Book Title: Gurutattvavinischay Part 2
Author(s): Yashovijay Upadhyay, Rajshekharsuri
Publisher: Jain Sahitya Vikas Mandal
Catalog link: https://jainqq.org/explore/001508/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ विनिश्चयः गुरुतत्त्वावान SIMANS सब LIKEO e44444444444 KAR सलि प्रकाशकः जैन साहित्य विकास मंडल, बंबई-56 Jain Education memONCI TOTIVe arersonal use my Page #2 -------------------------------------------------------------------------- ________________ Jalin Education International Page #3 -------------------------------------------------------------------------- ________________ // श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ वान-प्रेम- हीरजु को नमः ॥ _| | नमः । गुरुतत्त्वविनिश्चयः गुजराती भावानुवाद [[भाग बीजो: उल्लास 3-4] : सटीक मूल ग्रंथकार : लधुहरिभद्रसूरिबिरुदधारी न्यायविशारद महेपाध्याय श्रीयशोविजयजी गणिवर : भावानुवादकार : सिद्धांतमहोदधि स्व. पू. आचार्यदेव श्रीमद् विज्य प्रेमसूरीश्वरजी म. ना पट्टालंकार परमगीतार्थ प. पू. आचार्यदेव श्रीमद् विजय हीरसूरीश्वरजी म. ना शिष्यरत्न गणिवर्य प. पू. श्री ललितशेखरविजयजी महाराजना विनय गणी श्रीराजशेखरविजयजी लु 2 : प्रकाशक : जेन साहित्य विकास मंडळ, 6-बी, स्वामी विवेकानंद रोड, ईरला, विले-पारले (पश्चिम), मुंबई-400 056. Page #4 -------------------------------------------------------------------------- ________________ प्रकाशक : चन्द्रकान्त अमृतलाल दोशी, मेनेजींग ट्रस्टी जैन साहित्य विकास मंडळ, 96-खी, स्वामी विवेकानंद मार्ग, इरला, विले-पारले (पश्चिम) मुखई-400 056 Wan प्रथम आवृत्ति. प्रतः 800 वि. स. 2043 I. स. 1987 सर्व हक्क स्वाधीन Wan मूल्य Wan रू. 6/ सुक H पूजा प्रिन्टर्स एन्ड ट्रेडर्स, महेदी कूवा, अमदावाद-380001. Page #5 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन परम पूज्य, न्यायविशारद, न्यायाचार्य, महोपाध्याय श्रीमद्द यशोविजयजीनी प्रेरणादायी, विविध विषयो परना साहित्यिक ग्रंथरचनाओना अनुवाद करीने सामान्य जनसमाज सुधी पहोंचाडवाना प्रशस्त प्रयासे थई रह्या छे. तेमां अमारो नम्र फाळे आपवा माटे सिद्धान्त महेदधि स्व. परम पूज्य आचार्य श्री विजय प्रेमसूरीश्वरजी म. साहेबना पट्टालंकार, परमगीतार्थ स्व. परम पूज्य आचार्य श्री विजयहीरसूरीश्वरजी म. साहेबना शिष्यरत्न प. पू. गणिवर्य श्री ललितशेखर विजयजी साहेबना शिष्य प. पू. गणिवरश्रीराजशेखर विजयजी म. साहेबे करेल "गुरुतत्वविनिश्चय-ना गुजराती भावानुवादनो भाग पहेलो ? उल्लास 1-2 विक्रम सं. 2041मां प्रकाशित कर्यो हतो. हवे ते ज ग्रंथना भावानुवादने भाग बीजे H उलास 3-4 प्रकाशित करीने आ कार्य संपन्न थतां अमे आनंद अनुभवीए छीए. श्री दादर जेन पषधशाळा ट्रस्ट, आराधना भवन तरफथी अंके रूपिया 5000) तेमज श्री विलेपारला तांबर मूर्तिपूजक जैनसंघ अने चेरीटीझ तरफथी अंके रूपिया 5000) अमारी संस्थाने आ ग्रंथना प्रकाशन माटे मळ्या छे तेनो साभार स्वीकार करवामां आवे छे. उपकार स्मृति: आयंबील वर्धमान तपनी ओळीना आराधक अने "धर्म संग्रह आदि अनेक ग्रंथना भाषांतरकार प.पूआचार्यदेव श्रीमद्विजय भद्रंकर सूरि महाराजे आ ग्रंथना बीजा भागने भावानुवाद छपाया पहेलां तपासीने आ ग्रंथनुं गौरव वधार्युं छे. लि. जयात" ईरला ब्रीज 105, स्वामी विवेकानंद मार्ग विलेपारले (पश्चिम) मुंबई-400016. ता. 25-3-87. चंद्रकान्त अमृतलाल दोशी, प्रकाशक, Page #6 -------------------------------------------------------------------------- ________________ आयंबिलना अनवरत-अणनम आराधक पू. आचार्यदेव श्रीमद् विजय राजतिलक सूरीश्वरजी महाराजा आ महापुरुषना जीवनने ए पण एक भूतकाळ हतुं के, ज्यारे आयंबिलनी रसोई जोतां ज -उबका आवतां अने उलटी थई जती. एमना ज जीवनने वर्तमानकाळ छे के आजे 100+100+ 59 258 मी ओळीनी ताजेतरमां ज पूर्णाति थई छे. कोईने पण आश्चर्यमां गरकाव करी दे, एवा - आ आंकडा छे. केईने पण अहोभावथी हाथ जोडावी दे, ए आ तपविक्रम छे. चाले, आ तपसिद्धिना तबककावार दर्शन मेळवीए. 97र मां जन्म पामनार आ महातपस्वीए 199 मां 18 वर्षनी भरयुवान वये संयम अंगीकार करीने बे वर्ष बाद एवी कई पनोती पळे वर्धमान-तपनो पायो नाखे के आ पाया पर ओळीना माळ पर माळ चाता ज रह्य: 100 मी ओगळीए पूर्ण थता वर्धमान-तपने A. महापुरुषे be-be वार पूर्ण कर्यो अने आजे त्रीजी वार पूर्ण करवानी भावना साथे तेओ 59 मी ' ओळी सुधी पहोंची गया छे. पहेलीवार 100 मी ओळीना पारणने महोत्सव सिद्धांत महोदधि पू. आचार्य श्रीमद् विजय प्रेमसूरीश्वरजी महाराजानी तारक निश्रामां सुरेन्द्रनगरमां उजवाये. ए वखते पू. पं. श्री कांतिविजयजी गणिवरश्रीने पण 100 मी ओळी पूर्ण थई हती. - बीजीवार 100 ओळीने पूणदति महत्सव सुविशालगच्छाधिपति पू. A. श्रीमद् - विज्य रामचन्द्र सुरीश्वरजी महाराजा आदि 15 आचार्य भगवंतोनी निश्रामां अमदावाद-गीरधर नगरमां अपूर्व शासनप्रभावना साथे उजवायो. ए वखते पू. पं. श्री कांतिविजयजी गणिवरना शिष्यरत्न पू. मुनिराजश्री नरचन्द्र वि. म. तथा पू. A. श्री जयंतशेखर सूरीश्वरजी महाराजना शिष्यरत्न पू. मुनिराजश्री दिव्यानंद वि. म. ने पण 10 0 ओळी पूर्ण थई हती. आम, बे वार 10 * ओळी पूर्ण करीने पूज्यश्री हाल त्रीजीवार 100 मी ओळीनी आराधना - पूर्ण करवाना मनोरथ साथे 5 मी ओळी सुधी पहोंची चूक्या छे. जीवनना 71 मा अने संयमना पक मा वर्षमां प्रवेशी चूकनारा आ वर्धमानतपप्रभावक प्रथमवार 10 0 ओळी 21 वर्षमां (1992 थी 2017) पूर्ण करी. बीजीवारनी 100 एळी पण 21 वर्ष मां (2 013 थी 2034) पूर्ण करनार आ महापुरुषे 9 वर्षना गाळामां (20-34 थी 2043) 59 ओळीनी आराधना ताजेतरमां ज पूर्ण करी छे. आ आराधनाना लगभग 18 वर्ष सुधीना आयंबिल ते भर उनाळामां पूज्यश्रीए ठाम-चोविहार (आयंबिल करीने उड्या बाद पाणीनो त्याग) कर्या हता. सुद-11 अने सुद-5 नी चालु ओळीमांय उपवास तप द्वारा आराधना आज सुधी अखंड चालु छे. आ बधी विक्रमादितविक्रम सजक विगत छे. पण पिताना परमगुरुदेव चारित्रचूडामणि पू. आचार्य देव श्रीमद् विजयप्रेमसूरीश्वरजी महाराजा तथा गुरुबांधव समर्थ शासनप्रभावक पू. आचार्यदेव श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजाना पुण्यप्रभावे आवी विरल सिद्धि आ तपमूर्तिने सहज रीते वरती आवी छे. तपनी साथे चंदन जेवो शीतळ स्वभाव-प्रभाव ! शासनप्रभावक प्रसंगोनी हारमाळा रचाती होवा छतां विशिष्ट विनम्रता ! आ अने आवा विरल गुणोना संगम समां पू. आचार्य दव श्रीमद विजय राजतिलक सूरीश्वरजी महाराजानी तपसिद्धिने आपणे नमस्कार करीए अने शासनदेवने प्रार्थना करीए के, वधमान तपना प्रभावक ईतिहासमां अजोड, विक्रमसर्जक अने अभूतपूर्व प्रकरण उमेरनारा पूज्यश्री आथी य वधु रोमांचक पूछो जोडवामां सबळ सफळ बनी रहे ! इ Page #7 -------------------------------------------------------------------------- ________________ सिद्धांतमहोदधि कर्मसाहित्यनिष्णात त्रिशताधिकमुनिगणनेता प. पू. आचार्यदेव श्री प्रेमसूरीश्वरजी महाराजना शिष्यरत्न तरत्नमहोदधि सुविशुद्धसंयमी पूजयपाद आचार्यदेव श्री राजतिलकसूरि महाराज जन्म-वि. सं. 1972 चलोडा (ता. धोळका, जिल्लो-अमदावाद ) दीक्षा-वि. सं. 1990 अषाढ सुद 14 अमदावाद पंन्यासपद-वि. सं. 2022 वै. सुद 8 खंभात आचार्यपद-वि. सं. 2029 मा. सु. 2 राजपुर-डीसा. सांसारिक नामः रतिलाल, पितानुं नाम-प्रेमचंदभाई, मातानुं नाम-samaratha bena. Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चयना विषयानुक्रम त्रीजो उल्लास गाथा विषय 1 मेआक्षाथी ने सुगुरु नहि त्यागवाना उपदेश. टीका-गुरुविषयक चतुर्थंगी. 2-4 सारणादि नहि करनार गुरुनी अचेआग्यता. प स्वगच्छमां सारणादिना अभावे गच्छान्तरमां उपसर्पना स्वीकारवानी अनुज्ञा अने तेनी परिपाटी-विधि कहेवानी प्रतिज्ञा. 6-62 उपसपदानी परिपाटी-विधि 6 उपसंपदा स्वीकारवानां कारणेआ. 7-19 भिक्षुने ज्ञानार्थे उपसर्पढा स्वीकारतां लागता अतिचारा, तेनु प्रायश्चित्त, आक्षेप-परिहारे, अने आभाव्यानाभाव्यना विधि. 20 भिक्षुने ज्ञानाथे उपसम्पन्ना स्वीकारवाना उत्सग थी विधि. 21-22 उपसम्पढा स्वीकारता पहेलां गुरुने पुछवाना विधि. 23-25 भिक्षुने ज्ञानार्थे उपसर्पदा स्वीकारवाना अपवादथी विधि. 26-30 प्रतीछकाचाय, मुख्य आचार्य देवगत थया पछी गच्छनी रक्षा करे त्यारे आभाव्यानाभाव्यना विभाग, प्रतीच्छका चाने पूर्वाचा ना गच्छमां अवश्य रहेवाना काळनु प्रमाण, मुख्य आचायना साधुओने तैयार करवाना विधि अने ते प्रमाणे तैयार न थै शके त्यारना विधि 31-32 भिक्षुने दर्शनमाटे उपसम्पदा स्वीकारवाना विधि. 33 भिक्षुने चारित्रार्थे उपसर्पदा स्वीकारवाना विधि. 34 गणुआवच्छेदक, आचार्य, उपाध्यायादिने ज्ञानादि निमित्त उप सपदा रवीकारवाना विधिनी भलामण. 35-36 भिक्षुणीने उपसम्पदा स्वीकारवाना विधि, 37-44 भिक्षुने संभोगाथे गणुआन्तरमां उपसर्पदा स्वीकारवाना विधि अने तेनी चतुर्थंगी. 45 आचाय उपाध्यायने sa'bhAgAdinimitte गच्छान्तरमां उपसर्पदा स्वीकारवाना विधि. Page #10 -------------------------------------------------------------------------- ________________ गाथा विषय 46-47 भिक्षुने आचार्य/पाध्यायादिना उद्देशनार्थे उपसरपदा स्वीकारवान विधि. 48-53 आचार्यादि अवसन्न हाई उद्यविहारी न थाय त्यारे अन्या चादिना उद्देशनना विधि अने मुख्य आचार्यने समजाववाना प्रकाश. 54 पास्थादि दोषोथी रहित एवा सविग्नगीता पण काथिक, दानिक कहेआ के प्राक्षिक, मामक अने संप्रसारक हाय तेवाने उपसम्पन्न थवाथी लागता दोषा अने प्रायश्चित्त. टीका--काथिकादिनां स्पष्ट लक्षणा. 55-62 आचार्याद्वि गृहस्थ थई गया हेआय के देवगत थया होय त्यारे अन्याचार्यादिना उद्देशनना विधि 63 उपसम्पढा परिपाटीनु` वर्णन कल्पग्रन्थानुसारे हावाना निर्देश. कुगुरुना वनने उपदेश. 64-119 गुरुनी प्ररूपणा. 64 कुगुरुना पाश्र्व स्थादि पांच भेदो. 65-83 पार्श्व स्थनु स्वरूप. }प पास्थना देश अने सर्व एमए भेदो, सर्व पास्थनुं लक्षणु. 66-70 शब्दार्थ भेदथी पार्श्वस्थता पार्श्व स्थ, प्रास्वस्थ अने पाशस्थ एम त्रण भेको. 71 देशपाश्व स्थनुं स्वरूप. 72-83 देशपाश्व - स्थतां शय्यातरपिण्ड आदि स्थाने अने तेनी व्याख्या. 84-86 अवसननु' स्वरूप, तेना भेद अने तेनां स्थाने. 87-95 कुशीलनुं... स्वरूप, भेद आदि. 96-98 संसक्तनुं स्वरूप, 99-119 यथाच्छंदनुं स्वरूप 99-101 यथाच्छंदनुं लक्षण, तेना एक के अने उत्सुत्रने अ 102-3 उत्सूत्रना बे प्रकारा. 104-110 चरणात्सूत्रनु' स्वरूप. 111 12 गत्युसूत्रनुं स्वरूप, 113-19 अन्य उत्सूत्रने एमां ज समा वेश आदि. 120-21 पाश्च स्थादिने वन्दनादि करवाथी लागता ढाषा. 122-23 गुणाधिकने वन्दनादि करतां निषेध नहि करनार पाश्व स्थादिने लागता दोषो. 124 खास कारण विना पार्श्व स्थादिने सत्कार आदि करनारने प्रायश्चित्त. Page #11 -------------------------------------------------------------------------- ________________ गाथा विषय 125 पाश्व स्थादिना संसर्गथी सुविहितेनी अवदनीयता, ते विषे अशुचिस्थानमां पडी गयेल चम्पकनी माळा अने नीच कुळना प्रसंगमां आवता ब्राह्मणपुत्रोनुं दष्टान्त. 128-32 पाश्व स्थादिना संसर्गथी लागता देनुं सेदाहरण प्रदर्शन. 133-44 "वन्दनीयता लिंगनी ज हेवी जोईए, विहितपणुनी नहि, कारण के छघ अन्यना हृदयगत भावोने यथावस्थित जाणी शके नहि" ए उपर शिष्याचार्यनी प्रश्नोत्तरी. 145-54 अपवादथी पार्थस्थादिनी पण वन्दनीयता, तेमने क्यां क्यारे अने कई रीते वन्दनादि करवुं जोईए तेनुं प्रदर्शन. 155 सकारण पार्थस्थादिने वन्दनादि नहि करनारने लागता दो. 156-59 पार्थस्थादिने वन्दनादि करवामां उपस्थित कारणेने निर्देश अने तेनी व्याख्या. 160-88 वन्दनविषयक शिष्याचार्यनी नदना-प्रतिनेदना द्वारा छेवटे कुगुरुना त्याग अने सुगुरुनी सेवाने उपदेश. चोथो उल्लास. निग्रंथपदनुं निरुक्त. दश प्रकारना बाह्य अने चौद प्रकारना अभ्यत्र ग्रंथनुं स्वरूप. निग्रंथनुं स्वरूप कहेवा माटेनी प्रतिज्ञा. 3-152 पांच निग्रंथनी प्ररूपण. 3-5 पांचनिग्रंथोनी प्ररूपणनां 36 द्वारो. (द्वारगाथा). 6-47 1 प्रज्ञापनोद्वार. 6 निग्रंथना मुख्य भेद. 7-12 पुलाकनुं स्वरूप, तेना भेद-प्रभेद अने ते माटे मतान्तर. 13-27 बकुशनुं स्वरूप, तेना भेद-प्रभेद, आक्षेप-परिहारादि. 28-32 कुशीलनुं स्वरूप, भेद-प्रभेद, मतान्तर आदि. 33-36 निग्रंथ नामना निग्रंथनुं स्वरूप, भेद-प्रभेदो. 37-47 स्नातकनुं स्वरूप, भेद-प्रभेदो, मतान्तर, आक्षेप परिहारादि. गाथा । विषय गाथा विषय . 48-49 2 वेदद्वार. 65-8 7 ज्ञानद्वार. - 50 3 रागद्वार. 69-70 8 तीर्थद्वार. 51-1र 4 ka95द्वार. 71-72 9 लिंगद्वार, pa3 5 चारित्रकारे. 73 10 शरीरद्वार pa4-64 6 प्रतिसेवनाद्वार. 74 11 क्षेत्रद्वार, Page #12 -------------------------------------------------------------------------- ________________ गाथा 75-80 81-86 87-89 14 संयमद्वार. 15 निक द्वार. 16 चगद्वार. 17 उपयेआगद्वार. 18 कषायद्वार. 100-4 19 वेश्याद्वार. 105-10 20 परिणामद्वार. 111-12 21 अन्यद्वार. 113 22 वेदद्वार. 114-16 23 उदीरणाद्वार. 22-02 97 98 99 विषय 12 कालद्वार. 13 गति (स्थिति) द्वार. . गाथा विषय 117-21 24 उपस पद्धानद्वार, 122-23 25 sa'jJAdvAra, 124 26 आहारद्वार. 125 27 भवद्वार. 126-28 28 आकर्ष द्वार. 129-32 29 कालद्वार. 133-35 30 अन्तरद्वार. 136-37 31 समुद्धातद्वार. 138 32 क्षेत्रद्वार. 139 33 पुनाद्वार 140-41 34 भावार 142-49 35 परिणामढार, गाथा विषय 150-51 36 अल्पमहुत्वद्वार 1पर निग्र थानी प्ररूपणाना upasa'hAra. 153-54 द्रव्यनिग्रंथना प्रकार अने द्रव्यपत्तुने a. 155 भावनिग्रंथपणाने अभिमुख द्रव्यनिग्रन्थ जे सवग्नपाक्षिक तेनुं मार्गानुसारिपणुं. 156 भावनिग्रंथ अने सविग्नपाक्षिकमां तरतमभावे गुरुपणाने स्वीकार. 157-58 ग्रन्थरचनानी सफळता. 159-66 ग्रंथचनानु फळ अने उपस हार. परिशिष्ट 4 त्रण प्रकारनी भिक्षा परिशिष्ट प गुच्छस चालका परिशिष्ट 6 चेगना त्रण भेदो टीकामां प्रमाण तरीके बतावेला ग्रंथा टीकामां जणावेलां आचार्यनां नामे मूल गाथाओना अकारादि अनुक्रम टीकामां आवेला साक्षी पाठानेआ अकारादि अनुक्रम पृष्ठ 255 253 253 .. 255 6 257 258 273 ,, ,, "" "" Page #13 -------------------------------------------------------------------------- ________________ धरणेन्द्रपद्मावतीसंपूजिताय OM ही श्री ___ श्रीशंखेश्वरपार्श्वनाथाय नमः श्रीदान-प्रेम-हीरसूरिगुरुभ्यो नमः ऐं नमः ॥ महोपाध्याय-श्रीमद-यशोविजयगणिविरचितस्वोपज्ञवृत्तियुतः गरुतत्त्वविनिश्चयः । द्वितीयो विभागः, तृतीयोल्लासः । द्वितीयोल्लासे द्वारत्रिकेण व्यवहारविवेकः कृतः । अयं च सद्गुरोरत्यागेन कुगुरुवर्जनेन च स्थेमानमावहतीत्येतदर्थप्रतिपादकस्तृतीयोल्लास आरभ्यते, तत्रेयमाद्यगाथा इहपरलोएसु हिओ, सुव्यवहारी गुरू ण मोत्त्व्यो। अणुसिटिमुवालंभं, उवग्गहं चेव जो कुणै ॥ 1 ॥ 'इहपरलोएसु हिओऽत्ति । इह गुरुविषयाश्चत्वारो भङ्गा भवन्ति, तथाहि इहलोकहितो नामैको न परलोकहितः 1, परलोकहितो नामको नेहलोकहितः 2, एक इहलोकहितोऽपि परलोकहितोऽपि 3, एको नेहलोकहितो नाऽपि परलोकहित इति 4 / तत्र यो वस्त्रपात्रभक्तपानादिकं साधूनां पूरयति न पुनः संयमे सीदतः सारयति स इहलोके हितो न परलोके 1 / यः पुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न च वस्त्रपात्रभक्तपानादिकं प्रयच्छति स स्फुटभाषी परलोके हितो नेहलोके 2 / यो वस्त्रपात्रभक्तपानादिकं समग्रमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके परलोके च हितः 3 / यस्तु न वस्त्रपात्रादिकं साधूनां पूरयति न च संयमयोगेषु सीदतः सारयति स नेहलोके हितो नापि परलोके 4 / तत्र योऽनुशिष्टिमुपालम्भमुपग्रहं च करोति स इहलोकपरलोकयो हितः 'सुव्यवहारी' समीची नव्यवहारकारी गुरुभवजलधियानपात्रमिति न कदाऽपि मोक्षार्थिना मोक्तव्यः, किन्तु कुलवध्वा दिदृष्टान्तस्तस्यैवाश्रयणं कर्त्तव्यमित्यर्थः । तत्रानुशिष्टिः स्तुतिरित्येकार्थी शब्दौ, यथा-सुलभदण्डे जीवलोके मैवं मतिं कुर्याः, यथाऽहमाचार्येण प्रायश्चित्तदानतो दण्डितोऽस्मीति दुरन्तभवदण्डनिवारकः खल्वयं प्रायश्चित्तदण्ड इति । किञ्चानाचारमलिनस्यात्मनः प्रायश्चित्तजलेन निर्मलीकरणान्न युक्ता दण्डबुद्धिरात्मनि परिभावयितुम् , किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचारिति विचारणव समीचीनतामश्चतीति । उपालम्भः-दोषव्यञ्जकं वचनम् , यथा-वयैव स्वयं कृतमिदं प्रायश्चित्तरथानं तस्मान्न कस्याप्युपर्यन्यथाभावः कल्पनीयः, न गु.1 Page #14 -------------------------------------------------------------------------- ________________ 2 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते खलु शुद्धकारिणो लोकेऽपि दण्डो दीयते । किञ्च दोष प्राप्तो यदि कथमप्याचार्येणैवमेव मुच्यते तथापीहभवे मुक्तोऽपि परभवे न मुच्यते कृतपापविपाकेन, तस्मादापन्नं प्रायश्चित्तमवश्यं गुणबुद्ध्या कर्त्तव्यमिति । उपग्रहश्च उपष्टम्भदानम् , स च drvyto'smrthsyaashnpaanaadyaanynakSA, मावतए सूत्रार्थवानानसमाधानपानादिस्टक्ष कृति ॥ 