজয় স্বয়ম্বাৰ চৰি শ্যালা মাখা শ্রাবলামঅন্য স্বাস্বাম্বি অ্যাসাল। ভঞ্চালু ালয়না লা। বা অ লাহাগ:। মুল হত্যা ছিল না ত্ব জ্ঞা থাকা। ল স্ব স্কুনালুথো: স্ব স্কুল ব্যাংখিলজানীগনষিত্রেঅাখি। নয় মাঝ লাল লিমাৰিনি। যম শ্রজেন্ত্রেী সুশল ঘন লাং সুহামারী চবি চামলা প্রতিশ্রু বা মশা জন্ম জিহ্মান্ধ হিথ ল গুজম হল লিস্থান। ভলানি । নন লিৰ স্থা। স্ব স্বনি। স্কুল ফুল ফ্লাহু । খিলানাথ শালালি। ললাম বি দিল। স্কুললি। জাজ হ্মাহৰল লাজ্জোহীলাত্ত্বি ঘোখি। সুস্থ লাগাতলা থি কান্ধলায় চাল বক্স অঃ। (তাঞ্জাবাधिरत्र पक्षतरत्वमस्त्येव बाधस्थले ऽङ्गीकृतश्च स च सर्वानुফ্লালাহ্মীনি - লাফালুদালালহসাহালিকারাঙ্কামুক্ত সিনি। ল অল? ফালালীগমহন্ত খসহফিক্সঃ। অর্থাত্মাহনা মঙ্গল ছ জানঃ প্রাঃ । ভুলা ললিথাখিল কা। নলি। লুৎস্য বলঃ সূহ্মালম্বলিখিলাৰ মাতৗছু অলক্ষ্যে স্বাদधिलक्षणस्य सम्भवादन्यत्रासम्भवात्तेष्वेव तस्योपाधित्वं অর্থঃ । জথ সখ ভৰি নহ্মসন্ধান্সা। হজ সম্মানি। ওলাব থি অনলাল সাথ নালাথি। সান্তালানলীল না ৩৪২ For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mparmanaraummaNarewormummwareAaiheAMAANORIANDHIONISHstampearanusaarosarithaudachusettyurmusicmarwasnaNCASH U RNEANIGURANGOPINImanensIMERAiwwewww २०० तनिरूपणम् । तस्य तेन सह तुल्यदर्शनयोग्यत्वादिति । न च दृश्यत इति तणानुज्ञायमानं घटाभावं निश्चाययतीति । एवं स्वर्गकामा यजेतेत्यत्र समानपदोपातস্যান্না ঘাই স্বাগ্র শ র গল্প মা তুজ্জা BelukastasiaunSNANIModultsARAutome र्थः। तस्वरूपमाह । यदीत्यादि । अथ शब्द ऽपि तर्कহৃত্বিালা। ক্ষ স্বীকান্দি থানীয় सन्दर्भेण । ननु व्युत्पन्नस्थाकासासनिधियोग्यतावस्पदकदम्बकश्रवणसमनन्तरमेव निर्विचिकित्सवाक्यार्थप्रतिपत्ता कस्तस्यावकाश इत्याशा स्वर्गकामाधिकरणविचारोपन्यासेनावकाशं दर्शयति । स्वर्गकाम इत्यादि । तत्र स्वर्गकामा यजेत पशुकामा यजेतेत्यादी प्रत्ययार्थभूताया भावनायाः किं धात्वर्थी भाव्यः उन स्वर्ग इति संशयः कृतः तत्र पूर्वपक्षवचनव्यक्तिमाह । धात्वर्थः साध्यो भवत्विति । साध्या भाव्य इत्यर्थः । तत्र हेतुमाह । समानपदोपात्तत्वादिति । एकपद पश्रुतिगन्यत्वादित्यर्थः । स्वर्गस्तु पदान्तरोपात्तो वाक्यगम्यसम्बन्धः वाक्याच श्रुतिर्बलीयसीति भावः । हेत्वन्तरमाह । भव्यत्वाच्चेति । भवतीति भव्या जन्यः कार्य इति यावत् । भव्यगयेत्यादिना कर्तरि निपातनात् साधुः । तथाभूतं भव्यायोपदिश्यत इति न्यायात् स्वर्गण यागं कुर्यादिति भव्ययागसिद्धये भूतस्वादिद्रव्यं साधनत्वेनोपदिश्यते न तु यागेन स्वर्ग भावयेदिति भूलस्वर्गपभ्वादिगव्यसिद्धये भव्ययागोपदेशो युक्तः । तदुक्तम् । भूतं च स्वर्गपश्चादि द्रव्यं भव्याय कर्मणे । विधीयते न भूताय भव्यकमोपदेशनम् ॥ इति । mainameramananewwINIma ७४३ For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०२ सटीकतार्किकरक्षाया र्थत्वात् स्वर्ग इति संशये तकीवतारः । यदि साध्या धात्वर्थः स्यात् तदेोपदेष्टुराप्तत्वं विधेश्चेष्टाभ्युपायत्वं प्रेक्षावतां प्रवृत्तिश्च व्याहन्येत । श्रम्ति चैतत् सर्वं प्रमाणतः सिद्धमिति तर्केणानुगृह्यमाणः शब्दः स्वर्गमेव ७४४ Acharya Shri Kailassagarsuri Gyanmandir 1 I स्वर्गशब्दश्च लेोके कूचन्दनादिषु प्रयोगाद् द्रव्यवचनः कमिश्च साधनकामानुवादः । तेन भव्यत्वात् कार्यत्वादू धात्वर्थ एव भाव्यो भावनायाः किमशपूरक इति पूर्वपक्षवचनव्यक्तयर्थः । पुस्तकेषु तु भाव्यत्वाद् दीर्घः पाठः प्रामादिकः उक्तार्थस्वाकरस्थस्यैवानेनाभिधानात् साध्या विशिष्टत्वाचेति ( ( ) | अथ सिद्धान्तवचनव्यक्तिं चाह । भवतु वेति । स्वर्गस्यैव भाव्यत्वे हेतुमाह । पुरुषार्थत्वादिति । तथाहि पदश्रुतेर्बलीयस्या विधिश्रुत्या प्रवर्तनात्मिकया प्रवृत्तिरूपा भावना धात्वर्थसम्बन्धात् प्रागेवावरुडा सती कथं कमियोगादव गलपुरुषार्थ भावं प्रवृतियोग्यं स्वर्गमवधूय केवलक्लेशात्मकमपुरुषार्थ वा धात्वर्थ भाव्यत्वेनावलम्बिध्यत इति स्वर्ग एव भाव्य इति सिद्ध वचनव्यक्त्यर्थः । एवं समानपदेोपात्तत्वपुरुषार्थत्वाभ्यां भाव्यसन्देहे तदवधारणाय तर्कः शब्दे लब्धावकाशो भविष्यतीत्याह । इति संशय इति । तर्हि स तकी वाच्य इत्यपेक्षायां तर्कत्रयमाह । यदीत्यादिना । यद्यपुरुषार्थे धात्वर्थे भाव्यः स्यात् तदेोपदेष्टुरातत्वमाप्तोपदेशात्मकस्य विधेरिटसाधनज्ञानोपायत्वमात्मनः प्रेक्षावत्प्रवृत्तिविषयत्वं च व्याहन्यादित्यर्थः । तकीणां विपर्यये पर्यव (१) साध्याभाव्ययोः पर्यीयत्वाच्च । For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तर्कनिरूपणम् । २०३ भावनाफलत्वेनावधारयति ज्योतिष्टोमेन स्वर्गं भावयेदिति । एवमन्यत्राप्यन्यथा सिद्धिनिरसनादिरनुग्रह(१) स्तत्रतत्र दर्शयितव्यः । तस्मात् साधूकं प्रमाणानुग्राहकस्तर्क इति । अत एव प्रमाणानामनुग्राहकस्तर्कस्तत्त्वज्ञानाय कल्पत इति भाष्यम् । प्रमाणविषयविभागात् तु प्रमाणानुग्राहक इति च वार्त्तिकम् । अनुजानन्ननुगृहातीति टीकापि । अन्वयव्यतिरेकविषये भूयो दर्शन साहाय्यकमाचरन्ननुग्राहकस्तर्क इत्यात्मतत्त्वविवेकश्च । ननु तर्कस्याहार्यलिङ्गजन्यत्वेन I सानमाह । अस्ति चेति । फलितमाह । इति तर्केणेति । भावना फलत्वेन भाव्यत्वेनेत्यर्थः । अथोपमानादावपि तकीनुग्राहकत्वमतिदिशति । एवमिति । पञ्चषादिप्रमाणवाद्यभिप्रायेण तत्रतत्रेति वीप्सा । उपमानफलस्य मानान्तरसाध्यत्वे तत्प्रकरणोक्तदोषापत्तिरिति तर्केणान्यथासिद्धिनिरासः | आदिशब्दाद् विषयाभ्यनुज्ञानसंग्रहः । परमप्रकृतमुपसंहरति । तस्मादिति । तर्कस्य प्रमाणानुग्राहकत्वे पक्षिलादिसम्मतिमाह । अत एवेत्यादि । विषयविभागाद् विषय विवेकादित्यर्थः । अनुजानन्ननुगृह्लातीति । विषयाभ्यनुज्ञानमेवानुग्रह इत्यर्थः । उदयनेोक्तमानानुग्राहकत्वमप्युपलक्षणं मत्वाह । अन्वयव्यतिरेकेति । अनुमानजीवितव्याप्तिग्राहकप्रमाणोपयोगित्वमेव तदनुग्राहकत्वमित्यर्थः । स्वयमप्रमाणस्य कथं प्रमाणानुग्राह (१) रूपोनुग्रह-पा. B पु. For Private and Personal Use Only ७५५ Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir insurance steeleders আসেশনে ৪২= ৩৩=== ==this. ge-carc ==ংসায় ২০৪ বইনালিখাযা মতামত তক লোকজনকে নিয়ন্ত্রক ত্রুঘ লাফালাহ্মলেনি অনু। | কিনফ। সুনিতাঘালালিন লিলিঅন্যা। অস্থায় স্ব স্বাক্সক্ষা গৱ অা িবমন্দা ত্রিবি না মিত্রীলিমু আল ফী জ্ঞান্ত্রিক ভুলনুষিদ্ভুলিনি ল অদ্ভুত জিঞ্জিনি। লিথালা । লিফিলানবাত্মাৰ ৷৷ ৩৪। শকলকায় শetecজন= ক ? a | ( শ | মজার ৩ ১২ সেছে তাদেরকে কাজ জন্মলন লভিন। নলিনি। নলু হাসিঅস্ত্র হৃত্বিলিগন্না। জাঙ্গালি। নুিদুইথাথি ক্লিনিৰ শাৰ ল লালখাতা-ফান্ধা ব্দহ হৰি অল্প সহ লাল কাৰঅস্বাস্থ্য কামালম্বৰ্মান্ধাত্বালানি খুলনায়। দ্ধান্স হৃঙ্খ গ ল ই Sঙ্গুত্ব লাশলি লাখ। বনলিলি। নিস শুলজাহ হল আনিয়াছিলআলুনিরা সুললিড়াত্মিঃ। জুগাজুল গা। স্বল। মা প্লানাস্বার্থ হাখি খাস্বালিহালাস্থান অন্ধ না হলে অলসক্লান্যাত্ব দুলাঙ্গাইল লালুথম্বলিত্বহুল। ক্ষুনি ল জ লিলি। ভূলি লহ্মঘগ ।। | ললুম লিয়াঘাবালিনি অনল অনস্কিহিত্যক্ষ কাতালান্যান্য সু । निर्णयति । तर्कफलत्वात् लकानन्तर्यमस्येति चोक्तमेव সেpara বসে -কানসাট আম ও অ us ৩৪ঃ For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir মনে হয়। কারণ এ মনৰ resher becayetc= এতেয়াহ নেয় । निर्णयनिरूपणम् । ২০! হক, শেষ ডে ॥ » ৪ | ৫es ও যু হয় । গ ফাযা না জ্বালান্নিাক্রা অগ্রাহ্মাত্রা লিত্বান্মাখিল:। এখীআলাআলামত্মা বা লিকায় স্থাদ্দামঃ। নলু জাফর । প্লিত্য অকাল জাহাঙ্খায় শিয়া মুন। 01 সুক্ষ্ম লজ্জাস্থা হয় ফাছ। লর জন্মতামিমা শুন্য স্কি অফালা-সাকিব দ্বিীগুলাহা ওই । মাআৰক্ষীস্বাকিনি। অঃ অলফলহ্ম্য থাল স্বাস্যকন্যাজু নিজাম হাম্বানু কুলি অঅনু সুখা হত্যাকালি ফ ব নিস্বার্থলিৰ লা অর্থাত্মঃ। নন অাশ্বাবালান্ধ লিগ্ৰপ্তাৰীত্বলিনি লাঃ। যথাশি অজালাল? মুলায় মত্ম নি জয় - অলঅাখ ভূখ। স্বামীত্ব থালাস্বত্ব স্বাস্থা বহুবালি। ভাল লৰিক্সা অর্থগুণাসাল্লাল। স্বী নানা দ্বিাৰা শিক্ষা ৰি স্বাৰা ৰবিৰালি অঙ্গ লোহ্লিকুদুলি। বৃহস থাকা সুলত্বান্যালীকালিখ। মুন্মি নিখাদ্য ৷৷ ৩৫। | লক্ষলতা অকথ্য লিনস্কুিল হাহ্ম রূস্বল ত্যাহাজ্জ আল অযা থাজ্বালহলা সথ থামায অস্বলাম্বা। জগালি। নৰ অনু ক্ষঈ মিশ্রিাহ্মঃ বা ঘালকাশিঃ ওযুথা স্বাম্বি সলাতাত্বিथावान्तरभेदानामपि पृथकूपदार्थत्वे तदतिरेक इत्युभयथापि षोडशैव पदार्था इति नियमभङ्ग इति चेत् सत्यम् । For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RANORMAasungapMROSANILEONITORIPEDIODOOR aaamamianRatERLOURSDAmawaamana manduRIBINDRAMAImmunosunimasoma २०६६ सटीकतार्किकरवायाम् বিদ্যাৰৰিা লালাবন্ধা আৰিৰঃ।। कथा तस्याः षडङ्गानि प्राहुश्चत्वारि केचन ॥१६॥ | লিখাৰাথগ্রি লালা - विस्तरः कथा । तस्याः कथायाः षडङ्गानि सनिरन्ते । निरूप्यनिरूपकनियमः कथाविशेषव्यवस्था वादिप्रतिवादिनियमः सदस्यानुविधेय संवरणम् निग्रह स्थानसामस्त्यासमस्त्याद्वावनप्रतिज्ञानम् तथापि वादस्य निःश्रेयसापयिकतत्वाध्यवसायहेतुत्वाजल्पवितण्डयोश्च तत्संरक्षणार्थत्वात् निःश्रेयसार्थिनां प्रत्येकमेव प्राधान्येनोपादेयत्वज्ञापनाय तेषां पृथकूपदार्थत्वेनोदेशः प्रमाणादीनां त्वेतच्छेषत्वेनोपादेयत्वान्न तथात्वम् न च तहिशेषवत्तच्छेषत्वमप्येकपदार्थत्वप्रयोजकमिति मन्तव्यम् तन्त्रान्तरे गुणादीनां द्रव्याभेदप्रसङ्गादिति सङ्क्षेपः । ननु विचारो विमर्शस्तद्विषयत्वं कथायां न सम्भवतीत्यसम्भवि लक्षाणमित्याशय इलाके विचारशब्दस्य विचार्यत इति कर्मसाधनव्युत्पत्त्या विचार्यार्थपरत्वाचायं दोष इति व्याचष्टे । विचारगोचरार्थति । क्रमापादत्रयेण कलहवाक्यपहावयवप्रयोगकथावाक्यस्थपदानां व्युदासः । तत्र षडङ्गानि दर्शयति । निरूप्येत्यादि । निरूप्यं प्रतिपाद्यमात्मतत्त्वादिकं निरूपकं तत्प्रतिपादक प्रमाणमनुमानादि तयोनियमः अनेनेदं साधयामीति प्रतिज्ञानं कथाविशेषा वादादिः तस्य व्यवस्था अनेन कथयिष्यामीति नियमकरणम् तथानयोरयं वादी प्रतिवादीति नियमो नियमनम् अनु पश्चाद्विधेयं निष्पन्नकथाफ (१) सभ्या-पा. B पुः । mumamIRONORamunanamanna ७४८ For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बानिरूपणम् । २०७ Hamacuaseem জ্বাল নিলিখিনি অঙ্গালি । অৰ ৰ चत्वारि। वादिप्रतिवादिनियमा सदस्यानुविधेय(१) | ফালৰ অনি। লিখিত্মা বাজার জম্মিজ্জা ’শ অগী। স্বল্প জ্বা বিজ্ঞান কাশিনাথী হত্যামা। স্ত্রী নি আমিআঁজলা ভাষা সালজা। লালशणापि विशेषनिर्णयोपपत्तेः । सदस्यास्तु वादिप्रतिलप्रतिपादनरूपमस्यास्त्यनुविधेयः सभापतिः तस्य सभ्यानां च संवरणमेते सभ्या अयमनुविधेय इति सम्परिग्रहः निग्रहलामस्त्य जल्पवितण्डयोवादे त्वसामस्त्यामिति । एतच निग्रहान्ते स्फुटीभविष्यति। कथापर्यवसानस्य कथासमाप्तसंवित्तिपक्षादा कचिदेकन समाप्तिरिति समयबन्धः । अथ चतुरङ्गानि दर्शयति । वादीत्यादि । वादिनियमः प्रतिवादिनियमः सभ्यसंवरणमनुविधेयसंवरणं चेति चत्वार्यङ्गानि । अन्यत् सर्व तन्नान्तरीयकत्वान पृथग्वाच्यमिति भावः। अन्न पक्षब्ये ऽपि पाक्षिकमङ्गान्तरमाह । लिपिकरणेति । अथ वादिप्रतिवादिनोस्तुल्यबलत्वमावश्यकमित्याह । अति । ननु तुल्यत्वं दुर्भानमत आह । सम्भावितेति । अतुल्यत्वे बाधकमाह । अन्यथेति । कथमानर्थ क्यं वादं विना निर्णयानुपपत्तरित्याशयाह । वादमिति। पुरुषगारवादेव श्रद्दधानस्य तदुपदेशमात्रादपि निर्णयसिद्धरिति भावः। सभ्यलक्षणं तत्संख्यानियमं चाह । सदस्यास्त्विति । संख्यावैषम्यस्य प्रयोजनमाह । छैधेति। (२) सभ्यानुविधेय-पा. B पु.।। usammtmencemensuremaasanvanamamaIRMIRRORuntimeterance ma ७४४ For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०८ www.kobatirth.org सटीकतार्किकरक्षायाम् वादिसम्मताः सिद्धान्तद्वयरहस्यवेदिनो रागद्वेषषिपराभिहितग्रहणधारणप्रतिपादन कुशला Acharya Shri Kailassagarsuri Gyanmandir रहिणः स्त्र्यवरा विषमसंख्याः स्त्रीकार्थाः । तथा च सति द्वैधे बहूनां संवादेन निर्णयः स्यात् । तथा च स्मरन्ति । रागद्वेषविनिर्मुकाः सप्त पञ्च त्रयोऽपि वा । त्रयोपविष्टा विप्राः स्यः सा यन्नसदृशी सभा ॥ इति । ु द्वैधे बहूनां वचनमिति च । सदस्यानां तु प्रयविशेषस्य कथाविशेषस्य वादिप्रतिवादिनोइच नियमनं पर्यनुयेाज्येोपेक्षवेोद्भावनादिना कथकगुणदोषावधारणम् भग्नप्रतिबोधनं मन्दस्यानुभाष्य प्रतिपादन () मिति कर्मणि । सभापतिरपि वादिप्रतिवादिनेोः सदस्यानां च सम्मतो रागादिरहितो निग्रहानुग्रहसमर्थः स्वीकरणीयः । तस्य च निव्यन्नकथाफल प्रतिपादनादिकं कर्म । वादे तु देवादागताः सदस्या वादिप्रतिवादिभ्यां सम्प्रतिपच्या प्रामा ७५० FP अनोभयत्रापि संवादमाह । रागेत्यादि । यज्ञसदृशीति । यज्ञीय सभासदृशीत्यर्थः । सभ्यकृत्यमाह । सदस्यानां त्विति । अथ सभापतिलक्षणमाह । सभापतिरपीति । तत्कृत्यं चाह । तस्येति । निष्पन्नकथाफलप्रतिपादनं वादिप्रतिवादिभ्यां मिथः पणीकृतद्रव्यदापनम् । आदिशब्दात् स्वयं छत्रचामरादिदानम् । वादे विशेषमाह । वादे त्विति । दैवादागतानां (१) प्रमाण - पा० C पु. 1 प्रदान- पा. B. 1 For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir দouraswater sreporশুলতাফসখাশুনা অ নশ e aখছেvesti aas-asses,এসএন | ৰানি ।। TheVRSMAGENCECEPTORVI ? = == হ === কত বে হ্মিপ্রাজললায়লি র জ - নির্যাথি সাকিলা লালাখান্থী অলী। মা সু স্লা । ল ক্লাহ কি : স্কিক্ষমালাই কান অংশ জুনি। ট্রাষিক্ষাঙ্গন আশ্রাক্তি ফিঃ স্বস্থ স্থান ভ সৃষ্টি । মা ল ক্লা স্লাভিয়াল থল কামাল লোনলি)। নুলঃ মাস্নগ্ধা আ ল ল ল লন্দু সুনাল গাইনী ২ : নলা লালনমজল বরাদ্বশুন্ধন ৩ । লা কি লাভলন ওরা। ভ্রাণি। মন্ত্রি হিন্দিলাল্লাফাল্লত্ব অন দুন স্যাকালি মালঃ বা অঙ্গানাল লুমুম লাল। লম্বা অলি। নন্তু শালাৰ ৰিহ্মৰ হৃঙ্খলাধুলা ত্যাহাঙ্গ বালাথি মাশালা ফাইল ও লিলালি লাকী ভাঙ্গন আশঙ্কা रित्याह । अन्न टीकेलि । ननु दैवादागतास्तत्रैव प्रतीयन्ते মুন্যাহা ক্লাহ্। হলহিৰি। হৃথন্স শাখী লিখ্রি ন্যাস্বাঞ্ছালাখালুথত্যি। ব্যাক্তিনি৷ ৩৪। | দু অস্বীল বামনাঙ্গাঙ্গি এলাযাথিখালা ভূলি লগাল্লাম মলিল না না ভাবিস্বান্ধব মনিয়ানিজাজঃ বনাথ লহুদা ভাই স্কু ল কথালাलक्षणानन्तरं वादादीनां तवान्तरभेदत्वाभिधानपरता-1 | (৭) ল নানামনি-দ. B । See what ha৯-০তে হয়। ত A 59s = = = ক্ষত- কমেনিসমনিয়ন্ত্রণালয় সমকালকে For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maucinemamunanuTHINoveena Ramadam THRIMEIRBASHIRIRADHERIONakodemunariomcamparenconu सटीकतार्किकरक्षायाम् ঘাষালাৰিথা হনি। वादा जल्यो वितण्डेतितिनस्तस्याविधा मता। तत्र वादस्य लक्षां फलं च दर्शयति । तत्र प्रमाणतकाभ्यां साधनाक्षेपसंयुता ॥ 99 ॥ वीतरागकथा वादस्तत्कल तत्वनिर्णायः । | ফলানাঝাবল থাঅলষ্মাজানী करणीयावित्यभिमानमानमत्र विवक्षितं न वस्तुतः उभयोरपि तथा कर्तुमशक्यत्वात् । यथाहुः । प्रामा-! णिकवचनमानाभिप्रायपूर्षिका कथा वाद इति । शपरमित्याशयेनाह । कथावान्तरेति । एवं पदार्थन्यूनताशङ्का तु प्रागेव निरस्तेत्यास्तां तावत् । उत्तरश्लोके पादत्रयेणैव वादलक्षणाचतुर्थपावैयय॑माशय फलाभिधानार्थत्वेन सार्थकत्वमाह । तनोति । ननु जल्पवितण्डयोरपि प्रमाणतर्कसम्भवाल्लक्षणमतिव्याप्तमित्याशयावधारणस्य विवक्षितत्वान्नायं दोष इति व्याचष्टे । प्रमाणतकाभ्यामेवेति । तेन छलादिनिवृत्तिः । तथा च प्रमाणतकाभ्यामेव स्वपक्षसाधनपरपक्षोपालम्भवती कथा वाद इति लक्षणं द्रव्यम् । ननु पक्षहये ऽपि कथं प्रमाणतर्कसम्भव इत्यत उक्तम् अभिमानमात्रमिति । अवास्तवत्वे हेतुमाह । उभयारपीति । वस्तुनो बैरूयासम्भवादिति भावः। प्रामाणिकमान्नं प्रामाणिकमेवेदं वचनमित्यभिप्रायोभिमानः पूर्वी यस्याः सेत्यर्थः । Awammemarwana aakasmmunmendrammDAUNMusanumaan (१) न तु - पा• C पुः। काया ૭૫૨ For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir শখ- এতে - ২৭। তদতেনহত মানি। জুম্মা(!)ঘলা মীনাঘাষ মিশ্রাহাত্ম হাখি':(২) ফ ক্স ব্রিাজায়াকি হৃদ্ধ মায়াজাইনি। নমু। নমিল্লা অৰিয়া খিলিলুগুৰিত্ৰাৰনি। - নানঅল মাত্র হিয়া আলিহনলালন ক্ষিঙ্খিলি :। স্নগ্ধ লিভাল মুন(২) সুমিত্র। নমুখস্থ। #ক্ষান্য নকলাঙ্খলাঘালান। লিলাখি: অগ্রাথঃ অনিনঘখিৰা আৰু জন। ৩৩১১। = য= = লশ সুখী আঁতাত্ব শূন্যস্থায় অঞ্চ কি নামकारिनिरूपणार्थमित्याह । तत्त्वायवसायेति । वादस्य হাঙ্গামাঘিাহিন্দ্র সুললিলা। লক্ষ লিলি। নী অনুলিখ। প্রাশিক্ষাহিত্মিা ‘দঙ্গনিক্লাহ ওসানা। হাঅা জানাঘল লাঙ্কাশাহি জালহিন্দু হিন্দুত্বা হয়লিনলিৰি অস্বাস্থ্য সৃষ্ণু। ফুল আৰু তাঘিাহি নিত্য নগাছাকালুজাতাত্ত্বিলিনিভিজালাম্মা। ওলি ভননি। লিয়া ভূখ। ওখ আৰুগী' সূক্ষ্মানিল্লা। লাল। সকালফালৰ ব্ৰানাযালী অফিৰ ৰূ মানিঘছি (৭) নাম্বাথ- C । (২) মাযারীলালাহা--যা B .। (a) নিত্যানুসন্যানিলয়-সা• Bq —No. 1, Vol. XXII.January, 1901. মজnrnre-- -- -- তখন কাকালামহমমমমহহহহহহহহহহহহহহ For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ২৭২ | যতীনাদিয়া সলিলগঞ্জ কানি। খ জ্বাল্লি () জয় নিজ অব ॥ ৩॥ শুৰ নিমন্ত্রী মা সালদ্বী অাখ। | সু জানি ন ল লালিলাষিখাল নামাই(২)ব্রহ্মা বা স্ব স্ব এশিয়ায় কন্যাখ্যা লা ক্ষুন। লামায়াজালুলারিজকালিমা শনা বিষন। নাম লজ্জায় সহ আন্তু ভূৰি ৷ নিজাঙ্কভি স্থলল আহাখ Sথা ভাল লিজা ভূন লুলু। অনাস্থল লক্ষবলল স্বত্ব স্থল হাম্বলীল অলি - অঘৰংবঘায়ঃ কাজীর্থস্যা হৃঙ্খলাসজ দুশি শাষ। ছবি অ থঃ ॥ ৩৩ | ss ৷৷ | ওখান্তা স্ব স্থালি লহ্মা সুলতানা লন্স লালিলি লঙ্গসলিখলা। जल्पवितण्डे इति । ननु स इति पूर्वोत्तलक्षणं वादं पराश्य पुनस्तस्यैव तद्विरुद्धधर्माभिधाने व्याघात: स्यादित्याशझ्याह । = জুলি। বিহাঅ্যাসাজলল্লাহ। ন্যানি। সন্ত্র वादाद् भेदो जल्पस्य वितण्डायास्तु कथं भेद इति शहां লি তা নিন্দুত্বা। লাঞ্জনি। ইত্যাঢ়িবিহী = = = = (৭) সা —• C ঘ.। (২) নামায-ঘ• C । For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयनरूपणम् । लादिभिश्च स्वपरपक्षसाधनोपालम्भवती विजिगीचुकथा अल्पः । विजिगीषमाणयेोरुभयेोरपि साधनापालम्भक्ती कथा जल्प इत्याचार्यीः । तत्र हि मत्सरादिना विजिगीषया वा कथाप्रवृत्तेः । सदुत्तरापरिस्फू ती दलादिप्रयोगेणापि प्रतिवादी पर्याकुलितमान सीप्रतिमा सदुत्तरवादी वा भवेदितीतरस्यावष्टम्भे विजयसम्भवात् प्रमाशतकाभ्यामेव व्यवहार इत्यभिमानोऽपि म विवक्षितः । तस्यां च कथायां परपक्षताथनानुपालम्भे तु न स्वपक्षस्थितिमात्रेण विजयी अपि तु केवलं श्लाघ्य एव स्यात् । वञ्चितपरप्रहारस्तमप्रहरमाण इव वीरः । स्वसाधनासिद्धी परदूषणमात्रेणापि २१३ For Private and Personal Use Only भेद इत्यर्थः । अत्रापि विजिगीषुपद्मधिकारिनिरूपणार्थम् । अत्रोदयनसम्मतिमाह । विजिगीमाणयेोरिति । विजिगीषमाणाधिकारत्वाच्छला दिसभेद लभ्यते तेन वादाद् भेदः । शेषेण क्रमाद् वितण्डाकथाभासाभ्यां भेदः । ननु विजिगीषवोरपि वादवत् तत्राभिमानिको ऽपि प्रमाणतर्कव्यवहारः किं नेष्ट इत्याशयाह । तन्त्रेति । यथा कथञ्चित् परभञ्जनैकतत्पराणां किं तया चिन्तयेति भावः । अवष्टम्भा बलात्कारः । एकपक्षसत्त्वस्वपरपक्षसाधनोपालम्भयोर्द्वयोरपि यः कर्ती स एव जेता नान्यतरकारी किं त्वभावाद् भावोऽतिरिच्यत इति न्यायादुभयभ्राद् वरमिति श्लाघते केवलमिति सहान्तमाचष्टे । तस्यां चेत्यादि । जल्पलक्षणे सूत्रसम्मति の Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WAwaromeonesasuraman RED सटीकतार्किकरक्षायाम নত্য অঙ্গা স্নালাল অস্থানীয় স্ত্রী। নলঙ্গ যথা: লালবাঞ্চাল নিজবা লা तरमात्रेति। तदुन्तत् । यथाकोपपलच्छलजातिলিজালালাগাজী জাফর নি ॥ | গ্রনিক্সাঅলালীলা জন প্রশ্ন নি। भवति। अत्र प्रतिवादी यं कजन सिद्धान्तमवलम्ब्य নাম: মনত্ম জ্বাললাগা মিযী মৰি ল আমজাদাঘললাৰী নিজ হাधन इति । सिद्धान्तावष्टम्भरुत्ववश्यं करणीयः । माह । तदुक्तमिति । अत्र तन्त्रोचारितोपपन्नपदावृत्त्या यथोक्तं वादलक्षणे यदुपपन्नं योग्यं केवलप्रमाणतर्कतत्वावसायफलातिरिक्तं तेनोपपन्नो युक्तः छलादिसस्मिन्ना जल्प इति सूत्रार्थः । इति जल्पपदार्थः ॥ लोकोत्तरार्द्ध वितण्डालक्षणमुक्तं तस्यार्थ निष्कृध्याह । प्रतिपक्षोति । अत्र जल्प एवेति मासमग्निहोत्रवत् तद्धर्मप्राप्त्यर्थी नामातिदेशस्तेन छलादिसम्भिन्न इत्यर्थः। एतचास्यापित) जल्पवजयमात्रफलत्वान्न वादवत् केवलममाणतर्कव्यवहारनियम इति ज्ञापनार्थमुक्तम । लक्षणं तु प्रतिपक्षस्थापनारहिता वितण्डेत्येव । एतावतैव जल्पाद् वादादपि व्यावृत्तः । ईदृग्वादाभासव्यावृत्त्यर्थ तस्यापि सम्भावितत्वादिति केचित् । प्रतिपक्ष त्वसाधन इति प्रतिपक्षस्थापनानिषेधादर्थादस्थाप्यावलम्बो नकार्य इति भ्रमः स्याद् अतोऽभिप्रायं व्याचष्टे । अन्नेति । तास्थाप्यपक्षस्य (१) वितण्डाव्यवहारस्थापि । BREAMUNMURDAMDARIANDE anmनाममा याSONILIONAIRomaana For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | নিযালিস। ২৫!? এছাপ লক : gছ। " f ' র ' sers a t প্রচলিঃ জাঃ নাৰিনি লক্ষাযিল হয়কী জজুল নবিঙাবিলালী ফীলায় সুন| দ্বিারা ক্লালি সুলঃ হাল না লায়লনাক্স বিষদালনাৱাৰিসিন্তিন: অাশ্রয়স্থ ; ঘা। ল্ল যক্ষ্ম খাবি জানি নালি স্বায়ত্বশূন্য ন লাশ লিফাম্প্রচুর স্তু নিত্রালীলা বনশাল্লাম । জন্মবিনযাক্স জ্বালা অনুন্নালী আক্কাল। B এর লিভেল লল ও। নিলাফাহিম। স্কুল ছাহা জ্ঞাস্যানিসক্সানিয়াহু। ওখার । - লাফল ছাত্র লিস্যালু লজ্জ্বা ছিঃ। যাখাল দুনি। সন্ত্রালীঅন্ধশ্বালালি হাঁ; শী স্কুলস্কুলে বিস্ব। নাসল লাগঞ্জ ক্লাহ্মন্দা বিদ্যালয় নিম ফালি চাহাত্মত্ব ল হয়েশ্রিঃ । কি সুনাল দুখন। প তুলি। অস্বহিস্তানজী অলিথাল সাইন্স ল ন্ত ত্বালীল ভুলি লাল ? অন্য সংস্থা বা স্বজলি মাগ্রাফি কলৰি স্বাক্ষাবলী দ্বা লম্বা নানিয়াম্মিম্মম্ম ন স্বাম্বিঅলিৰ ৰিল। জত্বवितण्डयोरेवेति । चत्वारि पञ्च वा चतुःपञ्चानि षट् सप्त বা অনুমানি না। ভু লিয় জারি অজুলা। সেই অনুযািিল জনমালা ভঙ্গत्ययः । लेखकस्वीकारपक्षे पञ्चमसप्तमसम्भवः । अथ वादे ময়াদকালে তহশমেমো-তাহলে কােলেমেহেECময়মহেশখা For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सटीकतार्किकरक्षायाम नियमावश्यम्भावः । वादे तु तदनपेक्षमेव तत्त्वावसायफलसिद्धेः । न च न विगृह्म कथां कुर्यादित्यादिभिर्जल्पवितण्डयोर्निषेधः शनीयः । नास्तिकनिरा ফালৰহ্মানল নানিলিঅলালি। तदुक्तम् । तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे শ্ৰীজৰাৰহ্মার্থ ক্ষান্মাকিনি নাभ्यां विगृह्मा कानमिति च ॥ ७० ॥ ॥ अथ हेत्वाभासाः। हेतोः केनापि रूपेण रहिताः कश्चिदन्विताः॥६॥ माnaamanane तन्नियमाभावे हेतुमाह । वादे विति। तदनपेक्षमझानपेक्षा क्रियाविशेषणं चैतत् । ननु निषिद्धयोर्जल्पवितण्डयो: किमर्थ लक्षणमुच्यते यत् प्रक्षाल्य त्यागः स्यादित्याशझ्याह । न चेति । कुतो न शनीय इत्याशय निषेधस्य नास्तिकेतरप्रतियोगिककथाविषयत्वादित्याह । नास्तिकेति । तर्हि किं तदनयोः कर्तव्यताबोधकं शास्त्रमित्याकाक्षायां सूत्रमेवेत्याह । तदुक्तमिति । स्मृतिवत् सूत्रस्यापि आर्षत्वात् तदपवादकत्वं युक्तमिति भावः। जल्पवितण्डे इति। कर्तव्ये इति शेषः । नन्वनेन सूत्रेणानयोः कर्तव्यतामान प्रयोजन चान्तं न तु विगृह्य कथनमिति कथमस्यापवादकत्वमित्याशयात्तरसूत्रे तदुक्तमित्याह । ताभ्यामिति । इति वितण्डापदार्थः ।। ७८ ॥ ६ ॥ __ अथ कथानन्तरमुद्देशक्रमाद्धत्वाभासा लक्ष्यन्ते इत्याह । अथेति। DURARIA For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MaralasunRICISMkatureAwakecodounautouTIMADINGauaturaTOCONOMURAREERUTISARGAHARIYAndhas taramatidioxRTHANDHARSATAugmencountournamendmadnaamthatantnamentatinavbestNDRORAIPATHI Romaamansammaansomwapamoo n ampoweremOMMARATHI A ARIAENMARCAMERememinaamsannaduismBandutARIDWARANANORAmmamicMANDMENamasons हेत्वाभानिरूपणम् । २१७ हेत्वाभासाः पचधा ते(५) गीतमेन प्रपञ्चिताः । ভাল অনুঃস্লালা জানালা মিক্স স্বাভিমাকান্না চবি নল() স্রাসা মলিন। ते च पञ्चविधाः । तदुक्तम् । सव्यभिचारविरुद्धप्रकব্যালানীনালা বন্যা জানি। হীনमग्रहणेन मतान्तरे विशेष दर्शयति(३) । स चापन्यस्य निरस्पत(४) इति ॥ १६ ॥ ऽऽ ॥ तत्र सव्यभिचारः स्यादनेकान्तः स च द्विधा॥८॥ साधारणस्तथा हेतुरसाधारण इत्यपि । ना mmsinsaanemosamasom mpanmmmmenemientatunmannasatanimommonvinamainsa হত্বানুলখা নিশিয়গুলা। অকাनामिति । अनुमानोन्तानां पक्षधर्मत्वादीनामित्यर्थः । नन्वेतल्लक्षणं केवलान्वयिकेवलव्यतिरेकिणारतिव्याप्तमित्याह । चतुःपञ्चानामिति । तयोश्चतुरन्यतमराहित्यमितरत्र पञ्चान्यतमराहित्यं च विवक्षितम् । तथा च योग्यान्यतमरूपविकले हेत्वाभास इत्यर्थः । तत्पाचविध्ये सौत्रमुद्देश प्रमाणयति । तदुक्त मिति ॥ ७९ ॥ ७ ॥ तत्राद्यस्य लक्षणं विभागं चाह । तन्नेत्यादि । oucossessmenssamesonance (9) पञ्चाधामी-पा. A प. । (२) सम्पत्तावधि हेतव-पा. B पु. (३) होतयति-पा. B पु. । सबति-पा. C पु. । (४) निसियत इति-पा. B पु.।। nicommmmmmmmmmunnatamaasimotoantmendmmmmommam MONDATION For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eiabnahadation: otib১৯৮৭cerebral ২০ঞ্চয়ঃ wastext-or- তালে २१८ গুৱীজনজিয়া । নম্ন স্যোশাল হৃঙ্খ লালা লালন:৭) ক্ষান্সানালি গুহায় অনিলীনি। নষ্ট । সুলক্রালিন ফিল্ডাৰ ভুল। ফুল অ জ্বাঙ্গাSঘাষাসুর জুনি জি ই অষীনি ae a $$ লন্দু মহলে(২’আমি স্মিথ ত্রিলিন্দ্রাহ। বঙ্গ স্থা?খ ম হত্র হৃদ্যা বালান জন বি ১ম জুমলনি লিল্লাশিন() ত্বাস্বস্বান্দুশাহযাত্ৰ স্বামিলা। লজয় স্থি জামিন মজিনা স্কুৰ মামি মুনিযিয়াহালু নিঘাথ দ্বিত্রি আমি। ঘামায়াখাঃ ঘ গ্রাহ:(৮) ॥ =? নন্ম মক্কলিমাখা হালু অত্যাঘ ঝিহি যাকালি। নঙ্গ শাডাল। বক্স ঙ্খিানুভাষিণায় খাদ্য নি। তুন্ধ নি। লিখালিদ হল নিলা আলনিতে অম বল স্বামহতত্ব গাআঁহি আত্মীsত্বি গ্রহস্থলা মাথায় লাশি কাথা ঘালাগালাঝিসু স্বত্বাত্বি বা অন্যাঞ্জ লাল নব শিলালিলিখঃ। জগ মুক্ত তালি। নলিনি। ৩০ | ss, | উথ অর্থাৎ হালালহা শীলাস্কা शकोत्तरत्वेन अस्यैव विचारणान्न दोष इत्याशयेन হাক্কাসুৰকলৰূলাঅাল। লন্মিল। (৭) আলজালি:-ঘc । (২) ভ্যাল- c । (৪) মমিনু-থ• B • (৪) নায়ঃ - • A T assacre nosausesntuরশেলীoreogenerawamese do৬৬৪sheeraggre stearniornmencesark অসময়কাল For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir নামান্য। ৫ হ অনিৰজালন্ধানঃ জ্বলাম্বাঃ অবঃ | স্লাই তানি হান ন নাঅন্য ফি অন্ধ নিবন্ধ মু দ্বিদ্ধ । জাম্বু চায় ইলি। না ঘি ১থি স্কুলঅআ ফিল্ময়: হ নিৰ্যাবি হলদ্ধি ত্ববা জুমাত্র গ্রথিষ। স্মল হক্স অজামনথি ত্রানইবি : খসালাক্সি এক্স নিমজা ল মন জুনি ল সুফি-অম্বৰঃ। স্থাঘিজামহাস্থত্রি ৱনৰাশীনি মুমিন জালালা এষ জঞ্জ। এ ক্ষাত্রা স্বল্প নি কানেকশন অাল্লামানুষ মৃত্যঙ্গ দাবি লা লি হাঃ। অথ জন্মকাহিন্ধিগামজা। | দু হতাশী sr্যশিল্পী লিগলিত্যাহাঙ্ক্ষা তাৎক। সংখ জ্বংশানু। লন্ত মিত্র বিদ্যাসুন্নি স্থান লাহিত স্যাম ওহু। গল্প বা মু। লালা জুকজ্বালিহাঃ হ্মস্বাশ । নগন্মি । অ অ জনি থী অঞ্চলশিক্ষাঃ স্বলি লাগলিतिरेकीति सिद्धमित्याह । अत एवेति । ननु श्लोके व्यतिযত্ব স্বত্বালি জুলাঙ্গল জাছ। জৰিযरिति । तत्रापि मात्रपदं प्रसादलभ्यमित्याह । पक्ष एवेति। স্ক ঘিাঅান্থলি। না৷৷ ৫৫। ss। প্রতাত্রমাথায় চাঞ্চল্যকরকরণ কেমনমতো হয়েফয়াহদাহহামেশসেবাযতক্ষত্রে, For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manoranAmasomaenmomapnowomaamanumansuISATIHAmeanirusaRINTAMANITAARAANSantananesamanaama anaamans २२० सटीकतार्किकरक्षायाम रेक स्वेत्यर्थः । तत्र पक्षत्रयवृत्तिः साधारणः । यथाऽनित्यः शब्दः प्रमेयत्वादिति । सति सपने पक्षमात्रवृत्तिरसाधारणः । यथाऽनित्या भूर्गन्धववादित्युकमेवेति ॥ १ ॥5॥ विरुद्धः स्यादर्तमाना हेतुः पक्षविपक्षयः ॥ ८२॥ पक्षविपक्षयोरिव वर्तमाना हेतुर्विरुद्ध इत्येवজাহাঙ্গীর স্বাস্থ্যালাসিজিকির साध्यविपर्ययव्याप्ती हर्विरुद्ध इत्याचार्याः । यथा नित्यः शब्दः कायस्वादिति । तदुक्तम् । सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति ॥ ८२ ॥ प्रतिबद्धः प्रकरणसमः स्यात् प्रतिलाधनेः । | চানিমাধ্যমিহৃল্পী : হ্মমাল জুনি। ADARBARARIA RLMSUNIESSDROIRAMPASAIROLORDARBAR Anumaan O n carnmeomemadedam POURNEAmars Roadiessonmonapmandanaatarnatantanusuamda अथ विरूद्धं लक्षयति । बिरुड इति । उदाहरति । यथेति । अन्न कार्यत्वादिति हेतुः साध्याभिमतनित्यत्वविपरीतानित्यत्वव्याप्तः पक्षविपरीतयोरेव शब्दघटयोवतत इति स्याद् विरुद्ध इत्यर्थः । सिडान्तमिति। यं कञ्चन शब्दनित्यत्वादिसिहान्तं प्रतिज्ञाय तत्साधनाय तद्विरोधी तद्विपर्ययव्याप्ती हेतुः प्रयुतो विरुद्ध इत्यर्थः ॥२॥ अथ प्रकरणसमं लक्षयति । प्रतिरुद्ध इति । स च प्रकरणेन प्रतिरोधकहेतुना समबलत्वात् प्रकरणसम इति द्रव्यम् । For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir নঃএকহEEমএমএস অr -এ জমজ ও দক নামালিন্য । সানিখি। লাঞ্চ বনালি অনুমিনি। দানব বন: হ্মঘল স্থায়ীলন্দু মুলল ল ল ল ম লল(0) লা নিনা। অন্যান্য ল কষান। ললল লাখিল মনৰ অজ্বালাশ্রী(৪) । অ ল প্রস্রাব লাগা(৪) শ্রাবন্যা (৫)। লল ললল হয় জামিল জ্বালানীনভুষজানি। । অনন্যলাখ ১ িাািংলালিলাললাল নীল সুনাম্বা নিন্মদ্দিন জুনি ল মি :। নন লালুলাললক্স নিখালখালালিঙ্গালীল অলিঞ্জি নবমল্লা। সন্তু অনির্মিী লাল বিমাৰঃ ফু অ না | नात्मकस्यासम्भवीत्यत आह । प्रतिरोधो नामेति । सत्प्रतिपक्षोऽविद्यमानप्रतीतिहेतुक इत्यर्थः । ननु सर्वथापि प्रतिरोधासम्भवात् खपुष्पकल्पोऽयं हेत्वाभास इति शकते। नन्विति । स खलु पुरुषविशेषमपेक्षमाणा हेत्वा না ললীত্যাহাল আহিব। লাৰি। উন্নস্লিালিন্ধৰিছাত্মন্তু হিব্বানা। ললঞ্জনি। সলুলালিঙ্কাফিলালিফাইল সী সালাম (৭) স্বাস্থলল-ঘ• B । (২) মানবা -মা C •। (a) খ্রিসমাঘয়া=U• B দু। | (৪) লাম্বা না : C ? For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ mandwoIHIONIRatantanusaramanandnaamaas ommuman . सटीकतार्किकरक्षायाम यथा शुल्कोऽयं शङ्कः शङ्खत्वादितरशङ्खवदिति प्रयोगे पीतत्वेन प्रत्यक्षापलब्धः शुल्क एव कथं स्यादिति । तमिमं प्रकरणसम विरुद्धाव्यभिचारीति केचिनापदिशन्ति यथाहुः। যালাম। স্বামথিলা ফান । स्पर्शात् प्रत्यक्षता चासै विरुद्धाव्यभिचारिता ॥ इति । तदुक्तम् । यस्मात् प्रकरणचिन्ता स निर्णदाहरति । यथेति । एवमात्मनानात्वसाधनस्य व्यवस्थादेरद्वैतवाक्येन प्रतिरोध इत्यागृह्यम् । नन्वस्था(५) विरुद्धाव्यभिचारिणः परोक्ता दे पञ्चैवेतिनियमभङ्गादित्याशया भेदमाह । तमिममिति । अभेव्यक्तये(२) परोक्तमुदाहरणं दर्शयति । यथाहुरिति । अन्न वायोरप्रत्यक्षत्वसाधकहताररूपित्वस्य प्रत्यक्षत्वे हेतुना स्पर्शवश्वेन प्रतिरुद्धत्वाविरुद्ध प्रतिरुद्धः सत्यव्यभिचाराप्रतीतेरव्यभिचारी चेति तस्यैव तथा व्यपदेशात् स एव स इत्यर्थः । अथ स्वोत्तप्रकरणसमलक्षणे सूत्रसम्मतिमाह । तदुक्तमिति । यस्मानादिप्रयुक्तातोपरि प्रकरणचिन्ता विपरीतसाध्यसाधकहेतुविचारः प्रवर्तते स निर्णयार्थ स्वसाध्यसिद्ध्यर्थमुपदिष्टो वादिहेतुः प्रकरणेन प्रतिहेतुना समबलत्वात् प्रकरणसम उच्यत इति सूत्रार्थः । अत्र (৫) ঋয়ে গন্ধৰয়াল মিন্মদ্বিীনিয়া গন্ধ खसम एव विरुद्धाव्यभिचारोति भावः । (२) प्रकरणसमात् । ORNHREERUAR anterwsMARRIERatanentamansamanumanaviornmamerandsonawa A r For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेत्वाभानिरूपणम् । যাথলনি:(৫) স্কুল নি। জনপ্পিল অথহৃদখিন্নাথ নিজ বালুঃ লক্ষ্যধৰা নি জ্বলি ভালিম । হালি: মুতঃ যক্ষ্মথদ্বাৰামলামু অজ্বালানি। না নামকামি ল ল ছয় লাথি মন্ত্রে - ননি। লিশ ফাত্র আল : অল্প অল্প विपक्षः । न त्वेक एव हेतुः सपने तन्त्र वर्तत विपজন্তু ননী খনন লনি স্বমমি বৃক্ষ জাহ্মাহঅনলানিশান্ধা ফ্লাস্কায়াগায় লংলানিখাদ্য মুম্বাৰ নহলানি। ননসুল মুলাম লাই নি লহ্মিান। স্মভি অলা : হৃঙ্খলা গলু | শিল্পী : জ্বাল ভুমি হা । - भूषणोक्तं लक्षणं दूषयितुमनुभाषते । एकदेशिनस्त्विति। दूषयति । तदिमिति । कुत इत्यत आह । न हीति । সকল নকি। নিন্ম দুলানি। ি হ লাरुभयत्र त्रैरूप्यं लक्षणं तदैकत्वमेव हेतारसिद्धमित्याह । पक्षसपक्षयोरित्यादि। সত্ম াঅল্প শুনি। জাবি লি। अत्र लक्षणांशं निष्कृष्याह । असिद्धो हेतुरिति । (৫) মাছ:-• C • । ৪৩ For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir বিশেষায়িকা অenerৰ লগতে কয়লাভ করলে এরশetter truehrংতে হয়তো কলহেলমেয়ে সমকাল হতেসাম হলেকয়েলের | ফীলিল্লাহ্। ফাত ক্ষয়ক্ষুশিলিল জাল মুক্তানি) । বেলু। ফাগুলি আঃ ফাতা স্বাক্স নি ৷ দুই ॥ | স্নগ্রাফিব্লিা জ্বষ জিজা স্কি ক্লিান্ধা সুখ সদ্ধান্সস্বিস্ক্রিান্ত। গ্রাহ অগ্রনীলিঃ বিবি(২)। == == = = = = | এত ফr ৩ একাকার = হন হট ৫ ২ | খ্র : একসময় = এerc= এ- - এ - er success গ্রাঃ যন্ত্র না তালাম্মা। | চিলিফিল্লাল। ফিল্মি तहि साध्यतुल्यत्वादित्यस्य किं प्रयोजनमत आह । অলআলি। সান্তা ভাজি ছবি আৰ। খুন হল কিন্তু সুখী। এই ৷ | লা লা লাল, অশ্বলি ভাল সিমন সি থ প্রত্বতল ভূন্যাহ খািিভজাল ভিলিয়বাবু নবান্ধুবীকালজিক্স ভিলা আহু। अथेति। श्लोके तदभाव इत्यत्र तच्छन्देन सिंडिपरामर्श इति व्याचष्टे । सिड्यभावोऽसिद्ध इति । एषैव लक्षणपदप्रवृ (৭) সাব্বিান-ঘ• B • ? (২) ৰিাৱন- প্রা: A ! () নানা ঘাত হানা:- A । কলকাতময় একদশকালকাতা য়কোয়সম্বলহ্যাকারদের কত অংশ For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amoungIMINARRATERINAUPERTAImawwamrammamtamnawane wroraemRMATRIMEDIANRecDRIMIMARARTISTANIMALSSIAHIMIRIHIMANuskal हेत्वाभानिरूपणम् । ২২! व्याप्तस्य हेतोः पक्षधर्मत्वेन प्रतीतिः । ततश्च व्याবিজ্বালাম মুলাশায় ত্রিং স্মিানি জলখিষ্ট্রা ফার্মানি। গ্রাজু। সুমি কায়: স্ব অ্যাঙ্ক: আজ চলিল্লালচলিয়ালালমুনি খান। গ্রাম্বালীল অঙ্গ নাই অস্বীকাল মালারিযিনি স্বামীऽसिद्धयः । तत्र व्याप्यत्वासिद्धो यथा गर्भस्था मैत्रीत PadmaamaasmaaaaaawaurwwANAMANANERames तिनिमित्तमित्याह । तवानसिद्ध इति । लोके योग्यत्वाव्यवहितयोरपि व्याप्तहेतुपदयोरन्वयं वदन् असिद्धिलक्षणं निष्कृब्याह । सिद्धिश्चति । तथा च व्याप्त्यादिस्वरूपाभावे व्याप्यत्वासिझादयत्रयो भेदाः तदन्यतमप्रतीत्यभावे त्वज्ञानासिद्धिरित्येवं चातुविध्यं सिडातीति । फलितमाह । ततश्चेत्यादिना चतस्त्रोऽसिद्धयइत्यन्तेन । लोके पक्षस्येत्येतत् तस्याप्युपलक्षकमित्याह । पक्षतइति । तथा च पक्षस्य तडर्मस्य वा सन्दिग्धस्याभावे ऽप्याश्रयासिद्धिरेवति न त्रित्वहानिः । एतेन सिद्धसाधनस्याप्यन्त्रवान्तभाव इति सिद्धम् । आद्यभेदत्रये तावदुदयनलक्षणमालां संवादयति । यथाहुरिति । अत्रासिडः साध्यसम इति सामान्यलक्षणम् । स चेत्यादिना क्रमादाश्रयस्वरूपव्याप्यत्वासिद्धीनां विभागोद्देशः संग्रह तु वृत्तानुसारादुत्क्रमः । अथान्त्यपादं तच्छब्देनानन्तरोक्तव्याप्तिपक्षहेतूनां परामर्श इति दर्शयन् व्याचष्टे । व्याप्त्यादीनामिति । अथैषां क्रमेणादाहरणान्याह । तत्रेत्या For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir হয়ত্বে এতে পাক হয়ে এয়ার কমেসেজগুতেরেস RECTOR = নাদিয়া লঃ(৫) মুঅাব্দঃ বিলীনলানিনি(২) মনিল্লকিনি সু ছি জাহ্মিাস্কাঅৰিঘনিসুজ্জজ্জন্ধিস্বানু(৪) স্বনামালিন্ন জুম্মামিঃ। প্লাঙ্গঅভিী যা জয়নবী ন : জ্বালানি। জ্বাল্লিী অগ্রা লিঃ স্নাঃ স্বকিনি। মায়াজ্ঞিী অত্যা স্মলি অঙ্কুলব্দী জুনাস্থিনি । বিদ্যাসাব্বিানি ছাত্মিৰিয়া ঝিল্লি মা ত্রাদ্রিাীল। তাছালি অলৰ - শ্রালি। সুন্নালখিল্পী অন্যা। কিন্তু অজুলা ক্তি। অই। লা লা জুলহস্ট্রি অলিভ লিভ অসিত্মাৰাষা হাল্ঘিশ্বনালিস্টলথঙ্গেখালিডিহিনি শব্দ। ঘাঙি লাললা। নি। অল্প অন্ধহী ব্যাক্সি লুনালা भागासिद्धिः। पुनश्च स्वरूपासिद्धभैदान्तराण्यतिदिशति। विशेषणेति । अनित्यः शब्दः मूर्तत्वे सति गुणत्वात् गुणत्वे सति मूर्तत्वात् गुणत्वे सति कृतकत्वात् इति क्रলাঙ্খাস্তুকালি। জাহিঙ্গা স্যাল লীলা শনিঅনি ব্যাতা কানি অানিস্তাত্ত্বিলিৰিী অ্যালিলিঃ । ওখাজালালিঘু - नासिद्धमुदाहरति । देवदत्त इति । सर्व क्षणिक सत्वाद् us=== n a assamusemer (৫) সননয়:-: Bq.। (২) অনায়াখা B । (৪) আমিন- B । For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir i bographerd eaderstandhargeansreedonistrawbe verselive b anessessionateenshossasonouseppearancensorederiousticercasesses =- ফিলিয়েনদেনসলোমেলো হতোলতল == = = = = = = = = ন্যাচালি যায়। ত্রিনি নানাভাঙ্গাকিনি। মায়াঅগ্রদ্বষজ্বালাশিল্পি'দ্ধানুশ। অলসুজ্জাস্থানবাপ্পি লালিল জামিলা জনি ৷৷ ৪ | ss। | শিক্ষাঙ্খল বিম্বিয়ী হয় তেল লাঅালন| জিমি ক্রনি(৭) । লাহিফিলনশীলা।। গ্রাহ্মাবিল স্থাঃ রিফ খলী) ॥ ঘন্ত্রদ্ধায় স্থি ক্ষুদ্র স্ব ঞ্জ দ্বান্দ্ৰিনা অলঃ। = = নিমন্ত্রী স্বাফী মিনি বিছিনুভানু ভূ-অজানা অলিজা ঠা ও লাতি স্বাস্থ্য ইন্থি । পাঞ্জলি । সলিঃ ইঃ আঘাষিজ্ঞগন্যান্ডিলি আভিঃ লম্বা द्रव्यत्वानभ्युपगमात् कृतकत्वादिति प्रतिवाद्यसिद्धिः ক্লীলাদ্দীনীহ্ম্য হাবিশঅলালিজিঃ - ঈশ্ব স্বাথালিয়ালিজিঃ ॥ ॥ ss | | লালু ভুনা অনস্বীহাৰাষাব্বিাওফিলি ছাত্বালা মিলস্যাকালিন্ত্রি মাল' অনু গিফঙ্খলা ভুনজ্বল ত্যাহাজ যাত্মঅ' লিখলিখা। লিজুঘল त्विति। साध्यान्वित इति । सन्दिग्धसाध्यधर्मक इत्यर्थः । (৫) জিহাযান ঘামাজ শিখলামলিন ম নি -দা• B মু। (২) জ্বালান-ঘ• C । No. 1, Vol. XXIII.January, 1901. == = == হ=ে ৪ For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir পাশের এক অ=ে খ | ২২ ফীদিয়ারা | মনিমালায়ি শিল্প শ্রী লাল লিখ। লাখী উনুস্মত্যশিল্পী মনি। স্থানঃ অদ্যা ঙ্কি উনাবাঃ মিহিমু অলী অন্ন জুলু। শঙ্খ অঙ্গা নির্মীয় প্রক্রিয়া চলমাকাবিন না নিয়াজ লালাখালি নিম্নজ্জামা জ্ব মিয়া শিল্প মি লিমিলিমািলাবিন্নিবী অলিনি । । Ss জালাৰীৰা লালা লামহীন মাখিল ॥ ॥ হানিত্মি জ্বালানীনঃ আলি হু লন্ত হিল উল ৰাত্ৰি স্থায় प्रतिवादिन प्रति सिद्धत्वात् सर्वानुमानोच्छेदः स्यादिআজায় অন্যান্যই। মানখালা জ্বালি। লন্ত ফলব্দি অলিখি থ অন্য নালাগালিভহিত্যকাল ছা জ্বল। জ্বল ভূমি। ভয় ল স্বাক্লাম্মাযঃ ক্ষিপ্ত শব্দবিভিী অশা। অস্থায় নি। সঃ ফিল আস্থ। ননি। ওকলাখনি। লিডিহিঙ্খ। স্কুল মূল না। ছিল। ছবিহিস্যা ন বিছাৰিহাখালহাত্মা থাখি। মা নান। ওসবীনি ৷৷ ৫। ss সথ ফাতাহ্ম যা হুশি। ক্ষান্তাশীল স্থান। লন্তু সত্যাথি বা ঈা আম্ব হাল্কা विषयापहारलक्षण इति व्याचष्टे । प्रमाणेति । संग्रहे बलঅনৰি ৰিহা ভাষাৰঃখথখলা न तु लक्षणाङ्गमित्याह । बलिन एवेति । केनानुमानेनास्य = অনাক-মুনতা হযesষশহরময়মতো ---- আজ - - - ---- -- --- - ৩ শতকে সময় ম হ মদললাম ৪২। For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेत्वाभासनिरूपणम् । २३८ बाधकत्वाद्दलवतेत्युक्तम् । तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्निर्द्रव्यत्वादिति । श्रनुमानबाधितो यथा सावयवाः परमाखवा मूर्तत्वादिति । कथमनुमानबाधित इति चेत् । उच्यते । श्राद्यावयवि स्वन्यूनपरिमाखोपादानमवयवित्वात् घटवत् । यथा अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् महापरिमाणतारतम्यवत् (२) । अन्यथा मशकमातङ्गयेोरप्यविशेषप्रसङ्गः अनन्तावयत्रारब्धत्वाविशेषादित्यनुमानेन निरवयवद्रव्यत्वेन परमाणु सिद्धेर्धर्मग्राहकप्रमाणबाधितत्वात् । श्रागमबाधितो यथा यागादयः स्वर्गसाधनं न भवन्ति क्रियात्वादिति । उपमानबाधितो बाघ इत्याशयेन पृच्छति । कथमिति । धर्मिग्राहकेणेत्याह । आद्येति । त्रसरेणुः सावयवावयवारन्धः चाक्षुषद्रव्यत्वात् घटवदिति सिद्धं झणुकमाचावयविशब्दार्थः । अथ तदबयवानामपि कार्यद्रव्यारम्भकत्वेन सावयवत्वानुमाने बाधकमाह । अव्विति । अत्रो भय साध्यानङ्गीकारे ऽनन्तावयवारयत्वाविशेषान्ममातङ्गयोस्तुल्यपरिमाणत्वप्रस 1 इत्याह । अन्यथेति । अंशत्रयविशिष्टभावनावरोधात् स्वर्गसाधनत्वेनैवागमावगतानां तदसाधनत्वसाधने तेनैव धर्मग्राहिणा बाध इत्याह । आगमेति । एवमुपमानावगतगवयशब्दवाच्यभावस्य गोसदृशपशोस्तवाच्यत्वानुमाने तेनैव बाध इत्याह । उपमानेति । ननु विशेषणाभा (१) कृष्णावत्या - पा. B पु. | (२) महवतारतम्यवत्-पा. B पु. । महत्परिमाणतारतम्यवत्-पा. C पु· । For Private and Personal Use Only ४३ Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir যেহেnno meanswযwধগোয়াহাসনাত = = ২৪০ নাজিয়া = মামলায় আসামtr: "শত শত হাত = গ্রামীলী। মরূদ্মা ল গনি অনুপ্রানি নি। লল বিষখলাথি ভ্রাঘিনঘৰিচ্চিত্র লাল অক্সিফি অনলালাখাদিল্লি ানু লক্ষ। লুঙ্খালে জুম্মা ত্রাবিয়্যাখ্যা স্বঘালুত্রে লিসুমে জ্বলিবি দ্বীন। স্ব স্ব অব্দী অলিনি ঘাম্বিয়াস্কন্স ল লাখিনি জ্বি মুম্বানু অন্ধানোনিঘনঃ। না লালজীঘাভী আজভীশ্রালালিনি দ্যা অাখিনাম্বয়াল্লালিনি। বিকাল গ্রাঘিনি লক্ষ জীমললিস্মাজিবি মু। ফল লিখিঅঅ আখি আকাশ লজিস্থিরঙ্কুশ ভূৰি শিলাস্কালাক্তি বিধিসূত্র লালা লালঙ্গত্যাদি। ক্ষি ল স্থালি হৃদ। ললি। ৰ সুগন্ধি হিছানখকাম্বলীতল সম্মান লাখ জুতা দাঙ্গাसिद्धिरिति परिहरति । मैवामिति । तत्र बाधस्य पुर:ছুলি না । লুবননি। সসসসঅনল লিখাঃ গঙ্গাত্মত্যান্য ভিত্মিাহু। অস্থান্বিবি। জামিল। সুস্থ স্বাৰ। ভিমন্য ন্ত ফি তামিस्यैव हेतोः पक्षधर्मतामात्रविरहिणोऽन्योपजीवित्वादा যাভিনি বঙ্খলা। জিভাখল লিখি। | স্কাখান্তি কাতালালা লা ইলাঃ স্বলনহীন জুলু সবাশা ভুন ৰূতালি। লালু মা। হেন ane শেয়নে প: আহসান কােকদন সকালেই শক্তি অনেক সময় For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir andingINATurmeramanHINCRENTERToderarmiltodaunmuTMAITRINAKenmamisamwestantiaawE MANORATARIANITORINEMARA मायाmomdRONpron statesmumar हेत्वाभानिरूपणम् । २३१ सतां वदन्तो निरस्ता भवन्तीति ॥ ६ ॥ | ‘মিদাষীানুয়ালজ্জিত্রে স্বাক্ষ্মা আমি।। पञ्चैव कथमाभाता विद्यते ह्यप्रयोजकः ।। इति पर्यनुयोगोऽयं तार्किकस्य न युज्यते ॥८॥ | ক্ষমাফ শুদি জমিসাণীনি অর্থ এলুৰিহালাল এলুয়ান্ধকাৰ जाननस्य न युज्यत इति ॥ ८ ॥ कथं न युज्यते तत्राह । नेति । बाधस्यैवोद्भाव्यत्वाभिधानेनेत्यर्थः । तथा च पक्षादीनां सर्वेषामपि हेतुशेषत्वेन तदोषाणामपि हेतुदोषपर्थवसानाईत्वाभास एवायं न पक्षाभास इति भावः ॥८६ ॥ ननु हेत्वाभासा: पचति पूर्व सिद्धान्तितं पञ्चत्वपरिसंख्यानं किमर्थमकस्मादुत्तरार्द्ध निरस्यत इत्याशय न तन्निरस्यते किंतु स्थाणानिखननेनाक्षिप्य दृढीक्रियते पवेत्यादिना समक्षसमित्यन्तेन साहचतुयेनेत्यवतारयति । विभागो शामिति । नन्वप्रयोजकसावे कथं हेत्वाभासानतिरेक इत्याशय तस्यापि तदाभासत्वादिति ब्याचष्टे । अप्रयोजक इति । कश्चिदिति । पूर्वोक्तविलक्षण इत्यर्थः । पञ्चत्वपरिसंख्यानं पञ्चत्वावधारणमित्यर्थः । पञ्चग्रहणस्य पञ्च पञ्चनवा इतिवत्पशेरनिषेधपरत्वादिति तछेदेति वेदनार्थ ठकोविधानात् । ताकिकस्तकव्यापाराभिज्ञ इलि सोलण्ठनत्व सूचनाय व्याचष्टे। तर्कव्यापार जानानस्येति ॥ ८७॥ यस्येत्यादिना सार्डश्लोकेनैतदेवोपपादयतीत्याह । anlawaRIORNERARE HIROER A REARRArammawwRAMMARRAININOSATARIANANEmmunners For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NounseeneummnanMSRUARANTERASADITORINomurarmanoranoom सटीकतार्किकरक्षायाम weeMORatnapa WEDNERIORNODDRESSINENERA T IOGammam यस्यानुकूलतोऽस्ति स एव स्यात् प्रयोजकः । तदभावे ऽन्यथासिद्विस्तस्याः सहि निवारकः॥८॥ अतोऽप्रयोजकस्य स्यास्याप्यसिद्धरसिद्धता। अनुकूलतर्कवत एव हेतोः प्रयोजकत्वात् तदभावेऽन्यथासिद्धिः स्यात् । उपाधिविधूननद्वारेणान्यআষিদ্ভুক্কালিলাদা ভূলুল্লাহ্। অাसिद्धोऽप्रयोजक उपाधिमानिति पर्यायाः । यथाहुः । समासमाविनाभावावेकन स्तो यदा तदा । লল অন্তি লা লালাগাজ। জুনি कथमिति। तर्कविधूतान्यथासिद्धिशकस्यैव हेतोः प्रयोजकत्वात् तद्रहितोऽप्रयोजकः स च निरुपाधिकसम्बन्धलक्षणव्याप्तिवैधुर्योद' व्याप्यत्वासिद्धित्वान्नातिरिच्यत इति श्लोकाभिप्रायमाह । अनुकूलेति । ननु तकाभावमात्रेण कथमनन्यथासिद्धिरित्यत आह । उपाधीति । पक्षे विपक्षजिज्ञासाविच्छेदस्तनुग्रह इत्यत्रेति भावः । एतावता कथमप्रयोजकस्थानतिरिक्तत्वमत आह । अन्यथासिद्ध इति । अन्यप्रयुक्तव्याप्तिक इत्यर्थः । स च व्याप्यत्वासिद्ध एवेति भावः। अतोऽप्रयोजकस्य सोपाधिकपर्यायत्वे तावत् सम्मतिमाह। समेत्यादि । यदैकत्र साध्ये समासमाविनाभावो साध्यसमव्याप्तिकस्तद्भिन्नव्याप्तिकश्च झा हेतू सम्भवतः तयोर्मध्ये यो हीनव्याप्तिको हेतुः समेन समव्याप्तिकेनाव्याप्तश्चेदन्यथाऽनित्यत्वसाधने सावयवत्वकृतकत्वस्योपा mmsk arORIMUSLIMITEASE R OE NDRAPURANAINAamavRIGINICHIONERAMINISA R OMANHAIRMIR S ammewanarseasoorawwamINIROHIT ४६ For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BREApps OTI ENTrol प्रधान हेत्वाभासनिरूपणम् । केचिन्तु परमयुत्ताव्यायुपजीवीत्यप्रयोजक(१) ध्यपदिशान्ति । यथाहुः । व्याप्तश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः । यस्मिन् सत्यमुना भाव्यमिति शत्या निरूप्यते ॥ अन्ये परप्रयुतानां व्याप्तीनामुपजीवकाः । द्वष्टैरपि न तैरिष्टा व्यापकांशावधारणा ॥ इति । । अन्ये तु सन्दिग्धव्याप्तिक इत्याहुः । यथा । দাজ্জাল অব অনুযাথিলা। धित्वप्रसङ्गात् सोऽप्रयोजक उच्यते । तथा च सोपाधिकस्यैवाप्रयोजकव्यपदेश इति भावः । . अथास्यान्यथासिद्धपर्यायत्वं च संवादयति । केचिदिति । परप्रयुक्तव्याप्त्युपजीवी अन्यथासिद्ध इत्यर्थः । यत्रैकेन साध्येनानेकेषां धाणामापाततो व्याप्तिदृश्यते तत्र तख्या व्याप्तस्तेषु धर्मेषु कश्चिदेक एव धर्मः प्रयोजको निरूप्यते केनोपायेनेत्यत उच्यते । अस्मिन् साध्ये सत्येवामुना साधनधर्मेण भाव्यं नान्यथेत्येवमन्वयव्यतिरेकलक्षण्या शन्तया सामर्थ्येनेत्यर्थः । ततोऽन्ये धर्माः परप्रयुक्तव्याप्त्युपजीवकाः पूर्वोक्तप्रयोजकधीपरागेापलब्ध्यव्याप्तिका इत्यर्थः । अत एव तैदृष्टैरपि व्याप्तवदृश्यमानैरपि न साध्यावधारणमिष्यत इत्यर्थः । अत्रापि निषिद्धत्वनयुक्तव्याप्त्युपजीवका हिंसात्वादय एवोदाहरणम् । __ उपलक्षणं चैतत् तद्व्यपदेशान्तरं चास्तीत्याह । अन्ये त्विति । साध्यादन्येन पापसाधनत्वादिसाध्यधर्मव्यति___(१) व्याप्यु पजीवक्रमप्रयोजक-पा. C घु.। - For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६४ www.kobatirth.org सटीकतार्किकरक्षायाम् विना पक्षे स्थितो धर्मः सन्दिग्धव्याप्तिको मतः ॥ इति । ततश्च सर्वथा असिद्धव्यातिकत्वेनासिद्धभेद स्वायमप्रयेोजको न तु पृथगाभास इति ॥ ६८ ॥ ऽऽ ॥ अनुकूलतर्काभाववत् प्रतिकूलतर्कसगावे ऽपि व्याप्यत्वासिद्ध एव हेतुः स्यादित्यत श्राह । भावे ऽपि प्रतिकूलानां तर्कीणामीदृशी गतिः ॥ ८ ॥ किं सर्वत्र नेत्याह । श्रात्माश्रयस्तथान्योन्यसंश्रयश्चक्रकाश्रयः (१) । रिक्तेन सकलसपक्षानुगतेन धर्मेण निषिद्धत्वादिना विना पक्षे स्थितो धर्मे हिंसात्वादिः परप्रयुक्तत्र्या शिकत्वसम्भावनया सन्दिग्धव्याशिको मतः कैश्चिदित्यर्थः । तथा च सञ्ज्ञाभेदमात्रेणाभासान्तरत्वे ऽतिप्रसङ्गात् सिद्धोऽसावन्तभीव इत्युपसंहारपरत्वेनातप्रयोजकस्येत्येतद्याचष्टे । ततश्चेति ॥ ८८ ॥ ऽऽ ॥ ईदृशी गतिरिति । अनुकूलतर्करहितस्य हिंसात्वादेरिवास्पर्शवत्त्वादसूतत्त्वे मनसः क्रियावत्त्वं न स्यादिति प्रतिकूलतर्कहतस्यास्पर्शवत्त्वादेरपि अमूर्तत्वसाधनस्य व्याप्यत्वासिद्धत्वमेवेत्यर्थः । ४८ ननु प्रतिकूलतर्कपराहतस्य हेतोर्व्याप्यत्वासिडिमभिधाय तस्यैवोत्तरइलाके स्वरूपासिद्धत्वाभिधानं व्याहतमित्याशङ्का सत्यम् तस्य कचिदपवादः क्रियत इत्यवतारयति । किं सर्वत्रेति । नन्वेते तर्कीः सर्वे ऽपि स्वरूपा - I (१) चक्रक्राहूय: - पा. Acharya Shri Kailassagarsuri Gyanmandir A g. 2. 1 For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * মশন এই এক== গ We re arশণে এই লংক: ৯। নিয়ম। ক্ল = মনে } এখন কােন শুনে = --এrs স্কালম্বী না মাৰিাকালঃ ২০ | | অজুহ্ম হজ্জ স্বাক। মালাক্ষ্মন্ধুশ্রামঃ নিলা না হয় নি শিাল্লালতলা না হয়অস্বিাক্স আ ল ত শ্রোজিলিৰিাম । । | স্থায় স্বাস্থৱ গন্তব্দে শালিখাৰীজঃ মূত্র জুনি )।। কারাগা আজি দালন ছিল গলা। | মন্ত্রগুলি ; যত্ন শ্রোফাস্ম ভুমি বানু। স্বত্ব স্বাস্রাঙ্ক অক্ষঃ অবেলাল বলেগুখি হন না স্ব স্ব হবার। ছয় হাফফফ - বিভিন্ন স্থালোজি : জ্জিালি ভূরা নাহিঙ্খল বাহিক্কালত্বাহাত্ম্যালা । গৃহিনী লিলি। মাঃ গ্ধি । নীলি। লমূহঙ্গাল ন্ত তাহিন্থি গীত্বঃ। বথ ম মজুহাৰ ত্ৰি গ্ৰাম্মাদিনা ৰানি ভদ্ধ বলিনি লালঃ ২০। | ওখান্য "জললিফ ম্যানুয়ালাহयति । एवं चेति। ঔদয় শ্রাশীকাহিনলাল হাবিইলাহান। জলध्यवसित इति । तस्य तदुन्तलक्षणं चाह । यथेति । केवलভালই লিখা বা ছলি। দুলানানালি । সখ থানালালললললা থাকাঙ্খলনাহাবিশ্রীলঙ্কান ভাল থ| (৭) সিমাহাম্মনিয: A । *~~~ Jo, 3, Vol. XXIII.~~-February, 1901. == = = = = = == ত = = ecessantosottoalisticsagessons + For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३६ सटीकता किंकरक्षायाम् भवान्न पञ्चभ्योऽतिरेक इति (१) ॥ हेत्वाभासवद् दृष्टान्ताभासा अपि किमिति सूत्रकारैरेव नोद्विश्यन्ते न च लक्ष्यन्त इत्याशङ्काया Acharya Shri Kailassagarsuri Gyanmandir माह । न सूत्रितं किमिति चेद्दृष्टान्ताभासलक्षणम् ॥ ६१ ॥ अन्तभीवो यतस्तेषां हेत्वाभासेषु पञ्चसु । पक्षाभासवद्दृष्टान्ताभासानामपि हेत्वाभासेष्वेव यथायथमन्तर्भावान्न ते पृथक् सूत्रिता इति ॥ ११ ॥ss ॥ तेषां कस्य कुत्रान्तर्भाव इत्यत्राह । रिहरति । तस्येति । तत्रा नित्यः शब्दः आकाशविशेषगुणत्वादित्यसाधारणः । एवमन्येषामपि सर्वमनित्यं सत्त्वादित्यादीनां व्याप्यत्वासिद्धिभागासिद्ध्यादिष्वन्तभीवः सुगम एवेति भावः । ननूत्तर इलाके सूत्रितशब्दप्रयोगो न युक्तः संग्रहकारस्य स्वयमसूत्रकारत्वादित्याशङ्का सूत्रकारस्यैवायमुपालम्भो न त्वस्येति दर्शयन्नवतारयति । हेत्वाभासवदिति । आशङ्कायामाहेति । आशङ्कामनूद्य निरस्वतीत्यर्थः । ननु दृष्टान्ताभासानां कथं हेत्वाभासेष्वन्तभीव इत्याशय पक्षाभासवत् तल्लक्षणलक्षितत्वादिति व्याचष्टे । पक्षाभासवदिति ॥ ९१ ॥ ऽऽ ॥ १८ ननूक्ता अपि हेत्वाभासा कतिचित् किमर्थमुत्तरात्रये पुनरुच्यत इत्याशयाह । तेषामिति । दृष्टान्ताभा (१) यथायोगमन्तर्भावान्न पञ्चभ्यो ऽतिरिक्त इति - पा. B. । For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wasnayasmaamananeswarananeamsumammOTOHINDISASTERSTARAMAmavnusvommentumaa N amo m हेत्वाभासनिरूपणम् । साधारणा विरुद्धो वा दृष्टान्ते साध्यवर्जिते ॥२॥ असाधारणता हेतेस्तस्मिन् साधनवर्जिते। व्याप्य सिद्धिरभावे स्यादाश्रयस्य द्वयोरपि ॥३॥ साध्यविकला हृष्टान्तो विपक्ष एव स्यात्(२) । तत्र वर्तमाना हेतुः सपक्षान्तरवृत्तौ सत्यां पक्षत्रयवृत्तित्वात् साधारणानकान्तिको भवति। यथाऽनित्यः शब्दः प्रत्यक्षत्वात् सामान्यवदिति । अत्र विपक्ष सामान्य सपक्षे घटादौ पक्षे च शब्द वर्तमानः प्रत्यक्षत्वादिति हेतुः साधारणा भवति । असत्यां तु सपक्षवृत्ती पक्षविपक्षयोरव वर्तमान इति विरुद्धो ফানি। অস্বাভলি: : সীমান্তवदिति । साध्यधर्मवति दृष्टान्ते साधनविकले सपक्षादपि व्यावृत्तरसाधारणानकान्तिको हेतुः स्यात् । सानामित्यर्थः। ननु साध्यविकलस्य साधारणविरुद्धयोरत्यन्तविलक्षणयोरन्तभावः कथमिच्छया विकल्प्यत इत्याशय तत्र हेतोः सपक्षवृत्त्यवृत्तित्वाभ्यां वैविध्याद् व्यवस्थितविकल्प इति व्याचथे। साध्यविकल इत्यादि। द्वितीया व्याचष्टे । साध्यधर्मवतीति । ननूदाहृते साधनविकले हेतोः पक्षमात्रवृत्तित्वादसाधारण्यमस्तु यस्तूदाहृतदृशन्तव्य Rewanamanname (१) तयारपिया. B पुः । (२) विपक्ष एव भवति-पा. B पुः । For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সবশেষে মেসেছে সময়ে হয়েছে seriouসক এsarcas m seasessengeeeeধসহecessaree s omwarawinese | ২জ লু-সংহছেhৈe seasodawaterms-reateneticলয়=কােনেজয়েতে সময় যােচ্ছন = = == = == ন জ তীক্ষ্মনাষি জানাযা অআ : জাতঃ প্লাজা জাম্বিয়াল্লালননি। লাল হজ্জ ভাবি । কান্নাজী। বসমনি কম্মি স্বপজা স্তু মশলা লা লন। লিকি সুন্দর আলনাঃ নাৰ যাও । জ্বা লি: গ্রীনা স্থায় খামি। জা আল আৰ। জল অনিন্ম কথা মানি রূশঃ । নাহলুৰু নিম্মবি স্ব উঃ ফকিনি বাসালালমমি মি লক্ষ। দুঙ্গা লাফিস মাখা নাকি স্বল সুজা:) স্বাসযাক্স sqমিনা (২) : ত্যা ও ত্বালিঃ মুহ: শ্রোকিনি অস্ত্র স্বামী অগ্র ম ম মুসলিনি। ললু নাম নিৱ অ কুনানি লিলিবিললালাথি ফসকান্দাই অন স্বনামান্যান্সকলকালানু লালাহলবাহাইল হজ। লানি। লাদাখাতালাই এৰি লজ্বিালাখাঅনিন্যি ভাষাবিজ্ঞানশীল ভূস্বাদ। লিনি। অঅঙ্গা সুনফ সম্বলিলহ্মাননা স্মুহঃক্ষুনিকালুজাতন্ত্র যে অবিন্তালিবাহন্ত সত্যাভিলিনীৰ স্থান সুলআলাহ্মন ভাই। লখি নি। দাবিলা(3)লালীদাহাজ। লবি। নিথীভা (৫) না:-: D -। (২) স্মারুজ্জামৃ-ঘ• B • ? | (3) শান্তি নায়হলি :। হ -ওহহহহুদায়ক মহেনহত setiremergenerateutsourcinematopicয়ষeenwoemstonesex=এমনকালেকশন লেখলে কােলেমেয়ে were - ২ঃ ০ For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir যজ্ঞশাল এক সংবাদ as de hdata -কােলক-শong সশসহজ মঙ্গলusranent..exe | ললিস্ । স্বত্ব স্বলনমুল মালিমিনাল ন্যাষিযিনি তালমালায়লাম ব ল গায্যেলুমিনশ্রান্নিা না শুধু নির্যায়) শ্রালালিद्विरेव । एवं च वैधय॑दृष्टान्ते ऽपि साध्याव्यावृत्तरশ্রাহ্মা লা লা লা : স্বাগস্থ মা তনঅাশা থানী স্ত্রি শ্রাদিল্লি: নমরুদ্ধ জালালাখাল অনাস্বর মিশ্রাবাलम इति ॥ ६२ ॥ १३ ॥ | ল রক্ষা করা না হ ন । যালিৰিক্ষুন্নালিল বাসাদ্বিগ বি নিনিমূলনীহা আহা দ্বিজ অস্ব স্বঘোকি এখ। ওই ফল পাশা বসু - লালালালালাব ইত্যাফাহানী হত্যা। মৃত্ব স্ব মনি। বঙ্গ সুবিদবালা (২)অন্য লালাহু' অক্ষতা (৪) স্ব স্বলাত নম্বল জন্ধুত্বসু। ভাস্বত্বাক্তি ন্যস্থূলু। সুত্বसंहरति । ततश्चति । इति हेत्वाभासपदावः ॥ ९२॥१३॥ | লল ল অদ্ভুয়া তব কানি অন্য না তিন দ্ধি লালিল ও। তত্বলিনি। সালাহুখ বিনা খানম ন ম শান্তচন ভূখ। (৫) স্মনকাৰীভাযাদা: B । (২) হাতা নিন। খাদ্ধা হয়ে যান স্যালয় । (a) ধ্বলিলঃ আঃ সন্তান হামাস মাথায় গালিন: : স্বাৰা ৰা হাতলুন। १०१ For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४० www.kobatirth.org सटीकतार्किकरक्षायाम् किञ्चिदर्थमभिप्रेत्य प्रयुक्ते वचने पुनः । अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतम् ॥ ६४ ॥ अर्थान्तरविवक्षया वाक्यप्रयोगे वन्तुरनभिप्रे तमेवार्थं तदर्थत्वेनाध्यारोप्यारोपितार्थदूषणं छलम् । अर्थश्चाभिधेय औपचारिकस्तात्पर्यविषयश्च विवक्षित इति तेन छलत्रय संग्रह इति (२) । तदुकम् । बचनविघातेोऽर्थ विकल्पोपपत्त्या छलमिति । वाक्यस्य विविधकल्पना नानात्वकल्पनेोपपत्तिकारणतया वचनविघातः कलमित्यर्थः ॥ ९४ ॥ Acharya Shri Kailassagarsuri Gyanmandir १०२ छलानि परिसचष्टे । तञ्च त्रेधा वाकूळलादिभेदात् । तदुक्तम् । तत्त्रिविधं वाळूलं सामान्यच्छलमुपचारच्कूलं चेति । 1 तत् तु त्रेधा वाक्कलादिभेदतस्तत्र वाक्कूलम् अभिधावैपरीत्येन कल्पितार्थस्य बाधनम् ॥६५॥ किञ्चिदन्यमेव । अनिषृमनभिप्रेतम् । तन्निषेध आपितार्थनिषेधः । तदेतत्सर्वं व्यनक्ति । अर्थान्तरेत्यादि । नन्वर्थशब्दस्याभिधेयवचनत्वादिदं लक्षणमनभिधेयार्थे वाकूछ लादन्यत्रा व्याप्तमित्याशङ्कयाह । अर्थश्चेति । मुख्यामुख्यसाधारणार्थेऽयमर्थशब्द इत्यदोष इत्यर्थः । अर्थविकल्पापपया अर्थान्तरकल्पनयेत्यर्थः ॥ ९४ ॥ 