2 | त्रीजे उल्लास बीजा उलासमां त्रण द्वारेथी व्यवहारने निर्णय कर्यो. आ (व्यवहार) सुगुरुने त्याग न करवाथी अने कुगुरुने त्याग करवाथी स्थिर थाय छे. माटे आ अर्थने जणावनार त्रीजो उल्लास शरू करवामां आवे छे. तेमां पहेली गाथा आ छे - जे अनुशिष्टि, उपालंभ अने उपग्रहने करे छे ते आलोक-परलोकमां हितकारी अने सुव्यवहारी गुरु भवसमुद्रमां वहाण समान होवाथी मेक्षाथीए तेमने क्यारे पण त्याग न करवो जोईए, किंतु कुलवधू आदिना* दष्टांतोथी तेमने आश्रय लेवो जोईए आलेक-परलोकमां हितकारी ए विषे गुरुसंबंधी चार भांगा थाय छे. ते आ प्रमाणे -(1) आ लेकमां हितकारी होय, परलोकमां हितकारी न होय. (2) आ लोकमां हितकारी न होय, परलोकमां हितकारी हेय. (3) उभयलेकमां हितकारी होय. (4) उभयलोकमां हितकारी न होय. (1) तेमां जे गुरु साधुओने वस्त्र-पात्र, आहार पाणुं वगेरे पुरुं पाडे, पण संयममां सीदाता साधुओनी सारण करे नहि ते आ लेकमां हितकारी छे, परलोकमां हितकारी नथी. (2) जे संयमयोगमां प्रमाद करता साधुओनी सारणुं करे, पण वस्त्र-पात्र, आहार-पाणी वगेरे आपे नहि ते स्पष्ट भाषी गुरु परलोकमां हितकर छे, आ लेकमां हितकर नथी. (3) जे वस्त्र-पात्र, आहार-पाणी वगेरे बधुंय साधुओने पूरुं पाडे अने संयममां सीदाता साधु ओनी सारण करे ते उभयलोकमां हितकारी छे. (4) जे वस्त्र-पात्र, आहार-पाण वगेरे साधुओने पुरुं न पाडे, अने संयोगमां सीदाता साधुओनी सारण पण न करे ते उभयलोकमां हितकारी नथी. सुव्यवहारी एटले सारो व्यवहार करनार. (अर्थात् मध्यस्थ बनीने आभाव्यने निर्णय करनार अने शास्त्र प्रमाणे प्रायश्चित्त आपनार.) अनुशिष्टि (कहितशिक्षा) अने स्तुति ए बंने शब्दो एकार्थक छे. अनुशिष्टि आ प्रमाणे आपे-ज्यां ड (पाप) सुलभ छे एवा जीवलेकमां तुं ए विचार न कर के "प्रायश्चित्त आपवाथी आचार्यथी हुं जेम कुलवधू श्वसुरगृहमां पति आदिनी गमे तेवी प्रतिकूळता होवा छतां तेने त्याग करती नथी, तेम शिष्य पणु गुर्नादिकनी प्रतिकूळता वेठीने पण गुरु पासे ज रहेवुं जोईए. जुओ पंचा. 11 गा. 17 वगेरे, पंचवस्तु गा. 1357 Page #15 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] दंडा छुं.कारण के प्रायश्चित्त-(दंड) खरेखर दुरंत भवरूप दंडने दूर करनार छे. तथा अनाचारथी मलिन बनेला आत्माने प्रायश्चित्त रूप जलथी निर्मल करवाथी दंडबुद्धि न राखवी जोईए, अथात् आचार्ये मने दंड एवो विचार पण न करवुं जोईए, किंतु उपकार नहि करनारा एवा अनुपकारी पण बीजाओनुं हित करनारा आचार्य मारा उपर उपकार कर्यो ए विचार करवो ए ज योग्य छे. उपालंभ एटले दोषने बतावनारुं वचन. जेमके जाते ज आ प्रायश्चित्तस्थान कर्युं छे. माटे केईन पण उपर बीजा भावनी (दोष देवानी) कल्पना न करवी. लेकमां पण शुद्ध प्रवृत्ति करनाराओने दंड आपवामां आवतुं नथी. तथा देष पामेलाओने आचार्य हजी कई पण रीते एम ज (दंड विना) छेडी दे, एथी ते आ भवमां मुक्त थवा छतां पर भवमां करेला कर्मना विपाकथी छूटतो नथी. तेथी आवेलुं प्रायश्चित्त अवश्य गुण मुद्धिथी (साम मुद्धिथी) 42 (स्वी4|27) मे. उपग्रह एटले टेको आपव=मदद करवी. असमर्थने अशन-पाणी वगेरे लावी आपवुं ए द्रव्यथी उपग्रह छे. सूत्र-अर्थनुं प्रदान करवुं, ग्लानने समाधि उत्पन करवी वगेरे माथी 75 * छे. [1] अत्राऽऽस्तां चतुर्थभगवर्ती प्रथमभङ्गवर्त्यपि त्याज्य इत्याशयवानाह-- जो भदओ वि ण कुणै, दितो सीसाण वत्थपत्ताई । सारणयं सो ण गुरू, किं पुण पक्खेण जं भणिकं ॥ 2 ॥ 'जो भदओ वित्ति । यः 'भद्रकोऽपि' किं मम साधूनामप्रीत्युत्पादनेन 'सर्वेषां प्रीत्यापादनमेव श्रेयः' इति संमुग्धपरिणामवानपि शिष्याणां वस्त्रपात्रादि दददपि 'सारणाम्' अपराधदण्डदानलक्षणां न करोति स न गुरुः, अतस्त्याज्य एवायम् , गुरुलक्षणहीनस्य सङ्गतेरन्याय्यत्वादित्यर्थः । किं पुनः 'पक्षण' ममत्वपरिणाभेन यः सारणां न करोति तस्य वाच्यम् ? यद् भणितं व्यवहारभाष्ये ॥ 2 ॥ जीहाए विलिहतो, ण भदओ जत्थ सारणा णत्थि । दंडेण वि ताडतो, स भदओ सारणा जत्थ ॥ 3 ॥ 'जीहाएऽत्ति । यत्र नाम संयमयोगेषु सीदतां सारणा नास्ति स आचार्यः 'जिह्वया विलिहन्' मधुरवचोभिरानन्दयन् उपलक्षणमेतद् वस्त्रपात्रादिकं च पूरयन् 'न भद्रकः' न समीचीनः, परलोकापायेषु पातनात् । यत्र पुनः सीदतां साधूनां सम्यक् 'सारणा' संयमयोगेषु प्रवर्तना समस्ति 'सः' आचार्यो दण्डेनापि ताडयन् 'भद्रकः' एकान्तसमीचीनः, सकलसांसारिकापायेभ्यः परित्राणकरणात् । / 3 ॥ ___ * आविषयना विशेष modha bhATe mA 85. 8. 1 1. 374 vagere. Page #16 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते अही चोथा भांगामां रहेलानी वात तो दूर रही, पहेला भांगामां रहेला पण गुरुने त्याग कर जोईए, एवा आशयवाळा ग्रंथकार कहे छे :- जे गुरु साधुओने अप्रीति उत्पन्न करवाथी मारे शुं ? = मने शुं लाभ? बधाने प्रेम मेळवो ए ज श्रेयः छे, एवा मुग्धपरिणामवाळे होय, अने शिष्योने वस्त्रापात्रादि आपतो पण हेय, छतां अपराधने दंड आपवा रूप सारण न करता होय, ते गुरु गुरु नथी. एथी एने त्याग करे ज जोईए. कारण के गुरुना लक्षणथी रहितने संग करे ते एग्य नथी. मुग्धपरिणामथी पण जे सारण न करतो होय ते गुरुने त्याग करवो जोईए, ते पछी जे ममत्वपरिणामथी सारणुं न करतो होय तेनुं ते कहेवुं ज शुं? अर्थात् तेनो ते सुतरां त्याग करवो जोईए. व्यवहारभाष्य (u. 1 गा. 382) मां कह्युं छे के-जे आचार्य संयमयोगोमां सीदाता साधुओनी सारण करता नथी ते आचार्य जीभथी चाटतो होय =मधुर वचनथी आनंद पमाडता होय, वस्त्र-पात्रादि पूरुं पाडते हेय, ते पण सारा नथी. कारण के ते साधुओने परलोकना अपायामां (=दुःखमां) पाडे छे. जे गच्छमां सीदाता साधुओनी सारी रीते सारण थाय छे संयमयेगमां प्रवर्ताववामां आवे छे, ते गच्छने आचार्य दांडाथी पण मारतो होय ते एकांते सारो छे. कारण के ते सघळां सांसारिक दुखेथी शिष्यनुं रक्षण करे छे. [2-3] अथ सारामो निहारा विस्टिन रमान समीवी? दौत्रा - जह सरणमुवगयाणं, जीविअक्वरोवणं नरो कुणै । एवं सारणिआणं, आयरिओऽसारओ गच्छे ॥ 4 ॥ 'jaha'tti / यथा कोऽपि नर एकान्तेनाहितकारी शरणमुपगतानां जीवितव्यपरोपणं करोति, एवं साधूनामपि शरणमुपागतानां 'सारणीयानां' संयमयोगेषु प्रमादच्यावनेन प्रवर्तनीयानामाचार्योऽसारको गच्छे भावनीयः, सोऽपि शरणोपगतशिरःकर्त्तक इवैकान्तेनाहितकारीति भावः ॥ 4 ॥ सारण न करनारे आचार्य जीभथी चाटता होवा छतां केम सारो नथी ते विषे कहे छे - जेम एकांते अहितकारी कई माणस शरणे आवेलाओना प्राणनो नाश करे छे, एम गच्छमां शरणे आवेला अने प्रमादने त्याग करावीने संयममां प्रवर्ताववा लायक साधुओने संयममां न प्रवर्तावनारा आचार्य विषे पण विचारवुं. अर्थात् ते पण शरणे गयेलाओना मस्तक कापनारनी जेम एकांते अहितकारी X che. [4] * vya. u. 1 gA. 383. Page #17 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] इत्तो उवसंपज्जइ, विहिणा गच्छंतरं पि ध्म्म्त्त्त्थी। इय भणिअं जिणसमए, परिवाडि इत्थ वुच्छामि ॥ 5 ॥ 'इत्तोऽत्ति । यतः सारणादिकार्ये च गुरुराश्रयणीयो नान्यः, अत एव धर्मार्थी स्वगच्छे सारणाद्यभावे गच्छान्तरमपि सारणादिसाम्राज्यकलितं विधिनोपसम्पद्यत इति 'जिनसमये' कल्पादिलक्षणे भणितम् । 'अत्र' गच्छान्तरोपसम्पत्तौ परिपाटी प्रसङ्गप्राप्तामखिलां यथासूत्रं वक्ष्यामि ॥ 5 ॥ सारणादि कार्यमां गुरुनो ज आश्रय लेवो जोईए, अन्यने नहि. आथी ज धमथी स्वच्छमां सारणादि न थतुं होय ते सारणुदिना साम्राज्यथी युक्त अन्य गच्छमां विधिपूर्वक उपसंपदा स्वीकारे. हवे गच्छांतरनी उपसंपदामां प्रसंगथी प्राप्त थयेल उपसंपदाना संपूर्ण विधिने शास्त्र प्रमाणे कहीश. [5] यथाप्रतिज्ञातमेवाह नाणे दंसण चरणे, आधुच्छित्ता अणंतरे गमणं । विहिअं इहरा doso, NANaiArA ime tattha // 6 // नाणेऽत्ति । ज्ञानार्थ दर्शनार्थं चारित्रार्थं चापृच्छय स्वगुरुं गणान्तरे गमनं विहितम् , 'इतरथा' निष्कारणं गुरुमनापृच्छय वा गणान्तरगमने दोषः, यतो निष्कारणं गणान्तरोपस म्पत्तौ चतुर्गुरुकमाज्ञादयश्च दोषाः, गुरुमनापृच्छय गमने च चतुर्गुरुकं प्रायश्चित्तमुपदिश्यते । तत्र ज्ञानार्थ तावदेतत् तदा भवति यदा स्वगुरोः सकाशे यावत् श्रुतमस्ति तावदधीतम् , अस्ति च तस्यापरस्यापि श्रुतस्य ग्रहणे शक्तिस्ततोऽधिकश्रुतग्रहणार्थमाचार्यमापृच्छति (ते), आचार्येणापि स विसर्जयितव्य इति । तत्र ज्ञानार्थं गच्छत इमेऽतिचारा भवन्ति ॥ 6 ॥ हवे करेली प्रतिज्ञा प्रमाणे ज कहे छे : ज्ञान-दर्शन अने चारित्र माटे गुरुने पूछीने अन्य गच्छमां जवानुं कह्युं छे. निष्कारण अथवा कारणे पण गुरुने पूछया विना अन्य गच्छमां जवामां दोष छे. कारण के निष्कारण अन्य गच्छमां उपसंपदा लेवामां चतुर्गुरु प्रायश्चित्त अने आज्ञाभंग वगेरे दोष थाय छे, अने गुरुने पूछया विना जवामां चतुरुं प्रायश्चित्त बतावे छे. (वे ज्ञान भाटे 5.56 / चारे थाय ते 4 छ-) ज्यारे पोताना गुरु पासे जेटलुं श्रत होय तेटलुं भणी लीधुं होय, अने तेनामां अन्य विशेष श्रुत भणवानी शक्ति होय, तेथी अधिक श्रुत भणवा माटे आचार्यने पूछे त्यारे ज्ञान माटे उपसंपदा (=अन्यगछने स्वीकार) थाय. साधु आचार्यने पूछे त्यारे आचार्युं पण तेने मोकलवो जोईए. ज्ञान माटे जता साधुने आ (नीचे कहेवाशे ते) अतिया। थाय (=samavita) che. [6] Page #18 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते भय 1 चिंतण 2 वैगाइ 3, संखडि 4 पिसुगाइ 5 अपडिसेहे a6 / परिसिल्ले 7 पेसविए 8, आयरिअविसज्जिओ सुद्धो ॥ 7 ॥ 'bhaya'tti / येषां समीपे गन्तव्यं तेषां साध्वादिमुखात् कर्कशचर्या श्रुत्वा भीतः प्रतिनिवर्तते 1 / चिन्तयति किं तत्र गन्तव्यं न वा ? 2 / व्रजिकादिषु प्रतिबन्धं करोति, आदिशब्दादानश्राद्धादिषु दीर्घा गोचरचर्या करोति, अप्राप्तं वा देशकालं प्रतीक्षते 3 / 'saMkhaDi'tti सङ्खड्यां प्रतिबध्यते 4 / pisugAi'tti पिशुकमत्कुणादिभयान्निवर्त्ततेऽन्यत्र वा गच्छे गच्छति 5 / 'अपडिसेहे अत्ति, कश्चिदाचार्यस्तं परममेधाविनमन्यत्र गच्छन्तं श्रुत्वा परिस्फुटवचसा न तं प्रतिषेधयति किन्तु शिष्यान् व्यापारयति, 'तस्मिन्नागते व्यञ्जनघोषशुद्धं पठनीयं येनात्रैवैष तिष्ठति' इति, एवमप्रतिषेधयन्नपि प्रतिषेधको लभ्यते, तेनैवं विपरिणामितस्तदीये गच्छे प्रविशति 6 / 'परिसिल्लेऽत्ति पर्षद्वान् यः संविग्नाया असंविग्नायाश्च पर्पदः सङ्ग्रहं करोति तस्य पार्श्व तिष्ठति 7 / 'पेसविएऽत्ति, अहमाचार्यैः श्रुताध्ययननिमित्तं युष्मदन्तिके प्रेषित इत्यभिधारितसमीपे ब्रवीति 8 / एतेऽष्टावतिचाराः । यस्तु वदति 'आचार्य विसर्जितोऽहं युष्मदन्तिके समायातः' इति स शुद्धो न प्रायश्चित्तभागित्यर्थः । / 7 / / (1) भय - जेमनी पासे जवुं छे तेमनी साधु आदिना मुखथी कडक चर्या सांभळीने भय पामीने पाछो वळे. (2) चिंतन :-(जतां रस्तामां) त्यां जवुं के नहि? एम विचारे, विक9प करे. (3) वजिकादि - गोकुळमां आसक्ति करे. दानरुचिवाळा श्रावको वगेरेमां गेचरी माटे घणुं फरे, अथवा अप्राप्त देश -काळनी प्रतीक्षा करे.* (4) + संबडी :- संबडीमां आसक्त करे. (5) पिशुकदि - पशुक मांकड आदिना भयथी पाछा फरे; अथवा बीजा गरछमां जाय. (6) अप्रतिषेधक :केई आचार्य तेने अत्यंत बुद्धिशाळी जाणीने बीजा गच्छमां जाते सांभळीने पितानी पासे राखवा तेने "तुं बीज ga7मां न जो एम स्पष्ट रीते निषेध न करे, किंतु पिताना शिष्यने कहे के, ते आवे एटले तमारे स्पष्ट उच्चारथी शुद्ध 5ठ करे, जेथी ते अडी ज रही जाय. आ प्रमाणे आ आचार्य रूपष्ट प्रतिषेध न करते होवा छतां प्रतिषेधक छे-प्रतिषेध करनार छे. कारण के ते आचार्यथी विपरिणाम पामे छे, ते आचार्यना गच्छमां प्रवेश करे. (7) पर्षदवान :- जे संविग्न के असंविग्न सभाने (=परिवारनो) संग्रह करे तेनी पासे रहे. अर्थात् संविग्न के असंविग्न गमे तेवा साधुने पोतानी 1 x अर्थात मार्गमां गेकुळ न आवतुं होय ते मार्ग बदलीने पण गोकुळमां जाय, गोकळमां जे वस्तु मेळववानी आकांक्षा होय ते वस्तु हमणुं न मळती होय, पण थोडा वखत पछी मळे तेम हेय ते त्यां रोकाय. + संखडी एटले घणु माणसनुं समूहभोजन, ज पिशुक=मांकड आदिनी जेम उपद्रवकारी जंतुविशेष. Page #19 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] पासे सभी से तवानी पासे 2हे. (8) प्रेषित :- सायाये श्रुत मा माट भने तमारी पासे मोकल्यो छे एम, जे आचार्यनी श्रुत भणवा धारण करी छे ते आचार्यने कहे. आ आठ अतिचारो छे. आचार्यथी रजा अपायेले हुं तमारी पासे आव्यो छुं एम कहे ते कहेनार शुद्ध छे. तेथी प्रायश्चित्तने पात्र बनतो नथी. [7] भयादिषु पदेषु प्रायश्चित्तमाह - पणगं च भिन्नमासो, मासो लहुओ अ हुंति, चुण्गुरुआ। मासलहुं चल हुआ cau~lahu लहुओ अ एएसुं ॥ 8 ॥ _ 'पणगं ca'tti । आचार्याचरणां कर्कशां श्रुत्वा ज्ञात्वा वा भयेन यः प्रतिनिवर्तते तस्य पञ्चकं भवति प्रायश्चित्तम् 1 / पूर्वमेव यावन्न निर्गम्यते तावच्चिन्तयितव्यम् , यस्तु निर्गतश्चिन्तयति किं करोमि व्रजामि निवर्त्त था ?, यद्वा तत्र वाऽन्यत्र वा गच्छे गच्छामीति तस्य भिन्नमासः 2 / वजिकां श्रुत्वा मार्गादुद्वर्तन यः करोति अप्राप्तां वा वेलां प्रतीक्षते तस्य लघुको मासः, तथा यदि प्रचुर भुङ्क्ते तदा चतुलघु, प्रचुर भुक्त्वाऽजीर्णभयेन प्रकामं स्वपिति (तस्य) लघुमास इत्यपि द्रष्टव्यम् 3 / सङ्खड्यामप्राप्तकालप्रतीक्षणप्रभूतग्रहणयोश्चतुगुरुकाः, यञ्च तत्र हस्त सङ्घट्टनपात्रसङ्घट्टनादिनिमित्तकं तन्निष्पन्नमपि प्रायश्चित्तमित्याप द्रष्टव्यम् 4 / पिशुकादिमयान्निवर्तमानस्य मासलघु 5 / अप्रतिषेधकस्य पार्श्वे तिष्ठतश्चत्वारो लघुकाः । यश्चासावध्ययनार्थी मा मामतिक्रम्यान्यत्र गमदिति कृत्वा तस्याकर्षणार्थं शिष्यान् प्रतीच्छकांश्च व्यापारयति, यत्र पथि ग्रामे स भिक्षां करिष्यति मध्येन वा समेष्यति यस्यां वा वसतौ स्थास्यति तेषु स्थानेषु गत्वा यूयममिलापशुद्ध परिवर्तयन्तस्तिष्ठत, यदा स आगतो भवति तदा यद्यसौ पृच्छेत् केन कारणेन यूयमिहागताः, ततो भवद्भिवक्तव्यम्-अस्माकं वाचनाचार्या अभिलापशुद्धं पाठयन्ति, यामिलापः कथञ्चिदन्यथा क्रियते ततो महदप्रीतिकं ते कुर्वन्ति भणन्ति च-अत्रोपाश्रये बहुजनशब्दव्याकुलतया नाभिलापशुद्धयविनाश इति तदादेशेन वयमत्र विजने परिवर्त्तयाम इति तस्यैवमाकर्षणं कुर्वतश्चत्वारो लघुकाः । अथ तेनाध्वन्यागच्छता शैक्षो लब्धस्तद्ग्रहणा) यदि तमाकर्षति ततश्चतुर्गुरुका इत्यपि द्रष्टव्यम् 6 / यस्य पर्षदि साधवः केचित्प्रावृताः केचिदप्रावृताः केचित्फेनादिना घृष्टजङ्घाः केचित्तलादिना मृष्टशरीराः केचिल्लोचमुण्डाः केचिक्षुरमुण्डा एवं विविधवेषधरास्तिष्ठन्ति, न च यस्तेषु कश्चिद् वारयति स पर्षद्वान् , तस्य गच्छे प्रवेशं कुर्वतश्चतुर्लघु, यदि च सचित्तेन शैक्षेण साई प्रविशति ततश्चतुर्गुरव आज्ञादयश्च दोषाः । अथाचित्तेन वस्त्रादिना सह प्रविशति तत उपधिनिष्पन्न मिश्रे संयोगप्रायश्चित्तम् , तथा सचित्ताचित्तं ददतो गृह्णतश्चैवमेव प्रायश्चित्तमिति दृश्यम् 7 / अमुकश्रुतार्थनिमित्तं गुरुभिर्युष्मदन्तिके प्रेपितोऽहमिति भणतश्च लघुको मासः 8 / एतेष्वतिचारेषु क्रमादेतानि प्रायश्चित्तानि ॥ 8 ॥ Page #20 -------------------------------------------------------------------------- ________________ 8 ] [ ग्शवृत्ति-गुर्जरमावामावानुवायु हवे ते भय आदि स्थानमां प्रायश्चित्त कहे छे - (1) आचार्यना कडक आचरणने सांभळीने जे पाछा फरे तेने पंचक प्रायश्चित्त आवे. (2) आचार्यनी पासे जवा प्रयाण न कर्युं होय त्यां सुधी त्यां जवुं के नहि? तेने विचार करी शकाय. पण नीकळ्या पछी हुं शुं करुं ? जाउं के पाछो फरुं? अथवा त्यां जाउं के बीजा गरछमां जाउं? एम विचारनारने भिन्नमास प्रायश्चित्त आवे. (3) अमुक स्थळे गोकुळने संभव che ema sAMbhaLIne मार्गने बदलीने (लांबा मागे) जाय, अथवा गोकुळमां आहार आदिने वखत न थया होय ते राह जुए, तेने लघुमास प्रायश्चित्त आवे, जे घणुं भजन करे ते चतुर्वघु प्रायश्चित्त आवे, तथा घणुं खाईने अजीर्णना भयथी घणुं सुवे ते लघुमास प्रायश्चित्त आवे. (4) संखडीमां भेजनने समय न थये हेय एथी राह जुए (=रोकाई जाय), अथवा घणुं वहोरे ते चतुर्गुरु प्रायश्चित्त आवे, अने त्यां हाथने संघट्टो, पात्रने संघट्टो वगेरे निमित्ते जे प्रायश्चित्त थयुं होय ते प्रायश्चित्त पण आवे. (5) पिशुक आदिना भयथी पाछा फरनारने मासलघु प्रायश्चित्त आवे. (6) अप्रतिषेधकनी पासे रहेनारने चतुर्लघु प्रायश्चित्त आवे. भणवानी ईच्छावाळे ते मने मूकीने बीजे न जाय एटला माटे तेने आकर्षवा शिष्योने अने प्रतीष्ठकने कडे के आवते ते रस्तामां जे गाममां गोचरी करशे, जे गाममांथी जशे, जे वसतिमां रोकाशे ते ते स्थानमां जईने तमे उच्चारथी शुद्ध (सूत्रोनुं) परावर्तन करता रहो, ते ज्यारे आव्यो होय त्यारे जे तमने पूछे के तमे क्या कारणथी अहीं आव्या छे ? ते तमारे कहेवुं के अमारा वाचनाचार्य अमने उच्चार शुद्ध भणावे छे. जे उच्चार कोई पण रीते बीजी रीते खोटो करवामां आवे ते तेओ नाराज बनी जाय छे, अने कहे छे के अहीं उपाश्रयमां घणुं लोकेनी हाजरीमां अवाजनी व्याकुलता होवाथी शुद्ध उच्चार थतो नथी, माटे अन्यत्र जाओ" एवा तेमना आदेशथी अमे अहीं एकांतमां परावर्तन करीए छीए. आ प्रमाणे तेनुं आकर्षण करनार आचार्यने पण चतुर्लघु प्रायश्चित्त आवे. पण जे रस्तामां आवतां तेणे मेळवेला तेना नवा शिष्यने लई लेवा माटे जे तेने आकर्षे ते आचार्यने चतुगुरु प्रायश्चित्त आवे, ए पण जाणवुं. (7) जेना परिवारमां कोई साधु वस्त्रवाळा हेय, केई वस्त्र विनाना हेय, केई जंघामां तेवा प्रकारने लोट वगेरे घसता होय, केई शरीरमां तेल आदिनुं मर्दन करता होय, (अथवा कई मस्तकमां तेल नाखता होय, केई लेचथी मुंडन करता होय, केई अस्त्राथी मुंडन करता होय, आम विविध वेषधारीओ होय, अने जे तेमां केइने पण रोकत न हाय (=जेने जेम करवुं होय तेम करवा देते होय) ते गुरु पर्षदवानुं कहेवाय. तेना गच्छमां प्रवेश करनारने चतुलघु प्रायश्चित्त आवे, अने जो सचित्त नवा शिष्यनी साथे प्रवेश करे ते चतुर्गुरु प्रायश्चित्त आवे, उपरांत आज्ञाभंग वगेरे दोष पण लागे. जे अचित्त (नवा मेळवेला) वस्त्रादि सहित प्रवेश करे ते Page #21 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये तृतीयोल्लासः ] उपधिनिष्पन्न प्रायश्चित्त आवे. शिष्य अने उपधि बंनेथी सहित प्रवेश करे ते ते बंनेनुं प्रायश्चित्त आवे. जो सचित्त अने अचित्तनुं आदान-प्रदान करे ते ए प्रमाणे ज प्रायश्चित्त आवे. (8) "अमुक श्रत माटे गुरुए मने तमारी पासे मोकल्यो छे" एम कहेनारने लघुमास प्रायश्चित्त आवे. आ अतिचारोमां क्रमशः आ प्रायश्चित्तो छे. [8] अष्टमपदे आक्षेपं समाधान चाह नणु गुरुआणाकहणे, कहं पच्छित्तं हवे विणीअस्स । भण्णइ जिणसुअभत्तीविरहाविणयाओ जं भणिकं ॥ 9 ॥ 'naNu'tti / ननु गुरुभियुष्मदन्तिके प्रेषितोऽहमिति गुर्वाज्ञा कथने आज्ञाप्रियत्वेन शिष्यस्य विनीतत्वमेव भवेत् , विनीतस्य तस्य कथं प्रायश्चित्तं स्यात् ? प्रत्युत विनीतत्वप्रत्यया शुद्धिरेव स्यादित्यर्थः, 'भण्यते' अत्रोत्तर दीयते- जिनश्रुतभक्तिः-जिनाज्ञापुरस्कारलक्षणा तद्विरहलक्षणो योऽविनयस्ततः प्रायश्चित्तम् , गुर्वाज्ञयैवाध्यापनप्रवृत्तौ प्रवृत्त्यर्थं जिनाज्ञानपेक्षणे तदपुरस्कारात्तत्र गौरवबुद्धयभावेन भक्तिभङ्गात् , जिनविनयाऽपूर्वकस्य गुरुविनयस्य च लौकिकतुल्यत्वेनाकिञ्चित्करत्वादिति । अत्र सम्मतिमाह-'यत्' यस्माद् भणित कल्पभाष्ये ॥ 9 ॥ आणाओ जिणिंदाणं, ण हु बलिअतराउ आय्रिआअन्ना। जिणआणाइ परिभवो, एवं गयो अविणो a॥10॥ 'आणाओऽत्ति । जिनेन्द्ररेव भगवद्भिरुक्तम् , यथा-निर्दोषः सूत्रार्थनिमित्त यः समागतस्तस्य सूत्राथौं दातव्यो, न च जिनेन्द्राणामाज्ञायाः सकाशादाचार्याणामाज्ञा बलीयस्तरा, अपि चैवमाचार्यानुवृत्त्या श्रुते दीयमाने जिनाज्ञायाः परिभवो भवति । तथा प्रेषयत उपसम्पद्यमानस्य प्रतीच्छ तश्च त्रयाणामपि गर्यो भवति, तीर्थकृतां श्रुतस्य चाविनयः कृतो भवति ॥ 10 ॥ आठमा स्थानमां प्रश्न अने उत्तर कहे छे : प्रश्न :- "गुरुए मने तमारी पासे मोकल्यो छे" एवी गुर्वाज्ञा कहेवामां शिष्य आज्ञाप्रिय होवाथी विनीत ज छे. विनीत एवा तेने प्रायश्चित्त केम होय? उलटुं विनीत होवाथी तेनी शुद्धि ज थाय. उत्तर :- आवुं जणाववामां जे जिनाज्ञानी मुख्यता rU5 भक्ति, ते भक्तिना अभाव रूप अविनय छे. आ अविनयने कारणे तेने प्रायश्चित्त आवे छे. जिनाज्ञाने मुख्यता आपवी ए जिननी अने श्रुतनी भक्तिनुं लक्षण छे. आ कथनमां जिनाज्ञाने मुख्य न करवाथी जिननी अने श्रुतनी भक्तिने अभाव छे. प्रश्न :- आ कथनमां जिनाज्ञाने आगळ नथी करी ते केवी रीते ? उत्तर :तेणे "गुरुए मने मोकल्यो छे एम कह्युं, एनो अर्थ ए थयो के भणावनार (भणनारना) गुरुनी आज्ञाथी ज भणाववानी प्रवृत्ति करे छे. एटले भणाववानी प्रवृत्ति माटे जिनाज्ञानी अपेक्षा न रही, जिनाज्ञानी अपेक्षा न रहेवाथी जिनाज्ञाने zu. 2 Page #22 -------------------------------------------------------------------------- ________________ 20 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते मुख्य न मानी, जिनाज्ञाने मुख्य न मानवाथी तेमां (जिनमां अने श्रुतमां) गौरवबुद्धिने अभाव थवाथी भक्तिनो भंग थाय छे, अने जिनविनयथी रहित गुरुविनय लौकिकविनय तुल्य होवाथी निरर्थक छे. कारणके कपभाष्य (u. 4 गा. 5377) मां कह्युं छे के-भगवान जिनेश्वरोए ज कह्युं छे के सूत्रार्थ (भणवा) माटे जे निर्दोष (विधिपूर्वक) आव्या होय तेने सूत्रार्थ आपवा. जिनेश्वरोनी आज्ञाथी आचार्योनी आज्ञा अधिक बळवान नथी. पण आ प्रमाणे आचार्योनी ईच्छाथी श्रत आपवामां जिनाज्ञान अनादर थाय छे. मोकलनार, उपसंपदा स्वीकारनार अने उपसंपदा आपनार ए त्रणेने गर्व थाय छे, तथा तीर्थकरोने अने श्रतने अविनय थाय छे. [9-10] इदं च मासलघुकं प्रायश्चित्तं जिनाशायाः पुरस्काराभावलक्षणं परिभवमभिप्रेत्योच्यते । यस्तु गुर्वाशां पुरः कुर्वन् जिनाज्ञायाः सकाशाद गुर्वाज्ञायामधिप्रसाधनतालक्षणं बलवदपायहेतुभङ्गप्रतियोगित्वलक्षणं वा बलिकत्वमेव जानाति स पुनरद्रष्टव्यमुखोऽधिकतरदोष उत्पाद- गुरुबलियत्तमईए, जो उ जिणासायणं कुणै मूढो । सो गुरुतरपच्छित्तं, पावै जमिणं सुए भ्न्निअण्!!11॥ 'gurubaliyatta'tti / गुरुबलिकत्वमत्या यस्तु मूढो जिनाशात नां करोति स गुरुतरप्रायश्चित्त प्राप्नोति, भक्त्यभावापेक्षयाऽऽशातनाया महादोषत्वात् , यदिदं 'श्रुते' जिनप्रवचने भणितम् । / 11 / / तित्थयर पवयण सुरं, आयरिशं गणहरं महिड्डीयं । आसायंतो बहुसो, आभिणिवेसेण पारंची ॥ 12 / / 'titthayara'tti / तीर्थङ्कर प्रवचनं श्रुतमाचार्य गणधर महर्द्धिकमाशातयन् 'बहुशः' बहुवारम् 'अभिनिवेशेन' असद्ग्रहेण 'पाराञ्चिकः' पाराञ्चिकप्रायश्चित्तभाग भवति । / 12 / / आ लधु मास प्रायश्चित्त पण जिनाज्ञाने आगळ न करवा रूप मात्र अनादरनी अपेक्षाए छे, पण जे गुज्ञाने मुख्य माने, जे जिनाज्ञाथी गुज्ञा अधिक ईष्टनुं साधन छे (जिनाज्ञा करतां गुज्ञाथी वधारे ईष्टनी प्राप्ति थाय एम माने अथवा दुःखनां कारणेने भांगवामां जिनाज्ञाथी गुज्ञा अधिक बलवान (विरोधी) छे, एम जिनाज्ञाथी गुस्साने अधिक बलवान जाणे छे, ते ते (पूर्वोक्त शिष्यथी पण वधारे ज दोषवाळे छे. (अने तेथी तेनुं मोढुं पण जोवा लायक नथी, एम कहे छे : जे मूढ (जिनाज्ञा करतां गुर्वाज्ञा अधिक छे एम) गुरुमां बलवानपणानी बुद्धिथी जिननी आशातना करे छे ते अधिक प्रायश्चित्त पामे छे. कारण के भक्तिना अभाव करतां अपेक्षाए आशातनामां महान दोष छे. ए अंगे जिनशास्त्रमां आ (नीचे कहेवाशे ते प्रमाणे कह्युं छे. [11] तीर्थकर, * प्रवचन, श्रत, आचार्य, गणधर अने XmaddhikanA asa6 आग्रहथी बहुवर आशातना करनार पारांचित प्रायश्चित्तने पात्र बने छे. [12] * प्रवचन=संध. 4 महर्दिक=महातपस्वी, अथवा वादी, विद्यासिद्ध vagere. Page #23 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लास: ] प्रतिषेधकादीनां पार्श्वे तिष्ठति विधिमाह - अण्णं अभिधारेउ, दोहमुवालंभेणं, थेरा 'aNNaM'tti । 'अन्यम्' आचार्यमभिधार्य अप्रतिषेधकादीनाम्, आदिना पर्षदादिग्रहः, गच्छम् 'अनुप्राप्ते' अभिधारयितरि 'स्थविरा:' कुलस्थविरा: गणस्थविरा: सङ्घस्थविरा वा एतद्वयतिकर जानाना द्वयोरपि तयोः आचार्यप्रतीच्छकयोरुपालम्भेन कस्मात्त्वयाऽयमात्मपार्श्व स्थापितः कस्माच्च त्वमन्यमभिधार्यात्र स्थित इत्येवंरूपेण कृत्वा 'सम्यग् ' यथासूत्र व्यवहरन्ति । एवमुपालम्भपूर्वकं प्रतीच्छकं निर्भत्स्य तत् सचित्तादिकं सर्वमभिधारितस्याचार्यस्य प्रयच्छन्तीत्यर्थः ॥ 13 ॥ अप्पड से हाइगच्छमणुपत्ते । वहति ॥ 13 ॥ सम्मं [ 11 हवे धारक (upasa'padmA स्वीकारनार) अप्रतिषेधक आदिनी (तत्त्वथी प्रतिषेधक दिनी) पासे रहे त्यारे शुं करवु? ते जणावे छे : धारणा करनार साधु अन्य आचार्यनी धारणा करीने अप्रतिषेधक, पष दवान वगेरेना गच्छमां रही जाय तेआ आ वृत्तांतने जाणनारा कुलस्थविरा, गणुविर के संघविरा आचार्य अने प्रतीच्छक साधु ए बंनेने ठपका आपवा पूर्वक शास्र प्रमाणे व्यवहार करे. भावाथ :-कुलविरा वगेरे राखनार आचार्यने "तमे एने तमारी पासे शा माटे राख्यो ? एम ठपका आपे अने रहेनारने तु अन्य आचाय ने धारीने अही' केम रह्यो ? एम ठपका आपे. आम हक आपवा पूर्वक प्रतीच्छकनी निसना करीने तेनुं सचित्त वगेरे जे होय ते बधुं तेणे पूर्वे जे आचार्यने धार्या होय तेने आपे. [13] इदं तावदुत्सर्गत उक्तम् । अथापवादाभिप्रायेणाह - पडिसेग परिसिल्ले, एसा आरोवणा उ अविहीर । बितिअ पए ते दो वि हु, मुद्धा अ पडिच्छगो विहिणा ॥ 14 ॥ 'paDisehaga'tti / 'प्रतिषेधके' प्रतिषेधं कुर्वाणे 'पर्षद्वति' च पर्षन्मीलनं कुर्वाणे एषास्स्रोपणास्विधिना भणिता, विधिना तु कारणे कुर्वाणस्य न प्रायश्चित्तम्, तथा चाह - द्वितीयपदे विधिना (तौ) द्वापि प्रतिषेधकपर्षद्वन्तौ शुद्धौ प्रतीच्छकश्च इयमंत्र भावना - यानभिधारयन् प्रतीच्छको व्रजति ते आचार्या यदि पार्श्वस्थादिदोषदुष्टा यच्च श्रुतमसाभिष तद् यदि तस्य प्रतिषेधकस्यास्ति ततः प्रथमं साधुभिस्तं भाणयन्ति मा तत्र व्रजेति, पश्चात्स्वमुखेनापि भणन्ति पूर्वोक्तेन वा शिष्यादिव्यापारणप्रयोगेण वारयन्ति, न चैवं प्रतिषेधकत्वं कुर्वतस्तस्य दोषः, यत्पुनः सचित्तादिकं प्रतीच्छकेनागच्छता लब्धं तदभिवारिताचार्याणां ददाति न पुनः स्वयं गृह्णाति । द्वितीयपदे तु यद्वस्त्रादिकमचित्तं तदशिवादिभिः कारणैः स्वयमलभमानो न प्रेषयेदपि । अथवा यावदुपयुज्यते तावद् गृहीत्वा शेषं तेषां समर्पयेत्, यव तेन शैक्ष आनीतः स परममेधावी तस्य च गच्छे Page #24 -------------------------------------------------------------------------- ________________ 22 ] [ स्योपशवृत्ति-गुर्जरभाषाभावानुवादयुते नास्ति कोऽप्याचार्यपदयोग्यः, यच्च तस्य पूर्वगतं कालिकश्रुतं वा समस्ति तस्यापरो ग्रहीता नास्तीति तयोर्व्यवच्छेदं च ज्ञात्वा स्वयमेव तस्यात्मीयं दिग्बन्धं कुर्यात् न तु प्रागभिधारितानां पार्श्व प्रेषयेत् । तथाऽऽचार्यो यः स्वयमेकाकी शिष्या वा मन्दधर्माणो गुरुव्यापारं न वहन्ति तदा संविग्नमसंविग्नं वा यं कश्चन सहायं गृह्णन् पर्षद्वत्त्वमपि कुर्वाणो न दोषभाक् । श्राद्धा वा मन्दधर्माणो न वस्त्रपात्रादि प्रयच्छन्ति ततो लब्धिसम्पन्न शिष्यं यं वा तं वा परिगृह्णन्न दोषभाक् । दुर्भिक्षादिकं वा कालं दीर्घमध्वानं वा प्राप्य यांस्तानुपग्रहकारिणः शिष्यान् परिगृह्णन् न दुष्टः । एवं पर्षद्वत्त्वं कुर्वन् प्रतीच्छकस्य सचित्तादिकमभिधारितान्तिके प्रेषयेतू , पूर्वोक्तकारणे वा सञ्जाते स्वयमपि गृह्णीयात् । प्रतीच्छकोऽपि यमाचार्यमभिधार्य व्रजति तं कालगतं श्रुत्वा यद्वा यत्र गन्तुकामस्तत्रान्तराऽशिवादीनि श्रुत्वा प्रतिषेधकस्य पर्षद्वतोऽन्यस्य वा पार्श्व प्रविशन् शुद्ध इति । / 14 ॥ आ उत्सर्गथी कह्युं, हवे अपवादनी अपेक्षाए कहे छे : प्रतिषेधक अने पर्षदवान संबंधी प्रायश्चित्त वगेरे जे उपर कह्युं, ते अविधिनी अपेक्षा छे. विधिथी=कारणथी तेम करे ते प्रायश्चित्त नथी. विधिथी= कारणे करे ते प्रतिषेधक अने पर्षदवान तथा प्रतीछक ए त्रणे शुद्ध छे. भावार्थ -प्रतीच्छक जेमनी धारणा करीने जई रह्यो छे, ते आचार्य जो पार्श्वस्थ आदिना दोषथी दुष्ट होय, अने ए जे श्रतने I छे छे, ते श्रत जे ते प्रतिषेधकनी पितानी पासे होय, ते पहेलां साधुओ द्वारा तेने कहेवडावे के तुं त्यां न जा, पछी पोते जाते पण कहे. अथवा पूर्वोक्त रीते शिष्यादिने शुद्ध उच्चारथी पाठ कराववाना प्रयोगथी पण छे. आ प्रमाणे राकतां तेने दोष नथी, मात्र, प्रतीरछके आवतां सचित्त वगेरे जे मेळव्युं छे ते बधुं ते आचार्य पूर्वे धारेला आचार्यने आपे, पोते न ले. अपवादथी तो वस्त्रादि जे अचित्त होय ते पण अशिव आदि कारणेथी पोते न मेळवी शकता होय ते न पण मोकले, पोते राखे. अथवा जेटलुं जरूरी होय तेटलुं राखीने बाकीनुं तेमने आपे. प्रतीक जे नवो शिष्य लाव्यो होय ते पण जे अतिशय बुद्धिवंत होय अने पोताना ga7मां ते बीजे कई आचार्यपदने योग्य न होय, अथवा पोतानी पासे पूर्वगत कालिक श्रत होय अने ते कृतने लेनार बीजे कई समर्थन होय, त्यारे गच्छ अने श्रुत ए बेने विनाश थशे एम जाणीने जाते ज तेने पोतानो शिष्य करे, पहेलां धारेला आचार्य पासे न मोकले. तथा जे (5र्षवान) आचार्य एकाकी होय, अथवा शिष्यो अलपभाववाळा होवाथी गुरुनी सेवा न करता होय, ते संविग्न के असंविग्न जे कई सहायक होय तेने पण स्वीकारीने परिवार करता होय ते ते दोषित बनतो नथी, अथवा श्रावको Page #25 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 33 अपभाववाळा हैआवाथी वस्त्र--पात्र वगेरे आपता न होय, तेथी जे ते पण लब्धिसपन्न शिष्यने स्वीकारनार दोषित बनता नथी, अथवा दुष्काळ के विहारना लांबे रस्ता हाय त्यारे तेमां मदद करे तेवा समर्थ शिष्योने स्वीकारनार दोषित अनते नथी. मात्र आ प्रमाणे परिवारने करता ते पद्वान आचार्यां प्रतीनी सचित्तादि वस्तु तेणे धारेला आचाय नी पासे मेआकले, अथवा पूर्वांक्त कारणु हाय ते! पाते पण ले. प्रतीच्छक पण जे आचार्य ने धारीने जता होय, ते कालधर्म पाम्या che e sAMbhaLIne, अथवा ज्यां जवानी ईच्छा छे त्यां vacce aziva vagere che ema sAMbhaLIne प्रतिषेधकनी, पदाननी के अन्यनी पासे रहे तेआ शुद्ध छे. [14] अत्राभाव्यानाभाव्य विशेषं विभणिपुराह - दुविहो सो उ वित्तो, अवियत्तो चेव होइ वच्चंतो । मग्गिलेऽणच्च तियलाभो वत्तस्स पुमिश्मि ॥ 1 ॥ चः । अत्र 'दुविहो' त्ति । स च व्रजन् प्रतीच्छको द्विविधो व्यक्तोऽव्यक्तञ्च तत्राव्यक्तो द्विधा - श्रुतेन वयसा च श्रुतेनागीतार्थः, वयसा पोडशवर्षाणामर्वागू वर्त्तमानः, तद्विपरीतो व्यक्ताव्यक्ताभ्यां चतुर्भङ्गी भवति-- श्रुतेनाप्यव्यक्तो वयसाऽप्यव्यक्तः 1, भुतेनाव्यक्तो वयसा व्यक्तः 2, श्रुतेन व्यक्तो वयसाऽव्यक्तः 3, श्रुतेन व्यक्तो वयसाऽपि व्यक्तः 4, कृति । अत्र चाचार्यैः पूर्यमाणेषु साधुषु व्यक्तस्यापि सहाया दातव्याः किं पुनरितरस्य ? इति स्थितिः । ते च द्विविधा भवन्ति - - आत्यन्तिका अनात्यन्तिकाश्च । आत्यन्तिका नाम ये तेन सार्द्धं तत्रैवासितुकामाः, ये तु तं यन्ते तेनात्यन्तिकाः । तत्रानात्यन्तिक सहायलब्धिजनितो लाभः 'मग्गिल्लेऽत्ति यस्य सकाशात् प्रस्थितस्तस्मिन्नात्मीयाचार्ये व्रजति । व्यक्तस्य स्वलब्ध्युत्पादितो लाभच 'पुरिमे' यस्याचार्यस्याभिमुखं व्रजति तस्मिन् पुरोवर्त्तिन्यभिधारित आचार्ये । / 15 / / मुक्त्वा प्रतिनिवर्त्ति अहीं prasa`gApAtta आभाव्य-अनाभाव्यविशेषनुं वर्णन करे छे : जनार प्रतीच्छक vyakta ane avyakta ema be प्रकारे हाय. तेमां अव्यक्त श्रुतथी अने वयथी ema be प्रकारे हाय. तेमां अगीता श्रुतथी अव्यक्त अने साळ वर्षोथी ओछी वयना वयथी अव्यक्त जाणवा. तेनाथी विपरीत ते व्यक्त समजवा. अही व्यक्त अने अव्यक्त ए ए पदोथी आ प्रमाणे चतुम गी थाय छे : (1) श्चत अने वय ए बनेथी अव्यक्त. (2) श्रुतथी अव्यक्त, वयथी व्यक्त. (3) श्रुनथी व्यक्त, वयथी अव्यक्त. (4) उभयथी व्यक्त. अहीं जे आचार्य पासे साधुए पूरता होय तेआ आचार्ये व्यक्तने पण सहायका आपवा जोइए, तेआ पछी अव्यक्तनु' शु' कहेवु ? अर्थात् तेने ते सुतरां आपवा जोई ए एवी मर्यादा छे. सहायके आत्यंतिक अने अनात्यतिक ema be प्रकारे हाय. तेमां जे Page #26 -------------------------------------------------------------------------- ________________ 14 ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते तेनी साथे त्यांज रहे ते आत्यंतिक, अने जे तेने मूकीने पाछा फरवाना होय ते अनात्यंतिक, तेमां अनात्यंतिक सहाय केनी लब्धिथी जे लाभ थयो होय, ते लाभ जेनी पासेथी प्रयाण कर्युं ते मूळ आचार्यने थाय. व्यक्ति प्रतीके स्वलब्धिथी जे लाभ मेळव्यो होय ते जेनी पासे पोते जवानो छे ते धारेला आचार्य थाय. [15] खेत्तविवज्जिअमच्चतिएसु लद्धं च गच्छइ पुरिल्ले । मग्गिल्लेऽणच्चंतियसहिओ जा Na'ppio'vatto ॥ 16 // 'खेत्तविवज्जिअ मिति । आत्यन्तिकेषु सहायेषु सत्सु लब्धं च तेन सचित्तादिक 'पुरिल्ले' अभिधारिताचार्ये गच्छति, किम्भूतम् ? 'क्षेत्रविवर्जितम्' परक्षेत्रलाभरहितम् , परक्षेत्रे लब्धं तु क्षेत्रिकस्यैवाभवतीत्यर्थः । अव्यक्तस्य तु नियमेनैव सहाया दीयन्ते, ते च यस्यानात्यन्तिकास्तं तत्र नीत्वा निवर्तन्त इति यावत्तत्सहितोऽव्यक्तो यावन्नार्पितो भवति तावत्तेन तैश्च लब्धं 'मग्गिल्ले' आत्मीयाचार्ये गच्छति । परक्षेत्रलाभस्तु क्षेत्रिकस्यैव । यस्य चात्यन्तिकाः सहायास्तैस्तेन च लब्धमभिधारितस्यैवाभाव्यमिति । / 16 / / आत्यंतिक सहायको होय त्यारे तेणे सचित्त वगेरे जे मेळव्युं होय ते धारेला आचार्यनुं थाय छे, सिवाय परक्षेत्र लाभ. कारण के परक्षेत्रमां जे मेळव्युं होय ते ते क्षेत्रिकनुं (जे क्षेत्रमां मेळव्युं होय, ते क्षेत्रमां जे आचार्यने अवग्रह होय तेनुं) थाय छे. अव्यक्तने तो अवश्य सहायको आपवामां आवे छे. तेमां अनात्यंतिक सहायक अव्यक्तने त्यां लई जईने (पहोंचाडीने) पोते पाछा फरे छे. आथी तेमणे अव्यक्तने ज्यां सुधी आचार्यने समर्पित न कर्यो होय त्यां सुधी ते अव्यको अने सहायके ए जे मेळव्युं होय ते पिताना (मूळ) आचार्यनुं थाय छे. तेमां पण परक्षेत्रलोभ ते ते क्षेत्रिकनो थाय छे. वळी जेने सहायक आत्यंतिक छे तेणे अने ते सहायके ए जे मेळव्युं होय ते सर्व धारे। मायानु04 थाय छे. [16] एगोऽणुग्गहखित्ते, लभै सचित्तं तयं तु पुरिमस्स । वच्चंतम्मि गिलाणे, साहारणमागयाण भवे ॥ 17 ॥ 'गोऽत्ति । द्वितीयपदे खल्वपूर्यमाणेषु साधुषु श्रुतेन वयसा च व्यक्तस्य सहायान्न दद्यादप्याचार्यः, तस्य वजिकादायप्रतिबध्यमानस्योपधिर्नोपहन्यते, अन्यथा तूपहन्यते, स चैको वजन्तनवग्रहेऽन्या वार्यावग्रहरहिते क्षेत्रे यत् सचित्तं लभते तत् 'पुरिभस्य' अभिधारिताचार्यस्याभवति । योऽसौ ज्ञानार्थं व्रजति स द्वौ त्रीन् वाऽऽचार्यान् कदाचिदभिधारयेदेतेषामन्यतरस्य यथारुच्युपसम्पदं ग्रहीष्यामीति, स चान्तरा ग्लानो जातस्ततो व्रजति ग्लाने सत्यस्मानभिधार्यागच्छन् साधुः पथि ग्लानो जात इति श्रुतवतां तद्गवेषणाय द्विव्या(त्रा)दीनामभि पारिताचार्याणां समागतानां साधारणं तल्लब्धं सचित्तादि भवति । यदि चैक Page #27 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 25 एवागतस्ततोऽनागतस्य चतुर्गुरु न च किश्चिदसौ लभते, यस्तं गवेषयितुमागतस्तस्य सर्वमाभवति, कालगतेऽपि तत्र गवेपयितुमागतस्यैवाभवति नेतरेषाम् । अथासौ विपरिणतस्ततो यस्य विपरिणतः स न लभते, यत्पुनः सचित्तादिकम भिधारणभावे लब्धं पश्चाद्विपरिणतस्तदविपरिणते भावे लब्धमभिधार्थी लभते न तु विपरिणत इति दृश्यम् । / 17 / / अपवाद पदे जे साधुओ पूरता न होय ते आचार्य श्रत अने वयथी व्यक्तिने सहायके न पण आपे. पछी व्यक्त जे गेकुळ आदिमां आसक्त न बने ते तेनी उपधिनी मालिकी जती नथी, अन्यथा जती रहे छे. एकलो ज ते व्यक्त अन्य आचार्यना अवग्रह विनाना (अनवग्रहित) क्षेत्रमांथी जे सचित्त (शिष्य) मेळवे ते तेणे धारेला आचार्यनुं थाय छे. वळी जे आ (व्यक्त असहायक) ज्ञान माटे जाय छे ते कदाच "धारेलामांथी मारी ईच्छा मुजब कोई एकनी पासे उपसंपदा स्वीकारीश एम कल्पना करीने बे के त्रण आचार्योने पण धारे. पछी कदाच ते रस्तामां ग्लान थई जाय, अने ग्लान बने छते पण जाय, त्यारे धारेला आचार्यो "अमने धारीने (अमारी पासे) आवनार साधु रस्तामां ग्लान थई gayo che" ema sAMbhaLe te तेनी शोध माटे आवे, ते प्रतीरछके जे सचिनादि मेळव्युं होय ते तेने शोधवा आवनारा बे-त्रण वगेरे धारेला आचार्योनुं साधारण थाय. जे घारेला बे-त्रण वगेरे आचार्योमांथी एक ज आचार्य (आचार्यना साधु) शेआधवा आवेला होय ते बधुं तेनुं ज थाय छे. शोधवा न आवनारने कंई न मळे. उलटुं तेओने (वधारामां) चतुर्गुरु प्रायश्चित्त आवे. कदाच प्रतीच्छक मार्गमां काळधर्म पामी जाय ते पण तेनुं सचित्तादि त्यां शोधवा आवनारनुं ज थाय, बीजाओनुं नहि. हवे जे ते विपरिणामवाळो अर्थात् अमुकनी पासे नहि भाणुं एवा विचारवाळे थई गयुं होय तो जेना प्रत्ये विपरिणामवाळो थई गयो होय तेने कंई न मळे. पण * अभिधारणभावमां सचित्त वगेरे मेळव्युं होय, पछी विपरित थई गयो होय, ते अविपरित भावमां जे मेळव्युं होय ते (जेना प्रत्ये विपरिणामवाळो थई गयो होय ते पूर्वे धारेला आचार्य) मेळवी शके छे, विपरित भावमां मेळव्युं होय ते न मेळवी शके. [17] खित्तम्मि खित्तिअस्सा, बाहिं पुण परिणओ पुरिल्लस्स । आसज्ज विपरिणाम, कहणेऽणेगाओ मग्गणया ॥ 18 ॥ त्र तात्पर्य के परिणाम बदलाया पूर्वे जे मेळव्युं होय ते तो ते धारेला आचार्यनुं ज थाय, पणु परिणाम बदलाया पछी मेळव्युं होय ते तेनुं न थाय- तेने ते न लई शके. Page #28 -------------------------------------------------------------------------- ________________ 26 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते 'khittammi'tti । पथि गच्छतः सहायो मिलितो मिथ्यादृष्टियदि क्षेत्रे' साधुपरिगृहीतक्षेत्रे 'परिणतः' प्रव्रज्याऽभिमुखीभूतस्तदा क्षेत्रिकस्याभवति । क्षेत्राद् बहिः परिणतस्तु 'पुरिल्लस्स' तस्यैव साधोराभवति । विपरिणाममासाद्य कथने त्वनेका मार्गणा भवन्ति । यदि धर्मकथी ऋजुत्या कथयति तदा क्षेत्रे परिणतः क्षेत्रिकस्य, अक्षेत्रे परिणतस्तु धर्मकथकस्याभवति । अथ विपरिणते भावे रागेण न कथयति यदा क्षेत्रान्निर्गतो भविष्यति तदा कथयिष्यामि यतो मे ओभवतीत्येवं क्षेत्रनिर्गतस्य कथनेऽपि परिणतस्य क्षेत्रकस्यैवाभाव्यत्वमिति विभाषा कर्तव्येत्यर्थः । / 18 / / हवे रस्तामां जतां तेने मिथ्याष्टि सहायक मळ्यो होय, ते ज अन्य साधुथी अवग्रहित क्षेत्रमां परिणत (दीक्षा लेवानी भावनावाळ) थयो होय ते ते क्षेत्रिकने थाय, पण ते ते क्षेत्रनी बहार भावित थया होय ते प्रतीच्छिक साधुने ज थाय. ते वळी विपरिणामवाळो (दीक्षानी भावनाथी रहित) बनी गयो होय अने तेने धर्म पमाडे ते अनेक रीते विचारणा थाय छे. (ते आ प्रमाणे :-) तेना विपरिणाम थया पछी जे धर्मकथा करनार तेने सरळभावथी कहे=धर्म पमाडे, त्यारे ते क्षेत्रमां परिणत थाय ते क्षेत्रिकनो जाण, क्षेत्रनी बहार परिणत थाय ते ते धर्मकथा कहेनारने थाय. तेमां पण विपरिणाम थया पछी पिताने बनाववाना रागथी धर्म न कहे, अर्थात् ज्यारे आ क्षेत्रथी बहार नीकळशे त्यारे धर्म कहीश, जेथी ते मारो थाय, आवा रागभावथी ते प्रतीच्छिक क्षेत्रमांथी बहार जईने तेने धर्म कहे, तो पण धर्मनी भावना वाळो थयेल ते क्षेत्रिकने ज शिष्य थाय. आम अहीं विवेक करवो. [18] वीसज्जिअम्मि एवं, लहुभं अविसज्जिए अ ANAI । अवि य पडिच्छंताणं, लहुआ चौरो इमो अविही ॥ 19 ॥ 'वीसज्जि ammi'tti । एवमेष विधिगुरुणा विसर्जिते शिष्ये मन्तव्यः । 'अविसर्जिते' द्वितीयवारमनापृच्छय गच्छति मासलघु आज्ञादयश्च दोषाः, अपि च तमविधिनिर्गतं प्रतीच्छतां चत्वारो लघुकाः सचित्तादिकं च ते न लभन्ते; एषोऽविधिः । / 19 ॥ आ प्रमाणे आ विधि गुरुथी रजा अपायेला शिष्यनी अपेक्षाए जाणवो. (गुए रजा न आपी होय छतां जाय, ते शिष्यने अने राखनारने पण प्रायश्चित्त आवे. रजा आपी होय ते पण*) X बीजी वार पूछया विना जनारने मासलघु प्रायश्चित्त आवे, * काउंसनुं लखाण बृहत्क5 गा. 5359. (u. 4)नी टीकाने आधारे लख्युं छे. ते लखाण अहीं जरूरी छे. अहीं कोई कारणथी ते लखाण छूटी गयुं लागे छे. 4 शिष्य जतां पहेलां अने जती vakhate ema be वार गुरुने पूछवुं जोईए. ए रीते कोई पण कार्य करवुं होय त्यारे पहेलां ए कार्य करवा माटे पूछवुं जोईए, अने पछी ते कार्य करवानी शरूआत करतां पहेलां बीजी वार पूछवुं जोईए. आवी शास्त्रमर्यादा छे. जोके त्तर आ शासनमां आवी तो अनेक सुंदर मर्यादाओ रहेली che. Page #29 -------------------------------------------------------------------------- ________________ naamaar gurutattvavinizcaye तृतीयोल्लासः ] उपरांत आज्ञाभंग वगेरे दोष पण लागे. तथा अविधिथी नीकळेला तेने स्वीकारनाराओने चतुर्लघु प्रायश्चित्त आवे अने सचित्तादि तेने न मळे. आ जनार राखनार बने विधि सम4A. [16] अयं पुनर्विधिरित्याह परिवारपूअहेउं, अविसज्जंता ममत्तदोसा वा । अणुलोमगिरा गज्झा, दुक्खं खु गुरुं विमोत्तुं जे ॥ 20 ॥ 'parivAra'tti / परिवारहेतोः-आत्मनः परिवारनिमित्तं पूजाहेतोः-बहुभिः परिवारितः पूजनीयो भविष्यामीति धिया 'ममत्वदोषाद्वा' मम शिष्योऽन्यस्य पार्श्व गच्छतीत्येवरूपादविसर्जयन्तो गुरवः 'अनुलोमगिरा' अनुकूलवाचा 'ग्राह्याः' प्रज्ञापनां ग्राहणीयाः । दुःखं खलु गुरून् विमोक्तुम् , परमोपकारित्वान्न ते यतस्ततो मोक्तुं शक्या इति भावः । ततः प्रथमत एवं गुरून् विधिनाऽऽपृच्छय गन्तव्यमिति ॥ 20 ॥ - विधि आ प्रमाणे छे : स्व परिवारनिमित्तक पूजाहेतुथी, एटले के घणाएथी परिवरेलो हुं पूजनीय थईश एम पूजानी बुद्धिथी, अथवा माटे शिष्य अन्य पासे केम जाय? एवा ममत्व दोषथी, रजा न आपता गुरुने अनुकूळ वाणथी समजाववा जोईए. कारणके गुरुने छोडवा ते दुष्कर ज छे, अर्थात गुरु परमपकारी होवाथी तेमने ज्यां त्यां जेम तेम न मूकी शकाय. तेथी पहेलांथी ज गुरुने विधिपूर्वक पूछीने भने [20] आपृच्छायामेव विधिमाह नाणम्मि उ पक्खतिगे, सूरिउवज्झायसेसगापुच्छा । इकिक्के पंचदिणे, अहवा पक्खेण इकिक्के ॥ 21 ॥ 'नाणम्मि उत्ति । ज्ञानार्थं गच्छता त्रीन् पक्षान् सूरिणाम्-आचार्याणामुपाध्यायानां शेषसाधूनां चापृच्छा कर्त्तव्या, एकैकस्मिन् पञ्चदिनानि यावत् । प्रथमपक्षे पञ्चदिवसानाचार्यान् प्रथममापृच्छति, यदि ते न विसर्जयन्ति तदा पञ्चदिवसानुपाध्यायानापृच्छति, तेऽपि यदि न विसर्जयन्ति शेषसाधवस्तदा पञ्चदिवसान् प्रष्टव्याः, एवं द्वितीये तृतीये च पक्ष इत्येकः पक्षः । अथवेति पक्षान्तरे, एकैकमाचार्यादिकं निरन्तरं पक्षेणापृच्छेत् , एवमपि यदि न विसर्जयन्ति ततोऽविसर्जित एव गच्छतीति द्रष्टव्यम् । / 21 / / पूछवामां विधि कहे छे : ज्ञान माटे जनारे आचार्य, उपाध्याय अने शेष साधुओ ए त्रणेने त्रण पखवाडीया सुधी पूछवुं जोईए. ते आ प्रमाणे - पहेलां पांच दिवस सुधी आचार्यने पूछवुं जोईए. पांच दिवस सुधी पूछवा छतां आचार्य रजा न आपे ते पछी पांच दिवस सुधी zu. 3 Page #30 -------------------------------------------------------------------------- ________________ 18 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते उपाध्यायने पूछवुं जोइए, उपाध्याय पण रजा न आपे ते पांच दिवस सुधी बाकीना साधुओने पूछवु जोइए. (आम एक पखवाडीयु पूर्ण थयुं'.) आ प्रमाणे बीजा पखवाडीयामां अने त्रीजा पखवाडीयामां पण पूछवुं. अथवा आ बीजी रीते पण पूछ्युं:पहेला पखवाडीया सुधी nira'tara आचार्यने पूछवुं. छतां रजा न आपे ते खीजा पखवाडीयामां उपाध्यायने अने त्रीजा पखवाडियामां साधुएने पूछ्यु. आ प्रमाणे पण रजा न आपे तेआ रजा विना पण जाय. [21] अपच्छिणम्मि लहुआ, विहिणा समुवागयस्स एएणं । गाइका रणागयपच्छिणे हुंति चउगुरुआ ॥ 22 ॥ 'apaDicchaNammi'tti / एतेन विधिना समुपागतस्य प्रतीच्छकस्याप्रतीच्छने लघुकाश्चत्वारः प्रायश्चित्तम् । एकादिकारणागतस्य प्रतीच्छनेऽपि चत्वारो गुरुकाः, तानि चेमानि - एकाकिनमाचार्य मुक्त्वा स समागतः, अथवा तस्याचार्यस्य पार्श्वे ये तिष्ठन्ति तेऽपरिणताः - आहारपात्रशय्या स्थण्डिलानामकल्पिका इत्यर्थः, तं मुक्त्वा स समागतः अथवा स आचार्यो - SEpAdhArastameva दृष्ट्वा सूत्रार्थवाचन ददाति, स्थविरो वा स आचार्यस्तद्गच्छे वा सर्वे साधवः स्थविरास्तस्य स एव वैयावृत्यकर्त्ता, ग्लानो वा बहुरोगी वा स आचार्यः, ग्लानो नामाधुनोत्पन्नरोगः, बहुरोगी नाम चिरकालं बहुभिर्वा रोगैरभिभूतः, अथवा शिष्यास्तस्याचार्यस्य मन्दधर्माणो न गणसामाचारीं पालयन्ति, तादृशमाचार्य मुक्त्वाऽऽगतः, गुरुणा सम प्राभृतं कृत्वा वा समागत इति एतादृशमाचार्य व्युत्सृज्य हि गमनं कर्तुं न कल्पते । यदि च गच्छति तदैकं ग्लानं वा मुक्त्वा शिष्यस्य प्रतीच्छकस्य वा समागतस्य 'तुर्गुरुकाः । य आचार्यः प्रतीच्छति तस्यापि चतुर्गुरु, प्राभृते शिष्यप्रतीच्छकयोश्चतुर्गुरुकमेव, आचार्यस्य पञ्चरात्रिन्दिवच्छेदः । शेषेष्वपरिणतादिषु पदेषु शिष्यस्य चतुर्गुरु, प्रतीच्छकस्य चतुर्लघु - आचार्यस्यापि शिष्यं प्रतीच्छतः । एतेषु चतुर्गुरु प्रतीच्छकं प्रति प्रतीच्छतश्च चतुर्लघुकमिति विशेषः । / 22 / / आ रीते विधिथी आवेला प्रतीच्छकने न स्वीकारवामां चतु घु प्रायश्चित्त आवे. 'एकला' वगेरे (नीचेनां) कारणेआथी आवेलाने पण स्वीकारतामा चतुर्गुरु प्रायश्चित्त आवे. एक वगेरे ते कारणा आ छे:-(1) एकला आचार्यने छाडीने आव्ये हाय, (2) अथवा आचाय पासे रहेला साधुए अपरिणत अर्थात् आह 2-वस्त्र-पात्र शय्या-स्थंडिलनी विधिना अजाण हाय, आवा आचार्यने मूकीने आव्या हाय. (3) अथवा आचाय ओछु जाणता हैआवाथी तेने ज पूछीने सूत्र-अर्थनी वाचना आपता होय. (4) अथवा आचाय वयावृद्ध हइआय. (5) अथवा ते गच्छमां बधा साधु वयावृद्ध हाय अने ते एक ज आचार्यनी वैयावच्च करनार हाय. (6) अथवा आचार्य ग्लान के बहु रागी हाय. तेमां प्लान एटले हमणां राग उत्पन्न थया हइआय, अने बहुरागी Page #31 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्वये तृतीयोल्लासः । [ 19 एटले घणा कालथी के घणा रागेआथी घेरायेला हइआय. (7) अथवा ते आचाय ना शिष्या मद भावनावाळा हेआवाथी गच्छनी सामाचारीनुं पालन ने करता होय. आवा आचार्यने मूकीने आव्या हाय. (8) अथवा गुरु साथे कलह करीने आव्या हाय. अविआ आचार्य ने छेआडीने जवु' चाग्य नथी. जो जाय तेआ एकलाने अथवा ग्लानने छे|डीने जवामां शिष्यने अने आवेलाने राखनारने चतुर्गुरु प्रायश्चित्त आवे. जे आचाय एनी राह जुए (राखवा इच्छे) तेने पण चतुर्गुरु प्रायश्चित्त आवे. लह करीने आवनार शिष्यने अने तेने राखनारने चतुर्गुरु अने आचार्यने पांच रात्रिदिवस छेः प्रायश्चित्त आवे. बाकीना अपरित आदि स्थानामां (=ओषोमां) शिष्यने चतुरु अने राखनारने चतु प्रायश्चित्त आवे. [22] अथ ज्ञानार्थं त्रीन् पक्षानापृच्छा कर्त्तव्येत्यत्रापवादमाहवितियपदेऽसंविग्गे, आगाढे कारणे य संविग्गे । गमणमणापुच्छाए, कप्पइ जाउं सहावं च ॥ 23 ॥ -- 'बितियपदेऽत्ति । द्वितीयपदे' अपवादाख्ये आचार्यादावसंविग्ने सति न पृच्छेदपि, 'संविग्ने' अपेर्गम्यमानत्वात् संविग्नेऽपि सति 'आगाढे कारणे' चारित्रविनाशकस्त्री संसर्गप्रभृतिके आत्मनः समुत्पन्ने सत्यनापृच्छयापि गच्छेत्, 'स्वभावं च' नैते पृष्टाः सन्तः कथमपि विसर्जयिष्यन्तीत्येवंरूपं गुरूणां ज्ञात्वाऽनापृच्छयाऽपि गमनं प्रकल्पते । / 23 / / ज्ञान माटे त्रण पखवाडीया सुधी पृच्छा करवा कह्युं. हवे तेमां आ प्रमाणे अपवाद छे : आचार्य वगेरे असविग्न हायता न पण पूछे. sa'vigna हेआय तेआ पणु स्त्रीसंसग वगेरे पोतानुं चारित्रविनाशक आगाढ (-प्रबळ) कारणु उत्पन्न थतां पूछ्या विना पण जाय, अथवा पूछवाथी काईपण रीते रजा नहि आपे एवा गुरुना स्वभाव जाणीने पण पूछ्या विना जई शकाय. [ 23] अथाविसर्जितेन न गन्तव्यमित्यपवदति - अविसज्जिओ विगच्छे, अज्झयणच्छेअपयैनाणेहिं । अविणापुच्छागयपडिच्छदिसिबंधया एवं ॥ 24 ॥ 