4000 ( १ ) कमप्यर्थ - पr. B B. (५) इति सर्वसङ्ग्रह सिद्धिरिति - प्रा. B. | For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MIRENDINo t esNOwomepasmRRANuwWooMOMICHEAVENDRAGIRAMINAIRANDImateptunnatantianews छलनिरूपणम् । useDESISTATIONORMAnarkarma282 emainonaw ar अन्तरविषयामभिधामभिप्रेत्य प्रयुक्तस्य शভয়াললিনা হায়মিঅাখি অাত্মাৰাত্র জানামি লিখা ন্যাকুমা। বিশ্বকালনৰিঅন আ ত্ম ক্লাসিকানিমূলাৰাত্রে মক্লিখ : গ্রাজু নাজ্জালজলা প্রশ্ন तद्वाक्छल मिति । तदुतम् । अविशेषाभिहिते ऽर्थ वत्तुरभिप्रायादान्तरकल्पना वाक्छलमिति । त m iaamanandescenariom naenmentinene insaninimitensions नन्वभिधावपरीत्यमापचारिकत्वं तच वाकछले न सम्भवतीत्याशयाभिधान्तराश्रयणमिति व्याचथे। अर्थान्तरेति । ननु अनेकार्थस्यापि शब्दस्य वृत्तियायोगात् एकैवाभिधेति केयभिधान्तरवाचा युक्तिरित्याशय सत्यमभिधेय भेदाभेद्व्यपदेश इत्याशयेन वास्तवमर्थमाह । अभिधेयान्तरेति । अथवा अस्त्वभिधाभेदः तथापि लक्षणे कल्पितार्थस्य बाधनामित्ययुक्तम् अभिधावपरीत्यपदेनेत्यभिधोपादानसामा विपरीताभिधादूषणस्यैव लक्षणत्वावगतेरभिधेयार्थदूषणायोगादित्याशय तत्राप्यभिधेयपरत्वमेव विवक्षितम् तत्परिहारेण केवलाभिधादूषणस्य दुष्करत्वादित्याशयेन तात्पयार्थमाह । अभिधेयान्तरमिति। वाच्यान्तरकल्पनेति । वाच्यान्तरे प्रयुक्तस्येति शेषः । कल्पना कल्पयित्वा तनिषेध(२) इत्यर्थः । अविशेषति । अर्थदये ऽप्यैकरूप्यमविशेषः तेनाभिहिते ऽर्थे प्रयुक्त (৭) স্নখিলীলামিঘমলৰ নিৰ্মাননানি ১ানঃ (২) নমুল আলম। P R ETREAMINSOMNATHURATIruwwwwwwwwwwwamremaamwamm १०३ For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir শহণ করবেশগreneur অষয় আলোগ্রততঃঅনেও তেমনইa ২১২ | নীনাজিৰাযা অ ক্সানা বন্ধশ্রাকিনি। সু লক্ষাএ লুট্র সজাৰী সন্ত্রায়িলিখিঅঘনা লিল। সুনত্রে লক্ষ্ম জন্ম বন্ধ স্থা অক্স: মশা নি ॥ ৪৬ ৫৫. ফালাভাব দ্বানিজ্বালা । নাৰীৰ জালা জাস্বত্ব । এ । | অহঙ্গার লা: জালালিনি - লিয়াঃ। নিস্বালাইকান সুনি লালি: 'সঅালী। নাসার খা দ্বন। লিখি - ঘি শ্বালা কালাল নাকি নালিঙ্গলা নঃ লাগিফান স্লিীজ জয় - লনালিখার্জিান্নাঘলক্সিনি। অস্থা অফাক রান্তু শ্রী: ওলিদাশ্রিলাঙ্গাখি। জলা ওষত্বঃ ঠান। লাক্তনাল। অস্বাক্তি | 9 || ওথ লানহ্মতলা। দালালি। লানলহালিদা। নানান। | আনহালাল ভূস্থ্য তথাঃ আনিহাজানাঘ মন্ত্রী। নিয়নি। ভালফিत्यादि । तर्हि तकिमर्थमत आह । अतिसामान्येति । বঙ্গাললালমনিলালালালালাই - धोगत इत्यर्थः । कथमस्य तद्वोजत्वमित्याशच यथैतत् तथा दर्शयति । एतदुक्तमिति । उदाहरति । यथेत्यादि । | Manna কলম আকতক -- সকাল এসএমএrশ নিতে ০৪ For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' nds rs . ..... -আনফলগুলেমসমtorrecলনকায়রোণাম: অmmiche Agencৰসিলিউ৫৬%easpoonঅহংকাৰকাশ করলেন lmedies and sevens . :.:.:. sla সেবে = শেষ কায় === বি এর এ : * * * * ধূ ( কে এ ই শাক খ ১৮ : ৩১ অথত কলা। কল সেল * " * ৯ - - - - -- --- - - - - - = = ক হয়ে গেল। এ যশই। ' য় ? ন L A লালখা। মা লক্ষ্মী শ্রাল সুন্দর জিলানুন লা লালু জ্বাল জনি সামান্য লম্বা লম্বায় অায়নি। নম লালসালুজ্জাল বর্ম লাগিলা জুলী অষ। ল জল্লালে লুকিষানিলালিঙ্কআনিনি। নৰুদ্ধ। ফলস্বনা।নিল বামালুদা কালা কাক্স নি ॥ ॥ স্বায়ত্বশাবালু বীৰত্ব স্বত্ব কি । লুষ্টি স্বাস্থ ভাল ল লুe৩|| মানা জিলা স্কুঞ্জ নীলাভ ফাহ জালা। 'কালাঙ্গালীরা খহ্যালুঘালাহানিহালাবি শুদকান্দিলালালালাল-ন্যালিকা ক্লাস ইভানুলা সত্যগীলা সলনিন্যাদ্বয়া বিশাল লালালিনি সুস্বাস্থঃ ॥ । | স্বাস্থ্য ভাল হনি। ভুখাইনি। তাত্তিাহ্মন ছিদ্বিত্বান্ধিলাভলু प्रयोक्तरविवक्षितं मुख्यार्थमारोप्य तस्यासम्भवदोषेण জ্বালানি হন্তান্ধা। | স্ব স্বাস্থ সুখী স্ব স্বীকান্মাহিঙ্কঃ জালালি ঠান্ধা স্থল ছবিসি। দুলালিন্যক্তি। হাকিকালিম্বা শাখান্ত্মিঃ। জালি কাল (৭) জুল এন? • A । C - : ৩৭ : ১৩ = == = = = আয়াত-কয়েসত্যেপ্রয়েল গুলো মেয়েছেসোহমেল সমসলাগুলেখায় ' For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m amapuerman Menimamminine URHANPee सटीकतामिकरक्षायाम मुख्यः । यथा गवादिशब्दानां गात्वादिजातिकोडीकृता व्यक्तिः । नौपचारिकस्तु मुख्यार्थद्वारा प्रतीयमानः । उपचारश्च द्विविधः गाणलक्षणाभेदात् । तत्र লা। লাল গালি গ্রীন মূলিঃ। গ্রা আক্কাথ : নিন অঙ্গ ধাক্কায় নम्बन्धिनि तीरे वृत्तिः गाणी तु मुख्यार्थवर्तिगुणसामान्ययोगिन्यान्तर वृत्तिः । यथा सिंहा देवदत्त इत्यत्र सिंहवर्तिशायर्यादिगुणसामान्ययोगिनि देवदत्त सिंहशब्दस्य वृत्तिः । यथाहुः । মিআনিলানমনীনিকাঘৰীন। लक्ष्यमाणगुणैागावृत्तेरिष्टा तु गौणता ॥ इति) । न्यव्यवधानेनेत्यर्थः । जातिकोडीकृता व्यक्तिरिति । न तु मीमांसकवजातिरेवेत्यर्थः । मुख्यार्थद्वारेति । मुख्याथैनैव द्वारा उपायेनेत्यर्थः । तेन हि स्वशब्दाभिहितेनाप्यनुपपन्नत्वात् स्वसम्बन्धी स्वगुणयोगी वार्थः प्रत्याययते स शब्दस्य औपचारिकोऽर्थः । स्फुटमन्यत् । अत्र लक्षणागाण्योभहसम्मतिमाह । अभिधेयेत्यादि। मुख्याानुपपत्ता तत्सम्बन्धाान्तरप्रतीतिर्लक्षणा। लक्ष्यमाणेति । जातिरेव शब्दार्थः तदाक्षेप्या व्यक्तिरिति मीमांसकाः । तत्क्रोडीकृताव्यत्तिः शब्दार्थ इति नैयायिकाः । उभयथापि लक्ष्यमाणतत्तदूगुणयोगिन्यथान्तरे मापO (१) रिष्यति गौणति-पा. C पु. । Pawa nmmmmmmRRIRAMAIRememasoomema E m mutnananesan ૧૦૬ For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छलनिरूपणम् । तत्र गौणं लाक्षणिकं वार्थमभिप्रेत्य वाकाप्रयोगे वक्तुरनभिप्रेतमेव मुख्यार्थमारोप्य तदसम्भवेन दूषणाभिधानमुपचारच्छलम् । यथा गङ्गायां घोषः प्रतिवसति सिंहो देवदत्त इति वा प्रयुक्त कथं जले घोषवासः कथं देवदत्तः सिंह इति वा प्रत्यवस्थानम् । अभिधातात्पर्य थप चारवृत्तिव्यत्ययेन कल्पितार्थनिषेध इति त्रयाणां सङ्क्षेपता लक्षणम् । कूलं च For Private and Personal Use Only २४५ सादृश्यनिबन्धना वृत्तिगौणीत्यर्थः । अथैवं लक्षणवाक्यस्थपदार्थमभिधाय तद्वाक्यार्थमाह । तत्र गौणमित्यादि । उभयमुदाहरति । यथेति । अथ शिष्यासुखवार्थ छत्रयस्यापि लक्षणत्रयं सङ्गृह्याह । अभिधेति । अभिधावृत्तिव्यत्ययेनोपचारवृत्तिव्यत्ययेनेत्यादि योज्यम् । तथा च वाच्यान्तरे प्रयुक्तस्य शब्दस्याविवक्षितवाच्यान्तरारोपेण तथैौपचारिकार्थस्यानभिमतमुख्यार्थीरोपेण सम्भावनामात्राभिप्रायेणोपन्यस्तस्यार्थस्य हेतुत्वारोपेण वचनविधाताः क्रमेण वागुपचारसामान्यच्छलानीत्यर्थः । अथैषामुद्भवोद्भावनयेोरवसरमाह । छलं चेति । अत्र नवकम्बलोऽयं माणवकः मच्चाः क्रोशन्तीति च वादिना प्रयुक्ते ततो द्वितीयकक्षायां प्रतिवादिना वागुपचारच्छलयेारुत्क्रमेणेोद्भवः ततस्तृतीयकक्षायां वादिनोद्रावनं सामान्यच्छलस्य तु ब्राह्मणोऽयमनूचान इति वादिनाके क्रमामुद्भवः तदुत्तरकक्षायां प्रतिवादिनोद्भावनमित्यर्थः । तत्र यथाकालमनुद्भावने छलप्रयोक्तुर्निरनुयो १०७ Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४६ सटीकतार्किकरतायाम् द्वितीयादिकक्षायां (1) सम्भवति उत्तरकक्षायामुद्भाव्य मिति ॥ ९२ ॥ इति श्रीवरदराजविरचिते तार्किकरज्ञाव्याख्याने सारसंग्रहे प्रथमः परिच्छेदः ॥ www.kobatirth.org ज्यानुयेोगः अन्यथेतरस्य पर्यनुयोज्यापेक्षणामुभयोः प्रमादे पक्ष्यनन्तरं सभ्यैरुद्वाव्यं फलं तु छलप्रयोगस्य परव्यामोहनात् पाक्षिकविजयलाभ इति स्थितिः । इति छलपदार्थः ॥ ९७ ॥ इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोला चला श्रीमल्लिनाथसूरिविरचितायां वरदराजीव्याख्यायां (७) प्रथमः परिच्छेदः समाप्तः ॥ श्री भद्रकाल्यै नमः ॥ ख्यायां - पा० F । १०६ Acharya Shri Kailassagarsuri Gyanmandir ( १ ) कक्ष्यासु - पा. B. (२) लोकाचल - पा. पु० । (३) वरदराजविरचितसारसंग्रहव्याख्यायां For Private and Personal Use Only निष्कष्टकासमा Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सटीकतार्किकरक्षायाम् द्वितीयः परिच्छेदः । अथ जातिः । तत्र सामान्यलक्षणसूत्रम् । सा द्वितीयपरिच्छेदस्य ज्ञानपूर्णकृता लघुदीपिका टीका । १ ) 00 Acharya Shri Kailassagarsuri Gyanmandir ॐ नमः परमात्मने । चतुर्दशपदार्थीत्मपरिच्छेदार्थविस्तृतिः । कृता जातिपरिच्छेदव्याख्यानमधुनोच्यते (२) ॥ अथ जातिः छलानन्तरमुद्देशक्रमप्राप्ता जातिः सामान्यता विशेषतश्च लक्ष्यत इति शेषः । तत्र लक्ष्यमा - (१) मल्लिनाथशतनिष्कण्टकाटीकायाः पुस्तकत्रयं सम्पादितं मया परं तु चिष्वपि पुस्तकेषु प्रथमपरिच्छेदान्ते कुलपदार्थनिरूपणानन्तरं समाप्तिर्दृश्यते ऽतोऽ द्वितीयतृतीयपरिच्छेदयेोज्ञनपूर्णकृता लघुदीपि काव्या टीका सन्निवेश्य में । किं तु मल्लिनाथेन द्वितीयतृतीयपरिच्छेद जातिनिग्रहस्थाननिरूपको न व्याख्याताविति न भ्रमितव्यम् (पृ. १९० पं. १५) एतत्सर्वं जातिपरिच्छेदे स्फुटीभविष्यतीति, तथा (पृ. ३०० पं. ११) एतच्च निग्रहान्ते स्फुटीभविष्यतीति मल्लिनाथेनैव निष्कण्टकायामुक्तत्वात् । प्रथमपरिच्छेदस्य लघुदीपिका त्वन्ते मुद्रिता भविष्यतीत्यवगन्तव्यम् ॥ (२) प्रमाणादिच्छलान्तचतुर्दशपदार्थनिरूपकस्य प्रथमपरिच्छेदख्य व्याख्यानं कृतम् इदानों जातिपरिच्छेदो द्वितीयो व्याख्यायत इति भावः । For Private and Personal Use Only २०६ Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकतार्किकरक्षायाम অহনাশা মাল জানিনি। নাকি লক্ষালানীনালাম্রালাফালানামঃ ভাঙ্গায় ফানুস্বাদস্বাস্থ্যৰ লিনি খালা মালাক্ষিীঅনাত্মকাহিন্ধিা ৰ কাৰবি জানি স্বলম সল্লাল কুন্সজ্বা নই লুসাল্লল মিনি জমি তাকান। সন্ধাৰৰলিফিীঅন্যাল যিয়ী অালা। অনাথ লাখযা সন্মালমিমিয়লাখলিনি। স্বল্প - অন্যালুঘলকাত্ম। নন অথ যুদ্ধ লাথ यं वैधयं वा सहचरितं तयास्मदुक्तमपि । न हि অন্ধ স্বাথ লাফানু বিয়ানীঅভিলাহ্মাৰয্য যান্ত্রিস্যাজাল জাহা ন্যাথা বিলালিলনালিখালল মাল ভানিমিনি স্যামি:। মালিকান্ধাৰ ললুন অঙ্কু জানিৰিনি মাল ভৰিাঅনলগ লাব্যথা না। বন্ধত্ব লাঅলাজনিশ্বালা । নন্দ্র মিত্ম ত্যালাক্সি এন অনুথি শ্রমিথ অনणायां जाते।प्रत्यवस्थानं परपक्षप्रत्यक्ष (?) इत्यर्थः। तदिदं लक्षणमित्युत्तरत्र सम्बन्धः । सबुत्तरेति जातिरूपप्रकरण| মত। :৫০ For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mumnamamimmanMAND २४९ । mumARASWARNIRONMAMINOR m mm -- जातिनिरूपणम् । নাল ফসল: মম দুলা ভাষা লাमपक्षधर्मः कल्पितष्यं बलम् । तथाहि माटोऽयं नवकम्बलत्वादिति प्रयुक्तो कुतो नवास्या कम्बला इति छलवादिना नेदं साधकमसिद्धत्वादिति हि विवक्षितम् । तत्रासिद्धत्वादितिहेतुर्दूष्यदूषणव्याला सत्यामपि पक्षभूते वादिहेतावसिद्धः अविवक्षितमेव सङ्ख्याविशेषमित्यं कल्पयित्वा प्रवर्तत इति छलं भवति । अकल्पितदूष्यस्तु केवलनिरनुयोज्यानुयोगी भविष्यति पक्षधर्मत्वे सत्यपि व्याप्तिशून्यः प्रतिषेधहेतु तिः वादिसाधनं स्वसाध्यसाधनं न भवति युक्ताङ्गानपेक्षाप्रतिधर्मप्रतिरुद्धत्वादित्यादयः प्रतिषेधहेतवः पक्षधर्मा अप्यसाधकत्वव्यास्यभावाइवन्ति जातय इति । तथा च वार्तिकम् । जातिनाम स्थापनाता प्रयुक्त यः प्रतिषेधासमा हेतुरिति स्वात्मनः परेण साम्यापादनाय प्रयुक्तमुत्तरं जातिरिति मन्वानष्टीकाकारो बुद्धिगतमेव साम्यं समशब्दप्रवृत्तिनिमित्तं मन्यतेस्म। यदाह समार्थः समीकरणार्यः प्रयोगा द्रष्टव्य इति । अयमत्र भावः । वादिना तो प्रयुक्त सदुत्तरापरिस्फूर्ती प्रतिवादिनः साम्यापादनबुद्धिर्भवति अस्मदुतन जात्युत्तरेणायं पर्याकुलितमानसा यदि स्वयमप्यसदुत्तरं ब्रूयात् तदा ममेवास्यापि निरनुयोज्यानुयोगः स्यात् निष्प्रतिभश्चेत् पर्यनुयोज्योपेक्षणं भवेदि ૧૧૧ For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ource= vmm a = আলতকলকলমাকান্দলখতে কষudam- Hকায়দপৰয়দপশাদাষত্র। ২0 | নাদিয়া সুমাথি ফালাঃ গনিQাল। গ্রা ফসলুন ব্যাহফনাদা জানিনু বল না লক্ষ প্রাঃ যখভালনিন্ম মুনি জ্বিহ্মাস্যাল শিক্ষা লিঃ স্নাঞ্চল্লাল ফিলি। ক্লাহ্মাত্মা শখ থর্শী লাল ফানি স্রান্ত্রান খান ছা জানিনৰ ফুখি শ্রাহ্মান অফ সুখক্লায়েলুলা না: অপু জানে এখললি হাশ্বেত্বাত্রি হত্যায় স্নান: স্কন্তু হ্যালু হলদ্দিন জুলি। মঙ্গল, হাম্বানহ্মতালুম তালিখি হয় ঋণ । লঙ্গ শক্ত দুঃশঙ্ক হয় ছাত্মা। স্পেী হুজ্জায়া অাস্থা ভূলুলু। | ৭ । একা = ১ । শুক্ল ফিল্পে সি সুমাঞ্জলি। নবজুঙ্খ শিলালিমিন। প্লক্স মিলন লক্ষ্মলা। মা লু হাম্বালমুসনু। । জ্বালাক্সি তালা সংগ্রাল গামুনাফালাথি লক্ষ্মীবালা বাহিঙ্গা নাकादिसमानां साधर्म्य एचैकपक्षे पक्षपात इत्याशाह । নয় নাৰনি। অন্যালাকিলিঙ্গ অজিলা স্বত্বাহাহঃ (?)। | নূন্যহা জ্বালা আলঘহ তাত্বাतप्रायमिदं पद्यम् । अतिरोहितार्थमित्यर्थः । = = = = res ====ehutterestserraretrm- শুকে দেয়া হলেও কােনোমতে হত্যাকানগুলোতে For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir htter » জিয Ara == == জানলিঙ্কা। | গ্রাম্রানৰ লিনি। সুর জানালা দিলাবায়ালন্দু। গান্ধাবিজলা ত্রাত্য দাঘিমক্কল বিল্ডাঙ্গালুদিনঅন্ধ যাদুঘলুঘলকিলিস্যালিন্ধাঞ্জলা হুনি। ব্রা স্বইঃ সুঘক্ষাঃ আলাশিফলন ভূমি সুত্র : ঝাথাভিসি ফলঃ। বালি লিল্লাল অবল জ্ব। সুত্র জানুঃ লালাগ্রন - ন্ধান জীঅজানি। ৭।। | সুত্ব মন্ত্মিফা জানি হাল। আলহাত্মাক্কালু মিখলা যয়ালু নিখখন। সালাঃ মুসলিখল মুম্বাঃ ॥ ২॥ | বিলাতামুল ন ন্তু তথাবিনি সাল। লাথি লালিত্ত্ব স্বলহা সাননি দুর্থ লথযনি (?)। জাবহ লি। সানিলিপ্সানাল বীৰব লাঞ্ছিা ল ও ধূলাবাশ্বাশীলালিযা। স্বাগলীল। অহহাব ন সন্সাসকালিলালিলি যন্তণা অস্ত্রীঃ (?)। না साधयेवैधय॑समप्रतिजातिशब्दान् किं न प्रयुक्त इत्यগ। মান্নাবলি ? ভালল মঙ্খলানিয়া বা নললিন্ধুता तां स्मारयति । अथ प्रतिधर्मसमाया इति । | অলসুনযুকাঙ্গািিৰ অহ্মঘলাইন্যান্সা| No, 3, Vol. XXIII,March, 1900 answers r ৭৬ For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - -- - - - -- - - - - - - -- ২২ ==== ক খ = কত জায়গা কম হয়। কয়েকজমেনশনসেকমহকুম-হত তেমন senge s স্বীকানজিদায়া। | আল জলাবস্কলাল মানিলা লাগাই রূন স্মলসুনাজল গনিশাখীল মনিহাখনঃ ত্রান সানিগ্রফলশ: স্বনামখানালা নাযাঙ্গালী মান্নান চবি খানালিলালমৰি লাচ্ছি নিল অনুৰাৰফালা - নস্ট্রার নগ্ন বালাবিলাল নিলালা। যাঙ্গায় জানাযা জনিৰাখন নি। নন্স লাঘল সম্রাল অাঘাৰিনি ॥ ২॥ | ললু লনীৰ আ অ মুম্বাৰানিসিলচ্চিাভিনী স্ব নিখীলাঞ্চিখালা জানি সকালনা লাব্বানীঅন স্মা। साधर्म्यवैधर्म्यसमा तज्दावेव सूत्रिता। নুসন্ধাৰ্যাথি মঘলন: খনখলান্তদুদুৰ ৰাঅনলাম নিলা নায। নানাবিনি ফিলহ্ম নছি - বল মনিলালানাথাললিনি কস্তুৰাৰঃ সাবিনি সন্যা ফালামু মাথাবিयं जातिः प्रवर्तत इति दर्शितं भवति । प्रतिरोधत इति प्रकरणसमाख्यजातेर्व्यवच्छेदः । स साध्यस्योपसंहारे সথলল অনিয়ন। জামুল হুনঃ বাল্যন্বিীঅঙ্গজীবী অ জ্বলনঃ ন ল ভক্ষাবন্ধमादीनामवान्तरभेदाश्च स्वयमेवेति भाष्यवार्त्तिकादिषु স্থানঃ দ্বিীন যুগ । =nesse ৩৪ For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =e5- settpurovরেছেন সময় ====াগােেঢেলে গিCেoাঠামোয় থাকতে এমন =-=- = -=-=য | ভানিলিদষম। ইঃ অনু মাজ। সম্মাননাঃ স্বনি দালননি জলি। | স্বামী অগ্নি জানি লালসা: হালিম। অঙ্খা নাল জনিথনা বালঅলা ন দ্য অনাস্থলী স্থান লাইফলানাঘালা লিনি। ২ | লালনশালায় না: অনঅনিন্দারসুল লিসজল। নী। স্বলু লালিলনা সন্ধান্ত: লাল। খি জালিল ল লুন্সিলঃ। ৪। | না স্কুলজীজুনাল মাৰিলা লানীল নিনঃ জ্বাল জাম্মলনালননাজানি খান। নাযুদ্ধ লালু লালনশাল্পনি। সু স্কুল। সাফ অঅসুসাৰ নৰলিবর্ষাযথ অনর্থক্লান্নিান। নকিনি সাবলী। অন্যাশনা ১ লা জুলনি। অলুলালালালাখুলনাभ्यामेव प्रत्यवस्थानमिमे अजाती ख्यातां तदा ह्येवं सति লাখালি লাঃ জালালু ন্যায়বিলিয়ানিলীলা তুমি স্ব খীক্ষাখি। কথামল্য বহুল অালী হাঙ্গা। उपसंहारकर्मतयेति । उपसंहारः समर्थनं तत्कर्मतया समগুলীযৰল। লাক্সমুল লায়লা ૧૫ --- e-- s area -----ht কাকতলায় চলে আয়অশক্ষণকাল- একাল-সেকশষেornলেখালেদাকােয়েলের For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir antramumarammaraanerumsampoonamaina RamS am marAmAATEINDUINOSHNOISIDENT wwwwDSMINATIOIDuta सटीकतार्किकरवाया प्रकृतत्वात् । उपपत्तेरिति तादर्थ्य षष्ठी । साधर्म्यवैधाभ्यामित्यावर्तनीयम् । सामान्यलक्षणसूत्रात् प्रत्यवस्थानपदमनुवर्तनीयम् । लक्ष्यलक्षणपदानां यथासोन सम्बन्धः । स्वपक्षसाधनपरपक्षाप्रतिषेधाभ्यां থ্রিলাল সাল অনিশীল জানি मिति सूचयितुं पुल्लिङ्गनिर्देशः । सामान्यलक्षणेनैव सदुत्तरप्रकरणसमत्वाद्धावनव्यवच्छेदः ततश्चायमर्थः सम्पदाते साधायेण वैधयण द्वाभ्यां वा साध्योपसंहारे वादिला कृते साध्यधर्मविपर्ययधर्मसिद्धार्थमनङ्गीकृत. সুহল স্বাহান্ধ নুজ্জাল স্বাস্থফল। মন্ত্রীपसंहार तथाविधेन वैधयण प्रत्यवस्थान वैधयंसम इति । यथा अनित्यः शब्दः कृतकत्वात् घटवदित्युपसंहारे नैतदेवमस्ति ह्याकाशेनापि साधर्म्यममूर्तत्वं तद्वनित्यः किं न स्यात् न चेदेवमनित्यापि न स्यादविशेषादिति साधर्म्यसमः । तस्मिन्नेवापसंहारे प्रत्यवस्थानं जातिरित्यस्माल्लक्षणपदानां लक्ष्यपदयोलक्षणपदयोश्च पुल्लिङ्गनिर्देशः समाहत्योक्तिः । सामान्यलक्षणेन दूषणासक्तं स्वव्याघातकं चोत्तरं जातिः अनेन सह उत्तरेति हेत्वाभासरूपप्रकरणसमस्य दूषणाशक्तताधमावात् तेन तयवच्छेद् इत्यर्थः । ततश्च सूत्राङ्गानामेव संविधानसद्भावात् तथाविधेनाङ्गीकृतयुक्ताङ्गेन साधयेणैव चेति नियमः । प्रत्यवस्थानेन तु साधन इत्याह । तस्मिन्नेवेति । प्रत्येकं च द्रव्यम् । वैधम्येणेापसंहारे कृते साध For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PONDARDHO N .. -. ents comm जातिनिरूपणम् । २५५ घटवैधाच्छ्रावणत्वान्नित्यः किं न स्यात् इति वैधर्म्यसमः । एवं वैधय॑ण द्वाभ्यां चोपसंहारे साधयेण च प्रत्यवस्थानं प्रत्येकं च द्रष्टव्याम् । तथा प्रत्येकं समुचिताभ्यां चोपसंहारे समुचिताभ्यां साधयंवैधाभ्यां प्रत्यवस्थानं चोदाहर्तव्यम् । अनुमानेन साध्योपसंहारे प्रत्यक्षेणापि प्रत्यवतिष्ठते । यथा पूर्वस्मिन्नेव प्रयोग स एवायं गकार इति प्रत्यभि. जाप्रत्यक्षेण नित्यः किं न स्यात् प्रमाणत्वाविशेषादिति । तथा शब्दापमानाभ्यां प्रत्यवस्थानमुदाहर्तव्यम् । सर्वासामपि जातीनां सप्ताङ्गानि वक्ष्यति । अन्न येण प्रत्यवस्थानं साधय॑समः । वैधथैण प्रत्यवस्थान वैधय॑समः दाभ्यां साधर्म्यवैधाभ्यामुपसंहारे साथभ्येण प्रत्यवस्थानं साधर्म्यसमः वैधम्र्येण प्रत्यवस्थानं वैधWसमः इति प्रस्तुतम् । शब्दानित्यत्वानुमाने ऽन्यौदाहर्तव्यमित्यर्थः । अथ प्रतिधर्मसमयोर्विशेषान्तरसमामाह। तथा प्रत्येकमिति । साधम्र्येण वा धैधम्र्येण वा उभाभ्यां वोपसंहारे कृत उभाभ्यां प्रत्यवस्थानं चोक्तोदाहरणे साधर्म्यवैधर्म्यसमाख्य एकः प्रतिधर्मसमविशेषो द्रव्य इत्यथः । तथा शब्दापमानाभ्यामिति । शब्दानित्यत्वानुमाने प्रयुक्त नाचिक्षेतमुपाख्यानं मत्पुत्रोक्तं सनातनमित्याद्यागमादनित्यः किं न स्यात् । तथा तस्मिन्नेव प्रयोगे अनेन सदृशः पूर्व तेनोक्तः शब्द इत्युपमानेन नित्यः किं न स्यादित्यादिप्रत्यवस्था नमूहनीयमित्यर्थः । प्रत्यक्षादिना प्रत्यवस्थानस्य प्रतिधर्मसम इत्येव सज्ञा द्रव्याविषयवृत्तित्वं १७७ । For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २५६ www.kobatirth.org सटीकता किकरक्षायाम् प्रतिधर्मसमो लक्ष्यः अनभ्युपेतयुक्ताङ्गेन प्रमाणेन प्रतिरोधतः प्रत्यवस्थानमिति लक्षणं युक्ताङ्गहीनप्रतिप्रमायोपलम्भ उत्थानबीजं सत्प्रतिपक्षत्वमारोप्यम् तद्भ्रान्तिः फलम् प्रमादः प्रतिभाक्षयश्चावसरः सर्वत्रेति वक्ष्यति । दुष्टत्वमूलं तु द्विविधं साधारणमसाधारणं चेति । तत्र साधारणं स्वव्याघातत्वम् । असाधारणं तु त्रिविधम् । युक्ताङ्गहीनत्वमविषयवृतित्वं वेति । अत्र साधारणं तावन्नेदं स्वसाध्यसाधकम् अनङ्गीकृतयुक्ताङ्गेन प्रमाणेन प्रतिरुद्धत्वादिति हि जात्यात्मकः प्रतिषेधः । स च स्वात्मानमपि व्याहन्ति नेदं दूष्यदूषकं तथाविधप्रतिप्रमाणप्रतिरुद्धत्वादि ति । श्रसाधारणं तु युक्ताङ्गहीनत्वं युक्तं व्याप्यादाङ्गमनपेक्ष्य प्रवृत्तत्वादिति । तत्र सूत्रं गोत्वाद्ग। सिद्धियत् तत्सिद्धिरिति । यथा व्याप्तात् तद्गोत्वादेव गोव्यवहारसिद्धिः नाव्याप्तात् पशुत्वादेः तथा व्याप्तादेव कृतकत्वादिहेतेाः साध्यसिद्विर्ना व्याप्तादमूर्तत्वादेरिति यु १७६ Acharya Shri Kailassagarsuri Gyanmandir नार्थ काङ्गभावे सत्यदृष्ये दूषणाभिधानमङ्गीकृत्य युक्ता यथा व्याप्तादिति । अयं पिण्डो गौरिति व्यवहर्तव्यः गोत्वात् व्यतिरेकेणाश्ववदिति । अत्र गोव्यवहाराख्यसायेनाविना भूतत्वात् गोत्वादिति हेतोर्यथा साध्यसिद्धयथा च साध्यव्यभिचारिणः पशुत्वादिति हेतोर्न गो व्यवहारसिद्धिरेवमित्यर्थः । नाव्याप्तादिति । अमूर्तत्वा For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Navasinianimaraditinointoanticisorrhoindeniamwinninenedarninainmentyurvesikamunaduatimeoneminimumaimom dama durairantiemaDOARD ramecanataunto जातिनिरूपणम् । २५७ क्ताङ्गहानिप्रदर्शनं सूत्रार्थः ॥ ४ ॥ कस्याप्यनिष्ट धर्मस्य वादिसाधनशक्तितः । दृष्टान्तात् पक्ष उत्कर्ष उत्कर्षसम उच्यते ॥५॥ दृष्टान्तर्मिणि दृष्टस्य पक्षे धाविदामानस्य অভ নিলাদ্ধাঙ্খলা অফালা গুঘলस्येव दृष्टान्तात् पक्षे समुत्कर्षण प्रत्यवस्थानमुत्कर्षसमः । अविशेषसमाता भेदप्रदर्शनायोक्तं वादिसाधनशक्तित इति । तत्र हि सत्त्वादिना हेत्वन्तरेणात्क वक्ष्यति । सदावोपपत्तरिति । उदाहरणं तु अनि त्यः शब्दः कृतकत्वाद् घटवदिति प्रयोग अनित्यत्वेनेव मूर्तत्वेनापि सहचरितं कृतमत्वं घटादावुपलब्ध शब्द ऽपि मूर्तत्वं साधयेत् । न चेदेवमनित्यत्वमपि न साधयेदविशेषात् । तथा क्षित्यादिकं सकर्टकं कार्यत्वात् घटवदिति प्रयोगे कार्य करीमत्त्वेनेव किं विज्ञशरीरिकतमत्वेनापि सहचरितं घटादावुपल লিলি দ্বিাস্তামৰি নাথ কানাই লাখ বিশঙ্কন গান্তি মিযীনি নিয়মিदिहेतोगुणकीदी नित्यत्वव्यभिचारेण तस्मात् तत्सिडिरित्यर्थः ॥४॥ वादिसाधनशक्तितः वाद्युक्तहेतुबलात् उदाहरणान्तरापदेशव्याजेनेश्वरानुमानं प्रति मीमांसकादीनाम् । एवंरूपवचनमेतज्जात्युत्तरमित्याह । क्षित्यादिकमि For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - emamaANUANTIRESONSam सटीकतार्किकरक्षायाम गद्धी हेतुरिति । कः पुनरस्योत्यानहेतुः पोऽविदामानस्य दृष्टान्त वादिहेतुसहचरितस्य धर्मस्योपल: নিয়ন্ত্ৰিাৰা নালিঃ জ্বলফ লাথাযা ফুল ন ল অাগুয়া মিল্লিলালননি । নির্মঘনাৰথি মিয়ীঅমিল শিশুস্বাস্থল জুনােল লিলালা বিনি এফলি লিল্লাহ্মফালি - येदित्यभिमतमनित्यत्वासाधकात्वं विरुणद्धीति । असाগ্রাহঞ্জ ন গ্রাভেলং জ্বালাই: জাকিল ति । अभिमतं न्यायवायभिमतम् । विरुणद्धीति । तेनाव्याप्तत्वात् तं प्रतिक्षिपति । सर्वत्र तजातिविशेष लक्ष्यः तत्तद्विशेषसूत्रोक्तं लक्षणं प्रमादः प्रतिभाहानिर्वावसर इत्येतत्त्रयमुक्तप्रायमिति । तस्याङ्गान्तराण्याह । पक्षेऽविद्यमानस्येत्यादिना । तान्तिः फलं विशेषविरोधः आयातं तताङ्ग पराजित इति वादि अमो जातिवादिनः फलमित्यर्थः । साधारणतुकृत्वमूलं स्वव्याघातकत्वं नेदं स्वसाध्यसाधकमिति वादिसाधनसाहचर्यमात्रेण दिशं तत्पक्षोनिधर्मप्रसञ्जनं हत्कर्षसमः स जात्युत्तरेऽप्यस्ति कथं नित्यत्वसाधककृतकत्वरूपे दृष्टान्तविरुद्धत्वानित्यत्वसाधकमस्ति तदसाधकत्वं जातिवादिनो विरुडत्वात् इति हेतोः पक्षभूते वादिसाधने व्यापनं ततश्च नित्यत्वासाधकत्वं जातिवाद्यभिहितमनित्यत्वादिति हेतोः कर्तृमत्वानित्यत्वादिनेव किञ्चित् शरीरिकतमत्वमूर्तत्वादिना RAINIRMAmmOramompanormerememenOMHEMAMALISATIREDEEMEMORRETIREMINIMARATIVeenaxce १८० For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणम् । शरीरादिनापि व्याप्यभावात् सत्यां तु व्याप्ताविष्टा पादनादिति ॥ ५ ॥ For Private and Personal Use Only २५ल व्यावृत्ते व्यापकाभासे पक्षता लिङ्गसाध्ययोः । आकर्षोऽन्यतरस्य स्या. दपकर्षसमः स्फुटः ॥ ६ ॥ दृष्टान्ते साध्यस्य हेतोर्वा व्यापकत्वेन कचिदुर्ममारोप्य पक्षे तन्निवृत्ते व्यापकाभावाद्व्याप्याभाव इति साध्यस्य हेतोवी पक्षादपकर्षणमपकर्षसमः यथा पूर्वयोरेव प्रयोगयेोर्दृष्टान्ते घटे कृतकत्वस्य वा अनित्यत्वस्य वा व्यापकं सूर्तत्वं तज्ञ्च शब्दायावृत्तमिति तयोरन्यतरस्य निवृत्तिः घटादी कर्तुमत्त्वस्य कार्यत्वस्य वा व्यापकं शरीरित्वम् तच्च क्षित्यादेर्निवृत्तमिति तयोरन्यतरस्य वा निवृत्तिरिति । उत्थान हेव्याप्तिर्नास्ति कार्यस्य शरीरस्य कर्तृकत्वाभावात् कृतकस्य कर्मणा सूर्तत्वाभावाच्च ॥ ५ ॥ अथ तेषामपि शरीरकर्तृकत्वमूर्तत्वसद्भावे जातिवाक्यस्य सिद्धसाधकत्वात् युक्ताङ्गहानिरित्यर्थः । अपकर्पणमपकर्षेण प्रत्यवस्थानं प्रथमं शब्दनित्यत्वानुमाने अपकर्षसमं दर्शयति । घटादौ कर्तुमत्त्वस्येति । साध्यपक्ष इति प्रबल प्रमाणबुड्या साध्यापकर्षाभिधाने बाधितविषयत्वं प्रतिप्रमाणबुड्या चेत् सत्प्रतिपक्षत्वमिति विभागः हेत्वपकर्ष इति विभागः हेत्वपकर्ष इति यया कयाचिया हैस्वपकर्षे सिद्धत्वमारोप्य उत्कर्षसमवदिति । नेदं स्वसा A mp Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६० www.kobatirth.org सटीकतार्किकरतायाम् Acharya Shri Kailassagarsuri Gyanmandir तुस्तु दृष्टान्ते साध्य हेत्वोर्व्यापकाभिमतस्यः धर्मस्यः पक्षे निवृत्त्युपलम्भः । साध्यापकर्षे बाधितविषयत्वं सत्प्रतिपक्षत्वं वा आरोप्यम् । हेत्वपकर्षे त्वसिद्धत्वं तदाभासायं साधारणमसाधारणं च दुष्टत्वमूलमुत्कसमावदूहनीयमिति ॥ ६ ॥ हेतास्तु यादृशं रूपं पक्षमात्रे विवक्षितम् । तद्रूपहेतुमान् साध्यः सपक्षोऽप्यन्यथा पुनः ॥ ७॥ भवेत् साधनवैकल्य मिति वर्ण्यसमादयः । पक्षवर्तिना हेतोर सिद्धार्थत्वादीनि रूपाणि विवक्षितानि सपक्षवर्तिनस्तु सिद्धार्थत्वादीनि । तानि पञ्चरूपाणि च रूपाणि वक्ष्यति । तत्र सपक्षविवक्षितरूपवद्धेतुमत्तया सिद्धस्य दृष्टान्तस्य पक्षमात्र विवक्षिध्यसाधकं बाधितविषयत्वात् सत्प्रतिपक्षत्वादसिडत्वाद्वेति जातिवाद्युक्तहेतवोऽपि न साध्यसाधका भवितुमहन्ति । प्रत्येकं तथाविधबाधा दियुक्तत्वादित्याद्यूहनीयम् । तथा व्यापकव्याप्य इत्यत्रापि न तु व्यापकाभासाभावार दिति व्यापत्याख्ययुक्त ङ्गहीनत्वं चोहनीयमित्यर्थः ॥ ६ ॥ अचित्यादनवसरेऽप्युत्थानवीजमाह । तत्र सपक्षविवक्षितेति । असिडार्थहेतुमान् उभयसाध्यसिडसाध्यधर्मसहितहेतुयुक्तः । एवं रूपान्तरेष्वतिप्रवृत्तसाध्यज्ञापनशक्तिमत्त्वा दिवक्ष्यमाणरूपचतुष्टययुक्तो हेतुः सपक्षे विद्यते वा न वा । आधे पक्षवत्पक्षोऽपि साध्यधर्मवत्त-: या वर्ण्यः स्याद् द्वितीये तथाविधहेतुमत्तया सपक्षः साध्यः स्यात् । अन्यथा साध्यसाधनवैकल्ययोरन्यतरप्रस લૂક ર For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir audharaDIANIMURANDARMAWAIRAIMIMIRROUDHARIHOTMAITANAMANARIAn swomewomasaramsammanmomsanwadmaranewsiminaun aladdimammowomanentanatane २६ s awantwawranaamoumanamama CAMERICORDINDORE PURPORNameone | জানান । तरूपवद्धतमत्त्वेनासिद्धिः कारणं वयं समायाः। ततश्चेयमेवं प्रवर्तते किं पक्षवदसिद्धार्थ हेतुमान् सपक्षः सिद्धार्थहेतुमान् वा पूर्वत्र सपक्षे ऽपि साध्यधर्मवत्तया वर्यः साध्यः स्यादित्यर्थः । अन्यथा साध्यधर्मस्यासिद्धत्वसाध्यविकलो दृष्टान्तः स्यात् उत्तरत्र पक्षविवक्षितहेतुमत्तया दृष्टान्तः साध्यः स्यात् । अन्यथा तादशल्य हेतारभावात् साधनविकलः स्यादिति । एवं रूपान्तरेषु च त्रिष्वपि प्रवृत्तिकारः स्वयमेव बोद्धव्यः। স্বাস্থল লক্ষী নাৰাত্রী। নিঘীভা हेताविरुद्धत्वासाधारणत्वदुष्टत्वे मूलं तु यथाक्तवर्ण्यत्वप्रतिषेधहेतावपि सुवचत्वात् त्वव्याघातः । अविषयवर्तित्वं च पक्षवर्ति हेतुरूपाणां सपक्षवर्तिन्यपि सञ्जारणात् । अयुक्ताङ्गाधिकत्वं वा अपक्षवर्तिना हेतार्न युक्तानामेवासिद्धार्थत्वादाङ्गानामुररीकरणादिति ॥ ७ ॥5॥ गादिति बोडव्यमित्यर्थः । अतिपीड़ायां हेत्वाभासपर्यन्तचिन्तायां विरुडत्वासाधारणत्वसाध्यविकल: सपक्षी विपक्ष इति तत्रापि वर्तमाना हेतुः पक्षविपक्षयोरेव वर्तत इति विरुद्धः । साध्यधर्मवति सपक्षेऽप्यवर्तमानो हेतुः पक्षमात्रवृत्तिरसाधारणो भवत्यतस्तदुभयमारोप्यमित्यर्थः । यथोक्तवर्ण्यत्वस्यति । नेदं स्वसाध्यसाधकं विरुद्धत्वादसाधारणत्वादिप्रतिषेधहेतोः अविपक्षविवक्षितरूपाणां सपक्षसत्त्वमसत्त्वं विकल्प्य उभयथापि वर्ण्यत्वस्य |सुवचत्वादित्यर्थः ॥ ७॥ ॥ GAURANTHRVANuwwwwanmummmmoameronment memommentinenimamosamaronommmmmm m mmeommimmelam For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir மோன்களைmiratiகைப்பைக்க ১৮ka dancredth=-lna৫efলামা কােষস- খেয়াল লেখক -সমকালকেলম হলে জানানো বেই ও চিন্তা হয় । { } | যতীনাদিয়া লস্কনি লা লাগ্রাম নিলি না ॥ पक्षापि तादग्धेतुः स्यादन्यथा हेत्वसिद्धता(२) । লালু বা স্বচ্ছ হাজাবঃ ॥ ৫॥ | হ্মি জ্বালাঙ্খি জ্বিাইনুলাল্ল া। ল স্ব অক্ষ্মী িল জাত্য: ধনু স্বত্বলিঃ বিন্ধুত্ব নামালালা না স্ব স্বত্বালিৱী নু। মাঅনিন্মে ন ফিলিস্নািহুম্মা যা ল াহ ক্ষু গদ্য প্রাথল। যিনি স্বচ্ছালাহসুফলঃ। ক্স জাল বন্দি বিনম্র শ্রাল জার্মানির এজি অ আ হ জ্বাঝিলিঙ্গালাম মিন্নান মনুফলানি লাশ ঘাষহুলস্নাবী সুষ অথই সাজ - ক্ষু ॥ ৪ } । স্বত্বশথি লাহিনি হাঃ। অণী ল স্বা। আলু ফান ছানাদি ব ল ল ল ম লাফালাফাহি। যমঘাতি হয় - নম্বীনি । উনাহগাছানহাৰিান্তিজ্বলন্তকাবাল্লাৰী ঘা ল স্বামঃ মোবিনি দুষ্টুव्यमित्यर्थः । साधारणमसाधारणं चेति । प्रतिषेधहेतार-- प्यवर्ण्यस्वरूपस्य व्याघातकत्वमविषयवृत्तित्वमयुक्ताङ्गाधिकत्वं च पूर्ववद्ज्ञातव्यमित्यर्थः ॥ ८॥६॥ | (৭) সনি -q: A . (২) সুবহানিনা- B q ৩য় এ q & For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir জানালায় । | জ্বালি ভুলঃ ঘামমনিলা নামিজিনালি আষি জ্বালি জ্বল জ্বালান্সানেল অন্তু। ঋলিঘাঅলাঞ্জলিল। আদিলামু অাল লয় ॥৩॥ অ ননু অলা বিলি। हेतुरूपं सपक्षे तु तापविपर्ययः ॥ ११ ॥ | নাৰঃ খন বিশ্বখনিয়া জ্বল ভুমি অঅনু। জ দি অল বিল ফলানি। বিষানাজা স্বল্প ন বিয়ে না কার্যক্ষল্পানু অজী বাবলা সমূছুখিনাঙ্গ ল না মুম্বল লাগাইয়া যাবি যা মাঅলালমিয়া : খুল: জুন না স্বাক্ষলিঙ্গ অন্ধ ভ্রান্নিায়ু - ন৷ ন হয় সালাহাবাৰা স্মঘৰঙ্গ লামালা বাইনামিন। এ সুলালিস্ত্রী: আয়িঅনু অন্য নানীবালা মিয়া - নালি কথা িযজম্বালা মিলছিনানি। ৭e। ৭৭ । धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः । নায়ু বিদ্বাৰা জিলানিনা ॥ংহ৷৷ पक्षे ऽसिद्धो भवति प्रतिवादिन इति शेषः । तत्र অলি। সন্তলানিন 'দি ব লা লা प्रमाणान्तरेण तत्साध्यसाधनयोयाप्तिः पक्षेण प्रमाতামাদিজিবি । ২০ ধ? । । জদ আলমকে একদিন আমি - - - - - * কােথায় ক্ষমতায় assembকাশ শতকে For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकतार्किकरक्षायाम अत्र षष्ट्यन्तो धर्मशब्दो हेतुधर्मान्तरं चाह । तृतीयान्तस्त साध्यधर्म धर्मान्तरं च । ततश्चैकस्य বনুল খলীলা বা খালান যা না | धर्मान्तरस्य धर्मान्तरेण वा व्यभिचारदर्शनमुत्थानहेतुः । तेन हतारपि साध्यव्यभिचारापादनं विकल्पसमः। तच्च दृष्टान्ते साध्येन सह वर्ततां हेतुः पक्ष ন নল নিষ ননালিনি মনোঅালী । নন্ম हेतार्धर्मान्तरं प्रति व्यभिचारस्त्रिविधः । पक्षष्टान्तयोः पक्षयोईष्टान्तयोर्वति। तत्र प्रथमो यथा । अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे यथा कृतकत्वं शब्दे विभागजत्वेन सह वर्तते घटे विनैव वर्तत इति विभागजत्वं व्यभिचरति । तथा कृतकत्वं घटे अनित्यत्वेन सह वर्तता शब्द तु तेन विनैव वर्ततेत्यनित्यत्वं व्यभिचरेदिति। द्वितीयस्तु अनित्ये वामनसी कृतकत्वादिति प्रयोगे कृतकत्वं यथा वाइनसयोर्मूर्तत्वममूर्तत्वं च व्यभिचरति तथा साध्यमपि व्यभिचरेदिति । तृतीयस्तु क्रियावाना Runnemamanna इति व्यवस्थयैव शून्ये पक्ष वृत्तिरेव व्यभिचारः न तु विपक्षगामित्वमिति नियमः घटे ऽपि नैव वर्तते शब्दविभागयोरेव विभागजत्वं अतस्तव्यतिरिक्त घटे विभागजत्वमन्तरेण कृतकत्वं वर्तत इत्यर्थः।मूर्तत्वममूर्तत्वं चेति । यथा कृतकत्वंमनसिमूर्तत्वेनसहवर्तते।यथाहवान्यमूर्नत्वेन(?) Remenacawwwmaramanane wammamewomentmeonanesampanmovemaramanamanarayamawesomemaasaramsomemenPRIVARATAmium For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ---শহounusutrustwarenderwardwanus ournews .anon-suspeechnoram etouritannar Resorrer=নেপcheleranigosses শোকাবহ মাদক { {e হেents সানিলিযা। ২ । লা জিআইনুয়াহিন্দ্রা হলাম অম্মিন্স জিঘানাযাযাদি : যা জিন। তনুলাখ লাল লিখনি নাজিমালম্বীনি। অলালনৰ হা হৃা শ্রফ মানি জ্বালাই যা লিঃ মুভ সূক্ষ্মানি যা অগ্রা অলজ্জাস্নাঘবালি মিনি নগ্রা জুলহ্মীনি । অব্দীন আলালনৰ মনি ফিল্মৰ অত্যা " ল্য :ঘাষহী হয়েশিল্বাৰা কুনজ্জাঅলিঅামি জানি। লজ্জালিনাকাল নুনু ন স্যাম স্বিাৰা ৰহ্যাথি দ্বিাৰঃ। নাথান লা নিনাক্লিলিঃ হ্যানি গ্রন্থান। সুফিমুলি আম্মলিলায়াখালী কিনি। ৭২। सह वर्तते मनसि वर्तत एवमित्यर्थः । आत्मनि क्रियाहेনুঃ এম মাইনু ভাই স্বাঃ - लघुत्वविशेषतभावा अनैकान्तिकचोदनाभासायं पक्ष साध्यं विनैव वृत्तिनीम पक्षविपक्षयोवृत्तिः भवत्यतः पक्षत्रय वृत्तित्वादनैकान्तिकचोदनाभासायं सत्यपक्षवृत्तित्वादाश्रयासिद्ध इत्यर्थः । अव्याप्तस्येसाध्यव्यभिचारिणो विभागजस्वादेः प्रतिषेधहेतारपीति धर्मान्तरादिकं प्रति व्यभिचाराजातिवादिहेतोरप्यसाधकत्वरूपसाध्यव्यभिআৰঃ ৰাখি৷ ই ৷ - দেশ | এয়-এourgwHAলশorgংসসয়েশলেয়াছগুলোকে কখনো বেদনকতকাশ গবেষণাবেক্ষণ কলকাতায় For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nepartmoda makuong Iss H womaNDanamaAINIIIMIRIRaatamaasunnsbruRAT mamisamanaomments सटीकताभिरक्षायाम दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् । साध्यतापादनं तस्मालिङ्गात् साध्यसमा भवेत्१३ চনায় মলিকুলাৰ গ্ৰন্ধা নালাল লাখ নং হল লিজাসু মাত্রাঘাষাল - ध्यतमः । तस्मादिति वर्ण्यसमा भेदं दर्शयति । एवं प्रत्यवतिष्ठमानस्थायमभिमानः। दृष्टान्ते हि प्रयोजकत्वं हेतागुहाते तच्च साध्यं प्रत्येव प्रयोजकत्वं नान्यबेति। तत्रापि साध्यसिद्धार्थमयमेव हेतुः प्रयोक्तव्यः । इतरथा पक्षे ऽपि साध्याप्रयोजकत्वं स्यात् । एवं लिङ्गঅর্মিষাবি ধ্বিালা নঃ নন্নিায়ুত্ব ল সাঘালানি কিন্তু নয়াজােল साध्ये ऽप्यप्रयोजकत्वापत्तेः। कोडीकृतलिङ्गधर्मिलिজিমি লিনিয়ালজসজ্জাপ্লিজ লস্তি লিঙ্গधर्मिणावपाह्य माध्यमात्रप्रतीतिर्लिङ्काज्जायते । श्रय साध्यस्य साधक साधनमिति प्रसिद्धिं विहाय पक्षादीनामप्यनेनैव साधनेन साध्यत्वं वदतः कोभिप्राय इत्याशझ्याह । एवं प्रत्यवतिष्ठमानस्येति । प्रयोजकत्वं साधकत्वम् इतरथा सपक्षे ऽप्यनेनैव साधनेन साध्यसिमनङ्गीकारे कथमेवमित्यत्राह । क्रोडीकृतेति । धर्मिलिङ्गसहितसाध्यधर्मस्यानुमेयत्वादित्यर्थः । अयमेव न्याय इति दृशान्तशतसाध्यस्यापि अयमेव हेतुः साधक इति स्थिते तत्रापि धर्मिहेतुसहितस्य साध्यत्वात् तयारघ्ययमेव साधक इत्यवगन्तव्यमित्यर्थः । असिद्धत्वाय इत्यादिश (१) सपक्षेषु-पा• B घुः ।। 955 For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Mandirma t istinationwiatalisticostinathrombinamaslaman जातिनिरूपणम् । ६७ मेव न्यायो दृष्टान्तधर्मिणि तहर्तिनि च हेतो दर्शयितव्यः । ततश्च पक्ष हेतुष्टान्तानामपि सिद्धार्थमयमेव हेतुर्यावन्न नभुज्यते तावत् तेषामसिद्धिर्भवेदिति। মামিংন্থন্ত্রিক ম্লান অ মানबेधहेतावपि दुरत्वात् स्वव्याधातः । अयुलास्वीकारश्च पक्षादीनां तत एव लिङ्गात् सिद्धरयुকাষা মাথল শুল্ক খালা আম্মা লামাसूत्रम् साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चात्कर्षापकर्षवर्ण्यावयविकल्प साध्यसमाः । अन्नोत्कर्षादिसमाख्यानिर्वचनमेवासां लक्षणम् । साध्यदृष्टान्तयोधर्मविकल्पः पञ्चानां कारणम् साध्यः पक्षः धर्माणां विकल्पी नानात्वं वैचित्र्यं तच्च तत्रतत्र दर्शितमेव । ब्देनान्यथासिद्धत्वं साधनविकलान्ताश्रयासिद्धत्वं च गृह्यते । हेतुदोषस्थाश्रयासिद्धिः स्वरूपासिद्धिः विरुद्धत्वमसाधारणत्वं व्यापत्य सिद्धिश्च तत्तचोदनाभासोऽयं तत्तशान्तिः फलमिति च द्रव्यम् । अस्य यथोक्तसाध्यत्वस्य । अत्रोत्कर्षादीति । पक्षान्तयोधर्मविकल्पाद्युत्थानबीजभेदादुत्कर्षेण प्रत्यवस्थानं अपकर्षण प्रत्यवस्थानमित्यादिकमासां जातीनां लक्षणमित्यर्थः । वैचित्र्यं सदसत्वं वैलक्षण्यं च । तनतन्नेति । उत्कर्षसमे साधनसहचरितमात्रस्य धर्मान्तरस्य पक्षदृशान्तयोः सदसत्त्वं धर्मविकल्पः अपकर्षसमे साध्यसाधनयोः व्यापकाभिमतस्य धर्मान्तरस्य दृधान्तपक्षयोः सदसत्त्वम् वर्ण्यसमे हेता पक्षस्थिन-~No. A, Vol. XXIII.~~April, 1901, For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकतार्किकरक्षायाम विकल्पसमायां तु साध्यदष्टान्तयारिति पदं साध्ययोदृष्टान्तयोः साध्यदृष्टान्तयारिति प्रत्येकसमुदायोपलक्षणपरं योजनीयम् । उभयसाध्यत्वाञ्चेति षष्ठस्य हेतुः । चकारः पूर्वोक्तं धर्मविकल्पं समुच्चिमाति । अनुमाने सिद्धमागः साध्यभागश्चाभयं नाम तयाः सिद्धसाध्यत्वं धर्मविकल्पः । तत्र साध्यभागस्येव सिद्धभागस्यापि साध्यत्वमुभयसाध्यत्वं ततश्च सिद्धभागसाधनार्थमनुमानप्रयोगप्रसञ्जन साध्यसम इत्यर्थः । श्रासामुद्धारसूत्रम् किञ्चित् साधादुपसंहारसिद्धबैधादप्रतिषेधः। किञ्चित् साधाद् व्यामात् साध्योपसंहारे सिद्धे वैधादव्याप्तात् कुतश्चिात् प्रति. बेधा न भवतीत्यर्थः । वयावर्ण्यसाध्यसमानां स्वव्याঘনবসমলা মুক্ষ স্বাক্সনিকমান্ত্র কুহালীমपत्तरिति । यतः साध्यधर्माऽन्यत्रातिदिश्यते स दृष्टातरूपाणां पक्षसपक्षयोः सदसन्त्वम् विकल्पसमे साध्यसाधनधान्तराणां पक्षान्तयोः दृधान्तयोश्च नानात्वम् साध्यसमे ऽनुमानस्य सिद्धसाध्यभागयोधर्मिहेतुसाध्यधमीणां सिद्धत्वसाध्यत्वरूपवैलक्षण्यं धर्मविकल्पः साध्यभागस्यैव सिद्धभागस्याप्यनेनैव साध्यत्वापादनादुभयसाध्यत्वमिति तत्र दर्शितमित्यर्थः । व्याप्ताद् वाद्युक्तात् कृतकत्वादिति हेतोः। अव्याप्तात् जातिवाद्युक्तात् युक्तानहीनत्वादियुक्ताद्विरुद्धादिहेतोः । यतः यस्मात् दृrन्तादन्यत्र साध्यधर्मिणि अतिदिश्यते यथा घटः तथा शब्दोऽपीति प्रतिपाद्यते उभयोरपि सिद्धत्वादित्यवर्य mammeenawanHERS meroURISTIAN For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणम् । २६ न्तः । सिद्धेन चातिदेशो भवत्यसिद्धस्येति न्यायात् सिद्धा दृष्टान्तः । पक्षस्तु साध्योऽङ्गीकार्यः उभयोरपि सिद्धत्वे साध्यत्वे वा दृष्टान्तदाष्टन्तिकभावव्याघात इति ॥ १३ ॥ प्राध्य साध्यं साधयति हेतुश्चेत् प्राप्तिकर्मणः । साध्यस्य पूर्व सिद्धिः स्यादिति प्राप्तिसमेोदयः ॥ १४ ॥ कृतिज्ञप्तिसाधारणीयं जातिः ततश्च साध्यं कार्यं ज्ञाप्यं च । तत्र कार्यमनुमितिज्ञानं ज्ञाप्यमनुमेयम् हेतुश्च लिङ्गं तज्ज्ञानं वा । प्राप्तिः संयोगादिर्विषयविषयिभावश्च सिद्धिः सत्त्वं ज्ञातत्वं च समयेोरुत्तरम् । साध्यत्वे वेति । वर्ण्यसाध्ययोरुत्तरमिति विभागः ॥ १३ ॥ प्रातिकर्मणः प्राप्त्याख्यसम्बन्धप्रतिसम्बन्धिनः । कृतिज्ञप्तीति । अनुमितिज्ञानस्योत्पत्तिपक्षे अनुमेयप्रतिपक्षे चेयं जातिः प्रवर्तत इत्यर्थः । ततश्चेति । सिद्धिशव्दस्य कृतिज्ञशिवाचकत्वात् साध्यशब्दस्यानुमितिज्ञानानुमेयं च वाच्यमित्यर्थः । हेतुश्चेति । व्याप्तत्वेन परामृष्ट लिङ्गपरामर्शो वा हेतुरिति पूर्वमेवेोक्तमित्यर्थः । प्राप्तिः संयोगादिरिति । यदा लिङ्गं हेतुस्तदा साध्येन यथायोगं संयोगसमवायादिः सम्बन्धः यदा लिङ्गज्ञानं हेतुस्तदाविषयविषयोभाव इत्यर्थः । सिद्धिः सत्त्वमिति । कृतिपक्षे सिद्धिरुत्पत्तिः ज्ञप्तिपक्षे ज्ञातत्वमित्यर्थः । आहत्यपदेन किमुक्तं भवतीत्यत्राह (?) । एतदुक्तं भवतीति । तेना For Private and Personal Use Only ५५. Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra $90 www.kobatirth.org सटीकतार्किकरचाया। एतदुक्तं भवति लिङ्ग तज्ज्ञानं वा स्वकार्यमनुमितिज्ञानं प्राप्य साधयेद प्राप्य वा अप्राप्य चेत् सर्वस्यापि सर्व साधनं भवेदविशेषात् तेन प्राप्येति वक्तव्यम् सतां च प्राप्तिः सम्भवति सम्बन्धस्योभयनिष्टत्वेनान्यतरस्याप्यसत्त्वे निराश्रयत्वप्रसङ्गात् । तथा च कार्यस्याप्यवश्याङ्गीकर्तव्ये सत्त्वे कार्यकारणयेोरुभयोरपि सत्त्वेनाविशेषात् किं कस्य कारणं कार्यं वेति निष्फलमनुमानमिति कृतिपक्षे प्राप्तिसमायाः प्रवृत्तिः ज्ञप्तिपक्षे ऽप्यप्राप्य ज्ञापनेऽतिप्रसङ्गात् प्राप्येति वक्तव्यं लिङ्गज्ञानस्य लिङ्गिना संयोगादिप्राप्त्यसम्भवात् विषयविषयिभाव एवाङ्गीकार्यः । तत्र च लिङ्गनाने लिङ्गवल्लिङ्गिनोऽपि स्फुरणात् ज्ञातत्वेनाविशेषात् किं कस्य ज्ञापकं ज्ञाप्यं चेति । ततश्च प्राप्ताव विशेषेण साधनत्वप्रतिक्षेपो लक्षणम् । अप्राप्तावतिप्रसङ्गादसाधनत्वमुत्थान हेतुः । साध्यस्य पूर्वं सिद्धिर्हता र्विशेषणं तचान्न नास्तीति विशेष - प्राप्येति पक्ष दोषदर्शनेन । तथा च प्राप्तिप्रतिबन्धिनश्च निष्फलमनुमानम् अनुमितिज्ञानजननं ह्यनुमानप्रयोजनं तच्चेत् पूर्वमेव स्यादनुमानप्रयोगो व्यर्थः स्यादित्यर्थः । अतिप्रसङ्गाद्धेतेारविशेषज्ञापकत्वे प्रसङ्गात् लिङ्गज्ञानस्य लिङ्गपरामर्शख्यस्य हेतोर्लिङ्गिना साध्येन संयोगादिगुणस्य सता ज्ञानस्याश्रयव्यतिरिक्तेन संयोगसमवायाद्यसम्भवादित्यर्थः । तचात्र नास्तीति । हेतुसिद्धिसमये साध्यस्यापि सिद्धत्वात् उक्तमन्त्र अप्राप्तिसमायां प्राप्य साधयन्नित्य ५६ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nawayammarwanamannamomamminagar लयmmameran d eoproanempreARMERAMIRMIdeamromentiommayan जातिनिरूपणम् । २०१ m aaseem Sammelasanaanamancomm णासिद्धिरारोप्या। दुष्टत्वमूलमुत्तरत्र प्रदर्शयिष्याम इति ॥ १४ ॥ अप्राप्य साधयन् साध्यं हेतुः सर्वं च साधयेत् । अप्राप्तेरविशिष्टत्वादित्य प्राप्तिसमस्थितिः॥१५॥ মাত্রা নিরীলথ্যালাখলনা সুঙ্গা জাহয় ज्ञापनं च वक्तव्यम् । तच्चायुक्तमतिप्रतिकात् । नहि दाह्ममप्राप्तो दहना दहति प्रकाश्यमप्राप्य प्रदीपः प्रकाशयतीति च दृष्टमिष्टं चेत्येवम नामावतिप्रसङ्गादसाधनत्वेन प्रत्यवस्थानमप्राप्तिसम इति लक्षणम् । प्राप्तावविशेषादसाधनत्वमुत्थानहेतुः । साध्य प्राप्तिहेताविशेषणं तच्चान नास्तीति पूर्ववद्विशेषणासिद्धिখানি। লালক বান্ধু জাত্র শালা वा हेतोः प्राप्स्यविशिष्टत्वाद प्राप्यासाधकत्वाच्च प्राप्त्यप्राग्निसमाविति। हेताः साधकत्वमिति शेषः । विकल्पनास्थानहेतं दर्शयति । कार्यकारणभावापलापवादिना होवमाहुः ॥ ब्रापि साध्यहेतुव्याप्त्या शब्दानामित्यर्थः ॥ १४ ॥ पूर्ववादियमपि कृतिज्ञाप्तिसाधारणोति दर्शयति । अप्राप्य करणं ज्ञापनं चेति । अतिप्रसङ्गात् अप्राप्त्यविशेपात् सर्वस्य करणे ज्ञापने च प्रसङ्गादित्यर्थः । न हि दृमि चेति सम्बन्धविकल्पेनेति सूत्र प्राप्य साध्यमप्राप्य वा हेतारित्यन्तं न लक्षणापयुक्तमिति भावः । एवंविधं जात्युत्तरं न कश्चिदत्यस्थानोपालम्भोऽयमित्याशङ्कयाह । कार्यकारणभावेति । अपलापवादिनः बोचावाकादयः । Mammam For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ सटीकतार्किकरक्षायाम अतत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः । असम्बन्धस्य चात्पत्तिमिच्छतान व्यवस्थितिः ॥ इति । स्वव्याघातकत्वमनयाः सुगममेव प्रतिषेधकहेतावपि दृष्यं प्राप्य वा अप्राप्य वेत्यादिप्रसङ्ग स्या दु:থা। মাথাৰখাঁ ও মাঝি যুঞ্জা জাঘিकत्वं कृतिपक्षे साध्य प्राप्तरयुक्ताया एव स्वीकारात् । अयुक्तिश्चाप्राप्नैरेव दण्डादिभिर्घटादिनिष्पत्तिदर्शनात् । चतिपक्षे तु लिङ्गस्य तावल्लिङ्गिना प्रतिबन्धलक्षणा प्राप्तिरस्ति । लिङ्गज्ञानस्यापि तद्व्याप्तविषयिलक्षणा लिहिना मानिरस्त्येव । साक्षाद्विषयविषयिलक्षणा नास्तीति चेत् । तलयुक्ताङ्ग स्वीकारः लिङ्गज्ञानस्य साक्षात् साध्यधर्मविषयत्वस्थानङ्गत्वादिति । अप्राप्तिसमाप्यतेन निरस्तवायुक्ताङ्गश्च व्याप्तिलक्ष. णायाः प्राप्तरनङ्गीकारात् । साक्षात् सम्बन्धोऽङ्गमिति नास्ति सम्बन्ध कार्यस्येति शेषः । कारणैदण्डचक्रादिभिः कारणैः सत्त्वसङ्गिभिः सत्पदार्थसम्बन्धवद्भिश्च स्वयंसिद्धेवी न व्यवस्थितिः एकस्मात् सर्वस्योत्पत्तिप्रसङ्ग इत्यर्थः।। प्रतिषेधहेतारपि नेदं स्वसाध्यसाधकं विशेषणासिहत्वादित्यत्रापि ज्ञप्तिपक्षे ऽप्ययुक्ताङ्गाधिक्य प्रतिपादयितुमाह । ज्ञाप्तिपक्ष विति । प्रतिबन्धलक्षणा व्याप्ति रूपा। लिङ्गज्ञानस्यापोति । लिङ्गपरामर्श हेतोः साध्यव्यातलिङ्गाविषयत्व रूपः साध्येन सम्बन्धोऽस्तीत्यर्थः । साक्षाद्विषयेति । हेतुसाध्ययोरव्यवहितसम्बन्धाभावे ज्ञाप्यज्ञापकभावो न युक्त इति चेदित्यर्थः । एतेन प्राप्तिसमोक्तदोषा For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणम् । चेत् तीनकाजीकारः । अभिचारकर्मणा भ्रातृव्यमारणादा साध्यमाने दृष्टमेतत् । यत् साक्षादप्राममपि साधनं भवतीति तदेतत् सर्वमभिसन्धायोक्तं घटादिলি কিন্তু ভুল এল আর্থিস্থাৰৰ মনি ঈশ্ব দুনি। केचिन्तु साधनविशेषः साध्यविशेषणा व्याप्नो न वा। न चेत् न तं गमयेदतिप्रसङ्गात् व्याप्तश्चेदाप्तिग्रहशासमय एव लिङिविशेषस्यापि बातत्वादनर्थकবাললাম বাল মাদ্বিস্বত্ব স্ব সালি लिङ्क परामर्शस्य करणत्वात् । करणानां च कर्मप्रत्याসুস্বাৰা নিয়াখালি । না चात्र नास्तीति प्रत्यवस्थानमिति लक्षयन्ति । अनৰত্ৰা কাৰান্ধনীহ্মাৰানু মানিমী অফণীचकराचायोः ॥ १५ ॥ सिद्धे दृष्टान्तहेत्वादा साधन प्रश्नपूर्वकम् (१) । णामत्रापि सुवचत्वेन । दोषान्तरमाह । अयुक्ताङ्गश्चेति । मारणादा मारणाचाटनविषणस्तम्भनादा इति मित्ते सप्तमी ।प्राप्य साध्यमिति सूत्रस्यान्तरं ववन्तरव्याजेनाह । केचिन्विति । साधनांवशेषः पक्षवर्ती हेतुः साध्यविशेषेण सिषाधिषिलधर्मेण । कारणानां चेति । वास्यादिकरणानि दावादिकर्मणा सम्बहान्येव क्रियाजननद्वारा द्वैधीभावादिकं फलं जनयतीत्येवमेतद्पीत्यर्थः । एतदपि व्याख्यानममदभिमतमित्याह । अनयोरपीति । तदवान्तरविशेषत्वं प्राप्त्यप्राप्तिसमयोरपीति तदवान्तरविशेषत्वं प्राप्त्यप्राप्तिसमयारवान्तरभेदत्वम् ॥ १५ ॥ (१) कारणप्रश्नपूर्वकम् -पा• A पुः । For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FARMINORomammoitor memasteinemasiemenseeMINSANAMA H AMANMOHITESHPANCHAMIRECTOONPATRIORDaesaveta सटीकताकिरक्षायाम Prammar अनवस्थाभासवाचः प्रसद्ध समजातिता॥१६॥ লাল নূন স্থায় যন্ত্রী জানি না । साधनमुत्पादकं चापकं वा सिद्धिश्च स्वरूपता चानतश्च । दृष्टान्तस्य कारणानपदेशादिति सूत्रखण्डे दृष्टान्त पदं स्वरूपता ज्ञानतच सिद्धिमात्रमुपलक्षायति । कारणं ज्ञापकं कारकं वा कृती तावत् । अनुमितिनान हेतूनां पक्षहेतुदृष्टान्तानां सिद्धानामपि कारणान्तरं वाच्यम् । न हि ते नित्याः कार्यस्यापि सदातनत्वप्रसङ्गात् न च तस्मादुत्पदान्ते स्वात्मनिवृत्तिविरोधात् असतः कारणत्वानुपपत्तेः कार्यस्यापि स्वत एवोत्पत्तिप्रसङ्गाच्च एवं तत्कारणास्यापीत्यनवस्थति। दृशान्तहेत्वादावित्यादिशब्देन पक्षी गृह्यते । स्वरूपतः उत्पत्तितः। पक्षहेत्वारेतजातिप्रवृत्तिः सूत्रकारस्थाननुमतेत्याशझ्याह । दृन्तस्येति । सिद्धानामपि पक्षहेतुधान्तानामनवस्थादुस्थतयोत्पादक ज्ञापकानभिधानात् प्रत्यवस्थानं प्रसङ्गसम इति सूत्रार्थः । नित्या अनाथनन्ताः । कार्यस्यापीति । करणसामाज्या अनादित्वे तथाविधस्य कार्यस्याप्यनादित्वप्रसङ्गादित्यर्थः । असतः कारणत्वे सति स्वोत्पत्तः पूर्वमसतः पक्षादेः स्वहेतुत्वायोगादित्यर्थः। एवं तत्कारणस्यापीति। उक्तेन प्रकारेण पक्षादीनां कारणवत्त्वे सिद्ध तेषामपि कारणानां कारणान्तरं वाच्यमेव तेषामपीत्यनवस्थाप्रसङ्ग इत्यर्थः । पूर्वत्र कृतिपक्षे उत्तरत्र THEATREAMINATIONIRAHIMARRAIMEREMORSAREERummaNTONMENimire For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org COCINA SOTERICIDAE जातिनिरूपणम् । २०५ जप्तौ तु प्रमाणे ऽपि किं प्रमाणं दृष्टान्ते ऽपि को दृष्टान्त इति प्रमाणादिपरम्परानुयोगे नानवस्येत्यनवस्थाभासप्रसञ्जनमिति लक्षणम् । पूर्वत्र कारणपरम्परापेक्षामुखेनासत्त्वारोपः कारणम् उत्तरत्रानिश्चितस्यानिश्चायकत्वाध्यारोपः अनवस्था लक्षण प्रतिकूलतर्कपराहतिरारोप्या हेतुदोषपर्यन्तचिन्तायां पूर्वत्र पक्षादेः स्वरूपासिद्धिरुत्तरत्राज्ञानासिद्धिः । अत्र साधार मूलदोषः सुगम एव । श्रसाधारणं तु ज्ञप्लावयुक्ताङ्गाधिकत्वम् । ज्ञातस्यैव ज्ञापकत्वमयुक्तमेव रूपादिव्यवहारार्थं प्रदीप उपादीयमाने चक्षुरादिषु व्यवस्थादर्शनेनानवस्थाप्रसङ्गाभावात् । लिङ्गविशेषणत्वात् ज्ञातत्वमपिज्ञातव्यं विशेषणान्तरवत् तञ्च लिङ्गान्तरेणापि ज्ञातव्यम् तत्रापि तथेत्यनवस्येति चेत् न साध्यविपर्ययसंसर्गव्यवच्छेद कानामेव लिङ्गविशेषणानामवश्यज्ञेयत्वं ज्ञप्तिपक्षे । प्रतिकूलतर्कपराहतिरिति न कश्चिडे तुदोषोsस्तीत्याशड्याह । हेतु दो बेति । पक्षादेरिति पक्षहेतुदृष्टान्तानामनुत्पत्ती हेतोराश्रयस्वरूपे व्याप्यत्वासिदय आरोप्यन्त इत्यर्थः । अज्ञानासिद्धि: अज्ञातस्य पक्षादेरज्ञापकत्वादाश्रयाज्ञानासिद्ध्यादिका आरोप्यन्त इत्यर्थः । सुगम एव नेदं स्वसाध्यसाधकं सिडत्वादिति प्रतिषेधहेतेारप्युत्थतिज्ञतिपक्षयोः पूर्वोक्तदोषः सुवचन इत्यर्थः । चक्षुरादिष्विति । अज्ञातस्यैव चक्षुरादेः ज्ञापकत्वाव्यभिचारादर्शनेनेत्यर्थः । विशेषणान्तरवत् सामान्यवत्त्वादिवत् । साध्यविपर्ययेति । हेतोर्व्यभिचारपरिहाराणामित्यर्थः । - No. 6, Vol. XXIII June, 1901, Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २०५ Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PROPERATRamsamverpardenomenagarRMATIMAmmomeoparmananeamrrammUSAImwwwTOMARom सटीकताकिरक्षायाम् न तु लिसहकारिमात्रत्वेनोपयुक्तानामपि । तथा चाविषयवृत्तित्वं कृता तु न तावत्कारणापेक्षैव दोषः । নবদ্বাৰাবাল ১লাফলশ্রানু। নিমিयानवस्थायां हि दोषः तस्य सिद्धविषयायामपि सजारणादविषयवृत्तित्वम् । तदुक्तम् प्रदीपापादाने प्रसজলিলুমিনু মন্ত্রি লিখিনি। বিশ্বনঞ্জি। त्यपि काचित्यससमास्तीति केचित् । यथा इह भूনল ঘন্টা লাশী ঘন্টা ল নিন নি নল घटप्राप्तिप्रसङः इति । तदसत् प्राप्तिसमायामेवान्तभीवादस्यां तत्र हि प्रतिषिध्यमपि चातव्यं तस्य चापकं चक्षरादि करणं भूतलायधिकरणं च अप्राप्य নিজ খানিক্সজানু মান অত্র জানলীনীনি वक्तव्यम् । प्राप्तिनिवृत्तिलक्षणत्वात् प्रतिषेधस्य प्राप्ता च सत्त्वोनाविशेषात् प्रतिषेधायोग इति ॥ १६ ॥ तथा चेति । ज्ञानानपेक्षेषु ज्ञेयत्वापादानाविषयवृत्तित्वमित्यर्थः । ज्ञापकस्य कारणसापेक्षस्य च प्रदीपस्योपादाने कारणपरम्परापेक्षारूपानवस्थाप्रसङ्गविनिवृत्तिवदित्यनापि तथाविधानवस्था दोषाय न भवतीति । प्रसङ्गसमाया: प्रकारान्तरमाशा निराकरोति । विपरीतप्रसनिकेति । प्राप्तिसमायामयान्तावमुपपादयति । इहेति । इह भूतले घटो नास्तीत्यज्ञातस्येति वक्तव्यम् तज्ज्ञापकं चक्षुरादि करणं भूतलायधिकरणं च अधिकरणस्य घटस्य ज्ञानयोगात् ताभ्यामप्राप्तस्य ज्ञेयत्वायोगात् प्राप्तत्वे भूतलेघटसभावप्रसङ्गात् प्रतिषेधाभाव इति प्राप्तिद्वारायामप्रसङ्ग इति तत्रान्तभाव इत्यर्थः ॥ १६ ॥ ३७४ For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ৮০০eণচmণসচেদাম্বরমণny detoo ৮৫৫#interestsoursidassans-la.pussaidassessivecords -assecuteginsarvesserties . exoca canceণসংখvestme+ease-এমএফএমইএফ এsareadcare৮নয়নসহ : লোকৰ ৫ জন এ+ সেমি tle শায়। শFE রে রে * আর o | -১ হ সময় স এ জানিনা । | কালাঘা উনাঃ স্বনিরলসাগলঃ ।। সন্মালদা: সনি ভাললাহু ॥ ৩॥ | নুলল স্বাক্সানিয়ার স্কুল বালিমিলললাজ্জাল মুলা গ্রানাললাঙ্গাল লাঘনিখাইন ফ্লাল নাযমঃ। অস্ত্র হালাল: স্নাত: স্লাজা দল লিলা লিখিনি আখিঃ। খালা লিগুলু স্লাহ্মাত্মাষ্টাল লিঃ িল া। ল অব্দি বারি জুলি নিদাঘ। নার অফালা গুয়ানি তোলাল জানান জানি সুগভলনি। অনীকুজ্জল। জলবল নি গুমানতলীল ঃ নু নুল্লাহ আল লনল নাঙ্গলজানু ল আ মামলালনবঘা লাঘমলায্য নিম্নলিখ্রিজাল কনি। নন সুস্ফাঙ্গালিঃ। লাখ ঘিহ্মন্দ্রভ্যাজলালজী অানু নলিন্দু জানিস্তালন্ত অ লাইন ভাললঃ সুললিহীন ক্লান ভালং লাখ লীজ ন্ধি লাখ নুল ফালু। লা বনু হাশ্বেই:। নিৰাঙ্গ নুবলল মানি ল আলট্রালয়। গুলি | গলিপ্যানিলা হকালুখালসন্ধালাই অঙ্গ সুমঘভলসুলু। স্থান লা লা লা न्तेनैव प्रतिष्पान्तहेतुत्वे च प्रतिधान्तमात्रस्य बाधहेतुत्वे শeatrথ মানসিকত-৩৬৮- শোক-স নদ-ন দনযwanatarজলস-এr=-কলেজ For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir গণহঠাণহ-সময়-গণপ্রজাতশ্রেণালয়েশিয়া এলাকায় কীহ্মালিকানা নুলশানু গ্রনিহাল নাগান্বি হ্রদ্ধাঞ্জলি নিৰীহ্মা লজীক্ষান্। সুমন কুয়ালালা। জানালায় | ফলমুল্য ইনুল মুস্তাাবি অনুমি লাল হত্যা নাঙ্গনিৰাখ ল অননু ইনুলাগ্রাকিনি। সুলভ ইনহিমি বন্ মাজি মনিদুস্থান নিন্দা ল মন্নান খামানিনি ন্যাঘন ছানি ॥ ৭ ॥ ললল লাখলা ইনকালঃ। মাৰিৱি সৰ ঘাদি। দলঃ ॥ং৷ | ব্যাথলজালাঁ অলিকিাদাঅানালালানা লুৰ উনুনুনলাৰানু সাবিনা মাললললিঃ । নয় খলিলুন। অগ্রা লিঃ মাঃ জাহাৰি বাৰি মুখ অন্ধ নয় আঁৰালীলাম্বাৰাঙ্গাবি। যিনি। হিজালুনী অত্যা মাৰি অনলয়জানি অনলাদ মাহ্মত্যাকালবি অক্ষয়স্ময় জাল নথি অদ্ধান্ মাঝি নিৰিনি। কামালুদ্দা মৃত্মা আল ঘর থাখিप्रतिरोधहेतुत्वे च सतीत्यर्थः । बाघहेतुः स्यादेव अतद्धय (?) সন্তলাভলু। ও মসিৰাগ্ৰথী লাল লিন্ধা। ২৩ ৷৷ For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणम् । वादित्युक्ते प्रथमक्षणे गन्धवत्त्वं नास्ति घटसमवायिकारणत्वेन तदुत्तरकालीनत्वाद्गन्धस्य । तथा च व्यापकस्य गन्यवत्त्वस्याभावेन व्याप्यस्यापि पार्थिवत्वस्याभावात् भागासिद्धो हेतुरिति। दृष्टान्तानुत्पत्ती यथा द्रव्यमात्मा गुणवत्त्वाद् घटवदित्युक्ते प्रथमक्षणे घट एव निर्गुण इति दृष्टान्त भागासिद्धी हेतुरिति।र्मिचानानुत्पत्ता यथा द्रव्यं वायुः स्पर्शवत्त्वादित्युक्त नঅনাৰি আৰান্ত বিষঝিন। ল জ না हेतुः सिद्ध इति अनातभागासिद्धा हेतुरिति । एवं लि. ङ्गादिज्ञानानुत्पत्ता दर्शयितव्यम् । अकार्य च कथमनित्यं निष्यतनं च कथं गुरु अपार्थिवं च कथं गन्धवत् निर्गणां च कथं द्रव्यम् अनुपलब्धहेतुकं च कथं साध्यधर्मवदिति विरोधपर्यवसितं चेति । तदुक्तं प्रागुत्पत्तेः অাৰাগাৰুলুনি নি। খালাজালাল त्पत्तेः प्राक् कारणस्य हतारभावात् प्रत्यवस्थानमनु तदुत्तरकालीनत्वात् द्वितीयक्षणभावित्वात् प्रथमक्षणे साध्याभावेऽपि कथं हेताभोगासिद्धिरित्यत्राह । तथा च व्यापकस्येति । दृशान्ते भागासिद्धं ततोऽसिडव्याप्तिकोऽयं हेतुरिति भावः। एवं लिङ्गादीति। प्रस्तुतप्रयोगे साध्यदृशान्तानामेकदेशाज्ञानेनापि भागासिद्धिरूहनीयेत्यर्थः । अस्या जातेरारोप्यान्तरमाह। अकार्य चेति । अकार्यमनुप| पन्नः शब्दः अपार्थिवं प्रथमक्षणे गन्धरहितत्वेनापार्थिवो घटः अनुपलब्धहेतुकं अज्ञातस्पर्शवत्वहेतुको घटज्ञानो (?) For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकतार्किकरक्षायाम moupoupama - परनामी Sucaptaranaamar त्पत्तिसम इत्यर्थः । अनुत्पन्नस्य स्वकार्यासामर्थ्य द्वारं নিৰাখানিী স্মাৰাই অনুষঙ্গ নামানুল্লা कारणापपन्न कारण प्रतिषेध इति। उत्पन्नस्य शब्दादेस्तथाभावात् पक्षादिभावानानयासिद्धिः । अनुत्पन्नस्यापि शब्दत्वात् कथं तद्ववच्छेद इति चेत् न तस्य तुच्छत्वेनाशब्दत्वात् तथा चाविषयवृत्तित्वम् । असिद्धिीष एव न त्वपक्षीकृतस्येति । यदा कदाचिदुत्पन्नस्यापि पतनादेर्यावद्व्यभाविना गुरुत्वेन व्याप्नोत्पत्तः पूर्वमसिद्धिदोषः तथा च युक्ताङ्कत्यागः । व्याप्ति प्रकारमनपेक्ष्य दोषादावनात् साध्य জ্ঞানাবিজবাবলি নষ্মা জলে লালरूपं चानपेक्ष्य प्रवृत्तः । अचानद्वारिकायां त्वविषयवृत्तित्वम् अचानं हि पक्षादेोषः न त्वनुपन्यस्तत्वेनापक्षादिभूतस्येति । एवमनङ्गीकारे सर्वत्र स्वव्याहतिरूहनीयेति ॥ १८ ॥ सन्देहहेतुसद्भावात् सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसमो मतः ॥ १६ ॥ वायुः सर्वत्र सामान्य निर्देशात् नपुंसकाक्तिः । तस्य तुच्छत्वेन भावप्रतियोगिनमित्युक्तत्वेन (?) साध्यान्तद्वारिकयोरपि तथा पार्थिवत्वस्य यदा कदाचिदुत्पन्नेन गन्धवन्त्वेन व्याप्तत्वात् यदा कदाचिदुत्पन्नस्य गुणवत्त्वस्य द्रव्यत्वेन व्यासत्वाच पूर्ववद्युक्तानहानिरित्यर्थः । अत एवोपपादयति । व्यापकत्वरूपमिति । सर्वत्र अस्वपि पक्षेषु॥१८॥ ananewsRIRAMINORatanANIRTAINM pscmacा ३७८ For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणम् । निर्णयकारणेोपन्यासे ऽपि संशयहेतूनां समानधर्मादीनामन्यतमसद्भावमात्रात् संशयापादनेन प्रत्यवस्थानं संशयसमः यथा अनित्यः शब्दः कृतकत्वाद् घटवदिति अनित्यत्व निर्णयप्रमाखेोपन्यासे यदि निर्णयकसद्भावान्निर्णयः स्यात् तर्हि नित्यानि - त्ययोः सामान्यघटयोः समानमैन्द्रियकत्वं संशयहेतुः शब्दे ऽस्तीति नित्यानित्यत्वे संशयोऽपि स्यात् स्वका सद्भावे ऽपि वा संशयानुत्पत्ती निर्णयापि न स्यादविशेषादिति । समानधर्मीदिसंशयकारण विधुरम्य निर्णयकारणस्य निर्णय हेतुत्वमित्यभिमानः कारणम् कार्यापेक्षया सत्प्रतिपक्षत्वमारोप्यं निर्णयप्रतिपक्षस्य संशयस्योपस्थानात् । ज्ञाप्यापेक्षया विशेषणासिद्धिः संशयहेतुविर हे निर्णय हेतुत्वमित्यभिमानात् तस्य चात्राभावादिति । अत्र सूत्रम् । सामान्यदृष्टान्तया रैन्द्रियकत्वे सामाने नित्यानित्यसाधर्म्यात् संशयसम इति । अत्र समान इत्यन्तमुदाहरण प्रदर्शनपरम् । नित्यानित्यशब्दा सपक्ष विपक्षावुपलक्षयतः साधर्म्यपदं च For Private and Personal Use Only 250 समानधर्मादीनां समानधर्मानेकधर्मविप्रतिपत्त्या सद्भावमात्रादिति मात्रया निर्णयकारणसाहित्याभावे सतीति गम्यते संशयापादनेन प्रत्यवस्थानमिति विशेषः । अविशेषात् कारणसद्भावे विशेषाभावात् । उपस्थानात् आधानात् तस्य चात्राभावात् कृतकत्वादिनिर्णयहेतो: समानधर्मी दिसंशयहेतुविरहस्याभावात् । उदाहरण प्रद 368 Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सटीकतार्किकरक्षायाम् संशयहेतुम् । ततश्च साध्यतदभावयोः संशयकारणादित्यर्थः । एवं च विषयतः कारणतश्च व्याप्तिर्भवति । दोषमूलं तु युक्ताङ्गहानिः निर्णयकाभावविशिष्टस्य समानधर्मादेः संशयहेतुत्वमित्यनङ्गीकारात् । अन्यथा निर्णायक सद्भावे ऽपि समानधर्मादेः संशयेोत्पत्तौ तदनुच्छेदप्रसङ्गात् । अयुक्ताङ्गाधिकत्वं वा समानधर्मादिविरहस्य निर्णयाङ्गत्वाभ्युपगमात् व्याघातस्तु सुगम एव । सूनं तु साधर्म्यात् संशये न संशयेा वैधर्म्यादुभयथा वा संशये ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाञ्च सामान्यस्याप्रतिषेध इति । तत्र साधर्म्यवैधयीभ्यां संशायक निर्णयकावुपलक्षयति । सामान्यग्रहणेन च संशयहेतुम् । एतेनायमर्थः समानधर्मादेः संशये जनयितव्ये निर्णायकसद्भावान्न संशयः स्यात् । तस्मिन्नपि सत्येव संशयोत्पत्तौ संशयानुच्छेदप्रसङ्गः समानधर्मीदेर्नित्यं संशयहेतुत्वं च नाभ्युपगच्छामः । १८० Acharya Shri Kailassagarsuri Gyanmandir र्शनपरं न लक्षणोपयुक्तमिति भावः । साध्यतदभावयेोरिति । साध्यतद्विपरीतयोः संशयकारणस्य समानधमीदेः सद्भावादित्यर्थः । एवं वेति । नित्यानित्यसाधर्म्यशब्दानां एवमर्थस्वीकारे सति सर्वानुमानेषु सर्वसंशयहेतुरियं जातिः प्रवर्तत इत्यर्थः । अन्यथा युक्ताङ्गहीनत्वानङ्गीकारे । तदनुच्छेदप्रसङ्गात् संशयानवस्थाप्रसङ्गात् । स्वव्याघातस्त्विति जातिवादिनः प्रतिषेधानुमाने ऽपि समानधर्मीदिसद्भावात् प्रतिषेधवति कृतकत्वे हेतुरसिद्धो For Private and Personal Use Only Go Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a nosibeenadharountabsesselese৭২০eeeeeekini-priserstaneseদশমলমফspace এ এ এ জানিলিয় । মেনসুজা আলকামান সামনি ক্ষুস্মা: ৭ ॥ तुल्यत्वमभ्युपेत्यैव परहेताः स्वहेतुना।। লাখ লাল সালাল মুন। ২০। | সুহানালখিল নাযীল অব্দীঅনালাখালিল সম্রাল লম্বালা জানি। না মাথা ঝিলিঃ "হ্মবাদাম জ্বনি ব্যথা মানামাজ্জাঘৰ । - জিন জনি মিয়া স্বামীঃ ন্য দিনলি কি নই। না স্ব নিখালা খনিনি। গ্রন্থ স্নালিঃ ভুঃ জানি বন জ্বাল লিঅন্যত্র নি। মাসালাজিনানি নিয়ন্ত্রলাখালাঃ লায়লাঃ লাখ স্মাৰাহে। নুজুল নু জাগঃ অাঘানঃ। যথা মনিষা মন্দির মনি আলুথনিঃ মানববনৰিনি । : কাঘলালখিলাল মনিথলাঙ্গা স্নাঅন্যান্য বিনোদনলীলাল খায়নি। নিজালালিলন হলো না থাকায় ত্যাক্ষাৎ ক্লিখিনি ক্ষাঙ্খাজিল হত্যা লীহ্মাৰী যুদ্ধাত্মা মুনি অ ৷৷ ২০। বিহু ৰূলাঅস্থিঃ সন্ধ্যা। অাল অা ও সন্তত্বি জিনা খাতুন্নঃ স্যালু খান - মালালা ভূ ভূখঃ (?)৷৷ ? ।। —No. 6, Vol. XXIII~~June, 1901, For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ependen ককেশবপণধreenoাঞ্চককালা-কলtersenanasreenerdeareershakaroঠনকবকোশ-sinduiseardcordprevens. 4. " শাফালানাথা খবউ কারাে কাছে এসে নাবিক্ষত্র বালুবাৰাত্র। श्रेधापि तस्य हेतुत्वमङ्गो हेतुसमा भवेत् ॥ २१ ॥ | জ ম আনিৰিক্সাখাৰঘ নিঃ। লাগ্রা স্ত্রানু দুল অালু নল স্বত্ব আ াআলাঃ ভবনিমাল আ ন মশা মিথ্যানুঃ ঘুমাৰ স্বা নির্যালিলে স্যালয় রাজ্জাল ক্ষিদ্ধ জাল কিনি ব্যালান্সাঃ । স্নান ঘুমীমি যাহা জ্বলি জ্বাল নি। মাহি ইনুশ্রমজল অনুসন্স: নক্ষুনানো ব্রাম্মাম্বলা নুঃ ননৰ দ্বানির গ্রানঘন স্লা জুলু মালিক নানুল নি । ক্লানিঃ গাই মান্ধাত্বযীদ্বাৰান। জ্বালা মেলাস্থ্য গিজা ভাবিনি । ভাষান্ম ল লুন: গুলিজনাবাৰিাৱাৰিনি। মিস না গিন্ধা ক্ষাবৃত্তি না ঘালিয়াল নাভাবিনিৰিনি। গলামির্জা নহ্ম সুলাঙ্গালি। জুনিক ন দুলালীলা না: অাত্নালিলঃ মাজ্বাল নানি। দানিয়ালঃ লক্স না ম্বিনিখিনি অনু জালশ্রাদ্ধানুষ্ঠাখি অাল লিখননি ল - নাজন। নক্লষকাজ ফুজিব্বাযা ফসল - - -- = = * *** * = বেশ শিক্ষurn== তবেশন করতে দেশের নানানয়নকাশণকাশ-৮৪est For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sun prospearestlandscapadapted-accarabarisaLন .com... নাম - re = sAssass = 'হা -৮৯nners NOTIC I AS শুesnetweesers were s etwহারuoteধ s easons | মিলি ? নিয়ায় শ্রীল: শিক্ষার্থী: দালাঃ ঞ্জ অফত্ব জনি স্ব । মাত্র সম্বলঞ্চস্থ নগ্রামিত্ব স্ব রুগুলা নলক্ষ্ণালঙ্গাঅকালঃ লাল অাত্মহত্ব - গুলিকে হেলাৰীৰৰয়ালু। স্বাস্থানসহ লম্বি স্কুলু মিখালুজ্জায় মিজান জানি। লিগ্রাম। ২৭ ॥ ত্রা নিলা দ্বিাাষ্ট্রক্ষাবিলালনঃ ॥ মিত্ৰীলালাক্সি : ইই। | এক্সকালে গ্রামী নালিলাগাছাাদি। লিখিলালা জানাৰাত্র লজ্জালীলিঃ । নাফ। অনিন: লালবাজির জামিকাল জুনি। ভাবীনাজমিস্ত্রীলিঃ ননষ্কাশালী কাথন সুইঘাষাবানু নিঅন্ধষিরিলক্ষিনস্থায় অন্যালাক্সি : অগ্রা ক্সালিঃ মুক্ত জল চালিমললল্লিলিনি মিমি। অাম্মাল অালীহ লালীফানু । ন অ অঙালিত্যানু মালিহ্মা | স্থান স্থান মিঃ লিয়াখালিশা | দফা লিঅ্যাল্লিশ অল্পক্ষিনি নি । अनुमानादनित्य इत्युक्तेऽर्यादापन्नं प्रत्यक्षानित्य इति ক্লাহ। আলাল ফাকিলাম্বিয়া কলিন্স জুলুম চান নাথাল্লিশ নি। =আ or এইওরে ৯:৫stan নিসদে এree৮৭৫ - এএsuscenese - e a sna১০- May-asian For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * এ খন sar a wrences etch.aharaswaternalsecথভহমtalax- asakaku. bলদেures । বেতন বীনামিংলায়া ননক্ষুস্মাক্সায়াকিল আদিল্লি: সাফাম নানু শূনহ্মলিখল ল লনি সিক্সত্র ল লিৰি ল ানু লিজা। জ্বহ্ম নাজ্জাস্থান লা লিনি। স্থ নাগিন ষ অঙ্গ জুনজ্জলজ্জালি ল মনি মিত্র। মুমলা না হালিয়ী । অ লন জ্বালানিলিস্যানালাম। ক্লাহুঃ । নিম্নলিখি: মালালি অনীবিশ্বাল ভাল: । অবিল্লাল্কানাখাএ মিলত্যাঙ্গালীৰ শ্ৰদ্দালিলি ক্যান্। লুচ্চালামুখী অাখিললাজানলাকিনি ঘন: সুলাঙ্গালি জামিলল মঙ্গলুঃ । নমিলস লুকাযাযাবৰ দ্বাৰা অম্বিকানুনানির্জলাল্লাহালখিনি । । =anuঠানয়ন দিলে হess ==== ==== | তামিলল সত্নিদ্বাস্তু খাবদ্ধ নঙ্গ হাঁ नास्तीति जलमस्तीत्युक्ते ऽादापन्नं तत्राग्निनास्तीत्यादि । জালালকা অৰিহাৰ্থঃ (?) ভানুक्तत्वलक्षणा अनुक्ताक्षेपलक्षणा । अनुक्तस्येति । वादिनाলুক আম্মিলিঅলাহানাবাৰিাম तिषेधे सति जातिवादिपक्षस्य च तत एव हानिरूपपन्ना। अनुक्तत्वादनुक्तवाक्षेपरूपदूषणापाघिसद्भावादिति स्वআগামঃ। নিলুফাবৃত্বালাক্ষাদালাললঃ - নিলফামাৰাকাক্সালিনি সূথ ৷৷ ২৭। = ====খেয়ে- কলমেশ্রয়-পাশ-শোভনশন For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HomsapaIVMohamamaloparameramanumanmanNIANP जातिनिरूपणाम MARATHEORDERAREWowermireonamutramanane mamgaet भ मानाames A opanga amagaramparamethy purnpp num m agapp er m । ॥ | স্বলহীৰূল স্লিম্বিসাল। साधनप्रतिवन्द्या यत् सोविशेषसमो मतः॥२३॥ | কাঞ্জিলী লাম্বা খালা আলনিবিল জলন্সিয্য নালন্দ্রলা कारधर्मत्वेन वा यदधिशेष प्रसञ्जनं स्थापना हेतुप्रतिঅাখশাস্ত্রীয় চি নামিরাখল। ল্য: নি: একি শুনলে অব স্নাঘাষালন লামিয়: ' মা ব্যাকিলা খা খাमपि पदार्थानामविशेषः किं न स्यात् । अन्नकत्वेनाविসুক্ষ্ম অন্ধবিশ্বাঃ খললামিজী জলাकजातीयत्वम् । एकाकारधर्मत्वेनाविशेषे सर्वस्याप्यनित्यता स्यात् । एवं च पृथिव्यादीनां नवानां द्रव्य Relandininthetstore एकत्वेन एकस्यैव ह्यविशेषो मुख्यः स्यादतः पक्षमावत्वेन एकधर्मत्वेन सर्वेषामेकेन धर्मेणान्वितत्वेन प्रतिएदार्थभिन्नत्वेऽप्येकरूपधर्मत्वेन । सत्त्वादिना सत्त्वप्रमेयत्ववाच्यत्वज्ञेयत्वादिधर्मसद्भावेन। पक्षाद्यविभागः सत्त्वादिहेतुना सर्वस्यापि पौक्ये सिद्धवादिहेतोः पक्षसपक्षविपक्षविभागाभावानुमानाप्रवृत्तिरिति भावः । एकजातीयत्वं सत्त्वादिना सर्वस्य साध्यधर्मजातीयत्वसिद्धौ पूर्ववदनुमानाप्रवृत्तिरिति भावः । सर्वस्याप्यनित्यता स्यादिति । सत्त्वादिना सर्वस्य प्रस्तुतसाध्यधर्मवत्त्वे सिहे. व्याप्स्यसिद्धिरनुमानाप्रवृत्तिरित्यर्थः । विषयहेतोरनियमार्थमुदाहरणान्तराण्याह । एवं च पृथिव्यादीनामिति । एवं matamawrena रामशालाpemperamewernempesawarenesamawrammarwausemara For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org सटीकतार्किकत्तायाम् त्वेन धर्मेण क्रियावत्त्वेनाविशेषः स्यात् । शब्दघटयोरेन्द्रियकत्वेन मूर्तत्वेनाविशेषः स्यात् । एवं घटजातीयत्वं घटतादात्म्यं चेति । कस्यचिद्धर्मस्य कचित्प्रत्यसाधकत्वदर्शनं कारणमस्याः । श्रसाधकत्वमारोप्यम् । सूत्रं तु एकधर्मेोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसम इति । एकधर्मेोपपत्तेरविशेष इति साधन प्रतिवन्दाभिप्रायेणेदं प्रत्यवस्थानमिति दर्शितम् । सद्भावः सत्त्वं तच साधारणधर्ममात्रोपलक्षणम् । तस्योपपत्तेः सर्वस्याविशेषापादकधर्मक्रान्तसमुदायस्यैकत्वाद्यविशेषप्रसङ्गापादनेन प्रत्यवस्थानमित्यर्थः । अस्याः स्वव्याघातः सुगम एवेति युक्ताङ्गहानिमाह सूत्रकारः कचिद्धर्मानुपपत्तेः कमिचेोपपत्तेः प्रतिषेधाभाव इति । कचित् सत्तादी हेतौ सति तापकाभिमतस्य तादात्म्यादिधर्मस्यानुपपत्तेः । द्यचित्कार्यवादी सति तयापकस्यानित्यत्वादिधर्मस्यापपत्तेः प्रतिषेधाभाव इति । पूर्वत्र व्याप्यभावादुत्त घटजातीयत्वमिति । ऐन्द्रियकत्वेनेोभयेोरेकजातिमत्त्वमेकत्वं स्यादित्यर्थः । असाधकत्वमारोप्यम् आश्रयासिडिस्वरूपासिद्धासाधारणत्वादिदोषदुषृत्वाद्धेतोरसाधकत्वमारोप्यमित्यर्थः । प्रतिवन्द्यभिप्रायेण दृष्टान्तबुद्ध्या । अविशेषापादनात्मकधर्मः सत्त्वद्रव्यत्वैन्द्रियकत्वादिः । सुगम एव विनीतमसाध कमाश्रया सिद्धत्वात् (?) प्रयाजास्तित्वसाधकत्वविश्वपरिणामित्ववदित्यादि प्रतिषेधहे 360 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only D Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ভালগোগ s iclesbijodde:7%ঙতেতsৈc60 ristocosessioneratoasheioscooked arealsabihuyerstbrassescল6িn.regi২৬নলোডades৬৪১০৬৯০ % | সানিলিয় । নকশন লাল এমএনওকে লক্ষurovalset কলকা খবর শুনশন স হেলো গি হিম কgo C = ঃ । | বয় বগ নাখানিনি লাজ ২ ॥ লম্বন্ধ চন্নি ন্ধিলখি ক্লান্যা খুলুন। জিজ নিসালিলিকা গল ৷ ২৪ ॥ | আনিলা শিল্পী ফাৰী ফি ঝম্বল | জিলা খাখা ত্রিনি শ্রদ্ধা নি গাথারাঙ্গামাল আমলকিন্স। গ্রন্থ। লি: স্নাল অালাক্তি অনুলিশ ক্লাব জাম্বলীল: নজি লিখায় চঘি কিলম্বা ওলিনি। আমিনানিলাহ নবীলালু বৃদ্ধাল অানা গুনলামঅয়ানে ক্লিানন্যাশলিগা লক্ষ্ম জ্বল। না অ ক্সা আঃ মৰা নি। মনিরুজ্জাফণাহ্য বিজ্ঞান শ্রম মাযহীনালা নয় নিয়ে ল রুমখীল যাত্বালা স্ত্রী হত্যা: জালা লনঃ লাব্যালান্স স্কুল অলম্বন্ধাৰখীযথী অলিলাল নি। আ লালাৰ মিলিয়ে জাহ, থ্যা সাক্ষ্মীকালাঘায়হ্মাৰাত্মকানাৰণি অস্পকাজিনালগালাগলানিয়াম হ্যাযিঃ সুশ খী। ২। प्रकृतसन्देहविषयत्वात् शब्दो नित्यानित्यो वेति सन्देहे सतीदमनुमान प्रवर्तते ऽतस्तविषयत्वादित्यर्थः । হয় আ ত্মহল। ফালু। ৪। | (৭) সুবন-যা• A । = == = ==== = == === === = - - ---- For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir earlossgurutrapunciation chanisiestasternuarantestantranscanadiassence -এ -arrafiestau reutrate =parsensesses s espnewsareasessessed বীনাদিয়া আন: ল নু সানমালিস লাফালাৰিনি। অবস্ফিাযালু আ' লানি নি সুমাবক্ত: ত্রাঘান: শান্দি। অন: ক্ষার্থী মালাখা ন বন্ধনিনি লিজায়নামনিৰাৰিলালুনালা মনিঃ । সুলুমনিয়ান্সালমানিনি যুকাজালিনু। অমনিৰীক্ষা নিয়া এলাযান্যালুন সাবা নাল্লালখকস্বানি। ২৪। থানায় অগ্নি নিজ আলু। तद्वाधात् प्रत्यवस्थानमुपलब्धिसमा हि নঃ (৭) ॥ ২৪ | বিয়াখানায় নানামাত্র নার লি মিত্র আত্মাৰ জাল মালमुपलब्धिसमः । यथा पर्वतानिमानित्यक्ते किं पर्वत মাহি: শুন এনালিলননি। লসিঙ্গঃ লালম্বাৰীলালগ্নিলাকনা । ল ৱিনী: ক্লি শিলাবি জানিীল। নন - নাৰ ত্ৰি খ ন নি লাখ: না না | নছিহাবমূখনিহা। কি বলল তুলি। ক্রি पर्वत एवाग्निमानुताग्निमानेव पर्वत इति विकल्प्येत्यर्थः । (৭) সুমা লন:-: A । For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir emailwadlinadiansatyaletailseliancescablderstanda मातिनिरूपणम् । प्रतिज्ञायां धूमवत्त्वादित्युक्ते धूमः किं धर्मिणान्ययोग কল জঞ্জন শুনাফাজ্জল । ল রুগ্রফঃ पर्वते वृक्षादेशप्युपलब्धः। न द्वितीयः धूमाभावे ऽपि कदाचित् पर्वतापलब्धः। ततश्च साधनाभावेऽपि धर्म्युपलभ्यत इत्यसिद्धिः । तथा पूर्वोक्तद्वयसमाहारण साগুলালাখালী চন্দ্বি প্রান জুনি মাথাশিল্পী। तथा तस्मिन्नेव प्रयोग किमन्त्रावधार्यते । किं पर्वत एवाग्निमान उतारिनमानेव पर्वतः किं धूमवत्त्वादेवेति। न प्रद्यमद्वितीया महानसादेरग्निमत्त्वीपलम्भात् पर्वते वृक्षायपलब्धेश्च । न तृतीयः धूमाभावे ऽपि নগন্যালাজানয়িালশানু নিল স্বালান ऽपि साध्यापलम्भादव्यानिरिति । समव्याप्तिके तु कृत. कत्वापरामर्श ऽपि प्रत्ययभेदभेदित्वादः शब्दानित्यअग्निमत्त्वोपलम्भात् ततो बाधितः प्रतिज्ञातार्थ इति शेषः । तथा पूर्वोक्तति । एकैकं विहाय प्रतिज्ञाहेतू युगपत् पूर्ववविकल्प्येत्यर्थः । एवं प्रतिज्ञाहेत्वोः प्रत्येकसमुदायपरमवधारणविकल्पं दूषयित्वा तत्साध्यस्यैकल्यावधारणं विकल्याचं दूषयति । तथा तस्मिन्नेवेति । किं पर्वत एवेति किं धूमवत्त्वात् पर्वतोऽग्निमानेवेति अथ धूमवत्त्वादेव पर्वतोऽग्निमा नितिं वासाध्यत इत्यर्थः। आलोकादेरित्यादिशब्देन महानसादिशब्दे विशेषः । अन विशेषश्च गृह्यते(?) सपक्षकदेशवृत्तिहेतावेवंविधप्रत्यवस्थानावकाशः सपक्षव्यापिनि कथमिति चेत् तत्राह । समव्याप्तिके विति।कृतकत्वापरामर्शे ऽपीति । शब्दोऽनित्यः कृतकत्वादित्युक्ते किमत्राव१ --No. 9, Vol, XIII.---September, 1901. ५४० For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = আজই শত গঙ্গাকে ফেseview tudyeedলজম'wlidadary startarawardrunkwissione s , অনেক লdesitandhan' সরলমকের ঋতীনাজিঙ্গাযাহ লোহা হৃনললিন লাক্সানা - নিজ্ঞিনা। না জানান ঘি ব্যাঘললন জমি নিহায়াত্ব নিন। আর অন্যান্য হিমামী ব্রাহ্মী কাল নিজাখস্বাভা লিঙ্কালিনগ্ধাৰি । স্ব সুলিহ্মিামান ঘান্সি নি। আকিলা লিকিহত্য সম্মিল আনামান সাম্রাজ্বলাফানু অন্যান্য বিঃ ফ্রীজ লু ক্যামআইনা নাম্বাৰাত্র। হাইলাঅাত্রাকাল জাৰিথিলাল লালঘাৰাজ্জিন জ্জিা নলুভিঃ লম্বা স্রাত্যা: আসু धार्यते किं शब्द एवानित्य इति वा उतकृतकत्वादेव शब्दानित्य इति वा । नाचः घटादेरप्यनित्यत्वात् । न द्वितीय ক্ষুনত্মহান মুবি ভিলীলললঃ হা হত্যাदिविलक्षणबुद्धिपरिच्छेद्यत्वसामान्यवत्त्वे सत्यमदादिআহত্মিানা ছানিলিঃ স্কুল নামবীজসজার্থিঃ। ল ফাযা সম্মহত্যানলি জালিঃ ক্ষি শিক্ষার্থী। লঙ্গ স্বাক্ষ্যকণা' sীলি। মলিন্য ওলখিলাবিজলন্ধ ভাঙ্গাঅলঃ সত্যমূলম্বালছালখালিলঃ হিলি ছাত্মঃ। হালখাতা। গুলি ক্ষানহাথি সভালাহিঙ্গাথি আল মা মুহান্ম | দুজঃ। আশাশ্বাস্ন্যাকালিঃ। যা ५४२ For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ভানলিঙ্কঃ -কেময়.কম = == সালাজাম্বিকা । লামালখাযযয্যাত্বনামীয়াজালালআমথ্যাজ্জালু। নস্ত্রাঅন দ্বিাৰাঃ নন্দু জ্জা ঘালাৰণ অথবা নানি হলি । লল - লাজি জ্বালাজি অৱলু নামঘৰ লিঙ্গীক্ষাসম্বলিল অাজি নলজীফা নীনি। ২, স্বলু মিথিলাকা নন্দলালু। নিজসজ অনিরুজ্জালুলাচ্ছিল । অ ৷ | নিহলিন্না অলী নিমজ্বিস্থলীঃ। ন লীলাঅলী 'দালি জালা কূলনী জয়ী ভালুবনী গ্রন্থনী মানালিলা। হন আলি নানু অনন ভানাইস্বীনি বিশ্রীমত্মত্মবি অাম্বানললল - অত্যালকালুখাঃ । লৰ ৰিমঝিনিশ্বীন ফু বলাখালুবানা কাজল ভলাষ্যव्यवच्छेदमात्रेण यदा धौ तदा हेतुः स्वेन सम्बात इति पक्षं विहाय यदा हेतुः तदा धर्मिणा सम्बात एवेत्यङ्गीজ্বালায়। হালি। এলিজালাঘাতানজীন্দাহ সুন্সিলৰানিখঃ ॥ ॥ বিদ্যঅলিভলা দ্বিস্বত্ব স্ব অষণীয়ঃ কলি স্থালা ভলুথালালাখাল। দুणानुलब्ध्यादिरूपेण उताताद्रप्येण यदा तादूप्येण न वर्तन्त For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६४ www.kobatirth.org सटीकतार्किकरताथाम् यमनुपलब्धिसमेति । तर्ह्यपलब्धिरेव सूर्द्धभिषिक्तो विषयिधर्म इति तदेवोपलक्षणमुचितम् मैवम् उपलब्धिसमसङ्करप्रसङ्गात् । केचित्तु भावात्मकेषु विषयिधमैषु प्रवृत्तमिदमेव प्रत्यवस्थानमुपलब्धिसमः अभावात्मकेषु त्वनुपलब्धिसम इति व्याचक्षते । तदशिष्यम् अनादेशिकत्वात् । व्यवच्छेदकवाक्यार्थरुचीनां पूबैदाहृतप्रत्यवस्थान स्याजातित्वप्रसङ्गाञ्च तस्यान्यत्रानन्तभावात् । उपलब्धं लिङ्गं साध्याङ्गमिति तदर्थीऽयं प्रयोगः । सा चेोपलब्धिः स्वात्मन्यनुपलब्धिरूपेण वर्तते चेत् साप्युपलभ्या स्यात् नोपलब्धिः विषयइत्यर्थः अनुपलब्धिसमः । सङ्करेति । जातिद्वयस्योपलब्धिसम इत्येकनामप्रसङ्गादित्यर्थः । भावात्मकेषु अनन्तरप्रयेोगेषु उपलब्धीच्छाद्वेषादिषु अभावात्मकेष्वनन्तरप्रयोगेव्वनुपलब्ध्यनिच्छादिषु । अशिष्यमसाम्प्रदायिकमयुक्तं च। अनादेशिकत्वाद्भाष्यकारादिभिरनुक्तत्वात् । व्यवच्छेदवाक्यार्थरुचीनां नित्यसामान्यानङ्गीकारेण घटादिशब्दानां घटत्वादिसमारोप श्लिषृव्यक्तिवाचकत्वाभावेनायं घट इति शब्दस्यायं पटादिर्न भवतीति व्यावृतिरेवार्थ इतिवदत्तां बोडानामित्यर्थः । पूर्वोदाहृतेति । उपलब्धिसमायां प्रयुक्तावधारणविकल्पस्य अजातित्वप्रसङ्गात् अङ्गाधिक्येनासदुरत्तरस्य छ्लाद्यनङ्गभूतस्य जात्यन्तरोक्त लक्षणहीनस्य भावाभावधर्मरहितस्य च जातावप्यन्तभावाभावप्रसङ्गः । अत एव जातिसामान्यलक्षणमतिव्याप्तं स्यादिति भावः । तदर्थोऽयमिति । लिङ्गपक्षदृष्टान्तादीनामुपलब्धिप्रयोजनो ५४४ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTRANSOMNIIMSAROIGARNangINNAROVAISONIUIRAMAYANKAISUNTAmerawalpapMGDISONAuranasamunandamansamaAISHIDANANDIRadhaoNNonpravenannymounsouDASARDAMONDONacan RAINEERIOR PATROPNavaroupersonlowanreporters ___जातिनिरूपणम् । २९५ वत् । अवृत्तरुपलब्धिरूपेणावर्तमानघटादिवदुपलब्धिर्न स्यादिति तद्विषयो लिङ्गादिनीपलभ्यः स्यादिति व्यर्थः प्रयोगः। एवमनुपलब्धत्वाच्छब्दो नास्ती. त्युक्त अनुपलब्धः स्वात्मनि तद्रूपेण वृत्ता विषयवत् লাহলুলান নাম্বাঘালু भावश्चापलब्धिरेवेति विपरीतापत्तिः स्वात्मनि स्वरूपेणावृत्तौ तु सैव न स्यादिति तद्विषयः शब्दानुपलब्धो न स्यादित्युभयथाप्यसिद्धी हेतुः तदुक्तम् तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतापपत्तेरनुपलब्धिसमः। यदिताद्रप्येण वृत्तावप्यनुपलब्धा न भ. वति शब्दाप्यनुपलब्धो न स्यात् अनुपलब्धापि वा यमनुप्रयोग इत्यर्थः । उपलब्धिरूपेणेति । यथा स्वस्मिन्ननुपलब्धिरूपेण वर्तमानो घटादिनीपलब्धिर्भवत्येवमित्यर्थः । तद्विषय उभयमप्यनुपलब्धिरूपोपलब्धिगोचरः । तद्धिषय उभयप्रकारेणापि अनुपलब्धिरूपानुपलब्धिगोचरः । असिद्ध इति हेतुः पूर्व श्रुतशब्दोच नास्ति अनुपलब्धत्वादितिहेतुरसिद्धस्ततः शब्दोऽनित्य इत्यभिप्रायः। तदनुपलब्धेरिति । तस्य शब्दादेरनुपलब्धेः कदाचिदनुपलब्धत्वात् कदाचिन्न तव्यसमाहारणापलब्धत्वात् कदाचित् स्वरूपाभावान स्वभावसिडा तस्य शब्दादेरनुपलब्धिरिति परोपलब्धिरुपपन्ना तत एव नित्यत्वप्रसङ्ग इति प्रत्यवस्थानमनुपलब्धिसम इति सूत्रार्थः । ताप्येण वृत्तावप्यनुपलब्धिः स्वस्यामनुपलब्धिरूपेण प्रवर्तत इति पक्षाङ्गीकारे ऽपि अनुपलब्धो न भवति शब्द इत्यनुवर्तते तदेवोपपाद mayenrumphaticomamaANIMAuranganawanpumerpaRISTImeasuwayamIURAugu R OTESODanduMAMERMINARABARIADEHomnimORIANDIUMMUNDRANDEmainamdamutamusamadana For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DomaamansamananSAIGNENINDIAHINDImaumaunauanturmamunderarmsranamasungamRRIDONDURINAGARIMADIMANDIDAIRNOUPumansamaawarallsnes सटीकताकिरक्षायाम नैव नास्तीत्युच्येत । तानुपलब्धत्वादिति हेतुस्तन्नाলালিঙ্ক: ক লাহিন ল অফকিনি । হ'লফআখি মিথিল কয়নিফ। লুফা ললিথা - লালায়ি সমান। হত্যার দা িাঅঃ শ্রম্মনন মূল্টা হালি মালু না বিশ্ব স্ব सन्दिग्धः कथं विषय सन्दिग्धं कुर्यात्। प्रवृत्तौ तु घटाনুি স্বষ্টি ল অনিনি শ্রাবলশ্রাফাল না খিলাল ফি সুস্বাক্সানি। भ्रमः स्वस्मिंस्ताद्रप्येण वृत्ता स्वयमेव वान्तः कथं विषयं भ्रान्तं कुर्यात् । अन्यथा स्वव्याघातः । इयं संशयपरीक्षायां सूत्रकारैरुदाहता विप्रतिपत्ता च संप्रतिपत्तेः, লম্বাললি চালাঅনাহাত্রা নি। यति । अनुपलब्धोपीति । अनुपलम्भात्मकत्वात् अनुपलब्धेरिति सूत्रकारवचनादनुपलब्धावपि भवत्येवानुपलब्धिाः ततस्तद्विषयः शब्दानुपलब्धः ततः शब्दो हेतुरिति भावः । तत्पक्षे दोषान्तरमाह। तानुपलब्धत्वादिति । तत्र अनुपलब्धत्वेऽपि सत्यामनुपलब्धौ । एवमन्यनापीति । साध्यार्थज्ञानेच्छायां सत्यां तन्निवृत्तये खल्वनुमानप्रसङ्ग सा चेच्छा स्वात्मनि ताप्येण वर्तते वा न वा उभयथापीच्छा न स्यात् अतस्तन्निवर्तकप्रयोगा व्यर्थ इत्यादिकमूहनीयमित्यर्थः । पूर्वमनुमानमवलम्ब्याख्या जाते. प्रवृत्तिरुक्ता इदानीमनुमेयमवलम्ब्य प्रवृत्तिमाह । अनुमानविषयावलम्बनेनापीति । अन्यथा ताद्रप्येणावृत्त । विप्रतिपत्तो चेति । विप्रतिपत्तिः संशयकारणमिति न वक्तव्य विप्रति For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ভালিন্ত । সংখললেও কমধ্যেcipedin.susoৰতাপ এren-postaLRনাসন WWWWWWWWWWWWWW W না মালীজা লাগল নাঘলাঃ আখল লিলালিথল ক্ষুন। ক্লা লা দ্বিায়িঅলাফলঃ জ্বাৰফ। বামনঃ দানদক্ষ জ্ঞাৰী: জ্ঞানী স্নিলক্ষার্জি আ । শাহ জিকির লাল নানযঃ অন দুনি যা অজুলঃ ল দ লা লিঃ জি। র নাব্বালানি ল অগ্রাহ্মনকি নালিলঙ্কাখিঅ অাবদল। লিজা জানু । লাখ লুকালোলুভশ্রী দখি নি। সুগাথা লিখলো আদা দিলি মূলানী মিলিঅলালসালুজ্বাল চান স্বত্ব শ ল অঙ্ক হৃঙ্খলঅঙ্খা কালাকািিল সুজলায়। অফলানি। দুহর্ষক অঙ্গালা অন্যান্য ল অব নিন্যা হুনি – অতলু ও অঞ্চল ওলাঅতিক্ষালা মনিন্যালিলিথভ্রান্বিা লিকালাক্সান্যাঙ্ক অথনিঃ স্বল্পদ্মা ন ল নৃত ভালুখালিগালাঢিলি সুগালহালিঃ । মনিজুহুল শাখাঃ ন ত্মিগাহ্মহত্যা বিঘৰন্ধা ফুল* সবল লাল কালুল অর্থ লুথালकत्वादनुपलब्धिरूपत्वादनुपलब्धेरसत्त्वप्रतिपादकहेतुना. শাহচালাচ্ছিলো সাহিত্য ইলে গ্রাহকরাযায়সঙ্গত এ লএভ aagossessorrecলকাছে তো মসজিজ্ঞতা। For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir মীনাদিরাম retংলদাে -সেতossessonsiরসage:2deণহetrievelweenaiderstiginserশক্ষক . . Pজ। Tা নয়। এলালি tি ( । ৪ A খবর 4 ই এ স্থানীয় । ২ ।। শের না ম জা হু হল। || রে অশাে' resses - ব্যাঙ্খলসানা অনু ল লিনাক্সঃ ২৩ ॥ | স্বার্থ ভয় লা মাৰিল ৰূম্রাঅস্থাৰ সূর্ন নগনিসিপ্লান্ত লাঘবাৰিলা হুয়ারি স্বামী সৰ মিত্ৰাখি অালাদানালক্সলিং ও না বানি হয়নি। অন্য | হলাম। বললাললালল জান স্কুলাঘৰ অন্য ব্যথা লাঘঅন্দীঃ ৰালিন্যলক্সালিল নি। সুস্থ মাঅয়ষা অত্যাবাকা। স্বৰালিয়াङ्गादिति सर्वस्यापि साध्यधर्मवत्त्वप्रसङ्गादित्यर्थः ।। ভাসিমুল মুঘলীবনখিনি - লালা । সুস্থ লিলাবহিমজনু নলি নন অাল্কায়াখালি আঃ ঈলাকমলাৰ নৱখালি মনীনু। অন্য कारान्तरं सूत्रस्य कल्पयित्वेत्यर्थः ॥ २६॥ एषु वक्तव्यत्वादुद्देशक्रममतिलध्यानित्यसमजाति নামনি। নাগৰিলি। স্বাক্ষীবনঃ আনি साध्यसिडिश्चेत् तत एव सर्वस्यापि साध्यवत्त्वं स्यादिति | মলত্যানানি নি । এই অর্থ ব্যয়। কাত-নাতকােঘায় গেলে শহরের মামলায়লা গতক্ষত্রে দেশে For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RamananamRNARENDER wamaninometa somaNARMERNMoramanaw a nememewomen HITARANGroine - जातिनिरूपणम् । सह यदि महानससाधादग्निमान् पवर्तः तर्हि तत्साधात् त्रैलोक्रामप्यग्निमद्भवेदित्यादि । अविशेष লাঅ ন আজ্জাম্বিয়ামীলফ = ল विपक्षस्य सपक्षत्वापादने तात्पर्यमिति न तया सह संकरः । परिकरस्तु तद्वदेव बोद्धव्यः । उद्धारस्तु नेदं विवक्षितार्थसाधकम् असाधकसाधात् अस्ति च तदस्य घटधर्मत्वमिति वा तस्यामेव प्रतिक्षायां समानधमत्वात् सत्त्ववदिति वा तयोरेव पक्षदृष्टान्तयोर्घटधर्मत्वादिति वा जातिवाक्यार्थः । सर्वत्र स्वोक्तिव्यापनाद् व्याघातः । प्रथमे तावदिदमपि वाक्य विवक्षितमयं न प्रतिपादयेत् तदप्रतिपादकसाधयात् । अस्ति च तदस्य प्रतिज्ञादावयवयोगित्वं स्थापनावाकोनेति व्याघातः । द्वितीये ऽपि तस्यामेव মানায় লালা খালামনিনি | तृतीये नेदं प्रतिषेधकम् अाकाशधर्मत्वात् स्थापनावाक्यवदिति व्याघातः । तदेतत् सर्व मनसि कृत्य साधादसिद्धः प्रतिषेधासिद्धिः प्रतिषेध्यसाधाणरहितत्वात् तत्साधयात्(?)। परिकरस्त्विति। कस्यचिधर्मस्य किञ्चित् प्रत्यसाधकत्वमस्या उत्थानबीजं हेतोरसाधकत्वमारोप्यमित्यर्थः । असाधकसाधात् अनित्यत्वसाधकेन घटत्वादिना घटधर्मरूपत्वरूपसाधर्म्ययुक्तत्वादित्यर्थः । स्थापनावाक्येन असाधकत्वेनाभिमतवादिवाक्येन । असिद्धः साध्यसिद्धानङ्गस्य घटत्वादेः साधात् घटधर्मत्वादेहेतोः वादिवाक्यप्रतिषेधो न सिध्यति प्रति२ न--No. 11, Vol. XXIII.