'अविसर्जिओ vi'ti । किमप्यध्ययनं व्यवच्छिद्यते, तस्य च तद्ग्रहणे सामर्थ्यमस्ति, गुरूणां चेदृशी प्रकृतिरस्ति यदाष्पृष्टाः सन्तो न चिरेणापि गन्तुमनुजानत इत्येवमध्ययनच्छेदप्रकृतिज्ञानाभ्यां कारणाभ्यामविसर्जितोऽपि गच्छेत् । अविध्यनापृच्छागत प्रतीच्छकतदानीतशैक्षप्रतीच्छनशिष्यीकरणनिषेधापवादे एनमेवातिदेशमाह- अविध्यना पृच्छागतप्रतीच्छादिग्बन्धावपि 'एवं' पूर्वगतकालिकानुयोगविच्छेदकारणेनैव ज्ञेयौ, तदुक्तम्- 'नाऊण य वुच्छेयं, पुलि Page #32 -------------------------------------------------------------------------- ________________ 20 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते य । अविहिअगापुच्छागय, सुत्तत्थविजाणओ वाए ॥ 1 ॥ नाऊण य बुच्छेअं, पुवगए कालिआणुओगे य । मुत्तरथनानर्ट्स, ITgANa विंधो । 2 |"त्ति । 24 .. हवे रजा विना न जवानुं कह्युं तेमां अपवाद कहे छे : कई अध्ययनने विचछेद थतो होय, तेने अभ्यास करवानी तेनामां शक्ति होय अने पूछवा छतां गुरु तेवा स्वभावना कारणे लांबा काळे पण जवानी रजा आपे तेम न होय, आम अध्ययनविच्छेद अने गुरुने स्वभाव जाणीने ए बे कारणोथी रजा विना पण जाय. अविधिथी के पूज्या विना आवेला प्रतीच्छकना स्वीकारने अने प्रतीच्छके लावेला शिक्षने पिताने शिष्य करवानो निषेध कर्यो. हवे तेमां अपवाद जणावे छे - आ प्रमाणे पूर्वगत कालिक श्रुतना विच्छेद रूप कारणथी ज अविधिथी के पूछया विना आवेलाने स्वीकार करे तथा प्रतीष्ठकना शिष्यने, ते पोताने अनाभाव्य होवा छतां, पितानो दिगबंध करे, अर्थात् पोताने शिष्य बनावे. (ब. क. u. 4 गा. 5403-4मां) कह्युं छे के पूर्व श्रुत के कालिकश्रतने विछेर थशे एम जाणुंने गोकुळमां आसक्ति पूर्वक आवेलाने के पूछ्या विना आवेलाने पण सूत्रार्थने जाणकार वाचना आपे, तेमां कोई दोष नथी, तथा "पूर्वगत के कालिकश्रतने विचछेद थशे एम जाणीने सूत्रार्थना जाणकार (गीताथी कारणसर अनाभाव्यनो पण पिताने दिगबंध करे." [24] दिग्बन्धविषयमेव सविशेष सहेतुकमाह सेहे पडिच्छए वा, पुव्यायरिअस्स खित्तिआणं वा । दिति दलिअम्मि णाए, ममत्तहेउ दिसाबंधं ॥ 25 ॥ 'सेहेऽत्ति । अव्यक्तेन ससहायेन लाभात् परक्षेत्रोपस्थितत्वाच्च पूर्वाचार्यस्य क्षेत्रिकाणां वाऽऽभाव्येऽपि शैक्षे प्रतीच्छके वा 'दलिके' परममेधावित्वेनाचार्यपदयोग्ये ज्ञाते 'दिग्बन्धं ददति' स्वशिष्यत्वेन स्थापयन्ति 'ममत्वहेतोः' अस्माकमयमित्येवभूतायाः स्वगच्छीयसाधूनां तस्य च परस्पर सज्झिलका वयमित्येवंभूताया वा ममत्वबुद्धेरर्थम् , इदमुपलक्षणम्-अनिबद्धः स्वयमेव कदाचिद् गच्छेत् , पूर्वाचार्येण वा नीयेतेत्येतद्दोषवारणार्थमपि दिग्बन्धं ददति । / 25 / / दिगुबंधना विषयमां ज हेतु जणाववा पूर्वक विशेष कहे छे : ससहाय अव्यक्त मेळवेल होवाथी शैक्ष पूर्वाचार्यो होवा छतां, अथवा पर क्षेत्रमां उपस्थित थयेल होवाथी ते क्षेत्रिकने होवा छतां, जे ए शैक्ष परम बुद्धिशाळी होवाथी आचार्यपदने चग्य छे एम जणाय, अने प्रतीच्छक पण परम बुद्धिशाळी होवाथी आचार्यपदने yogya che ema jaNAya, to दिगबंध आपे = शैक्षने के प्रतीच्छकने पण पोताने शिष्य बनावे. Page #33 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [21 प्रश्न :- पितानो शिष्य बनाव्या विना पण भणावी शकाय अने आचार्यपदे पण स्थापी शकाय, ते पिताने शिष्य बनाववानुं शुं कारण? उत्तर :- स्वगच्छना साधुओने "A अमारो छे" एवी ममत्वबुद्धि थाय, अथवा स्वगछना साधुओने अने तेने पण परस्पर "अमे गुरुबंधुओ (सहायक) छीए" एवी ममत्वबुद्धि थाय, (आवी ममत्वबुद्धिथी परस्पर धर्म-स्नेह वधे अने मर्यादाओ बराबर जळवाय वगेरे लाभ थाय) माटे पोताने शिष्य बनावे. तदुपरांत ए पण कारण छे के शिष्य बनावीने तेने पोतानो न कर्यो होय (बांध्यो न होय ते ते जाते ज कदाच जतो रहे, अथवा तेने पूर्वाचार्य तेने लई पण जाय. आ दोषने दूर करवा पण दिगबंध आपे [25] आयरियए कालगए, परिअतम्मि गच्छं तु । . अपर्3हते य पदंते, भेआऽणेगा उ आभव्वे ॥ 26 ॥ 'आयरिएत्ति । आचार्य कालगते सति 'तस्मिन्' निबद्धाचार्य तु गच्छं परिवर्तयति सति पठति अपठति चाभाव्येऽनेके भेदा भवन्ति, तथाहि-नोदिता अपि गच्छसाधवो यदि न पठन्ति तदा प्रथमवर्षे कालगताचार्यसाधारणो लाभः, यत् प्रतीच्छका उत्पादयन्ति तत्तस्यैवाभवति, यच्चेतरे गच्छ साधव उत्पादयन्ति तत्तेषामेवाभवतीति भावः । द्वितीये वर्षे यत्क्षेत्रोपसंपन्नो लभते तत्तेऽपठन्तो लभन्ते । तृतीये च वर्षे यत्सुखदुःखोपसम्पन्नो लभते तत्ते लभन्ते । चतुर्थे तु वर्षे कालगताचार्यशिष्या अनधीयाना न किञ्चिल्लभन्ते । तत्र क्षेत्रोपसम्पन्नलभ्यम्-अनन्तरपरम्परवल्लीबद्धा द्वाविंशतिमातापित्रादयः, पूर्वपश्चात्संस्तुताश्च प्रपौत्रश्वशुरादयः, मित्राणि च सहजातकादीनि न तु दृष्टाभापिताः । सुखदुःखोपसम्पन्नलभ्यं चैतदेव मित्रवर्जम् , अयमपठतः शिष्यानधिकृत्य विधिरुक्तः । ये तु तेषां शिष्याः पठन्ति तानधिकृत्य पुनरयं विधिरुच्यते-कालगताचार्याणां हि चतुर्विधो गणो भवेत्-शिष्याः शिष्यिकाः प्रतीच्छकाः प्रतीच्छिकाश्च । एतेषां पूर्वादिष्टपश्चादुदिष्टयोः संवत्सरसङ्ख चया एकादश गमा भवन्ति । पूर्वोदिष्टं यत्तेनाचार्येणोद्दिष्ट जीवता सता, यत्पुनः प्रतीच्छकाचार्येणोद्दिष्टं तत्पश्चादुद्दिष्टम । तत्र यदाचार्येण जीवता प्रतीच्छकस्य पूर्वमुद्दिष्टं तदेव पठन् प्रथमे वर्षे यत्सचित्तमचित्त वा लभते तत्कालगताचार्यस्याभवतीत्येको विभागः 1 / अथ पश्चादुदिष्टं पठति प्रतीच्छकस्ततः प्रथमसंवत्सरे यत्सचित्तादिक लसते तत्प्रवाचयत आचार्यस्याभवतीति द्वितीयो विभागः 2 / पूर्वोदिष्ट पश्चादुद्दिष्टं वा पठतः प्रतीच्छकस्य द्वितीये वर्षे सचित्तादिकं सर्वमपि प्रवाचयत आभवतीत्येष तृतीयो विभागः 3 / शिष्यस्य कालगताचार्येण प्रतीच्छकाचार्येण वा यदुद्दिष्टं भवेत्तदसौ पठन् यत्सचित्तादिकं लभते तत्सर्व प्रथमे संवत्सरे कालगताचार्यस्याभवतीत्येष चतुर्थो विभागः 4 / शिष्यस्य पूर्वोदिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवतीति पञ्चमो विभागः 5 / पश्चादुद्दिष्ट एठतः शिष्यस्य द्वितीये वर्षे सचित्तादिकं प्रवाचयत आभवतीति पयो विभागः 6 / पूर्वोद्दिष्टं पश्चादुदिष्टं वा पठति शिष्ये शिष्याकिं तृतीये वर्षे सर्वमपि प्रवाचयत आभा Page #34 -------------------------------------------------------------------------- ________________ 22 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते व्यं भवतीति सप्तमो विभागः 7 / पूर्वोद्दिष्टं पठन्त्या शिष्यिकया प्रथमवर्षे लब्धं सचित्तादिकं कालगताचार्यस्याभवतीत्यष्टुमो विभागः 8 / पश्चादुद्दिष्टमधीयानायां प्रथमवर्ष एव प्रवाचत आभवतीति नवम विभागः 9 / पूर्वोदिष्ट पश्चादुद्दिष्ट वा पठन्त्यां शिष्यिकायां सचित्तादिलाभो द्वितीये वर्षे प्रवाचयत आभवतीति दशमो विभागः 90 / पूर्वोद्दिष्ट पश्चादुद्दिष्टं वा पठन्त्यां प्रतीच्छिकायां प्रथम एव संवत्सरे सर्वमपि प्रवाचयत आभवतीत्येकादशो विभाग : 11 इत्ययमेक आदेशः । द्वितीयः पुनरयम् -- स खलु प्रतीच्छकाचार्यो गच्छसाधूनां कुलसत्को गणत्कः सङ्घसत्को वा भवेत् । तत्र यदि कुलसत्कस्तदा त्रीन् संवत्सरान् शिष्याणां वाच्यमानानां सचित्तादिकं न गृह्णाति, ये पुनः प्रतीच्छकास्तेषां वाच्यमानानां यस्मिन्नेव दिने आचार्यः कालगतस्तदिवसमेव गृह्णाति । यदि च नायमेककुलसत्कः किन्तु गणसत्कस्ततः संवत्सर शिष्याणां नापहरति सचित्तादिकम् । यस्तु कुलसत्को गणसत्को वा न भवति स नियमात्सङ्घसत्कः, स च वमासानॢ शिष्यानां सचित्ताविन श्रृद्दातीति । 26 ॥ (हवे आचाना कालधर्म पाम्या पछी दिषधपूर्वक करेला आचार्य ज्यारे गच्छ चलावे त्यारे कानु` शु` आभाव्य थाय ? ते विस्तारथी जणावे छे:-) : आचाय कालधर्म पामे तेथी जयारे दिग्बंधथी करेला आचार्य गच्छ चलावे त्यारे साधुए बे प्रकारना हाय, भणता अने न भणता. त्यारे आ ए विकल्पने आश्रयीने आभाष्यना पण अनेक भेदा थाय. ते आ प्रमाणे साधुए श्रुत न भणता हाय ता ते आचाय तेमने भणवानी प्रेरणा करे, प्रेरणा करवा छतां न भणे ते (1) पहेला वर्षे जे कांइ मळे तेना हक्क साधारण रहे, अर्थात् प्रतीऋके जे मेळवे ते प्रतीस्टंके तुं ज थाय अने गच्छना खीन्न साधुए जे मेळवे ते गच्छना साधुएनु' ज थाय. (2) बीजा वर्षे पण क्षेत्रथी upasa'pannane जे मळे ते न भणनाराओनु थाय. (3) त्रीजा वर्षे सुखथी के दुःखथी उपसपत्नने जे मळे ते पण न भणनाराओनुं थाय. (4) चेथा वर्षे कालधर्म पामेला आचार्यना नहिं भणनारा शिष्या कांइ न मेळवी शके, तेमने कंई न मळे. तेमां kSetropasa'pannane जे मळे तेना विवेक आ प्रमाणे :- ana`tara अने परपर वल्लीथी (सगपणथी) बद्ध माता-पिता वगेरे बावीस, प्रपौत्र वगेरे पूर्व स ंस्तुत; ससरा वगेरे पश्चात् स ंस्तुत; अने साथे जन्मेला (भणेला) वगेरे मित्रो-मामांथी जे मळे तेने पेआताना करी शके. दृष्टाभाषित (-जोयेला, एलावेला)ने पेताना न करी शके. kSetropasa'panna जेने मेळवी शके छे, मित्र सिवाय तेने ज सुख-द्रुः kheApasa'panna मेळवी zake che-peAtAnA karI zake che. A upara kahyo te vidhi nahi भणनारा शिष्यने आश्रयीने जाणवा. हवे भणनारा शिष्याने आश्रयीने विधि आ प्रमाणे छे :- काध पामेला आचाय ना गणु शिष्या, शिष्याओ, प्रतीच्छा अने प्रतीका एम चार प्रकारे Page #35 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 23 होय छे. एमना पूर्वादिष्ट अने पश्चात् उदिष्ट ए बे विकल्पोने आश्रयीने तथा वर्षनी संख्याने आश्रयीने नीचे प्रमाणे अगियार विभाग थाय छे. तेमां पूर्वादिष्ट एटले जीवतां खूद आचार्य उद्देश कर्यो होय अने पश्चाद उदिष्ट एटले आचार्य कालधर्म पाम्या पछी प्रतीष्ठक आचार्ये उद्देश कर्यो होय. (1) जीवता आचार्यो पूर्वे प्रतीकने जे श्रतने उद्देश कर्यो होय ते ज श्रतने भणत प्रतीच्छक पहेला वर्षे सचित्त के अचित्त जे मेळवे ते कालधर्म पामेला ते आचार्यनुं थाय. आ एक विकल्प. (2) पश्चात् उदिष्ट भणनार प्रतीच्छक पहेला वर्षे सचित्त वगेरे जे मेळवे ते तेना वाचनाचार्यनुं (उद्देश करनारनुं) थाय. आ बीजो विकल्प (3) बीजो वर्षो पूर्वादिष्ट के पश्चात् u9i श्रुतने भणते प्रतीरछक सचित्त वगेरे जे मेळवे ते सर्व पण तेना वाचनाचार्यनुं थाय. आ त्रीजो विकल्प. (A त्रण विकप प्रतीरछकना कह्या. हवे शिष्यना कहे छे :-). (4) कालधर्म पामेला आचार्युं के प्रतिष्ठक आचार्य शिष्यने जे श्रुतने उद्देश कर्यो होय ते श्रुतने भणत शिष्य सचित्त वगेरे जे मेळवे ते बधुं पहेला वर्षे कालधर्म पामेला आचार्यनुं थाय. ए चोथो विकल्प. (5) पूर्वादिष्ट भणनार शिष्यनुं सचित्त वगेरे बीजा वर्षे कालधर्म पामेला आचार्यनुं थाय. आ पांचमो विक5. (6) पश्चात् उदिष्ट भणनार शिष्यनुं सचित्त वगेरे बीजा वर्षे वाचनाचार्यनुं थाय. आ छठ्ठो विकल्प. (7) पूद्दिष्ट के पश्चात् उद्दिष्ट भणता शिष्यनुं सचित्त (शिष्य) वगेरे बधुं ज त्रीजा वर्षे वाचनाचार्यनुं थाय. आ सातमे विक95. (हवे शिष्याना विकल्प कहेवाय छे.) (8) पूर्वादिष्ट भणती शिष्याए पहेला वर्षे मेळवेलुं सचित्तादि कालधर्म पामेला आचार्यनुं थाय. आ आठमे विकल्प. (9) पश्चात् उद्दिष्टने भणती शिष्यानुं मेळवेलुं सचित्तादि (बधुं) पहेला वर्षे पण वाचनाचार्यनुं थाय. आ नवमे विक5. (10) पूर्वादिष्ट के पश्चात् उद्दिष्ट चुतने भणती शिष्याने थयेलो सचित्त वगेरे लाभ बीजा वर्षे वाचनाचार्य थाय. आ दसमे विकल्प. अने (11) पूर्वेदिष्ट के पश्चत् उद्दिष्ट भणती प्रतीछिकानुं बधुं ज पहेला वर्षे पण वाचनाचार्यनुं थाय. आ अगियारमे विक5. आ (=उपर्युक्त अगियार विभागे) एक आदेश (=मत) छे. बीजा विकल्प आ आ प्रमाणे छे - ते प्रतीरछक आचार्य गरछना साधुओना कुल गण के संघनो पण होय. तेमां (1) जे कुलने होय ते पोते जे शिष्योने वाचना आपे, तेमनुं सचित्त वगेरे त्रण वर्ष सुधी पोते न ले (तेमने ज आपे) जे प्रतीछकोने वाचना आपे, तेमनुं मेळवेलुं सचित्तादि जे दिवसे आचार्य कालधर्म पाम्या होय ते ज दिवसथी piote le. (2) jo te eka kulane nahi, किंतु एक गणनो होय, ते शिष्यनुं सचित्त वगेरे एक वर्ष सुधी ते न ले. (3) जे कुल संबंधी के गण संबंधी न होय ते नियम संघ संबंधी होय. ते छ महिना सुधी शिष्यनुं मेळवेलुं sacitta vagere na le. [26] Page #36 -------------------------------------------------------------------------- ________________ 24 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते अथ कियत्कालं प्रतीच्छकाचार्येण तत्र गच्छे भुवं स्थेयम् ? कथं च गच्छस्थसाधूनां निर्माणविधिः ? इत्याह वरिसतिगं ठाइ तर्हि, तओ जहिच्छं ठिई अणिम्माणे । सकुले तिनि तियाई, गणे दुगं वच्छरं संवे ॥ 27 ॥ 'वरिसतिगंत्ति । स प्रतीच्छकाचार्यो वर्षत्रिकं 'तत्र' गच्छे नियम 'त्तिष्ठति, ततः 'यथेच्छं ' यदीच्छा तदा तत्रैव तिष्ठत्यथवा नेति । यदि च वर्षत्रये प्रतीच्छकाचार्यसमीपे गच्छे कोऽपि निर्मातस्तदा सुन्दरम् । अथ वर्षत्रयात्परतः स निर्गतस्ते वा गच्छीया एप साम्प्रतमस्माकं सचित्तादिकं हरतीति कृत्वा निर्गताः, न च निर्मातास्ततोऽनिर्माणे सति तेषामियं स्थितिः-स्वकुले स्वकीय कुलसमवायं कृत्वा कुलस्थविरपार्श्वे उपस्थिताः सन्तस्तदत्तवाचनाचार्यद्वारा वारकेण वा दीयमानां वाचनां गृह्णीयुः । कियत्कालम् ? इत्याह-- " त्रीणि त्रिकाणि' नववर्षाणि यावत्, यद्येतावता कोऽपि निर्मातस्तदा सुन्दरम् अथैकोऽपि न निर्मातस्ततः कुलं सचित्तादिकं गृह्णातीति कृत्वा गणमुपतिष्ठन्ते, गणोऽपि वर्षद्वयं पाठयति न सचित्तादिकं हरति, यद्येवमण्यनिर्मातास्ततः सङ्घमुपतिष्ठन्ते, सङ्घोऽपि वाचनाचार्य ददाति स च संवत्सर पाठयति; एवं द्वादशवर्षाणि भवन्ति । यद्येवमेकोऽपि निर्मातस्तदा सुन्दरम् अन्यथा पुनरपि कुलादिस्थविरेषूपतिष्ठमानास्तावन्तमेव कालं तेनैव क्रमेण पाठयन्ति, एवं चतुर्विंशतिवर्षाणि भवन्ति । एतावताष्पि कालेनानिष्पत्तौ तृतीयवारमप्यनेन क्रमेण पाठयन्ति । एवमप्यवमाशिव दुर्मेधस्त्वादिकारणैरनिष्पत्तौ कुलसमवाये कृते कुलस्थविरैरुपसम्पद् ग्राहयितव्या ॥ 27 ॥ " हवे प्रतीक आचार्ये केटला वखत ते गच्छमां अवश्य रहेवुं अने गच्छना साधुओने केवी रीते तैयार करवा ते जणावे छे : ते प्रतीच्छक आचाय त्रण वर्ष सुधी गच्छमां अवश्य रहे. पछी तेनी जेवी ईच्छा. जो तेनी इच्छा हाय तो रहे, नहि ता न रहे. जो त्रण वर्ष दरमियान प्रतीष्ठक आचार्यनी पासे गछमांथी कोइपण साधु तैयार (गीता) थई जाय ता सारु, पण ज्यारे त्रण वर्ष पछी ते नीकळी जाय, अथवा गच्छना साधुए विचारे के आ वर्तमानमां sacitta vagere laI le che mATe tene छोडी दईए, एम विचारीने साधुए नीकळी जाय, त्यारे कई तैयार न थया हाय, तेआ तेमना माटे आ मर्यादा che : peAtAnA phulane bhege! करीने कुलस्थविरनी पासे रहे, अने कुलस्थविर जे वाचनाचाय आपे तेनी पासे वाचना ले. अथवा वारा प्रमाणे अपाती वाचना ले. केटला वखत सुधी ले? तेआ त्रत्रक एटले के नववर्ष सुधी ए प्रमाणे वाचना ले. त्यां सुधी कई तैयार थई जाय ता सारुं, पण काई तैयार न थया होय त्यारे विचारे के आपणुं sacitta vagere kula laI le che, mATe गणु पासे रहीए एम विचारीने गणु पासे रहे. त्यारे गणु पण बे वर्ष सुधी भणावे, पण tenu' sacitta vagere na le. Page #37 -------------------------------------------------------------------------- ________________ [ 25 gurutattvavinizcaye तृतीयोल्लासः ] जे आ प्रमाणे पण तैयार न थाय ते पछी संघ पासे रहे. संघ पण तेओने वाचनाचार्य आपे. ते वाचनाचार्य एक वर्ष सुधी तेमने भणावे. आ प्रमाणे बार वर्ष थाय. तेटला समयमां एक पण साधु (पदवी माटे) तैयार थई जाय ते सारुं. अन्यथा फरी पण ए ज क्रमथी कुल वगेरेना स्थविरोनी पासे रहे, अने तेटलुं ज काळ ते ज क्रमथी कुल वगेरे तेमने भणावे. आम चावीस वर्ष थाय. आटला काळे पण कई साधु तैयार न थाय तो त्रीजी वार पण आ कमथी कुल, गण, अने संघ भणवे. आ प्रमाणे पण दुकाळ, * अशिव, बुद्धिनो अभाव वगेरे कारणेथी कई तैयार न थयो होय ते कुलने (समुहायने) मे 42, 5छी सुस्थिति। तेमन S5स 56 ॥ देवावे. [27] कथमयमुपसम्पदं गृह्णाति ? इत्याह सटाणे पव्वज्जेगपक्खियस्सोवसंपयं कुणै । छत्तीसाइकंतो, ममत्तगुरुभावलज्जगुणा ॥ 28 ॥ 'सदाणेऽत्ति । षट्त्रिंशद्वर्षातिक्रान्तः सन् प्रव्रज्यैकपाक्षिकस्योपसम्पदं करोति कुलस्थविरसमताम् । तत्र प्रव्रज्यैकपाक्षिका इमे-"गुरुसज्झिलओ सज्झंतिओ गुरुगुरू गुरुस्स वा णत्तू । अहवा कुलिंचओ उ पव्व जाएगपक्खीओ" ॥ 1 ॥ 'गुरुसज्झिलकः' गुरूणां सहाध्यायी पितृव्यस्थानीयः, 'सज्झन्तिकः' आत्मनः सब्रह्मचारी भ्रातृस्थानीयः, 'गुरुगुरुः' पितामहस्थानीयः, गुरोः सम्बन्धी नप्ता प्रशिष्य आत्मनो भ्रातृव्यस्थानीयः, एते प्रव्रज्ययैकपाक्षिकाः । अथवा 'कुलिच्चओऽत्ति समानकुलोद्भवः प्रवज्यैकपाक्षिक इति ॥ अत्र च प्रव्रज्याश्रुताभ्यां चतुर्भङ्गी भवति--प्रव्रज्ययकपाक्षिकः श्रुतेन च 1, प्रवज्यया न श्रुतेन 2. श्रुतेन न प्रव्रज्यया 3, न प्रव्रज्यया न श्रुतेन 4 इति । तत्र प्रथमतः प्रथमभङ्गे उपसम्पत्तव्यम् , तदभावे तृतीये भने, यतः पूर्वाधीतं श्रुतं विस्मृतं सत् तेषु सुखेनैवोज्ज्वालयितुं शक्यते श्रुतेकपाक्षिकत्वादिति । तथा स्वस्थान उपसम्पदं कुर्यात् , किमुक्तं भवति ?--श्रुतोपसम्पदं प्रतिपित्सोर्यस्य पार्श्व भूतमस्ति तत्तस्य स्वस्थानम् , सुखदुःखार्थिनः स्वस्थानं यत्र वैयावृत्त्यकराः सन्ति, क्षेत्रोपसम्पदर्थिनो यदीये क्षेत्रे भक्तपानादिकं सुलभमस्ति, मार्गोपसम्पदर्थिनो यत्र मार्गज्ञः समस्ति, वियोपसम्पदार्थिनो यत्र विनयकरणं युज्यते, एतानि स्वस्थानानि, एतदनतिक्रमेणैवोपसम्पदग्रहण तीप्सितार्थहेतुरिति । अथवा स्वस्थान नाम प्रव्रज्यया श्रुतेन च य एकपाक्षिकः तत्र प्रथममुपसम्पत्तव्यम् , पश्चात्कुलेन श्रुतेन चैकपाक्षिकस्य पार्श्व, ततः श्रुतेन गणेन चैकपाक्षिकस्य समीपे, ततः श्रुतेनैकपाक्षिकस्य संनिधौ, ततः प्रत्रज्ययैकपाक्षिकस्य सकाशे, ततः प्रव्रज्यया श्रुतेन वाऽनेकपाक्षिकस्यापि समीप इति । ननु किमर्थमियं प्रव्रज्याकुलाद्यासन्नतरादिक्रमेणोपसम्पत् ? इत्यत आह--ममत्वं-कालानुभावेनात्मीयोऽयमिति परिग्रहलक्षणं गुरुभावः-बहुमानबुद्धिः लज्जा च-स्वीयकृत्याकरणे हीनतापत्तिलक्षणा तद्गुणात्-तत्कृतावश्योपकर्त्तव्यत्वाद्यनुग्रहात् ॥ 28 ॥ देवथी करातो उपद्रव, मरकी roga vagere aziva che, Page #38 -------------------------------------------------------------------------- ________________ 26]. [ स्वोगक्षवृत्ति-गुर्जरभाषाभावानुवादयुते आ गच्छ उपसंपदा केवी rIte le che te jaNAve che - (पूर्वे कह्युं तेम) छत्रीस वर्ष गया बाद कुलस्थविरोनी संमतिथी प्रत्रज्याथी जे एकपाक्षिक होय तेनी पासे उपसंपदा ले. प्रत्रज्याथी एकपाक्षिक आ प्रमाणे छे :-गुरुने सहाध्यायी अर्थात् पिताना काकाने स्थाने होय ते, पिताना *सब्रह्मचारी, अर्थात् जे (साथे भणनार सहाध्यायी) पोताना बंधुना स्थाने होय ते, गुरुना गुरु, अर्थात् पिताने दादाना स्थाने होय ते, गुरुने प्रशिष्य, अर्थात् पिताना भत्रीजाना स्थाने हेय ते. आटला प्रवज्याथी एकपाक्षिक (पिताना पक्षना) कहेवाय, अने जे समान कुलमां उत्पन्न थयेल होय ते पण प्रवज्याथी एकपाक्षिक छे. (ब. क. u. 4. गा. 5421) (प्रवज्याथी एकपाक्षिकनी जेम ऋतथी पण एकपाक्षिक होय,) तेथी अहीं प्रवज्या ane zruta e be padone आश्रयीने चतुर्भागी थाय (1) प्रवज्या अने श्रुत बंनेथी एकपाक्षिक. (2) प्रव्रयाथी एकपाक्षिक, श्रुतथी नहि. (3) मृतथी एकपाक्षिक, प्रवज्याथी नहि. (4) बंनेथी नहि. तेमां पहेलां शक्य होय ते प्रथम भांगामां उपसंपदा लेवी. तेने अभावे त्रीजा भागमां उपसंपदा लेवी. कारण के पूर्वे भणेलुं जे श्रुत भूलाई गयुं होय ते श्रुत पाक्षिकपणाथी तेनी पासे सुखपूर्वक ताजुं करी शकाय. वळी उपसंपदा स्वस्थाने लेवी. प्रश्न - रवस्थान एटले शुं? उत्तर - जेनी पासे (विशिष्ट) श्रत होय ते श्रुत भणवा माटे u5संपदा लेनारनुं स्वस्थान छे. ज्यां वैयावच्च करनारा होय ते सुखदुःखमां सार-संभाळ माटे उपसंपदा लेनारनुं स्वस्थान छे. जेना क्षेत्रमां भेजन-पाणी सुलभ होय ते क्षेत्र माटे उपसंपदा लेनारनुं स्वस्थान छे. ज्यां मार्गनो जाणकार होय ते माग माटे u5संपदा लेनारनुं स्वस्थान छे. ज्यां विनय करवो योग्य छे तेवी भावना होय ते विनय माटे उपसंपदा लेनारनुं स्वस्थान छे. एटलां स्वस्थाने छे. तेने स्वीकारवाथी u5संपदा स्वीकारवामां अध्ययन वगेरेनो जे हेतु छे ते सफळ थाय ] अथवा जे प्रवज्या अने श्रत बनेथी एकपाक्षिक छे ते स्वस्थान उत्तम छे, माटे पहेलां त्यां उपसंपदा लेवी. पछी (तेना अभावे) कुल अने श्रत ए बंनेथी एकपाक्षिकनी पासे, पछी (तेना अभावे) श्रत अने गण बंनेथी एकपाक्षिकनी पासे, पछी मृतथी एकपाक्षिकनी पासे, पछी प्रवज्याथी एकपाक्षिकनी पासे, पछी प्रत्रज्याथी के श्रतथी पण जे एकपाक्षिक न होय तेनी पासे पण उपसंपदा लेवी. - प्रश्न :- प्रवज्या, कुल आदिथी नजीक नजीकना कमथी उपसंपदा लेवानुं कह्युं, तेमां शुं कारण? उत्तर :- ममत्व, बहुमान अने लजजा ए त्रणथी थतो लाभ ए अहीं कारण छे. (पांचमा आराना काळना प्रभावथी जीवो आलंबन के निमित्त विना * पहेलां एक गुनी पासे रहीने जेनी साथे अध्ययन वगेरे कर्युं हेया ते सब्रह्मचारी कहेवाय. Page #39 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 27 प्रायः विशेष आराधना न करी शके, आलंबनथी के निमित्तथी करे, एटले) "A मारे अथवा मारा छे" एवा ममत्वभावथी करे, बहुमानबुद्धिथी करे अने स्वकार्य ने करवामां हीनतानो अनुभव थतां लजजा पामे. तेथी मारे अमुक अमुक अवश्य करवुं जोईए एवो भाव प्रगटवाथी करे. एम त्रण कारणे ते कर्तव्य कार्योमां सुखपूर्वक प्रवृत्ति करे. (संबंधना कारणे साधुओने परस्पर ममत्वभाव थवाथी एकबीजानी वैयावच्च, वोचना वगेरे करे, संबंधना कारणे वडीले प्रत्ये बहुमान भाव थवाथी विनय वगेरे करे, परस्पर ओळखाण के संबंधना कारणे अमुक कार्य न करे ते शरमावुं पडे तेथी पण (एक-बीजानी शरमथी पण) करे. आम अनेक लाभे थाय.) आम संबंधना कारणे ममता, बहुमानबुद्धि अने लजजा थाय, अने ते ममतादिना कारणे उपर्युक्त लाभ थाय, माटे प्रवज्यापाक्षिक, कुलपाक्षिक आदि नजीक नजीकना कमथी उपसंपदा लेवानुं विधान छे. [28] तदेव सविशेषमाह सबस्स वि कायव्वं, णिच्छयओ किं कुलं व अकुलं वा । संबंधो गुणहेऊ, तह वि हु थिरपीइहेउ त्ति ॥ 29 ॥ 'सव्वस्स बित्ति । निश्चयतः सर्वेण सर्वस्याप्यविशेषेण श्रुतवाचनादिकमात्मनो विपुलतरां निर्जरामभिलपता कर्त्तव्यं किं कुलं वाऽकुलं वा ? इत्यादिविचारणया, तथापि 'सम्बन्धः' कुलाद्यासन्नतरतादिलक्षणः 'स्थिरप्रीतिहेतुरिति' पारतन्त्र्यधीनिरापद्वाराऽऽलस्यनिवारकत्वेन निरन्तरावश्यकर्त्तव्यक्रियाऽविच्छेदाद् गुणहेतुरिति ॥ 29 ॥ आ ज विषयने विशेषरूपे कहे छे : जेके निश्चयथी ते घणी निर्जराना अभिलाषी बधाए "A मारा कुलने छे, आ मारा कुलनो नथी" ईत्यादि केईपण जातना भेदभाव विना बधानुं ज श्रुत-वाचनादि कार्य समान करवुं जोईए. ते पण (व्यवहारथी) कुल आदिथी नजीक वगेरे जे संबंध कह्यो ते स्थिर प्रीतिनो हेतु छे. अर्थात् आ संबंधथी "हुं परने आधीन छुं" एवी. (दीनतानी) बुद्धि दूर थाय छे, एथी आळस दूर थाय छे अने तेथी अवश्य कर्तव्य क्रिया निरंतर थया करे छे, आम ए संबंध गुणनुं=लाभनुं कारण छे. [29] एतदेव तन्त्रसंमत्या द्रढयति दिसमणुदिसं व भिक्खू, इत्तु च्चिए एगपक्खिओ जुग्गो। धारेउं णिहिट्ठो, इत्तरिअं आवकहियं वा ॥ 30 ॥ * अहीं आ विषयनी बरोबर स्पष्टता थाय ए माटे कंईक विस्तृत लख्युं che. Page #40 -------------------------------------------------------------------------- ________________ anonerna AAR 28) [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते दिसमणुदिसं वत्ति । 'इत एव' सम्बन्धस्य स्थिरप्रीतिहेतुतया गुणहेतुत्वादेव एकः पक्षः प्रव्रज्यया श्रुतेन चास्यास्तीत्येकपाक्षिको भिक्षुः 'दिशम्' आचार्यत्वलक्षणाम् 'अनुदिशं च' उपाध्यायत्वलक्षणाम् 'इत्वरां' कियत्कालभाविनीं 'यावत्कथिकी च' यावत्कालभाविनी धारयितुं योग्यो निर्दिष्टः, यदुक्तं व्यवहारे द्वितीयोदेशके--"एगपक्खिअस्स भिक्खुस्स कप्पति इत्तरिअं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा, जहा वा तस्स गणस्स पत्तिअं सिय" त्ति, अस्यार्थः--एकपाक्षिकस्य भिक्षोः कल्पते 'इत्वरां' कियत्कालभाविनीमुपलक्षणाद् यावत्कथिकी च दिशमनुदिशं वोद्देष्टुं वा धारयितुं वा, यथा वा तस्य गणस्य प्रीतिक स्यात् तथा दिशमनुदिशं वोदिशेत् , किमुक्तं भवति ?--भिन्नपाक्षिकमप्य पवादपदेन स्वगणप्रीत्यास्स् चार्यादिपदाध्यारोपितं कुर्यादिति । सापेक्षः खल्वाचार्यों जीवन्नेवाचार्य स्थापयति, यथा कालगतेऽपि तत्र गच्छो न सीदति; गणधरपदप्रायोग्याभावे प्रमादतो वाऽस्थापित एवाचार्ये कालगते इत्वर आचार्य उपाध्यायो वा स्थाप्यते, गच्छबृहत्तराणां च प्रकाश्यते--यावत्तत्र मूलाचार्यपदे मूलोपाध्यायपदे वाऽन्यो न स्थापितो भवति तावदेष युष्माकमाचार्य उपाध्यायो वा प्रवर्तक इति, तदुक्तम्- "गणधरपाउग्गासइ, पमायाष्ठाविए व कालगए । थेराण पगासंती, jAva'nno न ठाविओ गच्छे ॥ 1 ॥ " त्ति । तस्य च द्विविधस्याप्येकपाक्षिकस्य दिग्बन्धः कर्तव्यः । तत्र प्रव्रज्याश्रुताभ्यां चत्वारो भङ्गा भवन्ति, एवं कुलस्य गणस्य सङ्घस्य च श्रुतेन सार्द्ध भङ्गा द्रष्टव्याः । तत्र प्रव्रज्यां कुलं गणं सङ्घ वाऽधिकृत्य प्रथमभङ्गवर्ती इत्वरो यावत्कथिको वा स्थापनीयः, तदभावे तृतीयभङ्गवर्ती । यदि पुनर्द्वितीयभङ्गवर्त्तिनं चतुर्थभङ्गवर्त्तिनं वा स्थापयति तदा स्थापयितुश्चत्वारो गुरुकाः आज्ञाभङ्गानवस्थामिथ्यात्वानि, विराधना च गणभेदरूपा भवति । तथाहि-श्रुतानेकपाक्षिकेत्वराचार्यस्थापने मोहरोगान्यतरचिकित्सा प्रदीर्घकालं कृत्वा समागतेन शङ्कितसूत्रार्थः पृष्टः, तस्य भिन्नवाचनाकत्वादेव न लभ्यते, अभिनवग्रहणमपि गच्छसाधूनामत एव न भवतीति गच्छान्तरोपसम्पत्तौ प्रश्नहेतोर्गणभेदः स्यात् । यावत्कथिक स्यापि ताशस्य स्थापनेऽयमेव दोषो भावनीयः । अथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोऽप्युच्यते, स च पृष्टः सन्न तमालापकं ददातीति गणान्तरे गत्वा पृच्छायां गच्छान्तरवर्तिन आचार्यास्तेनोत्पादितं सचित्तादिकं गृह्णन्ति, अगीतार्थानां न किञ्चिदाभाव्यमिति वचनात् । प्रव्रज्याऽनेकपक्षस्य च द्विविधस्यापि स्थापने गच्छसाधूनां तस्य च मिथो बहिर्भावाध्यवसाये बहुकालेनापि परकीयत्वानिवृत्त्यध्यवसायाकलहो गच्छभेदश्च भवति । अन्यतरचिकित्सादिकारणे च तृतीयभगवर्त्यपि, तदभावे द्वितीयभगवर्ती, तदभावे च चतुर्थभङ्गवर्त्यपि प्रकृत्या मृदुः समस्तगणसम्मतश्च स्थापनीय इति ॥ 30 ॥ आ ज विषयने शास्त्रनी साक्षीथी दढ करे छे ? एम संबंध स्थिर प्रीतिने हेतु हेवाथी लाभनुं कारण होवाथी ज प्रव्रज्याथी अने शतथी एकपाक्षिक (नजीकना) साधुने ईवर अने यात्मथिक आचार्यपद rU5 दिशाने अने उपाध्यायपद रूप अनुदिशाने धारण करवाने योग्य कह्युं छे, अर्थात् आचार्यपद Page #41 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 22 अने उपाध्यायपद धारण करी शके छे. व्यवहार सूत्रमां बीजा उद्देशामां कह्युं छे ke"ekapAkSika साधुने चेडा काळ माटे के जीवनपर्यत आचार्य पद के उपाध्यायपद बीजाने आपवुं के स्वयं धारण करवुं कहे छे, अर्थात बीजाने आपी शके छे के पिते धारण करी शके छे. अथवा तेना गुणने बीजा प्रत्ये प्रीति थाय तेम होय तो बीजाने पण आचार्यपद के उपाध्यायपद आपे, अर्थात अपवादथी पोताना गणुनी प्रीति सचवाय ए माटे भिन्नपाक्षिकने पण आचार्यादिपद आपे." (अहीं आचार्य बे प्रकारना होय, सापेक्ष अने निरपेक्ष. जे आचार्य भविष्यमां ga7ना साधुओ सदाय नहि अने तेमने आचार्य उपर आदर रहे ए माटे पोताना जीवतां ज चग्य साधुने आचार्य बनावे ते सापेक्ष, अने उक्त विचारणा न करे, एथी पिताना जीवतां अन्यने आचार्य न बनावे ते निरपेक्ष) - सापेक्ष आचार्य पोताना जीवतां ज अन्यने आचार्य बनावे, जेथी पिताना कालधर्म पाम्या पछी पण गच्छ न सीदाय. निरपेक्ष आचार्य आचार्यपदने योग्य केई न होय तेथी अथवा प्रमादथी बीजाने आचार्य बनाव्या विना ज काळधर्म पामे, त्यारे स्थविरो कोईने छेडा समय माटे आचार्य के उपाध्याय बनावे अने गरछना मुख्य साधुओने कहे के- ज्यां सुधी मूल आचार्यपदे के मूल उपाध्यायपदे बीजाने स्थापवामां न आवे त्यां सुधी आ तमारो आचार्य के उपाध्याय के प्रवर्तक छे. आ विषे (व्य, u.2-गा.328मां) कह्युं छे के-आचार्यपदने योग्य कई न होय, अथवा प्रमादथी अन्यने आचार्य बनाव्या विना ज आचार्य कालधर्म पामे त्यारे स्थविरो केई ने चेडा काळ माटे आचार्य के उपाध्याय बनावे. जेओ आचार्य के उपाध्याय बनावे तेओ गुछने वडिलोने कहे के ज्यां सुधी मल आचार्यपदे के मूल उपाध्यायपदे बीजाने स्थापवामां न आवे त्यां सुधी आ तमारे आचार्य के उपाध्याय अथवा प्रवर्तक छे." ते बंने प्रकारना (ईवर के थाकथिक) एकपाक्षिकने दिगबंध करो. तेमां प्रत्रज्या अने श्रुतने आश्रयीने चार भांगा थाय. ए प्रमाणे कुलना, गणना अने संघना पण मृतनी साथे दरेकना चार चार भांगा जाणवा. तेमां प्रवज्या, कुल, गण के संघने आश्रयीने पण जे प्रथम भांगामां होय तेने ईवर के यावस्कथिक आचार्य बनाववो. तेना अभावे त्रीजा भांगामां रहेलने आचार्य बनावो. जे बीजा के चोथा भांगामां रहेलाने आचार्यपदे स्थापे ते स्थापनारने चतुर्गुरु प्रायश्चित्त आवे, तथा आज्ञाभंग अनवस्था अने मिथ्यात्व ए बधा दोष लागे. तथा गणभेद rU5 विराधना पण थाय. ते आ प्रमाणे : मृतथी भिन्न पाक्षिकने थोडा वखत माटे आचार्य बनावे ते एवुं बने के मोहनी के रोगनी घणुं काल सुधी चिकित्सा करीने आवेल केई साधु तेने शंकित सूत्र के अर्थ पूछे, त्यारे ते आचार्य भिन्नवाचनावाळा होवाथी तेने उत्तर न आपी शके, ( 4 छापेली प्रतमां सूत्रोना नंबर अव्यवस्थित छे. छापेली प्रत मां आ सूत्र वीसमा अने पचीसमा सूत्रनी वच्चे छे. तेमां नंबर मूकयो नथी. Page #42 -------------------------------------------------------------------------- ________________ 20 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ए ज कारणथी गछना साधुओने नवा श्रतने अभ्यास पण न करावी शके, अर्थात् तेनी पासेथी साधुए शंकानुं समाधान के नवुं श्रत न मेळवी शके. एथी प्रश्न माटे तेओ अन्य गच्छनी उपसंद ले ते गणभेद थाय=गच्छ तूटी जाय. ए रीते मृतथी भिन्नपाक्षिकने यावस्कथिक (जावजजीव माटे) आचार्य बनावे छे पण आ ज देष विचारो. अथवा अपश्रतवाळे पण श्रतथी भिनपाक्षिक कहेवाय. तेने पण पूछवाथी पूछनारने आला (स्पष्ट समाधान) न आपे, (अथवा अन्यने पूछीने आपे.) आथी साधुए अन्य गणमां जईने पूछे त्यारे अन्योछीय आचार्य ते साधुए मेळवेलुं सचित्त वगेरे लई ले. कारण के "अगीतार्थनुं कांई पण आभा न थाय" (अगीतार्थने कई वस्तु प्रत्ये हकक न होय) एवुं शास्त्रवचन छे. बंने प्रकारना प्रवज्याथी भिन्न पाक्षिकने आचार्य बनाववामां पण गच्छना साधुएने अने तेने परस्पर बहिर्भावना अध्यवसाय रहे, अर्थात् परस्पर पारका माने, एक बीजा प्रत्ये आत्मीयभाव न थाय. लांबा काळे पण "A पारका छे" एवा अध्यवसाय दूर न थाय. एथी कलह अने ga7भेद पण थाय. (अपवाद - ) रोगनी के मेहनी चिकित्सा वगेरे कारण उपस्थित थाय त्यारे त्रीजा भांगामां रहेलाने, तेना अभावे बीजा भांगामां रहेलाने, तेना अभावमां स्वभावथी *मृदु अने समस्त गणुने संमत एवा चोथा भांगामां रहेलाने पण आचार्यपदे स्थापी शकाय. [30] ज्ञानार्थ जमनभू अथ नार्थ jamanamarebhikkhuaboddianninnhypnnnnvnnN kovio असहमाणो । दसणदीवगहेडं, गच्छइ गच्छंतरं अहबा ॥ 31 ॥ 'मिवुत्ति ! मिक्षुवांढा, वोटिक्का -विनाश्वरा, निलूवा-रव कस्तूत्रकटापनस्तेस्सां प्रज्ञापना-स्वसिद्धान्ततर्कोपन्यासरूपां स्वगुरूणां संसर्गदाक्षिण्येन तर्कग्रन्थाऽप्रवीणतया वा तूष्णीमवस्थाने 'कोविदः' कालिकपूर्वगतनिर्मातस्तर्कग्रहणशति मानसहमानो दर्शनदीपकानि-सम्यग्दर्शनोज्ज्वालनकारीणि यानि सम्मत्यादीनि तेषां हेतोर्गच्छान्तरं गच्छति, अथवेति ज्ञानपक्षातिरिक्तपक्षोपन्यासे । / 31 / / आ ज्ञान माटे उपसंपदाने (अन्य गच्छमां जवानो) विधि कह्यो. हवे दर्शन माटे जवाने विधि कहे छे : बद्ध, दिगंबर अने निहानी (=उसूत्र भाषीओनी) प्ररूपणाने सहन न करी जे आला एटले ग्रंथने अमुक फक-विभाग. 4 दंभथी नहि, किंतु स्वभावथी मृ. सामान्यथी ता मृदु शने अर्थ नम्र थाय छे. पण अही मद शब्दने अर्थे शांत वधारे संगत छे. व्य. u. 2-गा, 337मां मृत्स्वमानवामाअ e artha karyo che. Page #43 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] शकनार, कालिक अने पूर्वगत श्रतने ज अभ्यासी अने तार्किकग्रंथने समजवामां (अने याद राखवामां) शक्तिमान एवो साधु ज्यारे पोताना गुरुओ बौद्ध आदि साधुओना संसर्गथी तेमनी दाक्षिण्यतामां आवी जवाथी, अथवा विशिष्ट ज्ञानी न होवाथी बौद्ध आदिनी मिथ्याप्ररूपणानो प्रतिकार न करता होय त्यारे सम्यग्दर्शननी शुद्धि-वृद्धि माटे संमति वगेरे दर्शनशुद्धिना ग्रंथोना अभ्यास माटे अन्य गच्छमां जाय. [31] हौं बहुस्सुओ सो, विहिणा गच्छंतरम्मि स्ण्केतो। परतित्थियणिग्गहओ, गुरुं कुसंगाओ मोएइ ॥ 32 ॥ 'होति । सः विधिना' प्रागुताऽऽपृच्छाविसर्जनादिलक्षणेन गच्छान्तरं सङ्क्रान्तः सम्मत्यादितर्कशास्त्राध्ययनेन बहुश्रुतो भूत्वा चिन्तयति खल्वेतत्-भिक्षुकादीनां स्वसिद्धान्तं शिर उद्घाटय प्ररूपयतां सूरयो न किमपि ब्रुवते ततो लोके परिवार्3o जातः-एते ओदनमुण्डाः किमपि न जानत इति, ततो गाढतरं जैन शासनं श्राद्धाश्च तैरपभ्राज्यन्ते, ततः सूरीणामसामयेऽपि मया तेषां भिक्षुकादीनां निग्रहः कर्त्तव्य इति । अथवा तैर्भिक्षुकादिभिः स्थलिकायामाचार्यस्यापि वण्टको निबद्धः, ततो मधुराहारलाम्पट्यात्सामर्थ्य सत्यपि न किञ्चित्तरं प्रयच्छतीत्येवं विचिन्त्याचार्यदर्शनं प्रागेव कृत्वाऽन्यस्यां वसतौ स्थित्वा वादमार्गकुशला पर्षद गृहीत्वा परतीर्थिकान्निरुत्तरीकृत्य निगृह्णाति, ततः 'कुसङ्गात्' परतीर्थिकसंसर्गलक्षणाद् गुरुं मोचयति । यदि वादे पराजयेन कुपिताः सन्तो भिक्षुकादय आचार्यस्य तं वण्टं प्रतिषेधन्ति ततः सुम्दरमेव । अथ तत्र कोऽपि याद् , एतस्य को दोषश्चिरमनुमत एषोऽस्माकं मा पूर्वप्रवृत्तं दातव्यमस्य हापयतेति, तदा गुरोः प्रणागं कृत्वा एवं निवेदयति--शब्दहेतुशास्त्रादिक मयाऽधीतं तद्वयासङ्गत इछेदसूत्रार्थों विस्मृत इत्यगीतार्थश्रवणनिषेधायान्यत्र वसतौ वसामः, एवमन्यव्यपदेशेन तं निष्कास यति तस्या वसतेः । तस्माञ्च क्षेत्राद् बहिर्निर्गन्तुमनिच्छति च तस्मिन्नाचार्येऽगीतार्थप्रज्ञापनां कृत्वाऽस्माकं क्षिप्तचित्तः साधुरस्ति, तं वयमर्द्धरात्रौ वैद्यसकाशं नेष्यामः, स यदि नीयमानो हियेऽहं हियेऽहमित्यारटेत् ततो युष्माभिर्न किमपि भणनीयमित्यारक्षकादिनिवेदनपूर्व बह्वाख्यायिकाकथनादिजागरणनिर्भरसुप्तं तं बहिर्नयतीति । निह्नवसंसर्गप्रतिपेधेऽपि बहुशः क्रियमाणेऽनभिलष्यमाणेऽयमेव विधिद्रष्टव्य इति ॥ 32 ॥ पूर्वोक्त पूछवुं रजा मांगवी वगेरे विधिथी अन्यग7मां जई संमतिक आदि तर्कशास्त्रोना अध्ययनथी बहुश्रुत बनीने ते आ प्रमाणे विचारे H खुल्ला माथे एटले जोरशोरथी निर्भय रीते पोताना सिद्धांतनी प्ररूपण करता बौद्धो वगेरेने आचार्य कंई पण कहेता नथी. आथी लोकमां निंदा थाय छे के- जैन साधुओ भातमुंडा=मात्र खावा माटे मुंडा=साधु थाय छे, कंईपण जाणता नथी." आथी तेओ जैन शासननी अने श्रावकेनी घणी अपभ्राजना करे छे. तेथी (मारा) आचार्यमां सामर्थ्य न होवा छतां मारे ते बौद्ध वगेरेने निग्रह करवो जोईए. अथवा आ प्रमाणे विचारे - * अर्थात जे वखते जे बुत विद्यमान होय तेने अभ्यासी, Page #44 -------------------------------------------------------------------------- ________________ rU2 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ते बौद्ध साधु vageree पितानी ** स्थलिकामां आचार्यनो पण भाग राखे छे. तेथी मधुर आहारमां आसक्तिथी लुब्ध बनेला आचार्य सामर्थ्य होवा छतां कंई उत्तर आपता (प्रतिकार करता) नथी. आम विचारीने पहेलां आचार्यनां दर्शन करीने अन्य वसतिमां रहे. त्यां वादना विषयमां कुशल पर्षदाने (मध्यस्थ सभासदो वगेरेने) वेग मेळवे. पछी ते पर्षदामां ते परतीथिकने निरुत्तर करीने (वादमां जीतीने) पराजित करे, अने परतीर्थिकना संसर्ग रूप कुसंगमां फसायेला गुरुने पण छे. जे वादमां पराजयथी गुस्से थयेला ते बौद्ध भिक्षुक वगेरे स्थलिकामां राखेलो आचार्यना भागने निषेध करे (भाग काढी नांखे) ते सारुं ज छे. पण ए विषे कोई एम कहे के-"आने (=आचार्यने) शो दोष छे? आ आपणने घणा काळथी संमत (परिचित) छे. माटे पूर्वकाळथी चालु तेने भाग तमे काढी न नाखे," ते गुरुने प्रणाम करीने आ प्रमाणे कहे: शब्दशास्त्र (व्याकरणादि) अने हेतुशास्त्र (संमतितर्क वगेरे तर्कशास्त्र)नुं में अध्ययन कर्युं, एमां अत्यंत ओतप्रोत (तल्लीन) बनी जवाथी छेदसूत्रनो अर्थ (सूत्रथी, अर्थथी के उभयथी) मारे भूलाई गये छे. आथी आपने एनो अर्थ पूछवो छे. अगीतार्थ साधुओने ते तत्वश्रवण करवाने निषेध होवाथी तेओ न सांभळे ए रीते आपणे अन्य वसतिमां रहीए. आम बीजा पण बहानाथी आचार्यने ते निहोनी वसतिमांथी छोडावे. छतां आचार्य ते क्षेत्रमांथी (के वसतिमांथी) नीकळवा न I छे ते आ प्रमाणे युक्ति करे : पहेरीगर वगेरेने कहे के अमारा साधुनुं मगज बगडी गयुं छे, तेने अमे अधी राते वैद्य पासे लई जईशुं. तेने लई जईए त्यारे ते "मारुं अपहरण करे छे, मारुं अपहरण करे छे" एम बूम पाडे ते पण तमारे कंई बोलवुं नहि. तथा (समुदायना) अगीतार्थ साधुओने पण अमे आचार्यने आ प्रमाणे लई जईशुं' तमे बेलशे नहि, एम समजावे. पछी रात्रे आचार्यनी पासे घणा वखत सुधी कथाओ कहेवडावी श्रमित करे, तेथी भर उंघमां उघेला आचार्यने लई जाय, तो पण तेने जराये खबर न पडे. निना संसर्गने घणीवार निषेध करवा छतां आचार्य निह्नवोना संसर्गने छोडवा ईछे नहि ते पण आ ज विधि (क-युक्ति) जाणवी [32] रनाथे जनम् रथ रात्रिआर्थना चारित्तटुं गमणं, देसायसमुत्थदोसओ दुविहं । एसणथीसुं पढम, गुरुम्मि गच्छे य बीयं तु ॥ 33 ॥ 'चारित्त;'ति । चारित्रार्थ गमनं द्विविधम्--देशसमुत्थोपनिमित्तमात्मसमुत्थदोषनिमित्तं च । तत्रैषणादोषस्त्रीदोषयोः प्रथमम् , गुरौ गच्छे च सीदति तु द्वितीयम् । तत्र यत्र देशे * बौद्ध साधुओ माटे ज्यां रसोई बनती होय ते स्थान, Page #45 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ रूरू पुरः कर्मादय एपणादोपा यो वोदकप्रचुरो देशो यो वा परिव्राजिकाकापालिकीसिद्धपुत्रिकाद्याभिमोहाभिः स्त्रीभिराकीर्णस्तत्र न गन्तव्यमेव साधुभिः, अशिवादिकारणैस्तत्र गमने तु कार्यसमाप्तौ संयमक्षेत्रे समागन्तव्यम् । यद्याचार्याः केनापि प्रतिबन्धेन न निर्गच्छेयुस्तत एको द्वौ बहवो वा सीदन्तो गुरुमापृच्छय निर्गच्छन्ति । तत्रेमं विधिमाहुः - " दो मासे एसणाए, इत्थं वज्जिज्ज अ दिवसाई । गच्छम्म होइ पक्खो, आयसमुत्थेगदिवसं तु ॥ 1 ॥ " एषणायामशुध्यमानायां यतना (नया) अनेपणीयमपि गृह्णन् द्वौ मासौ गुरुमापृच्छन् प्रतीक्षते, स्त्रीदोषेऽष्टौ दिवसान् गच्छे सीदति पक्षम्, आत्मनः शय्यातर्यादौ प्रतिबन्धे च यदि संनिहितो गुरुस्तदा तदेवापृच्छय गच्छेद् अन्यथाऽपरसाधुनिवेदनपूर्वं तदैव गच्छेदिति । अथ गुरुः शय्यातरीकल्पस्थिका प्रतिबद्धः सारूपिकादिभाव प्राप्तस्तदा पूर्वं स एवं भण्यते - युष्मद्विरहिता अनाथा वयम्, अतः प्रसीद, गच्छामोऽपरं क्षेत्रमिति, एवमुक्ते यदि नेच्छति तदा यस्यां स प्रतिबद्धः सा प्रज्ञाप्यते, अथ न तिष्ठति ततो विद्यामन्त्रादिभिरावर्त्यते, तदभावे दानादिनाऽप्यानुकूल्यं संपाद्यते, गुरुच प्रागुक्तक्रमेण रात्रौ हियत इति ॥ 33 ॥ हवे चारित्र माटे (अन्य गच्छमां जवानुं) कहे छे: चारित्र माटे ए कारणे जवानुं थाय. (1) देशथी (ते क्षेत्र निमित्ते) थयेला दोषना कारणे, अने (2) आत्माथी थयेला दाषना कारणे, तेमां एषणादोष अने स्त्रीदोष ए ए ढाष देशथी (ते क्षेत्रथी) थाय. तथा गुरु अने गच्छ सीदाय ए ए दोष आत्माथी थयेला गणाय. जे देशमां एषणामां पुरःकम वगेरे दोषा लागता होय, अथवा जे देशमां पाणी घणुं हाय, (तेथी वारवार स*चम विराधना थती होय,) अथवा जे देश परि त्राजिकाओ, कापालिकीए, सिद्धपुत्रिकाए वगेरे बहु माह पमाडनारी स्त्रीओथी भरेला हाय, ते देशमां साधुएए न ज जवुं. अशिवादि कारणेआथी त्यां जवुं पडे ते पणु कार्य पूर्ण थतां सयम (नी रक्षा थाय तेवा) क्षेत्रमां आवी जवुं. जो आचार्य कोईपण प्रकारनी आसक्तिथी (रागथी) न नीकळे ते जे सीदाता होय ते, एक ए के घणा साधुए गुरुने पूछीने नीकळी जाय. तेमां विधि आ छे:"एषणा अशुद्ध थती हाय ते पण यतनाथी (शकच वधु दोष टाळीने) अनेषणीय (=दोषित) पण le ane be मास सुधी गुरुने (जवा माटे) पूछे. आम ए मास सुधी (गुरुनी रजानी) 2ह जुए. स्त्रीसबंधी दोषमां आठ दिवस सुधी (गुरुनी रजानी) राहु जुए, गच्छ सीट्ठाता होय तेआ एक पखवाडीया सुधी रजानी राह जुए. जो पेआताने स्त्रीमां आसक्ति थै हाय तेआ एक दिवस रजा माटे रशकाय. पछी (गुरु रजा न आपे ते पण) त्यांथी नीकळी जाय." (पृ.ke.u.4गा.5443) (A ग्रंथना मते ते) पेआताने शय्यातरनी स्त्री वगेरे कई स्त्रीमां राग थाय ते जे गुरु नजीकमां (साथे) हाय ता तुत गुरुने पूछीने, अन्यथा खीजा साधुने विगत जणावीने ते ज वखते नीकळी जाय. गु. 5 Page #46 -------------------------------------------------------------------------- ________________ 34 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते जो गुरु शय्यातरनी स्त्री के छेकरी वगेरेमां आसक्त बनीने सारू पिक सिद्ध पुत्र गृहस्थ बनी जाय ते पहेलां गुरुने आ प्रमाणे कहेवु : "आपनाथी रर्हुइत अमे अनाथ बनी jaie mATe Apa कृपा करो. आपणे साथे खीजा क्षेत्रमां jaie." ema कहेवा छतां जे आववा न ईच्छे तेआ जे स्त्रीमां ते आसक्त बन्या हाय ते स्त्रीने समजावे. जो ते पण आ दोषथी न अटके ते विद्या मंत्र वगेरेथी तेनु' आवतन करवु' (तेनी परिणति खदलवी). तेम पण न थै शके तो पैसा आपत्रा वगेरेथी पण तेने अनुकूळ 42वी, अने (न 425 तो पशु) गुरुने पूर्वेत उभथी रात्रे मील क्षेत्रमा 44वा. [33] भिक्खुम्मि इमं भणियं, विसेसिओ णियपयाण णिक्खेवा । होइ गणावच्छेइअआयरिआपि एस गमो ॥ 34 ॥ ' भिक्खुम्मि 'ति । एतत्तावद् भिक्षावुक्तम्, तथा च कल्पसूत्रम् - - " भिक्खू अ गणाओ अवकम्म इच्छा अन्नं गणं उवसंपज्जित्ता णं विहरितए, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा पवत्ति वा थेरं वा गणिं वा गणहरं वा गणावच्छेइयं वा अन्नं गणं उवसंपज्जित्ता णं विहरित्तए, कप्पइ से आपुछित्ता आयरियं वा जाव गणावच्छेअं वा अन्नं गणं उवसंपज्जित्ता णं विहरित्तए, ते अ से विनरिज्जा एवं से कप्पइ अन्नं गणं उवसंपज्जित्ता णं विहरित्तए, ते अ से णो वितरेज्जा एवं से जो कप्पइ अन्नं गणं उवसंपज्जित्ता णं विहरित्तए "त्ति । गणावच्छेदकाचार्ययोरप्येष एव गमो भवति, केवलं निजपदयोर्गणावच्छेदकत्वाचार्यत्वयोर्निक्षेपाद्विशेषितः- गणावच्छेदकाचार्योपाध्यायैर्गणावच्छेदकत्वादिनिक्षेपपूर्व गणान्तरे गन्तव्यमित्यर्थः तथा च सूत्रम् - - " गणावच्छेइए गणाओ अवकम्म इच्छेज्जा अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, नो से कप्पइ गणावच्छेइअस्स गणावच्छेइअत्तं अणिक्खिवित्ता अण्णं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पइ से गणावच्छेइअस्स गणावच्छेइअत्तं गिक्खिवित्ता अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, णो से कप्पइ अणापुच्छित्ता आयरिअं वा जाव अणं गणं उवसंरचित्ता णं विहरित्तए, कम्पइ से आपुच्छित्ता आयरिअं वा जाव विहरित्तए, ते अ से वितरंति एवं से कप्पति जाव विहरित्तए, ते अ से णो वितरंति एवं से णो कप्पइ जाव विहरित्तए । आयरिअउवज्झाए गणाओ अवक्कम्म इच्छेना अन्नं गणं उवसंपचित्ता णं विहरित्तए, कास् से आयरियौवज्झायस्स आयरियौवज्झायत्तं णिक्खिवित्ता अण्णं गणं उवसंपजित्ता णं विहरित्तए, णो से कम्पइ अणापुच्छित्ता जाव विहरितए, कप्पइ से आपुच्छित्ता जाव विहरित्तए, ते य से वितरंति एवं से कप्पइ अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, ते य से णो वितरंति एवं से णो कप्पइ जाव विहरित्तए "त्ति ॥ 34 ॥ आ वर्णन साधुने आश्रयीने कह्युं. आ विषे कल्पसूत्रमां पाठ आ प्रमाणे छे H- भिक्खू अ गणाओ अवकम्म....त्याहि. (मृ. 3. 3. 4 सू. 20) " साधु माथी नीजीने भीन गच्छमां उपसौंपदा लईने विचरवाने इच्छे, ता तेणे आचाय ते, उपाध्यायने, प्रवत कने, स्थविरते, गणीने, गणधरने के गणावच्छेदकने पूछ्या विना अन्य गच्छमां upasa`padA लैने विचरवु... कल्पे नहि. पण आचार्यादि कोई एकने पूछीने अन्यगच्छमां upasa`padA लैने विचरवु ka2e. पूछ्या * जे मुंडन करावे, सफेद वस्त्र पहेरे, कच्छ बांधे, स्त्री न राखे, भिक्षा माटे फरे ते सारूपिक कहेवाय. ने भून पुरावे, शिमा राजे, स्त्री राजे ते सिद्धपुत्र उडेवाय che. ( . . . 4 . 5448) Page #47 -------------------------------------------------------------------------- ________________ [ रूप गुरुतत्त्वविनिश्चये तृतीयोल्लासः । पछी ते आचार्य वगेरे तेने रजा आपे ते अन्यगर छमां उपसंपदा लईने विचरवुं ka9पे, जे रजा न आपे ते अयगमां उपसंपदा लईने विचरवुं कशे नहि." गणावच्छेदक अने आचार्य (उपाध्याय) ने आश्रयीने पण आ ज मार्ग छे. मात्र पिताना गणावच्छेद पदने के आचार्यपद (उपाध्याय पद) ने छेडवा संबंधी विशेषता समजवी. अर्थात् गणवछेदके, आचार्यो अने उपाध्याये पिताना गणावछेदकादि पदे बीजा ग्यने स्थापीने अन्य गच्छमां जवुं जोईए ते सूत्र आ प्रमाणे che - TLAvacherUu Tro ...ईत्यादि. (सू. 21) "गणावच्छेदक गच्छमांथी नीकळीने बीज गच्छमां उपसंपदा लईने विचरवाने ईच्छे तो तेने गणावदक पदने निक्षेप करीने (=बीजाने गणावछेदक पदे स्थापीने) बीजा ga7मां उपसंपदा लईने विचारवुं कल्प, निक्षेप कर्या विना न कहे छे. तथा आयाय वगेरे कोई एकने पूछळ्या विना पण अन्यगरछमां उपसंपदा लईने विचारवुं न कर्युं, पूछीने ka9पे. तथा पूछव्या पछी आचार्य वगेरे रजा आपे तो अन्यगच्छमां उपसंपदा लईने विचरवुं कपे." वायर-3यकक्षा च नो लव (सू 22) "आचार्य के उपाध्याय गच्छमांथी नीकळीने बीजा ga7मां उपसंपदा लईने विचरवाने छे ते तेमने आचार्यपद के उपाध्यायपदने निक्षेप करीने (कबीजाने आचार्यपदे के उपाध्यायपदे स्थापीने) बीजा गच्छमां उपसंपदा लईने विचरवुं कपे, ते विना न कहे छे. तथा आचार्य वगेरे कई एकने पूछीने (जवुं) कल्प, पूछवा विना न करे. तथा पूग्या पछी (पण) रजा आपे तो कह्युं, अन्यथा न कल्प [34] निर्ग्रन्थीविषयमपि गमं कल्पभाष्यगाथाभिरतिदिशन्नाह एसेव गमो णियमा, णिग्गंथीणं पि होइ णाययो । नाण? जो उ णेई, सच्चित्त अणप्पिणे जाव ॥ 35 ॥ 'एसेवत्ति । एष एव' भिक्षुसूत्रोक्तो गमो निम्रन्थीनामप्यपरं गणमुपसंपद्यमानानां ज्ञातव्यः, नवरं नियमेनैव ता: sshaayaaH। यः पुनर्ज्ञानार्थ ता आर्यिका नयति स यावदद्यापि न वाचनाचार्यस्यार्पयति तावत्सचित्तादिकं तस्यैवाभवति, अर्पितासु पुनर्वाचनाचार्यस्याभाव्यम् । / 3 / / साध्वी संबंधी पाठ पण कपभाष्यनी (u.4 गा. 5451-5452) गाथाओथी अतिदेश ( भलामण) करवा द्वारा कहे छे : साधु अंगेना सूत्रमां कहेले पाठ ज बीजा गच्छमां उपसंपदा स्वीकारती साध्वीओ माटे पण जाणवो. पण साध्वीओनी साथे अवश्य सहायक होय, तेथी ज्ञान माटे सादवीओने (जे साधु) लई जाय ते ज्यां सुधी साध्वीओने वाचनाचार्यने सेपे नहि त्यां सुधी सचित्त वगेरे तेनुं ज (साथे लई जनारनुं पोतानुं ज) थाय. संप्या पछी जेने सेपे ते वाचनाचार्यनुं थाय. [35]. Page #48 -------------------------------------------------------------------------- ________________ 36] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते कः पुनस्ता नयति ? इत्याह पंचण्हं एगयरे, उग्गहवज्जं तु लहै सच्चित्तं । आपुच्छ अट्ठपक्खे, इत्थीसत्थेण संविग्गे ॥ 36 ॥ 'paMcaNhaM'ti / 'पञ्चानाम्' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानामेकतरः संयतीनयति । तत्र च सचित्तादिकं परक्षेत्रावग्रहवर्ज स एव लभते । निर्ग्रन्थी च ज्ञानार्थ ब्रजन्ती अष्टौ पक्षानापृच्छति, अत्राचार्यमेकं पक्षमापृच्छति, यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छ चैवमेव पृच्छति; संयतीवर्गेऽपि प्रवर्तिनीगणावच्छेदिकाभिषेकाशेषसाध्वोर्यथाक्रममेकैकं पक्षमापृच्छति । ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा साधुना नेतव्याः । / 36 ॥ सावीने के लई जाय ते कहे छे : * आचार्य, उपाध्याय, प्रवर्तक, स्थविर अने गणावछेदक ए पांचमांथी कई एक साथीओने लई जाय, त्यारे परक्षेत्रना अवग्रह सिवायनुं सचित्त वगेरे जे मळे ते तेनुं ज थाय. तेमां ज्ञान माटे जती साध्वी आठ पखवाडीया सुधी (वडिलोने) पूछे. तेमां एक पखवाडिया सुधी आचार्यने पूछे. ते जे रजा न आपे ते क्रमशः उपाध्यायने, वृषभने अने गच्छने एम क्रमशः एक एक पखवाडीया सुधी पूछे. पछी साध्वी वर्गमां पण क्रमशः प्रवर्तिनीने, गणुवच्छेदिकाने, अभिषेकाने अने शेष साध्वीओने एक एक पखवाडीया सुधी पूछे. पछी साध्वीओने अन्य स्त्री समुदाय साथे परिणतवयवाळा संविग्न साधुए लई जवी. 36] एवं तावत्केवलोपसम्पदर्थ गणान्तरसङ्क्रमणमुक्तम् । अथ संभोगार्थ तदुच्यते संभोगपच्चयं पि हु, संकमणं होइ कारणतिएणं । मुत्तत्थदाणकिरिया, सीअणओ इत्थ चउभंगो ॥ 37 ॥ 