--November, 1901. marademasiena For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir নাজিফাযা নিনি। অর্থ ক আলাস্কালানিগুলো মূল্প ভাজা মাথলথল ক্লানিন অাহ বল্লালু নস্ত্র অগ্র নক্সাল্লাময়ী মুনি । ২৩। धर्मस्य तदतदूपविकल्यानुपपत्तितः। খলিবনিজ লিলা গুলু। ২। | সিদ্দিন জিহ্বস্বত্র নবলঙ্গ মনি কিশ্রেণালুখালল গ্রামাল্ললুফভল লিঃ তত্ব জাযযালাক্লন জন্ম ফ্লেজ্জ লিনি । নন লিলিখিত্নাল্লিদ্ধাশ্রদ্ধার্যাক্সিলাজিনা মুহিয়াজ্জিা লজ্জা লালমনিরয্যালি। অকালান্দাজ্জাৰাদ্ধাৰাজানলালালালাখানা স্থানানিরানাানালিৱিানানয়াহুদ্ধাস্থানচল দিল তালিকায় এলিজাৰআৱিালা মফস্ক্রাবল' অত্যাঘালন্ধান্বিশি সুখী। दृप्रान्ते साध्येन व्याप्तत्वेन भूयोहस्य कृतकत्वादिधर्मस्य আলু লম্বাবিলা জালিফ লাআল্লামঃ নাকলা নিষাঙ্গ অ্যাম্বাস্যাড্রনালিলি স্কুলনখঃ । ২৩। এ ঘশ্বঃ কাতি স্বী। যিৰিঘিম্বলঃ কালুখঘিাষালুদ্ধ; হুহু লু ৰিত্মঘলা ভূমি বিক্ষান্সা তৃত্বঃ নন নিলে লালু। ল ত্ব8 For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ভানিলিহ্ন । ৪০৭ । = -= = এ-=-=- বল্লাল্লম্বনানথালম্মিানিঅন্যানমজ্জিীফ: জ্বীনামালিন। - বি নন লিঃ মা মুনি জানাযা নামা। সুম কালিন্সল স্মলি লি । নগ্ন স্নালিঅল্প জ্বাল্মি নালা লিঃ হ্যানিনি ল অনুলিলাজায়াঃ। সু লি লিখে| খবহ লিলা নন্দিগ্ধাথি মা লিনা ত্যান লাগলাঅালাদানানু নাক্ষি লিনলিলিহীঘলিখল নি। ক্ষুলিশনা লাখো মা লিলিঅত্র মাঝালিন্যএলিল স্যাল লিল : র্জি লিল লি অনু মাহি লি। অগ: জর্জ অলিফ লি জুয়া। ল কি জঘনঘন হ্মিা লী: গা। ক্সলিল ললল যথালিন্য ; জ্ঞান অনূ না কৰাৰূলুলসালিলনালিল্লান। নান্ধাৰম লম্বানু নাহ্মান্ত ঘাহ্মানু সাথি বল জয় আনু। স্মলি অ স্নালিলিল্লালনৰযায়ালি থানার মা ঘূৰাল নিশান্ধাকা: মুন্সিক্সক্সক্সাথঘাথিলাভূলিলালমুকালিম্বা। সন্ধ্যা সন্ধান প্রশ্ন শাহদায়েত এত For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mouncemeena masmeremonearSAINS antanslatuanimaINIONAR I ER emaNaIANRAILORADABAIPneumngarava ३०२ सटीकतार्किकरक्षायाम वास्था उत्तरत्रातत्स्वभावानां घटादीनामनित्यता न स्यात् । तेषां चानित्यत्वस्वभावत्वे द्रव्यत्वव्याघात इत्यादिः सरूपेण प्रवृत्तिः । विरूपेण तु नित्यः शब्द इति प्रतिज्ञायां नित्यत्वयोगानित्यः । तच्च धर्मिणेभिन्नमभिन्नं वा भिन्नं चेत् भिन्नत्वयोगात् तदपि भिन्नत्वान्तरयोगादित्यनवस्थापातः। नित्यत्वधर्मस्य धर्मिব্য: মুন্নালিল্লন অলিভিশন ঘানি तत्र धर्ममात्रस्थितावाश्रयासिद्धिः । धर्मिमात्रस्थिता साध्याभावेन कालातीतग्रसङ्गः । तथा अनित्यः शब्द इत्युक्ते अनित्यत्वं कार्यमकार्य वा । कार्यमपि शब्देन सहोत्परते ततः पूर्व पश्चाद्वा । न प्रथमः कल्पः धर्मिणः समवायिकारणत्वेन पूर्व भावावश्यम्भावात् । अत एव न द्वितीयः न च तृतीयः अनित्यत्वधर्मात्पत्तेः स्थानमाह । किदमिति । अतत्स्वभावानां स्वभावतो नित्यानित्यत्वधर्मविलक्षणानां द्रव्यत्वव्याघातः अनित्यत्वं नाम नित्यत्वाभावः ततस्तत्स्वभावानां भावरूपद्रव्यत्वं व्याहतमित्यर्थः । सरूपेण वृत्तिः अनित्यत्वादिसाध्यधर्मसजातीयपरम्परया प्रत्यवस्थानप्रकार एवमुक्त इत्यर्थः । विरूपेण साध्यधर्मविजातीयभिन्नत्वादिपरम्परया प्रत्यवस्थानरीतिः वक्ष्यत इति शेषः । भिन्नत्वयोगात् भेद्धर्मसंसर्गाद् भिन्नः स्यात् । तद्पीति । तदपि भिन्नत्वं स्वधर्मेणानित्यात् भिन्नाश्च तस्यैतद्योगात् भिन्नत्वान्तरेण भिन्नं भवेदेवं तदप्यनवस्थापात इत्यर्थः । धर्ममानस्थिता धर्मपरिशेषे । अत एवेति । धर्मिणः पूर्वसि - BE For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०३ का जातिनिरूपणम् ।। पूर्व शब्दो नित्यः स्यात् । तथा च नानित्यत्वावकाशः अनित्यत्वस्याकार्यत्वे तु धर्मिणाप्यकार्यत्वान्नित्यत्वापातः । तथा घट इत्युक्ते घटत्वयोगाद् घटः तत्किं नित्यमनित्यं वा नित्यत्वे घटोपि नित्यः स्यात् । লিখলীস্মঘলা লিঅলাহ্মজ্জামান। अनित्यत्वे सामान्यरूपताव्याघात इत्यादिसूत्रतात्पयार्थः । अस्या धर्मधर्मिभावा द्वारं प्रतिकूलतर्क भारीप्यः । उद्धारसूत्रं तु । प्रतिषेध्यनित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभाव इति । अनित्यः शब्दो न भवति नित्यभूतानित्यत्वधर्माश्रयत्वात् । नित्यपरममहत्त्वाश्रयव्योमवदिति जात्युत्तरार्थः । নমালিন মনি স্নান্ট লিলাললাহ্মানিति हेतुः सिद्धश्चेत् तदा नित्यमनित्यत्वस्य स्वीकारादनित्ये नित्यत्वप्रसङ्गाभिधानेन कृतस्य प्रतिषेधस्याभावः । हेत्वङ्गीकारे प्रतिज्ञाव्याघातात् प्रतिक्षाङ्गीकार हेतुव्याघातादिति सूत्रोत्तरार्थः । यथायोगं व्याघातमात्रोपलक्षणं तात्पर्यार्थः। तथाहि यदुक्तम् । अवश्यम्भावादेव सहोत्पत्तिरयुक्त इत्यर्थः । तत्सरूपविरूपप्रवृत्तिप्रकाराणां सूत्रे ऽवकाश इत्याह । सूत्रतापार्थ इति । प्रतिकूलतर्कशब्देन तद्वारकाश्रयासिद्धिप्रमाणवाधश्च गृह्यते । यथायोगमिति । एवं नित्यत्वाद्युपरञ्जकधर्मेषु साध्यभानेष्वपि प्रतिज्ञा हेत्वोरन्योन्यव्याघातमानं सूत्रतात्पर्यार्थ इत्यर्थः । तदेवोपपादयति । ६६७ For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३०४ www.kobatirth.org सटीकतार्किकरक्षायाम् pa अतदाकारो वा धर्मेौ न धर्मिणस्तदाकारतामापादयतीति । तन्न धर्म एव हि धर्मिण आकारः न तु तेनापाद्यमर्थान्तरमस्ति ततश्चायुक्ताङ्गत्वं तदाकारापादकत्वस्यायुक्तस्याङ्गीकारात् । कथं धर्मिणो भिन्न आकारः स्यादिति चेत् न भिन्नस्यैवाकारत्वात् । न चातिप्रसङ्गः स्वभावतो व्यवस्थानात् । काल्पनिक धर्मधर्मिभावमभ्युपगच्छतापि काल्पनिकस्यापि भेदस्यावश्याभ्युपगमनीयत्वात् । न हि स्वयमेव स्वस्य धर्मे भवति श्रात्माश्रयत्वप्रसङ्गात् स्वव्याघातश्च । इदमसाधकमित्यत्रासाधकत्व योगाद साधकं तत्किं तदाकार मतदाकारं वा भिन्नमभिन्नं वा कार्यमकार्य वेत्यादिविकल्पप्रवृतेर्दुवारत्वात् । एवं हेतुदृष्टान्त ६६८ Acharya Shri Kailassagarsuri Gyanmandir तथाहीत्यादिना । अतदाकार इति । अनित्यत्वादिधर्मरहितस्तदिना अनित्यत्वादिधर्मेौ न धर्मिणमनित्यत्वादियुक्तं करोतीति तदुक्तं पूर्वमित्यर्थः । कथं धर्मिण इति स्वरूपशब्दपर्यायः ततो न विरोध इत्यर्थः (?) । भिन्नस्याकारत्वे सर्वस्य सर्व एवाकारः स्यादित्यत्राह । न चातिप्रसङ्ग इति । स्वभावत इति । शरीरिणो भिन्नस्य शरीरत्वे ऽपि यथा घटपटादीनां शरीरत्वाभावः एवं भिन्नेषु कश्चिदेवाकारो न तु सर्व इति भावः । काल्पनिकमिति । धर्मधर्मिणाः भेदानवस्थानादभेदे धर्मधर्मिभावाभावान्न वास्तवः कश्चिधर्मधर्मिभावोऽस्ति किं तु काल्पनिक इति वदता बौद्धादिनेत्यर्थः । भेदानभ्युपगमे बौद्धमाह । न हि स्वयमेवेति । आत्माश्रयत्वप्रसङ्गात् आत्माश्रयं स्वमाश्रित्य स्वस्याव For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARRIEORADONINDRIHIRIGARETIRTHDAHIRAINImmuneIMBRARANTERTAIMERARony जातिनिरूपणम् । ३०५ a mwammaDMONamemoramananesameommaNDIATIME योरपि योज्यम् । एवमन्य नाकारो न भवत्यन्यत्वादित्यादावपि दर्शयितव्यम् । अत्र सर्वत्र धर्मधर्मिभाলাল-যুৱা নাবি ল লাগুয়া ফুহানা। নস্কঅাণ মা ল গুনি জ্বাল স্বত্ব ছিল युक्तानहानिश्च दर्शयितया । उपलब्धियोगादुपलশুনাথি মনি সুস্থিৰ ফলশ্নাথ মনি ক্ষুনি জা নাথ মালিঙ্গাस्थानप्रसङ्गात् । एवं हेतुन्तयारपीति । इदमसाधकमसिद्धत्वात् शब्दानित्यत्वे चाक्षुषत्ववत्' इत्यत्रासिद्धियोगादसिद्धत्वं सा च तदाकारवृत्यादिकं चक्षुःसम्बन्धाचाक्षुषत्वं स च सम्बन्धस्तदाकारोतदाकारो वेत्यादिकं चाहनीयमित्यर्थः । अन्य आकार इति । अन्यत्वादिकं शन्दादेराकारो न भवितुमर्हति तदन्यत्वात् घटस्य पटवदित्याधनुमाने ऽपि प्रतिज्ञाहेतुशान्तेषु पूर्वोत्तरीत्या व्याघाता दर्शयितव्य इत्यर्थः । पुनरप्यसाधारणदोषमाह। अन सर्वनेति । सर्वत्र जातिवादिनोतदाकारस्तदाकारो वेत्यादिसर्वानुमानेषु न हेतुसाध्ये स्यातां हेतुसाध्ययोरपि धर्मिणो धर्मत्वाद्धर्मधर्मभावानभ्युपगमे ते ऽपि न स्त इत्यर्थः । तदभ्युपगमे वेति । अनुमानसिद्धार्थ धर्मधार्मिभावाभ्युपगमे वातदाकारस्तदाकारो वेत्यादिना वादिলক্ষ্যমানিশ লা লি'লাখ। দ্বিার সানিवादिना तन्त्रतत्रोक्तप्रतिकूलतकोणां दूषणव्याप्त्यभावनेत्यर्थः । केषुचिदुपरस्तकधर्मेषु तर्कस्थानान्तरहानिमाह । उपलब्धियोगादिति । इप्रसङ्गत्वम् उपलब्धिकृतीनामुपलब्धत्वोक्तस्वकार्यत्वसहभावात् तत्प्रयोगामधि इत्य SHAMIRPENTERedmismeenamanentariomaesemimetmmeanInERaranewmomswimwe s mam m arAmwarePapeewane For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WHAMA R PORARomamaramananamarawasammatoanamanmomMORRHEARTAINER NATIONAL নাজিঙ্গালাম प्यस्तीति सर्वेषामपि प्रसङ्गानां यथायथं तकाङ्गपञ्च. कान्यतमहानिरूहनीया । एतामेव जातिमवष्टभ्य চানালি। নানালিলা লাজলজम्मोहन हेतवः कण्ठकोलाहला इति संक्षेपः ॥ २८ ॥ असिद्धतां वादिहेतोरुत्रान्तं साधयेत् स्वयम् । तदूषणान्मूलहेतुभङ्गः कार्यसमो मतः ॥ २६ ॥ हेतुशब्दोत्र साधनाङ्गोपलक्षणार्थः तेन पक्षहेतुहृष्टान्तानामन्यतमस्य साधनाङ्गस्यासिद्धत्वमुद्राव्य तत्साधकत्वेन स्वयमेवोत्प्रेक्षया किञ्जिदभिधाय स्वात्प्रेक्षितदूषणेन वादिसाधनभङ्गापादनं कार्यसमः। अनित्यः शब्दः कार्यत्वादित्युक्त प्रत्यवतिष्ठते । प्रसिद्धं तावत् कार्यत्वं तत्साधकं च प्रयत्नानन्तरीयकत्वं तच्चाभिव्यक्ती कपादकादिभिरनेकान्तिकम् । ततश्च कार्यत्वासिद्धिस्तदवस्यैवेति । एवं पक्षद्वष्टाथः । सर्वेषामपीति । नित्यानित्यत्वादिसर्वोपरचकधर्ममुद्दिश्य ये प्रसङ्गाख्यास्तको उक्ताः तेषु केचिदव्याप्ताः केचित् प्रतितर्कपराहताः केचिदिार्थाय पर्यवसानहीनाः केचिदिधरूपाः केचिदनुकूला: अतः सर्वे तकाभासा इत्यूहनीयमित्यर्थः । बालजनसम्मोहना न्यायतत्त्वानभिजबालजननामिका ॥ २८॥ तत्साधकं चेति । शब्दः का भवितुमर्हति प्रयत्नान. न्तरभावित्वात् घटवत् प्रमाणात् कार्यत्वहेतुसिद्धिरित्यार्थः । एवं पक्षान्तयोरपीति । शब्दघटयोरनित्यत्वं नाम प्रध्वंसनं तयोः सम्बन्धो विद्यमानकाले ऽपि नकाले वा। suwaonomenaaraamannae For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MME m awwwmeramirmaominento rrowsinesetyoswesomewwantasanmamavemantrewasan जातिनिरूपणाम् । ३०७ PEOMORRORMATIPRAucauseocm न्तयोरपि दर्शयितव्यम् । कथं तर्हि प्रयत्नकार्यानेकत्वात् कार्यसम इतिसूत्रसङ्घटना । किमत्र दुर्घटं प्रयनस्य काया विषयः हेयोपादेयतया व्यवहर्तव्य इति यावत् । तस्यानेकत्वं पारमार्थिकापारमार्थिकत्वम् । নানু মালালিনি। অল্প অল্পবিন্যালজ্বল আলোখি লালালালু। নানুলজালিন মালালমোনিয়াঘৰ - जनीयम् । बौद्धास्तु साध्ये नानुगमात् कार्यसामान्येनापि साधने । सम्बन्धिभेदावेदाक्तिदोषः कार्यसमो मतः ॥ c aSHASIReasonsksesamaceursematoebatesaacaacancistambhosastavedoarnse RastesaHEERas १ - - आये व्याधातः द्वितीये परस्पराश्रयत्वम् अतः पक्षान्तापसिद्धी तत्साधकं च शब्दघटा प्रध्वंससम्बन्धयोग्या पूर्वत्रिकान्तर्भूतत्वात् व्यतिरेके च सामान्यवदित्यायनुमानम् तच्चात्मादावनैकान्तिकम् अतस्तयोरसिद्धिस्तवस्थैवेत्यादिकं द्रष्टव्यमित्यर्थः । उक्तार्थस्य सौत्रत्वं नास्तीति शकते । कथां तीति । प्रथमं सकलानुमानव्यापक सूत्रार्थमाह । प्रयत्नश्य कार्य विषय इति । हानोपादानव्यवहाररूपानुमानवाक्यगोचरस्य लिङ्गादेः सिद्धत्वासिद्धत्ववतः प्रत्यवस्थानं कार्यसम इति सूत्रस्याहत्यार्थः । शब्दानित्यत्वानुमानपरमान्तरमाह । यति। साध्येनानित्यत्वेनाव्याप्नत्वात् कार्यत्वहेतुना शब्दस्यानित्यत्वसाधने कृते सपक्षे साध्येन व्याप्त हेतुः पक्ष नास्तीति पक्ष वर्तमाना हेतुनीस्त्यतासिद्धोसाधारणा वा स्यात् ।। १ --No. 12, Vol, XXTI 1... December, 1901, maraPaee minacaIONARRIERSAT ARRIयलमाRAIS ITORREARRANSLATIONORMA For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ফরমাশয়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়ইনতেহসেয়েলথলপপােলো-ময়লফেযথgerigardায়িইন a0E বাকশন = = | নীনালাযা জুনি অলিন। স্কানি প্র লিঃ মুভ জ্বালা অনুষিযুক্ষ্ম অনু লাল - জানুয়াৰি মাজত্য সামালিন্যসন্ধানি জাহ কি নি । ম না: খলি অাগাম্মালামাল শ্রীলঙ্কানহঃ বানু। অৰু স্বাভাবিক্ষत्वनिवृत्तः पक्षे कार्यत्वनिवृत्तिरिति पर्यवस्येत् तदापकर्षसमः। अथ पोऽपि मृदण्डादिपूर्वकत्वमुत्कृष्येत নানল: ফানিনি ল জিনি। সুম মাকান্ধিীহ্মাস্তু জুলি অামি নীলিমাজ্বীক্ষণ যন্ত্র লিনালীনি ল ত লিফ্লিন। সুত্র জ্বালানিনাবিলা জ্বালালোজ্বাৰাঁ বাল্যান্ধিৰিত্ৰা অস্বস্থিল জুমার্থ ক্ষু। অাখা অলা - কালুঘলজ্জিাৰ অনিনি। সঙ্গ চলেক্সল ল আ নানাব্বানিজ্যাত্বাৰা লঅন । তন্ত্র| লালাহাঅক্লাজাম্মান: গৃঙ্গাকাছয় ঘালিল্লালিত্বৰলাল ভূখ। ল খিলি । শ্ৰীভাদা জালিল কােৱাৰা অঙ্গदिसममित्यर्थः । अत्र कार्यसमलक्षणे । अनैकान्तिकत्वादित्यादिशब्देनासिद्धिः गृह्यते । उदाहरणविशेष कृतकশান্তনা মন তাত্ম? ঘহ ক'লयत्नेन शरीरवायुचेा तया । ताल्वादिव्यापार इति । = === ৩ নম্বর হল | | ন্থ | Tই "শ্ব ' . I এ কসময় অdharati - nasr= ---- ৫০ শু ভrmeratelevents. resurring i ne -সমকামল শেখেন এsnet ৩৭। For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir minutaraamanawwarwriTAMAADHiera m merowserna maAO R ANKINAammanmaduwoomaiOMHIRAWONaweluNNOIMOHINIMUNIORITAMARRITERATORamaina जातिनिरूपणम् । तेरन्यस्मिन्नभिव्यक्तिलक्षणे कार्य प्रयता हेतुर्न भवति । कुतः सत एव शब्दस्यानुपलब्धिकारणापपत्तेहिं तथा स्यात् । न चास्यानुपलब्धिकारणं किञ्जिदদিন স্নানঘ্যাঙ্গানিনি কামঃ। মন জ্বাই: স্ন: স্মলসিদ্যহ্মঅলালনৰামলশী বিনি हेत्वसिद्धिपरिहारः सूत्राक्षरार्थः । निर्विशेषणस्य যালৰ মাৰিনি নাস্বিামঃ। কাৰি शेषणस्य न दोषमावहतीत्यविषयवृत्तित्वमुक्तमेव । दूषणस्य विषयो नानुक्त इत्यविषयवृत्तित्वं चार्थता दर्शितमिति ॥२६॥ जातेः समाङ्गानि दर्शयति । लक्ष्यं लक्षणमुत्थानं पातनावसरी फलम् । मूललित्यङ्गतासाम् । | নালি মছি মনিজানি ত্যাজিযলালিনি কানু तत्राह॥ तत्रोक्त लक्ष्यलक्षणे ॥ ३०॥ हेतुतया । आवरणादीत्यादिशब्देनायोग्यत्वमसंस्कार्यत्व च गृह्यते । न दोषमावहतीत्यविषयवृत्तित्वमिति । अत्रान्यथा स्वव्याघातप्रसङ्ग इति वाक्यमध्याहार्यम् । तात्पयतोऽस्य विषयवृत्तित्वमाह । उक्तमेवेति ॥ २९ ॥ जातेः सप्ताङ्गानीति । एवं चतुर्विशतिजातिरुक्ता इदानीं सकलजातिसाधारणानि सप्ताङ्गान्युद्दिशति मूलपद्यकार इत्यर्थः ॥ ३० ॥ GUNamompungapSNIINDunoamasummaNDATATUNRururamurauteneso m ७५६ For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ১৯-nhat -tris t ure . .. ৭ লজাজিমহলায় এr ma ও ' এ aar ধয় ২ ! ধুর খে লা: অলিলিহ্মালম্বৰঃ কুলঃ মূলগ স্থিতি স্কুল মিযীঃ ॥ =ং। নয় মাত্মা লাব্দ বা দায় স্বাস্থল । লাশ্রাহ্মৰ লাৰু অনাস্থালি কাজী লি। এক্ষুনি মজাজ মন্ত্রিনালখায়ালিস্থলবন লভী ফনিমাচ্ছালিয় জানিখােমঃ । নুহ্মীলাব্বানা আমি আখ আজিম্বাত্বকাস্থিনি মুন্না গান । - সুলালীজ জুগন্নিামাল নিল আম্মদ নালন্দুল লনি আনু মন্ত্রী অলিলি সৃষিমিষ্ট ৰিনমিনি নমিলিলি নিন । নন্ম লুলু। জাঙ্ক ফ্যানিজিংনিখ সু জ্ব আনলক্ষ্ণ ভানীলা মিয়াগনস্কি ন ছ ৷ নি । | স্বাক্ষীশানিহান আম্মিাহুল শান্তুনা ল ল' । | হু লাৰিহ্মাম্বলানি সুস্থ নামাरणो धर्म उस्थितिः तत्तजातीनामुत्थानहेतुस्त्वितिपदं জালিসাত্মঃ দূত লগাথা অন্ত জালিমল কালিম্ব স্নালিহিৰি অাৰ দ্বাৰল লাत्युत्तरेण वादिसाधने आपाद्यमसिद्धत्वादिदूषणं सविদু জাৰান"লাল হ জুমলাক্সি স্বাক্ষ | নানালিতানি। প্রথnesssssss | = = = ১৫= Ters০৫- = == For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TiwwwwwnawwprewwITATINATUROADIMANDurammastaremocomkamunmunmundin जातिनिरूपणाम् । ३११ ANIRIDIHasranandasanmanorama dactacuationsaninibadmadanldaamancernamblatadanaSHINDumkamanandibasiaamsunsaninilomidaomamediamanadiasbilioawaathaastanatrawasitaaHamadashamARITRADABOUREDMINSansar वयं तु संग्रहाधिकारिणो विस्तराद्रीत्या न व्याकृतवन्त इति ॥ ३१ ॥ जातिलक्षणे बुभुत्सातिशयोत्पादनार्थमाह ॥ कथासम्भोगवैदग्धीसम्पादनपटीयसी। ध्रियतां जातिमालेयं जातिमालेव पण्डितैः ॥३२॥ जल्पवितण्डयाः सदुत्तरापरिस्फूती स्वयं प्रयोगेण परप्रयुक्तोद्धारणेन च कथावैदग्ध्यहेतुत्वाज्जाনীলাব্বী। অ লৰালনিকাল ঘৰখাৰী অ কুদ্দীকাল স্বল্প স্নাঘাঁ গনিনি লালিवाहाकौशलेन पाण्डित्याभिमाना भज्यतेति ॥ ३२ ॥ सदुत्तरेण जातीनामुद्धारे तत्त्वनिर्णयः । जयेतरव्यवस्येति सिहोदेतत्फलद्वयम् ॥ ३३ ॥ पण्डसम्भोगतुल्याः स्युरन्यथा निष्फलाः कथाः। इति दर्शयितुं सूत्रैः षट्पक्षीमाह गोतमः ॥३४॥ असदुत्तररूपा सा द्रष्टव्या परिशिष्टतः । वयं मूलपद्यकाराः ॥ ३१ ॥ कथासम्भागेति । विजिगीषुकथायाः सम्भोगप्रयोगस्तत्र । वैपदं विकुशलता तस्या उपार्जने असाधारणकारणमियं जातिसंहतिः विजिगीषुभिः विद्वद्धिलक्षणादिसहिता ज्ञातव्येत्यर्थः । _ वादकथायाश्च लाघवानवकाशादिशिनधि। जल्प-- वितण्डयोरिति । अन्यथा जातिलक्षणाचनवबोधे कथान निर्वहति एवमसामर्थ्यम् ॥ ३२॥ usaintonianstituencias minawwwes o micsmssannowinterences ७६0 For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সরঞ্চম শ্রেমিয়াকােতে একদলdedঘসফলনা soinionষয়ক কথresersomoeoppe rsonauspee, ৭ই স্বীজনালন্ধরোগঞ্জ হয়তো এখন নেই অগ্রযুচ্ছা জানী: শৰীয়া অন্যায় ভাল মাল আৰু নলিঅন দললিনি। স্মাম্বলল নানু। ল স্ব জমিনহাজ জঞ্জা ভয়াৰি লিখানা। নলক্ষ্ম অঙলজুলমল্লিক্সফাজলন জান্নাঘননি জীআলু লুঙ্গা প্লিামা জাহ্ম রূত্মশালা অনুদ্দীফানি । নঙ্গ আলিঃ না নী অজ্বালা। মা চবি খাল কাল জুন। আল্লালীহ্ম জ্বালা আল মানি লক্ষানিজ্বালাক্তিনি ১ লী : মাহি জামক্লাহ্মঃ ন্যা। অল জব্বাজীদ্ধাশ্যা| হৃঙ্খলালিলিটল জিলীযথভাঙ্গালমালল प्रथमपदार्थमयाह । परप्रयुक्ता इत्यादिना । तन्वनिर्णयः লীলাদ্ধলজিঃওলল লাথি মাদ্দালি অধিঃ ফানিলি নিনি ফানি ৷৷ | অব্দী অলিঃ কাহ্নাঘলত্বঃ অঃ অঃ प्रतिवादिनो जात्युत्तरप्रयोगाद् द्वितीयः पुनादिना सসাঃ লুনীঃ দুলহন্দি চানিলিঅানুষ্ঠঃ ওস্থা আলি লিমাঃ স্বল্প: অজ্ঞান অলিলিাজताक्तिः षष्ठः । एतेषां षण्णा पक्षाणां समाहारः षट्पक्षी तामाह सूत्रकार इत्यर्थः । प्रत्युत्तररूपं वादिवाक्यस्य प्रतिवস্বল সান্তুনত্ব অলস নুনু স্বাগৰি লন্থঃ । সত্যমাননীয় শিক্ষা স্বালিখন খল - मोक्षितः।प्रतिषेधे ऽपि जात्युत्तरे ऽपि । तुल्यत्वमेवाह । त সেনাশামকেশ- ৩৪০০০ For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जातिनिरूपणाम् । नैकान्तिकत्वमुच्यते । तस्य व्यञ्जकत्वमसिद्धम् । तत्साधकस्य प्रयत्नानन्तरोपलब्धेरिति हेतोर्घटादिकायैरनैकान्तिकत्वादिति कार्यसमः । अथवा अनैकान्ति कत्वादिति प्रतिषेधहेतावपि समानेोऽनैकान्तिकत्वदोषः । न हायमेकान्ततः प्रतिषेधक एव स्वसत्ताया अप्रतिषेधकत्वादिति वाक्कलप्रयोगादिति । यद्वा दोषवत्त्वमात्रेण साम्यमुक्ता यं कचिद्दोषमाह । अत्र प्रथमतृतीययोर्मतानुज्ञा स्वदेोषानुद्धरणेन परदोषापादनात् । द्वितीये तु निरनुयोज्यानुयोग इति । किमस्यामेव जाता कथाभासप्रवृत्तिरित्या शंका मित्याह । ३१३ त्रापीति । एतदेवेापपादयति । प्रयत्नस्येति । शब्दनित्यत्ववादिना तस्य प्रयत्नव्यङ्ग्यत्वमङ्गीकृत्य मूलेोदकादावनैकान्तिकत्वमुक्तम् । तस्य शब्दस्य प्रयत्नव्यङ्ग्यत्वमसिद्धम् । तत्साधकत्वं च शब्दः प्रयत्नव्यङ्ग्यः प्रयत्नानन्तरोपलब्धत्वात् मूलादकादिवदिति । अयमपि हेतुः प्रयत्नजन्यैर्घटादिभिः अनैकान्तिकत्वादसाधकः ततः प्रयत्नव्यङ्ग्यत्वासिद्धि: शब्दस्य तदवस्यैवेति कार्यसम इत्याह इत्यर्थः । अथ सूत्रगतप्रति For Private and Personal Use Only शब्दयोरर्थान्तरमाह अभिधावृत्तिवैपरीत्यात् प्रतिषेधरनैकान्तिकत्वम् न तु पूर्ववद्यभिचारादित्याह । न हायमिति । अथ दोषशब्दस्य सम्मुखदोषमात्रवाचकत्वभित्याह । यद्वेति । अनिष्टापादनाज्जातिवादिनः स्वसाध नस्य साम्यत्वमनभिमतं तस्यैव वादिनोप्यनभिधानोप्यभिधावादिवदित्यर्थः । द्वितीये छलप्रयोग इति षट्पक्षाः ७६३ Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ Alantopollences reOne I NDIA सटीकतार्किकरक्षायाम सर्वत्रैवमिति । सर्वास्वपि जातिषु कथाभासः प्रवतत इत्यर्थः । यथा क्षित्यादिकं सकतकं कार्यत्वान्मूर्तत्वादिति। सदसत्प्रयोगे तवदाकाशसाधात् शरीराजन्यत्वादकर्तृकं किं न स्यादिति साधर्म्यसमः । शरीराजन्यत्वं व्योमादी परममहत्त्वेन सह दृष्टं क्षित्यादिनाघ्यशरीरिकर्वमता सता परममहता भवित. व्यमित्युत्कर्षसमः । यदाकाशदष्टान्तेन परममहत्त्वं साध्यते तर्हि रूपदृष्टान्तेन तद्रहितत्वं किं न स्यादिति प्रतिष्टान्तसमः । शरीराजन्यत्वेऽपि किञ्चिदमूर्त दृष्टभाकाशादि किञ्चिच भूतं तित्यादीति । तथा किञ्जिदकर्टकं भविष्यत्याकाशादि किञ्चिच सकर्टक क्षित्यादीति विकल्पसमः । तथा कार्यत्वं मूर्तत्वं वा साध्यमप्राप्य साधने ऽतिप्रसङ्गात् प्राप्य साधकमिति वन्तव्यम् । तदा किं कस्य साध्यं साधनं चोति प्राप्तिसम इति षटपक्षाः। अथ प्रतिवादिनश्चतुर्थपक्षमाह। মনিখাসানী মিম্বকাঅনাঅঃ সানল द्वितीयपक्षस्य विप्रतिषेधस्तृतीयपक्षः। तत्रापि तुल्यो दोषः सैव जातिः वाचलेनानकान्तिकत्वं वा दोष साधयेत्कर्षप्रतिधान्तप्राप्तिसमा बादिसाधनसहिता एवं षट्पक्षा दर्शिताः। तथा वैधात्कर्षसमाद्याश्च षट्पक्षा द्रपृव्या इति भावः । प्रतिषेधविपरीतः सैव जातिः ७६४ For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wronouncensonanswersonanan e ws আশ e suscience anarannannon..... আনিলিয় । লা লা নুনু নুনুশ্রী সনীনি। আলি: - ভ্রল অজ্বলা। নিজনাব মনিগ্রামনি খ লালা লা লালুন। নিট্র দ্বিতীয় নীল ফাস্ট নাথালয় মনিঘৰিক্সনি নীলা ভন্সালনাসভা অনান্না লাল লম্বাল শূনী। স্মথ নানী মীলা ফল বা অন্যত্র হামিনাল লাজুক লুলীএল নীল জিন্ধ : লালজানালুজা মনি অন্ত অজুলাস্থ । জ্বাভাষা লাত্বিস্থা কনলি রী স্থানাঙ্খাএবানু লাল কাগ নি। স্নন্স ছাত্ব স্বী লিয়ন। নত্ব সুদ্ধ হইল ন কাজী শূন্য না লিনী: : যাও। নালিঃ । নন: এক ঘোৰ মানি ম্ব চাৰি ফালা दोष इति परापादितदोषापसंहारे सवंत्वादिति বিনুলিয়া খিলাফী জ্বালা ৰা লু কাল মুনি। জিলহলি অথন্ধীজাল গিন্নাকালামঅনুৰী আশা ক িালন নি লন। কাম নথি অৱলী জানিলন। নন: এই স্বল্প মাৰিলা লিন্যায় ক্ষুব্রয়ললিনি সয়ামিন নকিনি ফায়াঃ কুনঃ দুলঃ স্বামীশাখলা। গল্পী সুলনা ঘুমাই। ওমথ মানি’ীনি। দুৰাজ ৰাখ স্কুল আলনি। অল্প অলনি। —No. , Vol. XXIV.~~-February, 1902. শেখs recenes.eseasosendtvserved For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAHARIYAnnuTRIMURARAuTOmanwaalamNANGIDramananmmmmmmcominemmeenamamyanmainamaskaamsinessmireonimoonmneer माणETNORIERPreemenatandolanewsmopaptodanaiduamwURNating ३१६ . सटीकतार्किकरवायाम् दिषु कुकथात्वमनुद्भावयन्तश्चतुर्थादिपक्षमनुमन्यन्ते। प्रयतामवहितः । सभ्यास्तावत्कथायां स्वयं कर्तुत्वेनानन्चयादुत्थाप्य विवक्षाः तदुत्थापनं च प्रश्नेन चाभयारप्रतिभया वा कथाभासप्रबन्धन वा भवति । पर्यनुयोज्योपेक्षणं च सभ्यरुद्धाव्यम् । तच्च सत्साधनापक्रमायां कथायां प्रथमद्वितीययोरसम्भावितमेव । तृतीये वादिनः सम्भावितमप्यनुदाव्य प्रतिवादानुयोगमपेक्षमाणास्तूष्णीमासते । तत्र चतुर्थः पक्षः प्रव. तते। तत्र सम्भावितस्यापि वादानुयोगापेक्षयाऽनुदाबने पञ्चमः पक्षः वादिनाः स्तम्भरूपमनुविधेयप्रश्नावसरमपेक्षमाणेषु षष्ठः। प्रश्नसमयातिक्रमे पुनरननुयुक्तावपि वादिना निवार्य कुकथात्वमावेदयन्ति । সুলাবালযাতাযাালাল নাजत्व प्रसङ्गात् । प्रतिवादादिप्रश्ने त्रिपक्षादिषु पर्यत्रिपक्षादा चतुःपञ्चपक्षाणामन्यतमे । तदितिषट्पक्षीप्रदनिमिति । येन केनचिदापादिता वक्तुमिच्छा येषां तदेतदुत्थाप्यविवक्षानिमित्तवशादोषवादिन इत्यर्थः । तदुत्थापनं च विवक्षाजननं च वादिनः प्रतिवादिनोऽनुविधेयस्य वानुयोगेन पर्यनुयोज्योपेक्षणग्रहणान्निग्रहान्तराणि वादिभ्यामेव मुखत उद्धावनीयानीति दर्शयति । समयातिक्रमे प्रश्नत्रयस्थावसरे गच्छति सति कथाभासप्रबन्धे चानुवर्तमान इत्यर्थः । अन्यथा षट्पक्षानन्तरं वादिना निवार्य । प्रतिवादीति प्रतिवादिनने त्रिपक्षः For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kamsutronommomsansaATHAmar m msmeennonenepannamitenipawnsunicmmunonstopwontainersnenwinninema जातिनिरूपणम् । वस्यति । वादे तु तृतीयकक्षायां वादिनारनुयोज्यानुयोगमुद्राव्य सदुत्तरेण कथा प्रवर्तनीया। तदनुवावने चतुर्थी स्वदोषोद्धावनम् । पञ्चम्यामपि तथा । अप्रतिभा प्रतीत्यर्थ षष्ठस्यावकाशः । परस्परं स्वयं লুরাল লি জুমাহ্ম সমূনা জালাল इति सङ्कपः ॥ ३३ ॥ ३४ ॥ ॥ इति श्रीवरदराजविरचिते ताकिंकरक्षाव्याख्याने सारसंग्रहे द्वितीयः परिच्छेदः॥ वादिप्रश्ने वा पच्चपक्षिकया पर्यवस्यति तत ऊर्व न सानुवर्तत इत्यर्थः । निरनुयोज्यानुयोगं प्रतिवादिन इति शेषः । स्वदोषोद्भावनं प्रतिवादिना कर्तव्यमिति शेषः। पञ्चम्यामपि तथा । वादिना स्वदोषोद्भावनं कर्तव्यमित्यर्थः । परस्परं स्वयं चेत्यभिधानेन वीतरागत्वाद् वादे न जयपराजयप्रश्नावकाश इति गम्यते ॥ ३३ ॥ ३४ ॥ ७ ॥ इति तार्किकरक्षायां ज्ञानपूर्णमुखोद्गता। चतुर्विशतिजातीनां सम्पूर्णा लघुदीपिका ॥ SCIENCE For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wamamalinmumtammanan ce o ma सटीकतार्किकरक्षायाम् तृतीयः परिच्छेदः । Maanasammaanm अथ निग्रहस्थानम् । तत्र सूत्रम् । अप्रतिपत्तिলিননি লিয়াল লিনি । মল মাদাস্বাৰালানিনি। নাই মি লিখলविप्रतिपत्तिः । अन्यथाप्रतीतिरिति यावत् । तयाश्च प्रत्येक समुच्चये चाव्यापकत्वात् क्वचिदप्रतिपत्तिः জম্মিল্লিক্সানিলিখিনি লজ্জাযী লুনাজাখাभावेनालक्षणत्वादुभयानुगततत्त्वाप्रतिपतिस्ताभ्यां लक्ष्यते। सा च परबुद्धेर प्रत्यक्षत्वात् स्वरूपता न निग्रहस्थानं भवतीति स्वज्ञापकं न लक्षयति । ततश्च तत्त्वाप्रतिपत्तिलिङ्ग निग्रहस्थानमित्युक्तं भवति । पनमाasuaamanand ज animasomavenomenam कृता जातिपरिच्छेद्व्याख्या लघुतरा मया । क्रियते निग्रहस्थानपरिच्छेदत्य साधुना॥ तयोश्चेति । अप्रतिपत्तिर्निग्रहस्थानलक्षणं चेद् विप्रतिपत्तिन स्यादेषा चेदितरा न स्यात् उभयं चेदेकैका न स्यात् विषयभेदेनोभयं चेदनुवृत्तलक्षणं नास्ति अत उभयगततत्त्वाप्रतिपत्तिस्ताभ्यां लक्ष्यते। सा चात्मगता पराप्रत्यक्षेति तया तज्ज्ञापक लक्ष्यते ततो लक्षितलक्षणन्याये Ramnna unwantwmamma NaaraamaruwaoLIMARRIRRORIANDERMINATINDOREMuwineHMARHomemand १०७ For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সে র গত কয়েকজন = গেছে। T আ . লিয়ানান। সু লিস্থ আল মুবিলিলিকালাম খালা। ভিলাজুজলিল। অম্লাভল। निग्रहस्तन्निमित्तस्य निग्रहस्थानताच्यते ॥१॥ | স্মম হৃঙ্খলিলুন। স্নানিল্লক্লা। অম্বা ফাই: জ্বালাযনাম্বাবস্থায় স্বাভালগ্নি অভাবী লি নি। নালি অ ানিনি; এৰিালা। নৰু। মনিমালি: মানা নাই মালিবাগ ফ্লনিয়াজ্বাঃ উহ অাল লিজ নিলানাঘলাইঅমাশফাল কম্বি দুললললুমামালা ললানি নিজ নাজা অনুযাভাবঃ লিব্যাকলুবাৰী চালনা না যমত্মা লিমফালালীনি। স্বাভ : নল গ্রাঙ্গ ঝুমামান্নাল ভিনিনিশ্বান জানিনান্নালালখাল স্বামদিঘলিস্তিজ লিঙ্কানলিলি বালা সুনামগঞ্জ শ্রাথঃ । ঙ্গ লিঙ্গস্থানান। তৃ सूत्रस्य दुर्घदत्वात् तदर्थं हृदि कृत्य प्रकारान्तरेण मूलपद्यकारः सामान्यलक्षणमाहेत्यर्थः । ভঘনত্বলাম্বা। সানিমলাत् कथाव्यतिरेकेण परस्परं विवदमानानामनिवचसा নিত্যানসাজানি।। নালি লামানিবনিক্কিানি। অবিশ্বালামু সুলাই ললল লিঙ্গস্থাননাবেন। লুলাহালিমুলমলাকাবাহাকাবহুলা ૧૦૧ For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir veawwaresm o simanaparsanamansawwamrem WORDSMImananmintonumarARHIVaraveenawwmwwwimaINUTRArnolabbinomeORRHARRAM M ARIHIRamniwand ३२० सटीकतार्किकरक्षायाम mantamanenimamsimoniaHRIERE meromerate परि moolaansaan णि पुरःस्फूर्तिकान्यनधिकृतोद्वावनानि च व्यवच्छि नत्ति । प्रतियोग्यपेक्षया तात्कालिकातत्त्वज्ञानलिस्य निग्रहस्थानत्वात् तेषां चानेवंविधत्वादिति ॥१॥ कथायां यच पत्तादियेन निर्दिष्टमादितः। तस्य तेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते ॥२॥ वादिना प्रतिवादिना वा येन कथायां यत्पक्षहेतुहृष्टान्तदूषणानामन्यतमं प्रथम निर्दिष्टं तस्य दूषणसमुन्मेषण तथा निवाहमपश्यता तेन पुलस्त्यागः प्रतिताहानिनाम निग्रहस्थानं भवति । त्यागश्च অৰি নুন নাসুনিনি বানান ক্লিখ भवति। पक्षो तावत् साध्यसाधनधर्मिणां तद्विशेषणानां च त्यागाः षड् भवन्ति । तत्रादी यथा। अनित्यः शब्दः ऐन्द्रियकत्वादित्यक्त सामान्यमन्द्रियकं नित्यं दृष्टमिक्तानि । झटितीति । केनचित् समादं निग्रहं स्पषमुक्त्वा स्ववचनं स्वयमेव वुद्धा परिहृतत्वादुच्यमानो का उक्ता तस्योद्भावनकालतया स्पथा (?)। पुरः स्फूर्तिकेति । प्रतिवादिवचनात् पूर्वमेवातितिक्षमति केनचित् पावस्थेनोहावितानि । तेषां चेति । आये त्वज्ञानलिङ्गत्वाभावात् द्वितीये तदवसानानहतया अज्ञानलिङ्गत्वाभावात् तृतीये ऽन्योक्तत्वेन प्रतिवादिना विजयाभावाचेत्यर्थः ॥ १ ॥ ___ आद्यः साध्यत्यागात् द्वितीयः साधनत्यागात् तृतीयः धर्मित्यागात् मनसः परिग्रहे ऽपि पूर्वोक्तस्य विशियस्य त्यागार्मिहानिरिति द्रव्यम् । चतुर्थः साध्य Wresmoon wwmomosomemommomenmommons १०३ For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नियहस्थाननिरूपणम् । ३२१ त्यनैकान्तिकत्वेन प्रत्युक्तेतर्हि शब्दापि नित्यः स्यादिति। द्वितीयस्तु तस्मिन्नेव हेता तथैव प्रत्युक्ते तर्हि कृतकत्वादस्त्विति । तृतीयस्तु अनित्ये वाङ्मनसे मूर्तत्वादित्यक्त भागासिया च प्रत्युक्त तर्हि मन एवास्त्विति । चतुर्थस्तु क्षित्यादिकं बुद्धिमत्कर्टपूर्वकमित्युक्त उपादानादिगोचरज्ञानचिकीर्षाप्रयत्नवत एव कर्तृत्वाद्बुद्धिमदिति विशेषणवैयर्थ्य ऽभिहिते तर्हि सकर्टकमेवास्त्विति । पञ्जमस्तु अनित्यः शब्दः प्रयत्नकार्यत्वादित्युक्त विशेषणवैयोक्तो तत्परित्यागः । षष्ठस्तु ऐन्द्रियकः शब्दो नित्यः कार्यत्वादित्युक्त तथैव प्रत्युक्ते शब्द एवास्त्विति ॥ दृष्टान्ते ऽपि हानेः पूर्ववत् षट् प्रकाराः । प्रादयो यथा । अनित्यः शब्दः ऐन्द्रियकत्वात् घटवदित्युक्त सामान्येनानैकान्तिकत्वादावने घटोऽपि तर्हि नित्योऽस्त्यिति । द्वितीयस्तु तस्यामेव प्रतिज्ञायां प्रत्यक्षगुणत्वाद् द्वाणुकरूपवदित्युक्ते साधनवैकल्यादावने कार्यत्वहेत्वाधारतया स एव दृष्टान्त विशेषणत्यागः वैयर्थं पुनरुक्तत्वेन दुर्घत्वे । पञ्चमः हेतुविशेषणत्यागः । विशेषणेति । प्रयत्नविशेषणस्य व्यावृत्यभावेन कृतकत्वोक्तौ । षष्ठः धर्मिविशेषणत्यागः । तथैव प्रत्युक्ते ऽपि सिद्धसाधनपरिहारार्थं हि धर्मिविशेषणमत्र त्वन्द्रियकत्वं विशेषणम् । तदभावार्थमित्युक्ते सति प्रान्ते चायद्वितीयादि matapmumonipipantaliramewouMONIRUILDoraansaa n Namaraa m aaNamasamasomtatuwalDatapsials For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir momsonamkuntantunaunintentuwainstreaminatimuniciniseminominadisannimsamirsistentunitientidiomomneuritiOINOARIOMAtomatsamition STE P Tapasya S ३२२ सटीकतार्किकरक्षायाम् इति । तृतीयस्तु तस्मिन्नेव हृष्टान्त तथैव प्रत्युक्त घटरूपं तर्हि भविष्यतीति । यथा च साधर्म्यदृष्टान्त त्वेन प्रत्युक्ते माभूदयं वैधHदृष्टान्तोऽस्त्विति । चतुर्थस्तु यत्कार्य तबुद्धिमत्कर्टपूर्वकं यथा घट इत्युदाहृते पूर्ववद्विशेषण वैयक्तिो तत्परित्यागः । पचमस्त यत्ययत्नकार्य तदनित्यं यथा घट इत्युके অনিরীহ মা অম্বষা। আফসু হত্যা स्थूलपदानर्यकोोद्धावने तस्य त्यागः ॥ অন্যান্থালি অঞ্জন ষষন অা तत्रादो यथा । अनित्यः शब्दः कृतकत्वादित्युक्त সুলক্ষানিল্লাল লিলু জালুল অন स्वरूपासिद्धिस्तहीति । द्वितीयस्तु स्वरूपासिद्धिपरिहारे व्याप्यत्वासिद्विस्तौति ॥ ननु यदर्शनेनाय मुन्तं त्यजति स एव दोषी शब्दानामित्यर्थः पूर्ववत् । यथा च साधम्र्थेति । व्यणुकरूपान्वयदृशान्तत्वाभावे यदनित्यं न भवति तत्प्रत्यक्षमपि न भवति यथा घणुकरूपमिति।अयमेव व्यतिरेकान्तः। यदा एवमपि दृप्रान्ते दूषिते तहि व्यतिरेकेणापि परमागुरूपवदित्यर्थः। निरनुयोज्यानुयोगत्वेन अविद्यमानदोषोद्भावनत्वेन । स्वरूपासिद्धिपरिहारे ऽनभिव्यञ्जकप्रयत्नानन्तरभावित्वेन हेतुना शब्दस्य कृतकत्वहेत्वसिाद्धपरिहारे ऽभिहिते सतीत्यर्थः ॥ m ommauraneesome Rathonometeumatopatrinam omam s nama Amramarennamremananese emammiovipmcartoपOHORTHAmaoneteleemrappen १०४ -- For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MONALOREDIONSHORORSnowonsaahuRIORussonutestantrwaduatundaruralimitenam e निग्रहस्थाननिरूपणम् । निग्रहस्थानमस्तु न हानिरिति चेत् । न सतस्त्यागे ताबद्धानिरेव निग्रहस्थानम् असतस्त्यागेऽपि त्यागेनैव पूर्वदोषस्य परिहतत्वादियमेव निग्रहस्थानम् । इयं तु 'प्रत्युत्तरानुपातिनी तदुत्तरकक्ष्योदाव्या । तत्रापेक्षितानुदावयितुं निग्रहापादिका सतस्त्यागे तु प्रतिवादिनोऽसदोषाहावनेन निरनुयोज्यानुयोगापातात् त. दनुदावनेनोक्तं त्यजतः पर्यनुयोज्यापेक्षणसहचारिणी हानिरवश्यावाव्या श्रात्मन एकनिग्रहापत्तेः परस्य रुद्धयापत्तेरवष्टम्भविजयावहत्वात् । वादे तु सद्धानिरुद्धाव्या नेतरा । अत्र निर्वाह्ममेव वदेदुक्तंच निर्वहेदिति रहस्यम् ॥ २ ॥ या यदर्शनेन यस्यानकान्तिकत्वभागासियादेदर्शनेन । सतस्त्यागे प्रामाणिकसाध्यसाधनादिपरित्यागे सति हानिरेव यथोक्तदोषस्याभासत्वात् तदधीननिग्रह इति भावः । असतः प्रमाणिकत्वाभावयतः । प्रत्युत्तरानुपातिनीति । प्रथमद्वितीयपक्षयोस्त्यागायोगात् तृतीयचतुर्थादिपक्षेषु सम्भाविता चतुर्थपञ्चमादिपक्षेषूद्धाव्या। तत्रोपेक्षिता प्रतिवाधादेः पर्यनुयोज्योपेक्षणप्रदेत्यर्थः । वादिनः अवश्योद्भाव्या प्रतिवादिनति शेषः । स्वस्यापि निगृहीतत्वात् कथं परदोषोद्भावनमिति चेत् तंत्राह । आत्मन इति । अवम्भविजयो नाम न्यूनदोषवता परस्याधिकदोषोद्भावनम् ॥ २॥ ध-No. 4, Vol. XXIV.~ April, 1902. For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %eatylhur rassessagarandopalresugeepersonnec e ssandwritiewershshashresthalianewদখdavarrativetvneo ঠভঙseesomeborder -TENT মলযuকালেমকে } { == * | বীজমাদিজা এ নালিৰিনি অকয়াঃ যান না। অঙ্গ) অনিলুল্লামাথা ঘা। সফ অক্ষ। অম্বল লাল জানাজালিখিনি। হ্মস্থ নাভি স্বফ নিন্দলালুদা ছোলন মুনাস্থা লিখিনি। দুই স্থি তালন লাল লিঃ মিল স্থালিফিল্ম। অন্যা রুম্মান জ্ঞান লিয়াল অতলানি জানি কালনাডল জ্বালাখাই জীগ সানজালীলুল জ্বালা জ্বালিঃ নিম্নলিখিনি। লন্দু নগ্রাখি লাঘালালাগাল ঝাল্লা জ্বাসুন জুনি | তু নটি অফিাইনুলাল স্কুলাঙ্গাযালা ছানিহিত্মাফিললি লি নি। उक्तस्यार्थजातस्य सूत्र नानुगुणमिति शकते । कथं নীলি। ঘুলঘী বন্ধু যমুঙ্গালাহু। ভূ জ্বীনি। যাSথ ন িনির্যাত্মিম্মম্মম্বলিনি ছয় জ্বালিজ্জা নাথ ছানিহিত্য। অইনি। সুনাখালপ্লাষ शब्दोऽपि तहि नित्यः स्यादित्येकैवयं नान्येत्युक्तं भवति । জাঃ সুলুক সৃঙ্খ ছানি লাল ফুলালিঙ্কামু জ্বল। যথালা চালাহালিয়নিকলী জস্থান। তৃঙ্খল সালাহুলিঃ অজ্ঞানভানুখি স্ব স্ব লাল নীলখাকিস্তানি জ্ব মা জিহ্মা নাজ্জ্বালিহালিশ হুলি । (৭) নর-অ• A • । For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निग्रहस्थाननिरूपणम् । ३२५ श्रविशेषितपूर्वोक्ते साध्याशे दूषिते पुनः ॥ ३ ॥ तद्विशेषणनिक्षेपः प्रतिज्ञान्तरमिष्यते " । द्वांशो अनुमान प्रयोगः । साध्यांशः साधनांशइचेति । तत्र साध्यांशः प्रतिज्ञेोदाहरणे प्रयोज्यभागों निगमनं चेति । शेषः साधनांशः । तत्र निर्विशेषणं प्रयुतस्य साध्यांशस्य दूषणेोद्भावने परेण कृते सति तत्परिजिहीर्षया पुनर्विशेषणं प्रक्षिप्य पूर्वोक्तस्यैव निर्देशः प्रतिज्ञान्तरम् । तथा च सूत्रम् । प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरमिति । श्रविशिष्टस्य साध्यभागस्य प्रतिषेधे कृते धर्मविकल्पं प्रक्षिप्य तदर्थस्य तस्यैव पूर्वोक्तस्यार्थस्य तदर्थं साध्यसिडार्थं वा निर्देशः प्रतिज्ञान्तरमित्यर्थः । तच्च पक्षतद्विशेषणसाध्यतद्विशेषणप्रक्षेपेण चतुर्विधम् यथा नित्या वर्णः श्रावणत्वाच्छन्दत्ववदित्युक्ते ध्वनिभिरनै उदाहरणे प्रयोज्यभागः यत् कृतकं तदनित्यं दृष्टमित्यादौ तदनित्यं दृषृमित्यादिः शेषः हेतुरुदाहरणे यत् कृतकमित्यादिः उपनयश्च निर्विशेषणं निरुपपदं प्रक्षिप्य उक्तदोषनिवारकमधीन्तरमुक्तत्वा धर्मविकल्पं प्रक्षिप्प धर्मेौ ध्वनिर्वणात्मकत्वादिः तस्य विकल्पः पक्षतद्विशेषणत्वादिरूपेण येोजनं तथेोक्तवेत्यर्थः । अर्थान्तरमाह । तदर्थमिति । साध्यसिद्धार्थमित्यत्र प्रतिषेधनिवृत्त्यर्थमिति द्रष्टव्यम् । (१) मुच्यते - पा. A पु. For Private and Personal Use Only २४३ Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir seewan ঃঃঃ ===== ণাঙ্গ অপকাoিre | মীনাক্ষিকা অানিস্ফল স্কুলিন লক্ষ্মী নালিশা ছানি অদ্বনা। নয়ীম্যামথ লিঃ স্না: জানি এলিজাৰী শিল্পলাক্সানুল মালজ্জ মুক্ত স্থান। লিৰিক মফিফলিলসুষমানিলু মিযাদা লাথিন লাঠিলাকা কিনি লালন । নিৰামালিন মুক্তিলমুনালিষ্ট লিঙ্গানালি ভাষালাকি নীলিগিনি মাৰিীয়। তাভূখী থাভাষী অথা। অন্ লিলিলস্থুল तदग्निमदित्युक्त प्रयोज्यांशे न्यूनतया प्रत्युक्ते तत् কালিম্পূজাযালাননি। লিয়াল ১থি সনিকা আলিমাৰিস্নিগুনিজনাবা নয় মন অনুখি বিশ্বকাল: অন্যাযীঃ ল = কেমন আছেন সহ-e-mয়ম-এ এক লিলিঃ অলিনীলাঞ্জশ্বালু লাক্সান্নিালান্যাশিতঃ। নিহালাল্লাথ হালন্তিলালীযখাৰীলাল নযুলু ও শিক্ষাসূলিল भोक्तृत्वहेत्वजन्यत्वेन परम्परया बुद्धिमानपूर्वकत्वात् सिद्धसाधनमित्युक्ते सति । उपादानादीत्यादिशब्देन उप| লালসাললানি দ্যাল। ব্রান্বিন্যালি হালালাগা সাভাষী অালীपो गृह्यते। निगमने ऽपीति । तस्मानित्या वर्णाः तस्मादिदमচিলান না ভিললিন মুনি সুলঅ অঙ্কানদিদ্বাৰা অলজিয়াম দ্বিধা এest refer= CONCERN ING ৪৪৪ For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निग्रहस्याननिरूपणम् । चैवं हानिरेवाविशिष्टस्य परित्यागादिति वाच्यम् । पूर्वेकस्यापरित्यागात् त्यक्तस्य विशेषणाभावस्य प्रागनुक्तत्वादिति । अत्र कक्ष्यान्तरे न विशेषणीयमिति रहस्यम् ॥ ३ ॥ ऽऽ ॥ Acharya Shri Kailassagarsuri Gyanmandir पदयोर्वाक्ययोव य एक वक्तृकयोर्मिथः ॥ ४ ॥ व्याघातेो निग्रहस्थानं स्यात् प्रतिज्ञाविरोधतः ३२० एकवक्तृकयोः पदयोर्वाक्ययोर्वा यः परस्परव्याघातः स प्रतिज्ञाविरोधो नाम निग्रह यामं भवति । तदुक्तं प्रतिज्ञाहेत्वार्विरोधः प्रतिज्ञाविरोध इति । For Private and Personal Use Only वोपि निरस्तः । एवमनुपन्यस्ते इत्युक्तहानिरत्र नास्तीति मतं (बहिर्भावेन प्रस्तुतसाध्यं शब्दानित्यत्वं प्रतीत एव व्याकरणादिमतानुसारेण । अत्र न्यूनादिति उदाहरणाद्यवयवान्तरवचनादयं हेतुः हेतुं स्वत्यादि वचनाच्च न्यूनपुनरुक्तादिसम्भेदे सत्यपि उक्तग्राह्यत्वात् वादिवाक्योपरमानन्तरं ग्राह्यत्वात् उच्यमानग्राह्यत्वात् वादिवाक्योचारणसमयवेद्यत्वेन प्रथमप्रतिपन्नत्वादित्यर्थः) । (१)शेषमवशेषं हानिवद्रष्टव्यम् । कक्ष्यान्तरे तृतीयादिपक्षे । एवं प्रतिज्ञान्तरस्य दशविधो भेदः ॥ ३ ॥ ऽऽ ॥ raayaarfरति विशेषणस्य तात्पर्यं वक्ष्यति । अवान्तरवाक्ययेोः प्रतिज्ञाहेत्वादिपञ्चसु मध्ये इयोईयोरुतयोरन्योन्यविरोध उक्तविरोध इति सूत्रतात्प (१) ( ) एतच्चितिपाठो मूलासम्बद्धः 1 ५४५ Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir দশ সরকাদের সf | নাজিৰ নাম সুস্থ মানানুগা নির্যায়িত হন। ভ থানল জ্ব মানবলীলা নিম্নান নিৰী? জুনি জ্বলি জ্বল হলথলিনমাল হ'হ্মা হিন্দন নক্সামাখি ফুঅনি! মান এ ঘৰমালিঘালু নাৰ অ খ্রিহ্মামিঃ । নম্ন স্বলা যা জৰা ল জননি ব্রিনী লালীগুমৰ ধ্বনি। সুনীষ ভস্মঃ জ্জিয়ি জনি। অর্থ* স্লীমাহমীনি। নিলাজ্জেীৰিা প্ৰা সুখনিষিদ্ধ নিমিানিনি ও স্থানান্তাবাঘা লি: চা: অন্যান্য নলি অস্ব ী নি। মনিঅলা বান্ধবীর স্বামীআললামঃ। নিরালিয়ায় অজ্ঞা জুলি ন্য জাল মানায় নলল্লি জানি। নালনাযা লিঃ চান্দ্র ইজিলো ক্লয়ালিকিনি। যাথ অা। সন্স অলিনি। সুহ্মা তালালআজৰিাঘ মাসু। লন্ত অৰিহাখঃ মঙ্গ ছায়াক্কাদ। মনিহানিহাখ ছালি। নন্স অথবা অর্থনি। তিনীািন। হলিভাহিনী লিখা ল युक्तः निषेधविरोध इत्यर्थः । तृतीयस्त्विति जगत उपा-- दानगोचरबुद्धिमत्वेन सर्वज्ञस्यैवेश्वरत्वात् तस्य किञ्चिदूজাঘি বিলিনি গাৰঃ অলুখালি। খাল| জালানীর ল্য অনলালা ভিলিঙ্গ। আকাশ-এরফকেলে, ৪% For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BROSSARKAROU N D BARBUDAROWAVAMI microsson গরুর দেহত করেন। লিমোললিথ্যা। বিনুল মাললিঅ মুক্ত জানি । যক্ষ্ম না আলম চ িখিঃ জালালী: ল অাগল লিলেনঃ যাত্মিম্মা ল জ্ব মিলান্দাজুঃ নন্ম জ্বামিত্মত্যাদিলি লল লিখাল্লাল্ম। জন্ম দিন লা নিমজ্যিা বিআফসুখ্যাকিনি। অলিখালা অ অম্বানু লালিজ: অল হ্মনিযামী নীম্নাঙ্খাঃ ৪ জিয়া অত্যাইন ল অকিনি নস্ক ॥ * SS মুলাল অনিরালায়। ৪। | জীৱৰয় অনলালায় নিহত্যা: নখ আলনিলই নিলানাঘাঘলল নিবা স্যাঃ স্ম জ্বাল কলাগঃ । না নানায়। ললললঃ। নননি অ জুন নবষিভিীবান্ধাবাজ অলঙ্কা জন্যই অ লাল ঃ জাল দলিন লা এমনন ললনালিনি স্বা অফলা। অলিনি লন্সৰ ওলন্দুলহানিৰানুলাল। ফুল লজয়ী জুলি। লিঅ' মুমিনাহিম। লহ্মমুহাক্কি ত্ব লিথা অনম নস্থলানিনাগলিখাল্লুিহুলাক্লিখ; সাক্ষাতথঃ জিনীযথানান্তাভয়तोऽपेक्षिता निग्रहाय भवतीति तात्पर्थम् । एवं प्रतिज्ञा| ৰিহাখ তুঙ্কায়ালিকা ফুলি ভূল । Ss | - r ee areness ama সালেমগতেলগতকাল্ড a89 For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir এseudaloss ----- ১৮arewel--- doetracele-seas e ssaroc-cr৬০০০০.০৩৪৪০+ = 0 | দায়ী নায়িকা আ ফ লুনিনি আ ল ললললমিঃ মাল্লল ভানিলা আললাব্যাজ আ ল জানিনাকলা - লেলাদি দুখ ল ঘনিঃ । অন: ল ম নিয়গাল গম না জানালাফার্ম মাত্র মাকালু कथञ्चित् संभवादुद्धाव्यम् । शेषमशेषं हानिवत् । प्रा. প্লিাজাম লাথলকিনি সুস্থ হও। স্বলৰ স্বাৰ্ধী সুদিন লালুয়া । | শিল্পী লাক্ষাদ্বন্ধৱী বুদ্দিন মি নীলবিভিী নাইক্ষ্ম দুলঃ জ্বলবি মিক্স - লা লাল লিল নি। নদ লিয়ীজীর না মনিলির নিমীজিনা ছলনৰ লাল লিয়মালালান। সুম নুখল মাখা মুশল জানি। আ ল নহ্মাস্ত্র নির্মযাজ্জ্বল ও লক্ষি হীSলা নিম্নলীনি নিবষিভিীক্ষা স্নায় জুললিন মিলু গ্রানলি নি। মন্ত্র - | আলজাস্থা। থ্যালী অনু। স্ব স্ব - লাফাজ্ব হল। অফথালরি। জ্বলজ্বালা दुकृत्ये साध्यसाधनाद्यपलापरूपेणायमपि चतुर्दशविधो শলি লুৰীঅন্ধানুকা বানিঃ জন্মা तुल्योन्यथा निग्रहाय भवतीत्यादिकं प्रतिज्ञाहानिवदस्याথি লিঃ । । - কলাথি দ্বিাঝা বনি মিজাঃ সাস্তুলল। =====অস মেনন শুভ সকলৰষদখলদার =sms সমান কথ a wance a For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sevenoceaemorrhoearnerbreprestauraanesed এছuw aradrenetics marশeas লিঙ্কঃলান। | বিষিয়াহ্মঘাদা নননি। বক্ষ না আস্থা লিঃ স্না' কাহিত্মিাচ্ছি | দালাল ষিা স্বালা ঘি মিথ্যা। তা মাজহ্মা স্ত্রী সুস্থ অবালিহাতিস্থা নাল অ অ জুঞ্জ মাজহ্মাত্মলন प्रत्युक्त सामान्यवत्त्वे सतीति । उपनये यथा तथा জ্বালাক্সিমিয়া যুদ্ধ ন ন্য নৱ শিয়া অধ্যক্ষ ও সুষী আত্মা ইন হৃস্ট কাগঅাখ ল কান্তি দা লা লি গ্রেপ্তানत्युक्त जात्युत्तरत्वेन दूषिते विपक्षावृत्तित्वे सति सपने নিনি বন্ধ বিদ্যানন্যা আম্বানি। দক বন্ধাত্রামুল নীনি লিয়অফ লিঙ্কা অৰীক্ষাবাঅনীহ্মাৰ যি লাল নীহ্মাৰ জ্বাল লালা ভুল লিলুভালুকা ফানু। নজ্যাথি ইলাৰ শ্ৰান্না শিল্মোন স্বাগুলাঙ্গ না ঘুম আমাঝান্নাঘল মিলনঃ আল মৃত্ব নালাক্ষী মুঅদ্যাথি আল ফজভাঘালমনিল। জম্ম লিস্য যান্তিনিঅ। গুমসজ্জিাই দিনি। বিদ্যাথলি অন্য লিবাগৰিাৰ বাল সন্ধ্যায় ভাল एव दूषणस्य निरनुयोज्यानुयोगो व्यवस्थित इत्यर्थः । নিলাদ্বিীম অন্য সথানঃ স্কুল। গুচ্ছ =এ ঘটনায় এলাকায় শোধ প্রোণেলোয়তন রুন --~-X), 5, Vol, 8X1V.~~-May, 1902, For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir me areaamadameripure सटीकताकिरक्षायाम् ज्यापेक्षणसध्रीचीनमिदं सद्धानियद्धाव्यं परिकरমুক্তি নিন্মালামনি । __ प्रकृतानुपयुक्तोक्तिरान्तरमिति स्थितिः ॥६॥ | সজ্জাল ফালয় ক্ষুধা লাহূ লজ यत् तस्य बचनमान्तरं नाम निग्रहस्थानं भवति । तदुत्ताम् प्रकृतादादप्रतिसम्बद्धार्थमान्तरमिति।नन्यदित्यध्याहाराल्लक्ष्यपदस्यार्थान्तरमित्यल्यावृन्ता प्रकृतमर्थमपेक्ष्यति ल्यबलापाद्वा पञ्चभ्युपपत्तिः । नन्यथा तृतीया स्यात् । अप्रतिसम्बद्धार्थमननुरूपसम्बद्वार्थवचनमर्थान्तरं नाम निग्रह स्थानमित्यर्थः । तच्च स्वपरोभयानुभयमतभेदेन चतुर्विधम् । स्वमतेन ता memasomwamwamromeonamamaeemster स्वाच तयोर्हत्वाभासनिरनुयोज्यानुयोगयोःविशेषणप्रक्षेपे ऽप्युग्नेयत्वेन पश्चात् सिद्धत्वादित्यर्थः । परिकरशुद्धिः इदं न हेतुज्ञानवतः पूर्वमुक्तस्यापरित्यागात त्यक्तस्य विशेषणाभावस्य पूर्वमनुक्तत्वादिदं तृतीयकक्ष्यातिपाति तदुतरकक्ष्योहाव्यमित्याह । प्रक्रान्तस्य आरब्धस्य अन्यदित्यध्याहारात् प्रस्तुतादादन्यदर्थेनाननुरूपसम्बन्ध वस्तु तस्य तस्य वचनमधान्तरमित्यर्थः । लक्ष्यपदस्येति । प्रक्रान्तादर्थान्तरं यत् तेनानुरूपसम्बन्धं तस्य वचनमर्थान्तरमिति वेत्यर्थः । प्रकृतमर्थमिति । प्रस्तुतमर्थ प्रकृत्य यदनभिमतसम्बन्ध | वस्तु तस्य वचनमान्तरमिति वेत्यर्थः । अत्र स्वपरशब्देन wamisammelamciarosomear ३१४ For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crorirms-dependeadএখws नियहस्याननिरूपणाम् । reserশদয়েছে e nseeeeeeeee swers দেহ সব নূ লিঃ সুর ঐথিলালু ঘাম জাঃ স্লাহ্ম মুফ । নরঙিন ফ্লম নল দা থান কাল আাআনু ম আ লি: লক্ষ্ম জ্বাক্তি । অল ন নাঅক্ষত্র : স্বামী যান না নাম্বাৰাফিক্স শাকি। শুনল না বলা জয় লিঅস্ত্র স্বাক্ষ্যালুগালফ ন মধুখ। নজ নমি অস্থি বাকি। অফাফনলছিনাল অজ্ঞ মঈমাস নুি নুনু ছিল নানামুখী মূল অলিকি দমিনি কাদমযী দালাখাল সুনজানি মালাকান্ধি ফলনি। এক্স - লাশি চবি নীহুদ্ধশ্বাস্য স্বাভালা কিন্তু নান্না। স্ত্রী সাহানু হালা নল লিন্ন।অন। সুস্থ জ না জুলিনি য ফল ॥ ওঁ ৷ কামালীখী জ্বান্ধি। স্মাণ যুাল কালি লিঙ্কা লাল লিস্ হাল খান। নাহ অলিলিয়াকানিআলিনি। অখালা জালিয়া ক্লাহ্মান্ত নিল নু নন অঙ্খলা স্বাভাস্কিখিনি আমু। वादिप्रतिवादिना नैयायिकमीमांसको गृहोते। तथैवोक्तस्य অলিঃ ইন্তু ইলিযুদ্ধান্বিন্যায় জিবীহ্মা জুলিলি অ ৷ ক ৷ আসলোয়ার-কনোলককে আলাপন = অন= === = - ' ' এছা শাশ -কে কম onustard share th o usuarounলামাল ueতেoaseএeaturepad. For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir এeacoccessyears.২: ৪ ৭nn= এswas.daesteaWhva dox.reparat৮৩ লগ। screens = = === ==== == = hit s এ মীনাজ্জিহাঘা মল্লিক্ষ লক্ষ লিঙ্গালালি:। লাক্সযা লহ্মাৰঃ। জম্মবাষির্মাঞ্জাযা লিঅলালমাহি: আনিলামানবিঘা ক্ষুনসুজ্জ ফীলাম্বাঝলালসিল্কি ও লাল অস্ট্রিয়া অঙ্খা লিনুযিনি বন লীলাব্বালাজি মাজাগান্ধৰিায় হিন্দু । অ্যাঞ্জেলি নাথি লালম্বীন অনন্য। ঘা - লালমৰাজ্জি হুমকা জন্মনিলাল কান্ধিয়াই নুন্যান্য স্ব মুখায়াল মাদ্যিাল ধ্বনি যান জালাল। ল ল জালালাল যন্ত্রসম্মানিনি মা । অলন নাএলিজাব্বানিম্মমায়াজীহ্মা লিমিশাস্বাৰীলা দালালখলানলিয়াযথ মন্ন च समानसमयैरेव पदैर्व्यवहरेदित्युपदेशः ॥ | লিলি। নিশ্বনজিানা যাল ক্লিানীক্লা' জিনিষীগঃ নূ লিঙ্গনীষাৰি। নিন্দি विपर्यासः । कपिः कलं कूजन्ति पिकालं काममदहदित्याনি। অন্বিষীৰল সালামিরালিভক্তি মাঝখন। কালি গালাজলজ্যাত্মি খাজা। হলথ ক্লিান্বিঘাই থি! ল - मिति सम्बन्धः । दुजानं ज्ञातुमशक्यम् । समानसमयत्वं লুভিত্মিহল্প। মথন তুন্তু খালু মাখা। রি অবহেলায় কােন মহাফেতেহরানস-এমন কালেকশনের মেকআনছaat-ললেন মttee For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ৫শক্ষnew newshowbrescentureau, horsessurantha-লেখকেলturewinpurgurrencludents whসময় হচ্ছে নিয়ন্তলালম্বয়া। মিজুল যি আছিলঃ অনিন্যাবিলা ও আমাফা জালালাইলি লালুজ্জন। মাৰিলা মিলনৰামিল ঝি মালি কানিমানিলা জ্যামিঅলালাগ্রনিক্সানা লা লিছাল ধমনি। নানু। অষিনির্মান লিলিহুন িািনান্তানালিনি। ব্যানিলা মিখিনিথি অমিঅনুমানালিনগ্রাঝি। মুয়ানামিয়ানাক্ষি। নন্দ্র নিমি। ননमात्र प्रसिद्धम् रूढिमनपेक्ष्य योगापेक्षया प्रवृत्तम् লিয়াক্সজ্যাল ফায়াজ্জাল নি । ন আৰু জাৰীভায়াবস্মিাকিনীলাকাল যায়াখনলাইন্যাতি লালা। | নিলভুননক্ষত্রে স্বাক্ষ্য সিন্ধান্ধাঘন অা। মাখি ন মূল। সন্ধ্যা কাল সাপ্যিাসিবালান। অজাবালিদ্বীথা থাঃ । সুহাভাহ ছান । হাথমি মূহুকাজল জুলু। জানি অফল (?) ভলাকি বুন। ত্বহ্মমনি। বহুনানিলাঃ - জম্মা। অভিযান্সি অগ্নি জামাযলালি। आचार्यस्य शुद्धोदनेः चत्वारि सत्त्वानि दुःखसमवायनिरोधमार्ग: श्रवणमनननिदिध्यासनतत्त्वज्ञानानि आ For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ सटीकताकिरक्षायाम द्वितीयं तु पयःपयोधिसंभूलाकान्तपदवैशेषिकधर्मः पूबैंकाधिपदार्थापलक्षितवस्तुसत्तावान् नियतपूर्वकालवर्तिपदार्थसमवेतत्वात् पाकव्यापारनिष्पन्नसंयोगासमवायिकारणद्र व्यवदिति । तृतीयं तु श्वेता অালনীনি না সুৰক্ষিন হিলমীজী मानेनामयानुमत्या कदाचिदुपादीयेतापि उत्तर तु द्वयं सर्वथा अनुपादेयमेव । अन्यथा प्रतिवादपि वैयात्यात्तादशमुपाददाना न निगृह्मतेति कथाभासप्रबन्धः स्यात् । तर्हि किं त्रिरभिधानापेक्षया प्रथখান নিয়ান নাম্লানালিনি ল ল গলা दिक्षणसंवृत्यादिकं गृह्यते। द्वितीयं केवलयागिकवचन पयःपयोधीति पयःपयोधिसम्भूता क्षीराब्धिजाता लक्ष्मीः तस्याः कान्ता विष्णुः तस्या पदं वियत् तस्य वैशेविकधर्मः शब्दः पूर्वैकावधिपदार्थः प्रध्वं साभावः तदुपलक्षितवस्त्वनित्यं तत्सद्भावः अनित्यत्वं तद्वान अनित्यस्वधर्मयुक्तो भवितुमर्हतीत्यर्थः । नियतपूर्वकालवर्ती पदार्थ उपादानकारणं तत्र समवेतत्वात् कार्यत्वादित्यथः । पाकव्यापारेति उदाहरणार्थ कुलालादिव्यापारसंजातावयवसंयोगासमवाथिकारणघटादिवदित्यर्थः । श्ोतो धावतीत्यत्र संशयाक्रान्तत्वं धवलः कश्चिद्गवादि धावतीति श्वा इता देशान्तरं प्रति धावतीत्यनयोरर्थयोरन्यतरनिर्णायकाभावाद् द्रव्यम् । आद्यं स्वीयमतसिद्धार्थवचनम् । शैण्डिर्य कौशलम् । चैयात्यात् सामात् । परि res p onwarsanam HanummaNawade maawapwwwamaARMARomareCARRAIMARITHIMAmernama ३१८ For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निग्रहस्थाननिरूपणम् । ३३७ 1 नादिशङ्कानिराकरणाय प्राश्निकैरपेक्षणात् । तर्हि कुतेः यमिति नियमः । ततः परमज्ञानस्योक्तिदोषहेतुकत्वविनिश्चयेन परिषदानपेक्षणात् । न हि परिषदपेक्षया वादी पुनरभिधत्ते नावधत्ते चेति संभवति । न व विदुषी परिषद्भूयोभूयः सम्यगुप्तमपि नावगच्छ ति । न च वीतरागद्वेषेयमवगते ऽप्यनवगतिमाविष्कारोति । अतस्तिरिति नियम इत्याचार्याणामाशयः । परिषदनुज्ञोपलक्षणं त्रिरभिधानमिति भूषणकारः । चतुरभिधाने ऽपि न कश्चिद्दोष इति वदत स्त्रिलोचनस्यापि स एवाभिप्रायः । त्रिरभिधानं च पूर्वोक्तस्यैव वाक्यस्येति केचित् । अन्ये तु तस्मिन्नेवार्थे वचनभडिभेदेनेति । तदभिप्रायेणात्रोक्तं त्रिभवतरमिति । अन्यथा त्रिरित्येवावक्ष्यदिति पराज्ञानापादनव्या मोहादिना स्योक्तिसम्भवः । अत्र च लोकरूढं गमितयेोगं For Private and Personal Use Only 香 हरति । ततः परमज्ञानस्येति । निरुक्ते व्यनवधानशा भवत्वित्यत्राह । न हि परिषदपेक्षयेति । न हि सम्भवतीति सम्बन्धः । असम्भवमेवाह । न च विदुषीति । स एवाभि प्रायः चतुरभिधाने ऽपीत्यपिशब्दयोगात् चिरेति नियम - एवाभिप्राय इत्यर्थः । त्रिरित्येव त्रिरुक्ते ऽपीत्येव । पराज्ञाafa | परमज्ञं करिष्यामीति भ्रान्त्या लोकरूढं लोकप्रसिडार्थ गमितयेोगम् अवयव शक्त्यनुसारेणा वगमितयोगम् । ३१८ Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir জীজমাচ্ছিলাম হ্মৰাজিঞ্জীল লিফ আলী জুঝিনি লু ॥ ৩ ৷৷ S$ ৪৪। | অজাল বাজালালভিলম্বী। হ অনেকে কুর | কু , এ গানে এী # C = < = == = = = = == জান , আক্ষ লা লিগাললিনি । নন স্ক বালাঘাষাল মনিকালাকালিনি। বার্মাঅঙ্গ মিক্সিীমা: মাহাবী লাক্ষাদ্বয়। নাম্বললিনাক্ষত্মিহঃ ল ব লিঙ্গ জ্বহ্মা। লা জ্বালন আখলা ও স্থামেম্বৰ অগ্রা ক্ষুলজাজিল জল জিজ্ঞ জানি। কল্প কাভিলালি অভা জুনি অ। আলঅর্থ যা স্নাল লৰলি কচ্ছা জানা মানান। অক্ষব্যালিগ্ৰীষ্মীল ওলিব্যাযযাক্সিম্বিন্দ্বিল । ৩। ss | | অথাত্মঘালগাল দ্বিীথমিহীয়ান। লম্বা ললিথাৰি আজিম লিথালালমিযাহাঙ্ক্ষায়हन चेदमिति । प्रस्तुतानुपयुक्तवचनत्वादिदमप्यर्थान्तজালালুনিয়াহু। ল লাগালাম। অন্ত লাল জ্বালা। অাযহলানি নুহা ভিলানি প্ৰপুথা ব্যাক্তি। তমালালাক্ষাদ্ধা ঘ স্কুল ক্ষতিচ্ছ। হম্বি চান সুফল यातीत्यन्वयः । विकल्पशेषादनन्वयं भवतीति सम्बन्धः। অতএe =-=-কালনা- য দয়া কবে - যে কােন অংশে এরপcopext- w esternatimtxmess. For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir সহকালেকশবপ্রথমবাহেantasyrecipartrbarta৩গুয়েজ মেযেdtw২-৯৫৭ শেখwnlo৬৩য় অগমসএসপিকেএ স অঞ্চ বহনতের ভয়াবহ করতে হলে = - = = = হয়ে লিখননি । মিক্সজাল সালালাহ্মাৰলিমন নকুলসুমামান্নান। নানা কােথাক। র নীল লিন্থঃ ও স্ত্রী মন্ত্রীঃ ঘষামুয়ালাঘালালাহু লজ্জলিখঃ - অন্য অক্ষরজায়ালীলামি ঃ সুক্ষ্ম লিলা লা সুলজ্জিা খাঃ গন্ধর্ষ ক্মিখানি অনস্ক্রিন অ ল লিনুলিনি। স্মালিন লঘিঃ ॥ মিলিখল মাৰাক্ৰাৰারি। দােষ ? শ | | মে | | ১ f Tai = ? C'"" ক? " ' স স্থা = MARE | প্লাকিয়া লাগায়া ময় জ্বাত্মক যন্ত্রখকুমানি। বিশ্ব মা গিলানিফ: ৫ জাসুজি ই লষযয়ালসহ নহ্মলিয়ঞ্জাবি খ্যাতি শ্রাংকফ জামিক্সানিলিঃ আখীআঃ । নন: অদ্বিত্র মিজলি অা ই ক্ষান্য বিষআবহ আহ জলবিন লালাক্সিআলা জিঞ্জ হজ ফ্যান্য জ্বাঘিল স্বাক অন্যায় - আলাখ অশী। নজ লিম্বি ফল। সখী লাল সাত্মজ্জাহাজ অন্ধত্ব দুদু লিহা লক্সঘাথ অলিন্য। শুকাইঘালান বিফহাল অাঃ। উম্মাহ্মত্যাকালি মাম্মিন্ধনঅম্বাডিয়ায় স্থান। অআলিহীহ্মালঃ ও আম্মা জ্বাস অন্ধকাল অলিৰি নিজঃ ক্ষত = = এলাহ=== =ndiration:40&ra: তরুণ শিক্ষক-শিottewoাক্ষন মাশদেশাহরুষদেখলাম . .. Encro -~~~-০, 7, Pol. XXIV~~~~~ijuly, 190, For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४० सटीकता किंकरक्षायाम् धाय संक्षेपता विस्तरतो वा हेत्वाभासा उद्धरणीयाः । प्रतिवादिनाप्यनुभाषणपुरःसरं वादिसाधनं दूषयित्वा स्वपक्षे साधनमभिधेयम् तत श्राभामोद्वारः कर्तव्यः वितण्डायां तु दूषणमात्र एव पर्यव सातव्यमिति । तत्र प्रथमं साधनमभिधाय पश्चाद्वयवहारादिकं नियच्छतः कथारम्भविपर्यासः । श्राभासोद्वारानन्तरं साधनं प्रयुजानस्य वादाविपर्यासः । प्रतिवादी तु यदि स्वपक्षसाधनानन्तरं परपक्षमुपालभते तदा वादविपर्या Acharya Shri Kailassagarsuri Gyanmandir अवयवविपर्यासस्तु कृतकत्वाच्छन्दोऽनित्य इति । अनित्यः शब्द इत्यवयवांशविपर्यासः । एवं वादजल्पयेोः पञ्चविधा विपर्यासः । इतरत्र चतुर्विध ४५ इत्यर्थः । सभ्योपक्षिप्ते त्वमेनं प्रत्यमुमर्थ साधयत्विति सभ्यैरुपस्थापिते ऽर्थे न तु स्वाभिमत इत्यर्थः । प्रतिवादिना वा सभ्यैरुपस्थापिते ऽप्यस्मिन् साध्ये किं प्रमाणमिति प्रतिवादिनापि पृष्ठे ऽर्थे । यद्वा वादकथायां त्वदीये साध्ये किं प्रमाणमिति प्रतिवादिनापि पृष्ठे ऽर्थे । अनुभापणपुरःसरं वाधुक्तं सकलं स्वदृष्यमात्रं वानुभाष्येत्यर्थः । अभिधेयं वक्तव्यम् । दूषणमात्र एवेति । वितण्डायां प्रतिवादिनः स्वपक्षासद्भावे ऽपि तस्य साधनाभावाद्वादिसाधनदूषणमेव कर्तव्यमित्यर्थः । व्यवहारादिकमिति । व्यवहारोऽत्र संस्कृताद्यन्यतममेवावाभ्यां व्यवहर्तव्यमिति निश्चयः । आदिशब्देन सभ्यानुविधेयवरणादिकं गृह्यते । अनित्यः शब्द इत्यवयवांशविपसः स च For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir andARMIRENTPORN नियहस्थाननिरूपणम् । ক্ষুনি। ঘি অনিন্মলানিন হালাল তী : साधनाभिधानानन्तरं स्वयमेवाभासाद्वारे सत्यनवस्थाप्रसङ्गात् । तथा च न वादाविपर्यास इत्याचজন। স্নাঙ্খী ত্রাঘালাথিয়াজলামিहारं पश्यन्तः प्राचीनमेव पक्षमुररीकुर्वन्ति । भूषणঅধ্যায় বিক্সিনীনিক্ষণ অনুল্লিकथायामेवैतन्निग्रहस्थानमिति मन्यतेस्म । तदयुक्तम्। লুদ্দিা লাল লিষ্মিকাণাৰামানুদ্ধি दृष्यमदूषयित्वा प्रतिवादिनापि स्वपक्षसाधनस्यानहत्वादवयवतदंशया क्रमावश्यम्भावस्य प्रथमाध्याये धर्मिणि धर्माश्चिन्त्यन्त इति न्यायात् सिद्धधर्मिणमुहिश्य तत्राप्रसिद्धसाध्यधर्मविधिरुचितः अत्र तथाकरणात् प्रतिज्ञांशविपर्यास इत्यर्थः । इतरत्रेति । वादविपर्यासाभावात् वितण्डायां चतुर्विधविपर्यास एवेत्यर्थः । अनवस्थाप्रसङ्गात् प्रतिवाद्यभिमतदृषणजातमाशय समाधानेन कथाप्रबन्धानुच्छेदप्रसङ्गादित्यर्थः । व्याघातावधिराशति । यावत् न स्ववचनव्याहतिप्रसक्तिस्तावदेवा. शङ्का प्रवर्तते तत आशज्ञानवस्थानं न प्रसज्यत इति पश्यन्त इत्यर्थः । विपर्ययेण कथारम्भविपर्यासादिकरणादिना । नियमकथायां विवक्षितक्रमेणैवावाभ्यां वक्तव्यमिति नियमपूर्विकायां कथायाम् । कथामात्रस्य क्रमापेक्षास्तीत्युपपादयति । अनुपक्षिप्त इति । प्रथमाध्याय इति । प्रमाणतद्विशेषतवयवादिलक्षणं प्रथमेध्याये क्रमेण ४५६ For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir এক - এs saaowখws eaevastaviantasranhossainsokawhee৮০াশess নেই অনেতে একেক জনের ফানালা লাখনলাল্লাক্সনীনিৱাকালালাম। বাজী অাৰ মূলম্বাকামিজুলবিন্যাস্ত্রীলাল মাজা কা। গ্রাঅঙ্গিক্সমীনিঃ সামিলালা সামাঞ্চিালঃ। মিথ্যা নয়য়াখালিনিন চমৃত্মকান্না : অভীজা যাঃ স্নঙ্গ জান্ধাক্কা লা লুকিনি ত্বাহঃ ॥ ৷৷ জাশিল্পাশি নান্দাক্কায্যাবি। ত্যাজ্জ্বল সঙ্কুল জুলছিল । ২০। . স্লাভিয়ালায় জ্বাৰম্বাৰন। নিল হলে বিজ্ঞানযালানঅল স্লিা আল জালজন্ধাৰখয়া ঐ হয় অত্যজিহ্বল ললল লিয়া গান। গ্রামলিঅলাজিকাললা স্বাস্থল হল জ্বাঞ্চল। জাল সন্ত জ্বালা ৰা নীল অা জালাল লিয়া আছিল। নিম্নলিখি আঘলান্স | গে ছেলে স ২ * WPশকার নয়। স হ । ap । ঘল সুলাৰ খিলাখি। খুনখালাহয় যা অথঅঙ্গ শনা অন। কথামাথ'দ্যাখ হৃঙ্খহলালহালিহাত্মথালাঘৰী - ভাল লাগা (!) জাহান খান তুল ফালগঃ সীল শারাল ল | এ ততই গা-গwoাহলে কলকাতা হাসতে For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir গুগুলােকে তoadশখালuness were setwediswasreeranterest-s ecessarrasanthes episodsosawalloweechted contachusetraceae নিয়ন্ত্রানালযুক্ত ? loviroানবকথr raceparisonoure rPল-মতবonohelterescendependenerospanuous ভrneষয়েঞ্চায়েতেমায় • | এ এ বার হালয়া ইকাে 4 sN & বানি ০. , প্র য় হলথ Y News et te &ren cy serশত শত হয় , a m" কােণ - শেখ ধুয়ে , এর ৮arছায়ায় উতহহহহহহহহহহহ -=- = - -vec-s-=== খিনি অনুলিঘলন। সীলফামলালে সুলঝিনিসুল জাযাথৰ বজলী। ল অতি লীনা জস্ব সল্প না লাল লিঙ্গন নড়াই অঘ্রাঅক্সখীৰী লবিড়াল ননাৰিলায্যলিনাকালহীন । মুলা ল নাল্ল প্রত্যাহালুলাল লিনাকাৰিাগানিনি। ননালিহ্মিাৰ স্ত্ৰ অৰিজা আন্দা লাশ দালালীনদ্রায়ামৰিকাব্যাথা লালশায় নি। সু জন্মগ্র । স্লালাফালারিনি। অনললিন হজ্জ থ্যালু। লা ছি ৰিনলিবন্নাস্বাপ্লিানঃ ললিহালালমিরাঙ্গা। গাষি নু কানাঘাসুরথালঃ। য় লালায়ন ১ লাজাইন জাকিন যুলাৱী অথনিঃ ললি দ্ধি অনিদ্রা দুনি ফুলমলল ম নাফ অesearch সাগর [7] এই কাজকে ( ৪ হit a ঘলল বা ন্যাশনাল কালু থালাবালিঘলাল য। মুখ লুকাথৰ সুলাল আহষ্ণা वादवादांशा अपि लक्ष्यन्त इत्यर्थः । द्यवयवमुदाहरणाঘল । হা লা লা লাহিনি त्यर्थः । न्यूनादीत्यादिशब्देन अधिकस्वीकारः। एवं स्व • চালালেগোগলগ্রহেফাজdreগেল! দons/eamয়শতলায় যাকাতযেscusteh il For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amatarangamayama A NTANORINGTONGARAMEBRURALNE ३४४ HamroMeenawwwmasternmenom enamename AmavasmaanedaunsaanautanumanupurangamusicatecommumouamnmaratTHRAINEKHARIASIREENNERIOUSANDMADRASIA ঘীহ্মনজিৎ দাম त्वाभिप्रायस्योन्नयने ऽपि तस्य जघन्यत्वेनास्यैव निनहहेतुत्वम् । अथवा यथावस्तु यथासिद्धान्तं व्यवहर्तव्यमिति नियमात् पूर्व न्यनस्यावतारः तदुत्तरं त्वपसिद्धान्तस्य न वावयवेयत्ताचिन्तायामर्थान्तरत्वमन्यतरासियदावने हेतोः सिद्धिव्युत्पादनवत् प्रकृतोपयोगात् । अत्र परिपूर्ण बयादिति संक्षेपः ॥ १० ॥ अन्वितस्योपयुक्तस्य पुनरुक्ततरस्य या। कृतकार्यकरस्याक्तिरधिकं तत् प्रचक्षते ॥ ११ ॥ अन्चितमुपयुक्तमपुनरुक्तं कृतकार्यकरमभिधी. यमानमधिकं नाम निग्रहस्थानम् । अन्चितत्वादिविशेषणैरपार्थकार्थान्तरघुनरूतानां व्यवच्छेदः । हेतू. दाहरणाधिकमधिकमितिसूत्रं दूषणानुवादाधिकयोरप्युपलक्षणम् । हेतूदाहरणग्रहणेनावयवान्तराधिक्यासम्भवं सूचयति। न हि प्रतिज्ञानिगमनयोरधिक सिद्धान्तसिद्धावयवन्यूनादिवचने । जघन्यत्वेन न्यूनप्रती. त्यनन्तरभावित्वेन । अन्यतरासिद्धीरिति । शब्दो नित्यः कृतकत्वादित्यत्र मीमांसकेनासिडो हेतुरित्युक्ते शब्दः कृतकोऽनभिव्यञ्जकप्रयत्नानन्तरभाविवादित्यर्थः॥ १०॥ अन्वितत्वादिविशेषणैरि ति।प्रकृतार्थासङ्गतवचनमपार्थक सङ्गतौ सत्यामपि प्रकृतानुपयोगिवचनमान्तरम् प्रकृतान्वये उपयोगे सत्येककार्यविषयं पुनर्वचनं पुनरुक्तम् उक्तरूपत्रयसद्भावे ऽपि सप्रयोजनत्वात् अनुवादो न निग्रहः तत एतैश्चतुर्भिविशेषणैः एतचतुश्यं व्यवच्छिन्नमि onsonanesamsunmumme marares mmmmmmmemewwanimaIHAR M ATHMANORAMAmwwwmaANURMENDOMEcmMIRICISION For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir আকাশ ছাতক- খোপদ শহর ককজন কত+অপেক্ষায় বসলেকশষে তাহাকে । ' T = = = = नियहस्या नरूपणम् । 389 কামনি। যাহা সুলমিনা। সুখ সন্ধুনালনাঘালালা । সুবালয়ক্লা বাঘিন খিল্লি মিমিন। ঘন নিজমঃ লালা খালান স্পান্না। qালা দ্বিত্য অনন? অ খিলা অনন: সুলঅম্মান শ্রাবান্ধানিনি হুল মুললিল্লাকিন্তৰিয়াল আ লাল: আ স্নাবাজ (?) ছান। শালাকিযিনি । শিলা ইনুলানি श्चेत्यादि । अनुवादाधिकं तु प्रकृतानुपयोगादर्थान्तर মানালি আঁখি। অবিবানিভিজিব্রা বালুখস্থ কাক্কন্ট্রলানি স্বলজ্বল মা নিমানবসদ্দিনলখি ক্লাগ্যান্থনিবনিম্ন নিনী হন ন্যর লিয়াল সুন্ধন। যৰিজ্জিাৰাত্মা অলিনি অস্ক। ল অ নথি কাললিলাম্বাসনকাল গাল অ্যাসি == = = অ - আর এক | হৃঃ । অন্যথায় শিৱাখন মন্ত্রণাখ ছানি স্বাवत् । अपरथा अनुपयुक्तत्वे प्रकृतानन्वये च सतीत्यर्थः । তুন শিক্ষামূদ্বিানলু। অনালিत्यादिशब्देन असिद्धत्वादिदोषवान हेतुरित्यादिकं गृह्यते। वाग्मित्वातिशयज्ञापकस्याधिकस्य कथं निग्रहस्थानत्वमित्याशझ्याह । परिषत्प्रतिवाद्यविज्ञापितं न तत्रापि परिঅনুমালা অন্ধত্ব লাম্বনাননা ੪ ੨੩ For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir মযenaatmuজাইক্ষকশকশপে ঘীনালাগা। আল ন ন ব ন আৰিলিনাৰিনি। সুল স্বায়ূনল অলিনি লয় ৭৭ ॥ মুন্নাভাবনা অামি নীল ক্ষীনলয় ।। সাজলন্মিলাসুল সুললিনি লিলিঃ ॥ দুই ॥ | নীনা বাজললায়ৈ মুলমতি আল নিজ্বাল মুলকু ও বাজল গুলদা বলালুজা যা লিল অক্স। নক্সানালুদ্দষ্ট জললিনলিনি ল জল স্নানঃ অনিবল্লবন্যালন নিবি সুলমল লুলালিনি সুমী অনুখাদ্ধাগন দু লু। নন সুল: আললাহআনিলা। ৰ্জি সনীনিৰিক্ষী মনি। অধীনললিনিয়াল নিল ভিজিম। নিলাম্মকাক্ল দুলহানি নাঙ্খানি ঘিন নি। গিৰিখ বন। মুল দখল মুল টে । হওয়া = = = = = तत्सर्वमहं वदामीति प्रतिज्ञातुमनीश्वरेण न शक्यमिঅথঃ ॥ ৫॥ | সলীমী ঘহিবা মালিবানি সম্মানল মাল। লক্ষ্ম দানঃ নাম্বল স্বত্ব ওলাথি জাল प्रतिपादनं पुनरुक्तमिति स्थितत्वाचेत्यर्थः। एवं वाक्ये ऽrদ্য লাল লকিনি দীক্ষ। ওনজন্ধিতী জুনাই। ওখাম্বলি। নিত্বা দুলাল নাহিনি অন্ধ দান থাঃ = = == একক - --- ম য়মকমেইল করুন For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'निग्रहस्थाननिरूपणम् । ३४७ रुक्तं चेति । तत्रादा यथा अनित्यः शब्दोऽनित्यः शब्द इति । द्वितीयं तु पर्यायेणाभिधानं यथा अनित्यः शब्दः विनाशी ध्वनिरिति । तृतीयं तु अग्निनाणेन युक्तः पर्वतः उष्णेनाग्निना युक्त हति च । एवं वाको ऽपि जीवन् देवदत्तो गृह नास्तीत्यु का बहिरस्तीत्यादि । तदेतत् सर्वमुक्तम् । शब्दार्थ वा पुनर्वचनं पुनसन्क्तमन्यत्रानुवादादिति नादापन्नस्य स्वशब्देन पुन ললিন আ লিলক্ষ্মঘালয় ভুল লিয়াनं नान्यति विश्वरूपादयः । शब्दपुनरुक्तस्य भेदेन निदेशाऽप्यर्थभेदे ऽप्युक्तशब्दो न पुनर्वक्तव्य इति नियमकथायां शब्दमात्रपुनरुक्तिरपि निग्रहस्थानमिति सूचयितुमिति विश्वरूपजयन्ताविति ॥ १२ ॥ ज्ञातार्थं प्रानिकैवाक्यं त्रिरुक्तं नानुभाषते। योनुदाव्य स्वमज्ञानं तस्यैवाननुभाषणम् ॥ १३ ॥ प्राश्निकैीतार्थमितिवचनात् प्रतिवादिजानमविवक्षितमिति दर्शयति । त्रिरक्तमित्यच्चारणयोग्यतामात्रप्रदर्शनपरम् न न्यनाधिकसंख्याव्यवच्छेदपरमुक्तं वादिनेति शेषः । तदनुपादानं तु मन्दस्य पुनर्वचनमिति सूत्रकारस्य तात्पर्यमाह । शब्दपुनरुक्तस्येति ॥ १२॥ उच्चारणयोग्यतामात्रं समायामशक्तस्यासत्येवं दूषणादिव्यतिरिक्तत्वमात्रम् (?)। न न्यूनाधिकेति। प्रथमत एव परिषत्प्रतिपत्तिसिद्धरविज्ञातार्थवन त्रिरिति नियम इत्यर्थः । तदनुपादानं मूलपद्यकारेण वादिनेत्यनुक्तिः। अन्यथा Dome ग....-.No.8, Vol. XXIV.---August, 1902. ४९० For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir umanmanisammaanemadomomsabanan ७ सटीकताधिकरतायाम् कदाचित् परिषदाप्यनूदा दीयत इति सूचनार्थम् । अज्ञानानुदावनवदविच्छेदीपि कथायां विवक्षितः । अन्यथा विक्षेपस्यैवापातात् । तेनायमर्थः । वादिनातस्य प्राधिकैर्विज्ञातार्थस्य पुनर्वादिना परिषदा वाলুম নাহিয়াঅন্যান্নালালাবিনা স্বथामप्यविच्छिन्दता यदप्रत्युच्चारणं तदननुभाष লাল লিঙ্গ শ্রাললিনি। ল অাহ্মান্নালানাযাহसारः ज्ञातार्थस्य स्फरदुत्तरस्यापि समाक्षोभेण वाकण्ठत्वेन वाप्यननुभाषणोपपत्तेः। तयास्तदानीमनिश्चयादननुभाषणस्य च योग्यानुपलब्ध स्यैव निर्णीतत्वात् । अन्न च नःपर्युदासवृत्तित्वाभ्युपगमान्तदित्यादिसर्वनावानुवादा दूष्यैकदेशानुवादा यथानुवादः केवलदूपाकिः स्तम्भनं चेति पञ्चाप्यननुभाषणत्वेन सङ्गह्मान्ते । सर्वं चैतन्निग्रहस्थानमेव तूष्णीम्भावे दूषणाश्रयापादानस्थाङ्गत्वाप्रतिपत्तेः दूषणमात्रवचने निराशकथाविच्छेदे सति । तेन एवं यद्यस्यावयवार्थनिर्णयेन । कयामप्यविच्छिन्दता यत्किचित्रचनेन कथाभासप्रबन्ध कुर्वता प्रतिवादिनेति शेषः। वाकण्ठत्वेन सदपातिना यथा यथा व्यवहारवैधुर्येण (.) । तयास्तदानीमिति । अज्ञानाधिकारात् केवलं तूष्णीभावाभावाचाज्ञानाप्रतिभयोरननुभाषणसमये निर्णयाभावादित्यर्थः । योग्यानुपलब्धस्य श्रोतुं योग्यस्थानुभाषणस्याश्रुतत्वेन सिद्धस्य । पर्यंदासतित्वं अनुभाषणव्यतिरिक्तवाचकत्वम् । दूषणाश्रयोपा For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निग्रहस्याननिरूपणम् Acharya Shri Kailassagarsuri Gyanmandir મહા यदूषणस्यादूषकत्वेनासाधनापादानात् अयथानुवादे च दूषणेोपादानाद्विप्रतिपन्तेः । एकदेशानुवादे च तथा एकदेशदूषणे तु समुदायस्यादूषितत्वात् । न ह्यनित्यत्वे साध्ये ऐन्द्रियकत्वमात्रस्यानैकान्तिकत्वेन गुणत्वेन विशेषितस्याप्यनैकान्तिकता स्यात् । सर्वनाम्नानुवादे ऽपि प्रकृतस्य भूयस्त्वेन सन्देहानतिक्रमेणा तूष्णीम्भावाविशेषात् । न च दूषणस्वरूप योग्यतया दूष्यविशेषनिश्चयः । प्रसिद्धत्वादिना सर्वस्यापि दूष्यत्वात् । योग्यमेवायं ब्रवीतीत्यनिश्चयाच । दूष्यमात्रमेवानुभाषणीयम् न तु सर्वं वादिवाक्यम् For Private and Personal Use Only दानस्य वादिवाक्ये दृष्यमात्रानुवादस्य । असाधनोपादानार्थे दृष्यप्रतिक्षेपासमर्थदूषणापादानरूपविप्रतिपत्तेरिस्यर्थः । व्यधिकरणत्वेन वादिसाधनदूषणबुझा तद्यतिरिक्तमनूद्य दूषणवचनादित्यर्थः । तथेत्यविशिष्टप्रतिपत्तिमुपपादयति । गुणत्वेनेति । गुणत्वे सत्यैन्द्रियकत्वादित्युक्तस्येत्यर्थः । सन्देहानतिक्रमेष प्रकृतेषु मध्ये अस्यायं दोषो नान्यस्येति निर्णयकाभावेन । न च दूषणस्वरूपेति । विप्रतिपन्नमुपलब्धिमत्कारणमित्यत्र विप्रतिपन्नस्यानेकत्वे sपि यथा साध्यविशेषेोपादानेन तद्विशेषसिद्धिरेवं दूषणस्वरूपविशेषसामर्थ्याद् दृष्यविशेषसिद्धिरिति न वाच्यं दूषणस्य साध्यवदन्यताश्रयावृत्तित्वाभावादित्यर्थः । योग्यमेवेति । दूषणयोग्यं प्रत्ययं प्रतिवादी दूषणं व्रते नान्यं प्रतीति वादिनो निश्चयाभावाच न विशेषनिश्चय इति MEE Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३५० www.kobatirth.org सटीकतार्किकरक्षायाम् ५०० अनुपयुक्ताभिधानेनार्थान्तरत्वप्रसङ्गात् । प्रौढिप्रकटनाय सर्वानुभाषणनियमे तदकरणमेव निग्रहहेतुर्भवति । न च तेनैव वादिवाकयेनानुभाषणीयमिति नियमः । वाक्यान्तरेणानुभाषणे ऽपि तत्प्रयोजनसिद्धेः तत्प्रसिद्धपदैरेवानुवादेनानुभाषणमित्यननुभापणाभासं दर्शयद्विराचार्यैरेव वादिप्रसिद्धपदैरप्यनुभाषणस्याङ्गीकृतत्वाञ्च विज्ञातस्य परिषदा त्रिरभिहितस्याप्रत्युच्चारणमननुभाषणमिति सूत्रं सुगममेवेति ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir ज्ञातेऽपि वादिवाक्यार्थे प्राश्निकैस्तत्र चेत् परः । स्वाज्ञानमुद्रावयति तदाज्ञानेन निग्रहः ॥ १४ ॥ वादिना त्रिरुक्ते प्राश्निकैज्ञातार्थे सत्यपि वादिवाको प्रतिवादी स्वाज्ञानमाविष्करोति न ज्ञायते मयेति तदा तस्याज्ञानं नाम निग्रहस्थानं भवति । श्रज्ञानानाविष्करणे त्वननुभाषणमेव निश्चितत्वादुद्भाव्यम् । - ज्ञातं याज्ञानमिति सूत्रे चकारः परिषद्विज्ञानं वादित्रिरभिधानं च समुचिनोति । प्रविज्ञातं वादिवाक्यं येन तस्याज्ञानमिति । अथवा भावे कोत्पत्तिरङ्गीकार्य यस्य वादिवाक्यार्थे श्रन्ज्ञानं तस्याज्ञानमित्यर्थः ॥ १४ ॥ पूर्वेण सम्बन्धः । तत्प्रसिद्धपदैः वादिवाक्यव्यतिरिक्तपदैः । अननुभाषणाभासं निरनुयेोज्यानुयोगविशेषम् ॥ १३॥ वादिवाक्यमर्थप्रतिपत्तये विशेषः । भावेोत्पतिविशेष्यवाचकस्य शब्दस्य विशेषण धर्मपरत्वम् ॥ १४ ॥ For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mamimanaparnituswanemunana cioninamaANDHRADIMANARoesentenceneu ३५१ .... w omanabranseahenwanNRNAappamanaunusemamaee RARIEReem ...... . . नियहस्थाननिरूपणम् । वाद्युक्तस्यानूदितस्य प्रतिवादी यदोत्तरम् । प्रतिपत्तुं न शक्नोति तदास्याप्रतिभा भवेत् ॥१५॥ वादिनाक्तस्य स्वेन चानुभाषितस्य वाक्यार्थस्य प्रतिषेधरूपमुत्तरं यदा प्रतिवादी न प्रतिपत्तमीष्टे तदा तस्याप्रतिभा नाम निग्रहस्थानं भवति । तूष्णीम्भाववदोजवातावतरणश्लोकादिपाठकेशादिविरचनगगनसूचनभूतलविलेखनादि यत् किञ्चित् क्रियान्तरकरणे ऽपि निगृहात एव न त्वपस्मारभूतावेशादिनिলিপ্ত নাথৰূমালুম্বন্ধান। অথহ্মাৰাত্ম श्लोकादिपाठे अर्थान्तरापार्थकादिप्रसङ्गात् तूष्णीम्भावमेवाप्रतिभानिग्रहहेतुमाहुः। असत्साधने पर्यनुयोज्योपेक्षणसहचारिणी । इतरेत्रेयमसडीणा न चावश्योदाव्या उत्थितस्वेदादिना सुव्यङ्यत्वात् । कथावसाने तिरोधानायोगाच उत्तरस्याप्रतिपत्तिरप्रतिभेति सूत्रमुक्तार्थमेवेति ॥ १५॥ गगनसूचकं गगनगतकाण्यादिविशेषप्रदर्शनम् । निगृह्यत एव । अप्रतिभयेति शेषः। श्लोकपाठ इति । पठितस्य इलाकादेः प्रकृतार्थान्वये सत्यनुपयुक्तत्वेनार्थान्तरत्वमनन्वये ऽपार्थकत्वं कस्यचिदर्थस्य वाचकत्वे निरर्थकत्वमित्यादिप्रसङ्गादित्यर्थः । असत्साधन इति । असङ्कीर्णा न निनहान्तरसहिता । उत्थितपराजयप्रकाशकविषादगर्वस्मितस्वेदादीत्यादिशब्देन देहकम्पगद्गदत्वादिकं गृह्यते ॥१५॥ (१) भवेदप्रतिभा तदा-पा. A पुः । meanemanomenommen ५० For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MATERNEHLOROPORTertainamumatuLIBIOTIRINDIAHINDI SAIRAINRomannaamanmannamomcomm omentioney ३५२ सटीकतार्किकरक्षायाम् SARAIDERED कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् । व्याजस्य वचने प्राहुर्विक्षेपं निग्रहग्रहम् ॥ १६ ॥ कथामुपक्रम्य परिषदि श्रोतुमेकतानमनसि प्रतियोगिनि च दत्तावधान सम्प्रति मे महत्प्रयोजनमस्ति श्वः परश्वी वा कथयिष्यामीति कस्यचिद्वाजस्य वचने विक्षेपलक्षणं निग्रहस्थानमाहराचा_ः । अप्रনিমাম আলালিহিমাগান্তি কাজ কইন্নান্দিদল্লীবন ও স্ব স্ব নাখশানানুগান্ধাरणात्यावश्यकमनुष्यधर्मा व्याजा भवन्ति सर्वप्राणिधर्मत्वात् कथाविच्छेदाहेतुत्वाच्च । उपक्रमादारभ्य হৃথা অক্ষ বা স্বামঃ অাল্লাল অনন্ লা জুাউলামা । হ্মজ্বামিदाहेतुत्वात् कार्यव्यासङ्गात् कथाविच्छेदो विक्षेप इति सूत्रं सुगममेव ॥ १६ ॥ अनिष्टभ्रमतान्येषामिष्टमापादयेद्यादि । मतानुजेति तस्य स्यानिग्रहस्थानमुटम् ॥ १७ ॥ निग्रहग्रहमपजयाख्यमपि वाच्यम् । कथामुपक्रम्य अन्येन वादं कर्तुं सभामध्यमारुह्य । मूत्रोचारणादीत्यादिशब्देन विवेकास्फुरणजकासष्ठीव-- नादिकं गृह्यते । इयं वादिप्रतिवादिनोई योरपि सम्भवतीत्याह । उपक्रमादारभ्येति ॥ १६ ॥ (१) विक्षेपं नाम निग्रहम-पा. B पुः । Dailabilal પુર For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निग्रहस्याननिरूपणम् । स्वसिद्धान्ते परेणापादितं दोषमनुद्धृत्य परस्यानिष्टबुड्या इष्टप्रसञ्जनं मतानुज्ञेत्यर्थः । तथा च सूत्रम् | स्वपक्षदोषाभ्युपगमात् परपक्षदोष प्रसड़ा मतानुज्ञेति । यथा केन चिदात्मनश्चोरत्वमभ्युपगम्य पुरुषत्वाचीरस्त्वमसीत्युक्ते तत एव हेतोस्त्वमपि चार इति प्रसञ्जनम् । न ह्यनेनात्मनश्चारत्वं परिहृतम् । न होकमिन्धनमग्निसम्बद्धं दग्धमित्यन्यन्न दह्यते । न चायं प्रसङ्गः इष्टापादनत्वात् । तथा अनित्यः शब्दः कार्यत्वादित्युक्ते तत एव हेतोर्घटोऽप्यनित्यः स्यादित्यादीन्यप्युदाहरणानि । अत्रानिष्टमेव परस्य ब्रूयादिति रहस्यम् । भूषणकारः पुनरेवं व्याख्यातवान् । यस्तु स्वपक्षे दोषमनुद्धृत्य केवलं परपक्षे दोषं प्रसञ्जयति स तु परापादितदोषाभ्युपगमात् परमनुजानातीति मतानुज्ञया निगृह्यत इति । अत्र स्वदोषपरिहारेखैव परस्य दोषं प्रसज्ञ्जयेदिति सङ्क्षेप इति ॥ १७ ॥ For Private and Personal Use Only ३५३ अनिष्टं प्रतिवादिनाभिमतं स्वपक्षे परोक्तदोषमनुदूधृत्येति शेषः । अनेन त्वमपि चोर इति वचनेन न हि दूष्यत इति सम्बन्धः । न चायं प्रसङ्गः त्वमपि चार इति वचनं प्रस्तुतानुमानस्यानिष्टप्रसङ्गाख्यप्रतिकूलतकी न भवतीति परस्य स्वचोरत्वस्येषृत्वादित्यर्थः । आदिशब्दादीश्वरो न कर्ता आत्मत्वाजीववदित्युक्ते तर्हि तत एव जीवोयसर्वज्ञः स्यात् । क्षित्यादिकं नेश्वरकर्तृकं कार्यत्वाद् घटवदित्युक्ते तर्हि तत एव घटः सावयवी स्यादित्यादिकं ५०३ Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HARTMeenatamnnamsterideameramme ३५४ सटीकतार्किकरक्षायाम EMAIMERasaimaraordPERSIOnmen mamarparman o DEUOUNUARCORNEmpl S अवश्योद्भाव्यमापनकालं निग्रहमागतम् । अनुद्भावयतः पर्यनुयोज्योपेक्षणं भवेत् ॥ १८ ॥ पर्यनुयोज्योपेक्षणव्यतिरिक्त निग्रहस्थान प्राप्ता तदनुदावनमेव निग्रहहेतुः । न स्वापेक्षणानुदावनमपि । तथा सति द्वयोरपि वादिनानिग्रहानन्त्यप्रसজানু অস্বাভালসান্যাল্প লাফালালালী तथानेकदोषसन्निपाते यदेकोदावनेनेतरोपेक्षणं तदप्यनुद्राव्य मेव । अन्यथाधिकरवप्रसङ्गात् । तेनोक्तमवश्योद्धाव्यमिति पुरःस्फूर्तिकानधिकृतहावितानां झटिति संवरणेन तिरोहितावसराणां च उत्तरकाले SaawaranandmanduaaaveiHONORAMODenarsearnewanawareneminantmatathianetheatentiemetimes गृह्यते । एवं व्याख्यातवान् सूत्रमेवं व्याकृतवान् ॥ १७॥ _ तथा सतीति । पर्यनुयोज्योपेक्षणानुद्भावनस्यापि पर्थनुयोज्योपेक्षणत्वेन प्रथमस्खलनप्रवृत्तयोवादिप्रतिवादिनोस्त पनिग्रहपरम्परा प्रसङ्गादित्यर्थः । प्रयोजनाभावाचेति। दुकृत्वेन पर्यनुयोज्यमात्रमुपेक्षितवानिति हितदुद्भावनं तदा स्वदेोषस्यापि कीर्तनादुभयोनिगृहीतत्वेन जयपराजयनिरूपणप्रयोजनासिद्धश्च । उपेक्षणस्योद्भाव्यत्वमेव न स्वतस्तदुद्भावनं निग्रहकारणमित्यर्थः (?)। अन्यथेति । दोषान्तराणामप्युद्भावने अनियमकथायां दृषणाधिकत्वप्रसङ्गादित्यर्थः । प्रयोजनाभावात् अन्योद्भावितोद्भावने स्वस्य जयपराजयाभावात् । झटिति परिहतानामुद्भावने परस्परं पराजयाभावाचेत्यर्थः । उक्तार्थे निग्रहस्थान HomoeONOHARSaari mmemorata pewomenawmammeetammanandparama m mownpnewmomimminenews ५०४ For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निग्रहस्यातनिरूपणम् । प्रयोजनाभावादुपेक्षणमेवोचितम् । अत एवोक्तमापनकालमिति । ततश्चावश्योद्वावस्योद्भावनकालमापद्मस्य यदनुद्भावनं तत् पर्यनुयेाज्येोपेचणमित्यर्थः । निग्रहस्थान प्राप्त स्यानिग्रहः पर्यनुयेोज्योपेक्षणमिति सूत्रमुक्तार्थे गमयितव्यम् । प्राप्तपर्यनुयेोज्यशब्दयोरहेत्यर्थत्वात् । न चास्याप्रतिभासङ्करः प्रतिज्ञाहान्यादिषु स्खलितापेक्षणेन सदुत्तरमाददानस्याप्रतिभाया असम्भवात् सम्भवाञ्चापेक्षणस्य । ननु न तावदिदं वादिनाद्वाव्यं पर्यनुयेोज्यं मां त्वमुपेक्षितवानसीति स्वयमेव स्वदोषोद्भावनायेागात् । नापि प्रतिवादिना आत्मनैवात्मनि ग्रहायोगात् पर्यनुयोज्यत्वज्ञाने सत्युपेक्षणायोगाच्च । सत्यम् एतदाशका परिहृतं वाचस्पतिमिश्रः । सभापतिना वादिप्रतिवादिभ्यां वा पर्यनुयुक्तया परिषदा तन्निग्रहस्थानमुद्भावनीयमिति । विश्वरूपजयन्तयेाः पुनः परमस्य शक्ति जिन्नासमानेन मया श्राभासप्रयोगः कृतः । सोऽप्यनेन मन्द Acharya Shri Kailassagarsuri Gyanmandir Vocal For Private and Personal Use Only ३५५ विशेषानुद्भावनं पर्यनुयोज्यापेक्षणमित्यत्र तदेवेोपपादयति । प्राप्तपर्यनुयेाज्येति । लक्षणगतप्राशतज्ज्ञानापन्नकालनिग्रहव्यवच्छेदस्य लक्ष्यगतपर्यनुयोज्यशब्देनावश्योद्भाव्येतरव्यवच्छेदस्य प्रसिडत्वादित्यर्थः (?) । पर्यनुयोज्यापेक्षणं नाम तं प्रति न किविचनं तथा सत्यप्रतिभेदमिस्याशङ्कयाह । न चास्येति । क्षुद्रस्खलनेन तदनवधार्यमिति 15----No. 10, Vol. XXXIV October, 1902. CO ८२५ Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kalassagarsun -- - - - - - - - - # | স্বীকানাধিনাযা নিলা নাল্লালিন ছনি অন মাঝিলাৱানলীঅলিমি লিঙ্গ। আর ক্লান্তি লিস্থানু অজি হয় নিজস্ব জমিন জালালারি নিঅনলাদ্ভুলাৱাৰী জিম বক্স । সুন্ম গিলানিমাল ল ক্লাম্মিা মনিঅলিযিনি ৭ ৷৷ লক্সিয়া বল্লিলিলিবল। লিনা স্থি: আঘাত্ৰালুনঃ ॥ | দশা লিঙ্গেল মাদ্বয় লিগ্রস্থ লালন qালালালালাখানাল্লখলঅক্সালিন। নথি নল লিগ্রস্থ জ্বালল লিনা লিলুযাভ্যালুখালী লাল লিয়াল নি । | নাবালকলা।। মাদনহ্মাল অস্থা স্থাা বন্ধ । ালি জাজ জুলি ঘন্য বিখা লনঃ ॥ ৪০ । মg c রয়েছে। কখৰ হ' জন্মঃ। আলু জিললালন শাছিক্ষমাছ। হিন্দ্রি। বাহাৰি নিষ্কা। এ সললত্বিনা ৷ ? || নলামাধল লিল্লালন।। কণok :৩৮ জন এখনকশessorse.assame }} For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwamousonamastcamematuarasons निग्रहस्थाननिरूपणम् । ३५७ ন জুভানী সুরিন। নাদালमामासाः बासिद्धी प्रपञ्चिताः । यथा अनेकवि খাল মিলি আৰীল মনিचाहानिः । प्रकरणाझापनविशेषाविष्करणेन प्रतिমান।” লঙ্গমর্যাদা শিখা: । স্রাবাবিনালঞ্চ কল দল । অখণদ্বীন স্বিাস্থ্য হয় লক্ষ্মীননল বন। মন্ত্রনঃ সুনালুয়াখ্যাহাত্মাননমঙ্কাল ভালাজ্বালন। স্নাল अनिश्कल्पत्यागेनेति । शब्दो नित्यः कृतकत्वादित्युक्त शब्दस्य नित्यत्वमनित्यत्वं वा त्वया साध्यते । श्राचे विरुद्धहेतुः द्वितीये त्वसिद्ध इति प्रत्युक्त वादिना न भया नित्यत्वपक्षोऽङ्गीकृत इत्युक्त तहि प्रतिज्ञाहान्या निगृहीतोऽसीत्यर्थः । प्रकरणाद्यापन्नेति । विप्रतिपन्नशब्दो नित्य इत्युक्तर्विप्रतिपन्नविशेषणेन नित्यत्वेन सम्प्रतिपन्नं ध्वनिमयोप्यवर्णात्मक शब्दो नित्य इति हि साध्यते तदा प्रतिज्ञान्तरेण निगृहीतोऽसीति । नञ्प्रयागेति । शब्दो नित्यः कृतकत्वादित्युक्त प्रतिज्ञायां तस्मिन् हेता नास्ति अतः प्रतिज्ञाहेत्वाविरोधात् प्रतिज्ञाविरोधेन निगृहीत इति । स्वारोपितेति । शब्दो नित्यः कृतकत्वादित्युक्ते विरुद्धः कृतकत्वहेतुः कथं शब्दनित्यत्वं साधयेदित्यनुयुक्तेन वादिना न नित्यत्वममत्साध्यं किं त्वनित्यत्वमित्युक्त ताई प्रतिज्ञासन्न्यासेन निगृहीत इति । स्वयमगृहीतस्येति । शब्दो नित्यः सामान्यवन्त्वे सत्यस्मदादिबाहोन्द्रियग्राह्यत्यादित्युक्त सामान्यवत्वे सतीति विशेषणम् अस्ति |सामान्ये व्यभिचार इति दूषितेन वादिना सामान्य -- ARR ESSAAROHARREROINTED ६२७ For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwষe/a.orruposawawatrases awar de ad a%aar থাই এতে সংtr: এ , কং গুপ্ত দিনু ext মেহনত সুর 5 - ese arty পরে গন্ধ এম এ Hi* ( 1 ( 1 | tai হয় এ অতীয় নিদাহায় দ্বারালাল মুকন্দ্র ঃ ১ লিঙ্ক। স্না(কঃ ফিনিক্ষক মুফ খল অলি উলামালু। হালক্ষ্মতী চালিয়ে হতৃঞ্চর অমানিক " লহাজ। স্ললশ্বালাইয়া সাক্ষালা । সুখ স্রাভা. নীল নযুল । ফাস্ময় জ্বাল দ্বাকিলাম্বিন্ধু । গুমুনিলাল সুয়ে সুদুল হক। নমিক্কোলুগল কথা । লাথিহালজি একি জাল মুফ সুল। জল । তা নাজি হালি কিন্তু স্বাম: । স্নাতুল্লাযি য়িঊত্বঃ ৪ মন্ত্রী নয়। স্বলল - ত্রিয়া জানি লিয় মঞ্জস্থলাকা: মাহাতৰি | মনি জন্য স্থান নিৰালজি জি জানি: মা সুলাল্লাজি লজ্বিালাক্সিনা আনিলে মেঘৰ"হ্য স্থান। এই ॥ মালয়া ৰক্ষা স্রানিজল না লিত্মত্ত লাল ফাল ফিল নি। হ্মম্মমুস্নালাল লিখন: ল ললুলজল লি : বানু। यत्वे सतीति विशेषितस्य कथं व्यभिचार इत्युक्त तर्हि লন' নিঃস্থান নি। অনুশঃ সন্তনা লিঃ দু। লিকা স্কুলক্ষ লক্ষ লু ওলাশিমল্লালহালুডি লা হিংস্থা ঃ মারিতাহল চালিত্মাঘিমুন্সিলপ্রার্থিী নাহি লক্ষানি লিল মূল । ২০। দেয়া কানে E সঙ্গে বিগ = ৯ । 4 . এক রকম ন য় দল 'শ | ১১ 2 | ৫ © ২ H Nivশ গন্ত | অ ! ! ! At R. পাশে আমল। amaogramয়ম-theed duass=dure খেলuriot#Vers,ww.swas For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir htea৯২৭ ২৮ ২৯ ৩৪ervedgwiche weakasshes.eseases aware order-whe Mp4 » জনপ দ সমম-২০০৯ ইয়াকথিশাসন निग्रहस्थाननिरूपणाम । | অনাগ্রাঃ ফন্দ্ৰিন্থ অক্ষয়াগ্রানাই। ও ' ? যে C নঃ ২৫ ॥ | লক্ষণা লাঅন কম লাল। নন্দিল যায় িজানাল গ্লা হুয়া। জানালাঘা আত্বসুজানা। ননিনালীহ্মাৰখ্যাখামানি। ভাবলালম্বি নিঃ। নলাফালালাবাজিঅনুষ্পমালাষনা লিল সমান। লনসূত্মবি নিন্মলিনি। নননন্দর্শিানু লিগ্রস্থল লিয়ালাকিত্মাৰা লিলুযাওয়াযা দুনি। ২৭ सिद्धान्तमेकमालम्व्य तद्विरुद्धपरिग्रहे । ঘৰিলে।লনঃ বিঃ লিভালায় | । ২২ । অন্য অ্যাল্বাম লিকুলাঙ্গাল - গ্রাঅ ক্সা স্ত্রী নারানমিক্সাঘলনৰিস্থত বায়ালশ। লা লিয়াল ফালান। এ জুন লার্জিায়া যাননি অকিন্তু জা মজুনিঃ ঈ অ স্বিদ্ধা নি মৃত টুইy * Er be -- - নবম For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir অerছন ফীজাহিদুয়া গ্ৰী আৰু অন না গাল্লা জালন না অক্ষুন: ললললগ্নয় মজা স্ফিাৰা স্থান অনি। না হয় সুজ্জামাআখিয়াকশিলো ভূমি। ল স্বালি নাগ্নি মন্দিঃ সুমনি। স্মঘা জাযাফজাল শালী মন্ত্রী না নাজিল রিক্সালমাল্লা লিগনান। ফল অত্র বিআলাল: আলীঃ নীহ্মাত্মা লাঘনাহ্মলো। স্ত্রর স্ব স্কাইলা - লালু। ল স্বাঅাত্মাৰাথ তালিকাঅন্ধাক্ষালমৰ ৰিাম্বানু ন। আত্মা দুস্কালীমি লক্ষ জ্ঞানাক্ষিনি জুনি না লীলা স্কুল্লিক্সানাক্ষী স্নিগ্ধাৰিীঃ। স্যামুমানমালাযঞ্জনীয়াৰিআন্ধাঅলআমিনুল জ্বানি শিল্পী: সুজুষিই তান্ত্রিানালখিল অলিনি ক্লানিনা। মালালা গ্রাহ্যাহ্মীনি মী।ভীষাকষ্মিান নাৰিনি আশ্বামিল। সুম্ম ন লিকুলাঙ্গালিলা জ্বাসজালিন নি। । ইন্দ্রাণাঃ লালা ল বই কাজিল। নালি বৰ ৰা লিঙ্গত্যাবলিলাঃ ॥ ॥ | দু ই মাকান্দাবাঃ মিঃ এজায় বন্যায় লাজনা: ন ১জি নন বলোনা ] কারণ জ য় (অর , == === =rrorশখ ফজল সময় অ নেক ক ম । ... আ onsumer সফলত For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir নেপাল . jakir naissagয়াখালএফএসএন-- জয় কানও শেষ হযেer= === == = = = মদ- এ আ \ . র অষণ লিবানিয্যে। ঐ লিস্যাল ফান্দি। নফ। চলাসুস্ব অর্থাদ্ধা জ্বলি । মই লিঙ্গ জ্বালানি খ্রীষ্ম:। অক্ৰাৰ্যা কাক্সিক্ষাজলাক্মিাননা স্মথ লুবষ্মিীনাম্বাবুদ্দিা আলাস্কায়ানিজনিয়মসুজ্জ যক্ষায় জা সুজি ঘি । না কৰোক্ষাজ্জালননা মূল লহ্ম নয়নাথি মনিআমিষ জ্জ যমুখমম নিভিলে মুস্তাগ্রাহ্মা : নষ্টি নিবত্তি ফলুন্ত্রী না কি বৃথালল। কম সংস্থা জাই কুমন্ত্রী মুত্বি লাজ়ীবাঁকা হয়ঞ্জামান। অল্প অনিষ্ফলনা সুখি অট্ট হামলা: আইয। স্ব তদন। য ফুসন্ধাৰৰ জন্তু तेषां प्रपञ्चितत्वादिति ॥ २३ ॥ | হন ছাত্মা দ্বন্যায়ালা: রূৰ ভরি লিত্মহননা অঙ্গাঅন্ধ মীমািিখনাৰীজৰিনাৰাৰবি সম্বলিন মুয়াল্লালী। হা অর্থাভাঙ্গা । শুন্নামিনা ঐবি এম মলিন। মাথি - এজঅনানুলা নামলা জমিतण्योरित्याह॥ | হন ফামিল: পল লাগ্লাস্থ লিঃ । - একশন = = = sota-editor o c casha শমসেসকল দোয়েল -এদেশেখপতল-কৎসা, For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir কমিশনকে hoc nguoi han mat troi g i ong ai ko loài sẽ trao 24h Art Tre =ে = ৮ +++নকশন= = হং C ফায়ী নায়িকা। যকৃত্বে ত্মিাঃ জাজ্ব স্ব ক্লালিনী ( ২৪ ।। নাৰ ন লিয়ালমহ্মাযাননি। चतुर्की निग्रहगतिवादे ऽसम्भववर्जिताः । ভক্ষা লকেনন- শেপাশেক করুন :: ::: :: ::: দলিশকে :::::: | নগাফফ্যামিলনাথঃ । এক্সথালম্বিয়াল স্থালিয়ায় লিঙ্ক। | আঘাখিনি মা আম আভা ফন্তি। কেন । শবমফলকদেহের অনেক রসুন্ত্রে - wry = = asseuro = = = মাধ | নজ্বালা লীলা হালালৰৰ অন্যালজ্জাস্থাললাগলে সনাক্ত আ নমআশজাকামি। সয়াকিলা জমি নালি মুখখামুয়া সাথ স্থান ॥ ২॥ ফার্ম আলালীলা। মিথাসনিকাল স্থলবদ্যালু। স্বাগুলাৰ ফালালুয়া আই লাম্বন্ধ, sconsuscariestaura । এ - - - = = = ess - | লালমলিনি সনিরালনম্মন। মাঝাবিলা যাকসনাঙ্গোললাথি ত্মা সমুশ। নাল্যাকালিঘানালাননি। ২৩ ৷৷ এমদদ ৮ensusari ফলগসকে শomessardak.. কনকশured. p date reserved... সমাজতন্তেকালে ৩০পেক্ষকালকে For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निग्रहस्थाननिरूपणम् । सम्भवत उद्भावनीयानाह ॥ न्यूनाधिकापसिद्धान्तविधाननुभाषणम् । Acharya Shri Kailassagarsuri Gyanmandir पुनरुक्तं () विपर्यासेो वादेषूद्भाव्य सप्तकम् ॥ २८ ॥ न्यूनत्वादिदोषदूषितस्य साधनस्य तत्त्वावसायहेतुत्वाभावात् न्यूनत्वादिकमुद्भाव्यं तत्समाधानेन कथा प्रवर्तनीया । न त्वेते कथाविच्छेद हेतवेो भवन्तीति ॥ २६ ॥ हेत्वाभासेो हि कारणं तथा निरनुयोज्यानुयोग इति च निग्रहस्थानद्वयं सम्भवादुद्भावनीयं कथाविच्छेदकं चेत्याह ॥ वादे कथावसानस्य हेत्वाभासेो हि कारणम् । तथा निरनुयोज्यानामनुयोग इति द्वयम् ॥ २६ ॥ इति वरदराजकृता तार्किकरक्षा समाप्ता ॥ हेत्वाभासेन साध्यस्यासिद्धेस्तत्परित्यागेन सम्यग्धेतूपादानावश्यम्भावात् सर्वोपक्रान्ता कथा विच्छिद्यत एव । निरनुयेोज्यानुयोगश्च तत्त्वाबसायानङ्ग कथाभासप्रबन्धहेतुत्वेन कथापर्यवसानहेतुर्भवति । केचित्तु वादसूत्रे सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नइति च विशेषणेोपादानादपसिद्धान्तः स्वसिद्वान्तसिद्धावयव परिमाणन्यूनतामधिकतां च कथाविच्छेदनिमित्तमित्याचचत इति ॥ २९ ॥ (१) पुनरुक्तिः - पा. B. पथ -- No. 11, Vol. XXIV. - November, 1902. For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 + serianswere are boundariesbos ] . 1 0 19 i s 3% e0%AMA:17'!}}}}*. f843 | অনাজিৰাথা অাখামানি প্লীলালাগাল। অজাত্য জুনিমনন। স্যা নালীৰ নল মাল সানল না / কাৰী কাম কাল যান বানু। লি আন্তু বিভিীজি আই। মুনি গীলাভলিয়লিন নার্জিাাায়াল | লাল নীহঃ অমিত্র। ন্যামলিন কাভানি স্বল্পশিয়াল অবলু // মিক্সল / सर्वैश्वर्य निजावासं सर्वविद्यानिसेवितम् / श्रोयजेश्वर हरेः सूनुं श्रीविष्णुस्वामिगुरुं नुमः // इति श्रीज्ञानपूर्णकृता वरदराजीयसारसंग्रहटीका | লুম্ভীথিন্ধা স্থলাদা। मङ्गलमस्तु॥ (5) ঈযরহধঃ মললিন্য ঋীনিয়া জ্যামিতি | স্পীয়ান ভাষাই: অম্বা মাথলঃ // : 22. Ron এখন rom dismisman ansassamournmeenagerseasurreঠতেলেসহ অসংখ gooseumurianewspacessoreestancations / | sংও For Private and Personal Use Only