'संभोगपञ्चयं पि hu'tti । सम्भोगः-एकमण्डल्यां समुद्देशनादिरूपस्तत्प्रत्ययमपि-तन्निमित्तमपि 'सङ्क्रमणं' गणान्तरगमनं 'कारणत्रयेण' ज्ञानदर्शनचारित्रलक्षणेन भवति, तत्र ज्ञानार्थ दर्शनार्थ वा यस्योपसम्पदं प्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गणान्तरसङ्क्रमणं भवति, विधिश्च तत्र पूर्वोक्त एव । चारित्रार्थ तु यस्योपसम्पदं गृहीतवांस्तस्य चरणकरणक्रियायां सीदन्त्याम्, अत्र चतुर्भङ्गो भवति-गच्छः सीदति नाचार्यः 1, आचार्यः सीदति न गच्छः 2, गच्छोऽप्याचार्योऽपि सीदति 3, न गच्छो नाप्याचार्यः 4 इति । अत्र प्रथमभङ्ग गच्छे सीदति गुरुणा स्वयं वा नोदना कर्तव्या, कथं गच्छः सीदेत् ? इति चेदुच्यते-साधवः प्रत्युपेक्षणां काले न कुर्वन्ति, न्यूनातिरिक्तादिदोषैर्वा विपर्यासेन प्रत्युपेक्षन्ते, गुरुग्लानादीनां वा न प्रत्युपेक्षन्ते, निष्कारणं दिवा त्वग् वर्त्तयन्ति, दण्डकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते न वा प्रमार्जयन्ति, दुष्प्रेक्षितं वा कुर्वन्ति, यथार्ह विनयं न प्रयुञ्जते, शय्यातरपिण्डं भुञ्जते, उद्गमाद्यशुद्धं गृह्णन्ति, एवमादिकारणैर्गच्छः सीदेदिति । द्वितीयभङ्गे सीदन्तमाचार्य स्वयं वा * आचार्य आदिनुं वर्णन पांचमा परिशिष्टमां करवामां आव्युं che. Page #49 -------------------------------------------------------------------------- ________________ [ rU7 gurutattvavinizcaye तृतीयोल्लासः ] गणेन वा नोदयति । तृतीयभङ्गे गच्छाचायौं द्वावपि सीदन्तौ स्वयमेव नोदयति, ये वा तत्र न सीदन्ति तैनोद्य्ति, साध्या साध्यमृदुमध्याधिसाध्यादिभेदेनानुलोमादिवाग्भङ्गचा यथा गुणो भवति तथा नोदयेत् । चतुर्थभङ्गस्तु शुद्धः । यस्तु गच्छमाचार्यमुभयं वा सीदन्तं स्वयं भण. न्नन्यैश्च भाणयन्ने जानाति-एते भण्यमाना अपि नोद्यम करिष्यन्ति तदोत्कर्षतः पक्षमेक तिष्ठति, गुरुं पुनः सीदन्तं लज्जया गौरवेण वा जानन्नपि पञ्च त्रीन् वा दिवसानभणन्नपि शुद्धः । अथ नोद्यमानो गच्छो गुरुरुभयं वा भणेत्-तव किं दुःखम् ?, यदि वयं सीदामस्तदा वयमेव दुर्गतिं यास्यामः, तदेवं विधेऽसद्ग्रहे तेषां परिणते परित्यागो विधेयस्ततश्चान्यं गणं सामति ॥ रू 7 | आ प्रमाणे केवळ उपसंपदा माटे अन्यगछमां जवानुं कह्युं. हवे संग (भोजन व्यवहार) माटे (अन्य गच्छमां जवानुं) कहे छे : संजोग एटले एक मांडलीमां (=साथे बेसीने भोजन करवुं वगेरे. संभोग माटे पण ज्ञान-दशन के चारित्र ए त्रण कारणथी अन्यगच्छमां जवानुं थाय. तेमां ज्ञान माटे के दर्शन माटे जे गच्छनी उपसंपदा स्वीकारी छे ते गच्छमां सूत्रार्थनुं दान वगेरे सदाय (=वाचना न आपे, ओछी आपे) वगेरे कारणे अन्यगच्छमां जवानुं थाय. ते जवाने विधि पण पूर्वे कह्या मुजब ज छे. चारित्र माटे पण जे ga7नी उपसंपदा पूर्वे स्वीकारी छे ते ga7मां चारित्र क्यिआ सीदाती होय ते अन्य गच्छमां जवानुं थाय. अहीं आ प्रमाणे चतुर्भगी थाय -(1) गच्छ सीदाय छे, आचार्य नहि. (2) आचार्य सदाय छे, ga7 नहि. (3) बंने सीदाय छे. (4) बंने सीदाता नथी. अही प्रथम भांगामां गच्छ सीदातो होय त्यारे गुरुए अथवा पोते (=उपसंपदा स्वीकारनारे) गच्छने प्रेरणा करवी जोईए. प्रश्न:-गच्छ केवी रीते सदाय? उत्तर :-साधुओ पडिलेहण समयसर न करे, न्यून-अतिरिक्त वगेरे दोषथी के कमविपर्यासथी * पडिलेहण करे, गुरु अने ग्लान वगेरेनी पडिलेहणा न करे, निष्कारण दिवसे सूवे, दडाने मूक्तां के लेतां पडिलेहण के प्रमार्जन न करे, अथवा बराबर निरीक्षण न करे, यथाग्य विनय न करे, शतरनां आहार-पाणी वापरे, उद्दगम आदि दोषथी अशुद्ध (आहार vagere) le. आवां कारणोथी गच्छ सदाय. बीजा भागमां आचार्य सीदाता हेय तो आचार्यने जाते (विनयादि औचित्य पूर्वक) प्रेरणा करे, के गच्छना बीजा साधुओ द्वारा प्रेरणा करावे. त्रीजा भांगामां सीदाता आचार्य अने ga7 ए बंनेने जाते ज प्रेरणुं करे, अथवा जे न सीदाता होय ते # प्रस्फोटन, प्रमाजने अने समयमां न्यूनता-अधिकता करे. * पडिलेहणमां पुरुषने अने वस्त्रने जे क्रम बताव्युं छे ते क्रम ने साचवे. Page #50 -------------------------------------------------------------------------- ________________ 38 ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते साधुओ द्वारा प्रेरण करावे. साध्य, * असाध्य, मृदुसाध्य, मध्यसाध्य, कठीनसाध्य वगेरे भेदथी ( आ व्यक्ति मृदुसाध्य छे के मध्यसाध्य che ? vagere jANIne) अनुकूल, कडक वगेरे प्रकारनी वाणीथी जेम लाभ थाय तेम प्रेरणुं करे (समजावे. चोथे भांगो to zuddha che. सीदाता गरछने, आचार्यने, के ते बंनेने पिते कहे अने बीजा द्वारा पण कहेवडावे, छतां जाणवामां आवे के आ (शिथिल) साधुओ वगेरे कहेवा छतां उद्यम नहि करे तो वधारेमां वधारे त्यां पंदर दिवस रहे. गुरुने सीदाता जाणे ते पण लजजाथी के गौरवथी (पूज्य भावथी) पांच के त्रण दिवस सुधी प्रेरणा न करे, ते पण ते शुद्ध छ (होष न गाय). प्रेरणा 42तै छ, गुरु, ते माने (24) 4 , "tane zu dukha thAya che? je ame be सदाईए छीए ते अमे ज दुगतिमां जईशुं.' आवे असद्द आग्रह तेओमां थई गयो होय तो तेमनो त्याग करवो ए विधि छे. तेथी अन्य गरछमां जाय. [37] तत्रापि चतुर्भङ्गीव्यवस्थितिमाह संकमणे चउभंगो, पढमे आलोइअम्मि स्ण्सुद्धो। वितियम्मि बहुद्दोसा, जं भणियं कप्पभासम्मि ! 38 ॥ 'संकमणेऽत्ति । 'सङ्क्रमणे' गच्छान्तरगमने चत्वारो भङ्गाः, तथाहि--संविग्नः संविग्नं गणं सङ्क्रामति 1, संविग्नोऽसंविग्नम् 2, असंविग्नः संविग्नम् 3, असंविग्नोऽसंविग्न 4 मिति । तत्र प्रथमभङ्गे आलोचि: सन् संशुद्धः । इयमत्र व्यवस्था--गीतार्थोऽगीतार्थो वा संविग्ने गच्छे समागच्छन् यतो दिवसात्संविग्नेभ्यः स्फिटितस्तदिवसादारभ्य सर्वमप्यालोचयति, आलोचिते च शुद्धः । नवरं यथाकृताल्पपरिकर्मसपरिकर्मभेदेन त्रिविधस्योपधेर्मागणा कर्तव्या, सा चेयम्-- यदि गीताथों व्रजिकादिष्वप्रतिबद्ध आयातस्तत उपधेरुपघातो न भवति न च प्रायश्चित्तम् , अगीतार्थस्यापि जघन्यतः श्रुतौघनियुक्तिकस्याप्रतिबध्यमानस्य नोपधिरुपहन्यते, द्वयोर्गीतार्थयोर्गीतार्थविमिश्रयोर्वा व्रजतोजिकादिषु प्रतिबध्यमानयोरपि नोपधिरुपहन्यते न चारोपणा । एवमेकोऽनेके वा विधिना समागता आलोचनादानेन शुद्धाः, यथाकृतादिकमुपधिं वास्तव्ययथाकृतादिना मीलयन्ति, वास्तव्यानां यथाकृताभावे आगन्तुकयथाकृतं वास्तव्याल्पपरिकर्मभिर्मीलयति, माऽसावमीलितः सन्नगीतार्थस्य मदीय उपधिरुत्तमसाम्भोगिकोऽतोऽहमेव सुन्दर इत्येवं गौरवकारणं भवेदिति । गीतार्थो यद्यगौरवी तदा तदीयो यथाकृतः प्रतिग्रहो वास्तव्ययथाकृताभावेऽल्पपरिकर्मभिः सह न मील्यते किन्तूत्तमसाम्भोगिकः क्रियते । यस्तु गीतार्थोऽपि गौरवं करोति तस्य यथाकृतो वास्तव्याल्पपरिकर्मभिः सह मील्यते, यदि यथाकृतपरिभोगेन परिभुज्यते तदा केनाऽप्यजानताऽल्पपरिकर्मणा समं मेलितं दृष्ट्वा स गीतार्थोऽधिकरणं कुर्यात् , किमर्थं मदीय सरळताथी समजे ते साथे, कोई रीते न समजे ते असाध्य, केमळ वचनथी समजे ते मुद्दसाय, मदम शब्दाथी समजे ते मध्यम साथे अने कठेर-कडक भाषाथी समजे ते कठीनसाध्य. Page #51 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ रूर उत्कृष्टोपधिरशुद्धेन सह मीलित इति, अप्रत्ययो वा शैक्षाणां भवेद्--अयमेतेषां सकाशादुद्यतविहारी येनोपधिमुत्कृष्टपरिभोगेन परिभुङ्क्त, एते तु हीनतरा इति । 'द्वितीये' संविग्नेऽसंविग्नगच्छं संक्रामति बहवो दोषा यद् भणितं कल्पभाष्ये । / 38 / / अन्यगच्छमां जवामां पण चतुभगी थाय, तेमां व्यवस्था कहे छे : अन्यगच्छमां जवामां पण आ प्रमाणे चार भांगा थाय. (1) संविग्न संविग्नगणमां जाय. (2) संविग्न असंविग्नगणमां जाय. (3) असंविग्न संविग्नगणमां जाय. (4) असंविग्न असंविग्नगणमां जाय. तेमां प्रथम भांगामां आलोचना करी छे एटले शुद्ध छे. ते आलोचना माटे आ व्यवस्था ( मर्यादा) छे ?-गीतार्थ के अगीतार्थ संविग्न गच्छमां पहोंचे, त्यारे संविग्नोथी छूटो पड्यो होय ते दिवसथी आरंभी (अहीं आव्यो होय ते दिवस सुधीनी बधी आलोचना करे एटले शुद्ध बने. पण यथाकृत, अल्पपरिकर्म अने सपरिकर्म ए त्रण प्रकारनी तेनी उपधिनी विचारणा करवी जोईए. ते आ प्रमाणे - गीतार्थ गोकुळ वगेरेमां आसक्त बन्या (दोष सेव्या विना आव्यो होय ते तेनी उपधिनो उपघात थतुं नथी अने प्रायश्चित्त पण आवतुं नथी. अगीतार्थ पण जे तेणे जघन्यथी पण घनिर्युक्तिनुं (श्रवण रूपे) अध्ययन कर्युं होय अने तेथी गोकुल वगेरेमां आसक्त न बन्युं होय तो तेनी पण उपधि हणाती नथी. जनारा बे गीतार्थो होय के एक गीतार्थ अने एक अगीतार्थ होय अने गोकुल वगेरेमां आसक्त थता होय तो पण तेमनी उपाधि (गीतार्थनी निश्रा होवाथी) हणाती नथी, अने प्रायश्चित्त पण आवतुं नथी. आ प्रमाणे एक के अनेक जेओ विधिथी आवे, तेओ आलेचना करवाथी शुद्ध थाय छे. (आव्या पछी) आवनारनी यथाकृत वगेरे उपधि अही रहेलानी यथाकृत वगेरे (समान) उपधिनी साथे भेळवे=भेगी राखे. जे रहेलानी उपधि यथाकृत न होय अने आवनारनी यथाकृत होय तो पण रहेलाओनी अल्पपरिकर्मवाळी उपधिनी साथे भेळवे राखे जे भेगी न भेळवे (=अलग राखे) ते अगीतार्थने मारी उपधि उत्तमने उपयोग करवा योग्य शुद्ध छे माटे हु ज सारो छुं (शुद्ध) छुं एम गौरवनुं कारण बने. आम अगीतार्थने गौरवनुं कारण न बने ए माटे यथाकृत उपधि a955रिकर्म साथे भेळवी दे. गीतार्थ होवाथी जो गौरव न करे, तो आवनार पितानुं यथाकृत पात्र रहेलाओनी पासे यथाकृत न होय तो तेमां a855रिकम पात्र साथे न भेळवे, किंतु उत्तम (निर्दोष) होवाथी तेनो उपयोग करे. पण जे गीतार्थ छतां गौरव करे तो तेनुं यथाकृत पात्र रहेलाना a9पपरिकम साथे भेळवे. यथाकृतने उपग अलग करवामां आवे तो केई अजाण साधु तेना यथाकृतने अल्पपरिकम साथे भेळवे, त्यारे ते जोईने ते गीतार्थ मारी उत्कृष्ट उपधि अशुद्धनी साथे zA mATe Page #52 -------------------------------------------------------------------------- ________________ 40] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते राखी? एम कलह करे, अथवा नवा साधुओने आ उत्कृष्ट उपधिनो उपयोग करे छे भाट । मावे। मामनाथी (27सामाथी) उधत अविकारी छ, मा (2बासी) एनाथी हीण छे, एवो अविश्वास थाय. बीजा भागमां "संविग्न असंविग्नगणमां जाय," तेमां घणा दे छे. कारण के 485माण्यमा * (नीय प्रभा) ध्यु छे. (38) सीहगुहं वग्धगुहं, उदहि च पलितगं च जो पविसे । असिवं ओमोयरिश्र, धुवं से अप्पा परिचत्तो ॥ 39 ॥ 'sIhaguha'ti / सिंहगुहां व्यानगुहां 'उदधि' समुद्रं प्रदीप्तं वा नगरादिकं यः प्रविशति अशिवमत्रमौदर्य वा यत्र देशे तत्र यः प्रविशति तेन ध्रुवमात्मा परित्यक्तः ॥ 39 ॥ जे सिंहगुफामां, वाघगुफामां, समुद्रमां के (आगथी) प्रदीप्त नगर वगेरेमां अथवा मारी मरकी वगेरे अशिव के दुष्काळथी युक्त देशमां प्रवेश करे, तेणे नियमो आत्माने त्याग कर्यो एम समजवुं. (39) चरणकरणप्पहीणे, पासत्थे जो उ पविसए समणो । जयमाणए अ जहिउं, सो ठाणे परिचयै तिण्णि ॥ 40 ॥ 'caraNakaraNa'ti / एवं सिंहगुहादिस्थानीयेषु चरणक णप्रहीणेषु पार्श्वस्थेषु यः श्रमणः 'यतमानान्' संविग्नान् 'प्रहाय' परित्यज्य प्रविशति स मन्दधर्मा 'त्रीणि स्थानानि' ज्ञानदर्शनचारित्ररूपाणि परित्यजति । अपि च सिंहगुहादिप्रवेशे एकमविकं मरणं प्राप्नोति पार्श्वस्थेषु पुनः प्रविशन्ननेकानि मरणानि प्राप्नोति ॥ 40 ॥ ए प्रमाणे जे संविग्नाने छोडीने सिंहगुफादि जेवा (असंयमी) चरण-करणथी अत्यंत रहित पासस्थाओमां प्रवेश करे छे, ते पण मंद परिणामी (मंदबुद्धि) साधु त्रण स्थान्ने। (शान न यात्रिना) त्या॥ 42 छ (शुमावे छे). सिमित प्रवेश करनारो एक भवनुं मरण पामे छे, पण पासस्थाओमां प्रवेश करनार अनेक भरणेने पाभे छे. (40) एमेव अहाछंदे, कुसीलओसननीअसंसते । जं तिण्णि परिच्चयई, नाणं तह दंसण चरितं ॥ 41 ॥ 'emeva'tti / 'एवमेव' पार्श्वस्थवदेव यथाच्छन्देषु कुशीलावसन्ननित्यवासिसंसक्तेषु च प्रविशतो मन्तव्यम् । यच्च त्रीणि स्थानानि परित्यजतीत्युक्तं तत्स्थानत्रयं ज्ञानं दर्शन चारित्रं चेति द्रष्टव्यम् । / 41 ॥ 4 नीचेनी 39-40-41 ए त्रण गाथाओ बु. क. ना बीजा उद्देशामां che, ane anukrame teno 5464-5465, 5446 52 che. Page #53 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] [ कर्युं यथारद, कुशील, अवसन अने नित्यवासी संसक्त (वगेरे)मां प्रवेश करनार (=साथे रहेनार) अंगे पण एम ज जाणवुं. त्रण स्थानने त्याग करे छे एम जे कह्युं ते ज्ञान दर्शन-चारित्र rU5 स्थान जाणवां. (41) तृतीयमधिकृत्याह संविग्गेऽसंविग्गो, आलोइअ संकमं करेमाणो । सुद्धोऽसुद्धविवेगे, मग्गणया णवपुराणेसुं ॥ 42 ॥ 'संविग्गेऽत्ति 'असंविग्नः' पावस्थावसन्नकुशीलसंसक्तयथाछन्दानामेकतरः संविग्ने गच्छे सक्रमं कुर्वाणो यदि गीतार्थस्तदा स्वयमेव महाव्रतान्युच्चार्यारोपितव्रतो यतमानो व्रजिकादावप्रतिबध्यमानो मार्ग यमुपधिमुत्पादयति स साम्भोगिकः, यः पुनः प्राक्तनः पार्श्वस्थोपधिरविशुद्धस्तस्य विवेके परिष्ठापने स शुद्धः । यः पुनरगीतार्थस्तस्य व्रतानि गुरवः प्रयच्छन्ति, उपधिश्च तस्य चिरन्तनोऽभिनवोत्पादितो वा सर्वोऽप्यशुद्धस्तस्य परित्यागे स शुद्धो भवति । नवपुराणेषु चालोचनायां मार्गणा, तथाहि-यः पार्श्वस्थादिभिरेव मुण्डितस्तस्य दीक्षादिनादारभ्यालोचना भवति । यस्तु पूर्व संविग्नः पश्चात्पार्श्वस्थो जातस्तस्य संविग्नपुराणस्य यत्प्रभृत्यवसन्नो जातस्तदिनादारभ्यालोचना भवित ॥ 42 / / त्रीजा भांगाने आश्रयीने कहे छे : संविन गच्छमां जनार असंविग्न (-पाश्वस्थ आदि पांचमांथी कोई एक) जे पिते गीतार्थ होय ते स्वयं ज महाव्रतो उरचरीने व्रतोने पुनः आरोपीने गोकुळ वगेरेमां आसक्त बन्या विना यतना पूर्वक जाय त्यारे मार्गमां जे उपाधि मेळवे तेनो उपयोग (सर्वने) थई शके. पण पहेलांनी पाश्वस्थ अवस्थानी जे उपाधि होय तेनो त्याग करे, पछी ते शुद्ध बने. जे अगीतार्थ होय तेने (पुन:) व्रत गुरु उश्चरावे अने तेनी जुनी के नवी मेळवेली बधी उपाधि अशुद्ध होवाथी तेने त्याग करे एटले ते शुद्ध बने. | नवा अने जुना असंविप्नमां आलेचना संबंधी विचारणा आ प्रमाणे छे- जे न एटले पार्श्वस्थ वगेरेथी दीक्षित बन्यो होय तेणे आलेचना दीक्षादिवसथी करवी जोईए, अने जे पूर्वे संविन होय, पछी पार्श्वस्थ बन्यो होय ते पुराण (जुना) रविने तेनी आलोचना जे दिवसथी ते अवसन्न बन्या होय ते दिवसथी करवी जोईए. (42) इय भणियं चरणट्ठा, दोसु असंविग्गयम्मि स्च्छ्ण्दो। ववहारम्मि वि भणिया, पंजरभग्गम्मि जं जयणा ॥ 43 ॥ Page #54 -------------------------------------------------------------------------- ________________ 42] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते __'iya'tti । इदं भणितं चरणार्थ योऽसंविग्नः संविग्नमुपसंपद्यते तमधिकृत्य । 'द्वयोः' ज्ञानदर्शनयोरर्थाय योऽसंविग्न उपसंपद्यते तस्य 'स्वच्छन्दः' स्वाभिप्रायो नासा प्रतीच्छनीय इति; एतत्पदमेवं कल्पभाष्यवृत्तौ विवृतं युक्तं चैतत् । 'यत्' यस्मात् 'पञ्जरभग्ने' ज्ञानदर्शनार्थमुपसम्पद्यमाने व्यवहारेआप यतना भणिता, सा च यतनाकर्गीइतार्थस्येच्छापर्यवसन्नैवेति । तत्र पञ्जरो नामाऽऽचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकभिक्षुवृषभक्षुल्लकवृद्धादिसङ्ग्रहः, अथवाऽऽचार्यादीनामन्योन्यं सारणा आचार्यादीनां परस्पर मृदुमधुरभाषया सोपालम्भा वा शिक्षेत्यर्थः, अथवा खरपरुषतर्जनापूर्व प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनम् , taduktam"paNagAisaMgaho होइ पंजरो जा य सारणाऽण्णोणं । पच्छित्तचमढणाहिं, णिवारणं सौणिदिद्रुतो ॥ 1 ॥ " त्ति । एतदभिमुखाः पञ्जराभिमुखा उच्यन्ते, अस्मात्प्रतिनिवृत्तमतयस्तु पञ्जरभन्ना उच्यन्ते, तेषां यतना चेयम् -"नत्थेयं मे जमिच्छसि, सुअं मया आम संकियं तं तु । न य संकियं तु दिज्जइ, निस्संकसुए गवेस्साहि ॥ 1 ॥ " यदिच्छसि शास्त्रं श्रोतुं तदेतन्मे मम पार्श्वे नास्ति । अथ ब्रूयान्मयेदं श्रुतं यथाऽमुकं शास्त्रं भवद्भिः श्रुतमिति, तत्राह-आम तच्छास्त्रं मया श्रुतं केवलमिदानीं शङ्कितं जातं न च शङ्कितं दीयते तस्मानिःशङ्कश्रुताद्वेषय । नन्वेवं परविप्रतारणचिन्तया विद्यमानमपि श्रुतं नास्ति शङ्कितं वेत्यादिवचनेन च मायामृषावाददोषः, तथा चानार्जवं ततो विशुद्धिन स्यात , "सोही उज्जुअभूअस्स" इत्यादि पारमर्षप्रामाण्यात् , तदुक्तम्-"उत्थ भवे मायमोसो, एवं तु भवे अणज्जवं तस्स । वुत्तं च उज्जुभूए, सोही तेलुक्कदंसीहिं ॥ 1 ॥ " उच्यते-इयं यतना खल्वगीतार्थे क्रियते, गीतार्थे त्वेवम्भूतदोषः सुविहितैन प्रतीच्छनीय इति स्फुटाक्षरैरपि निवेदनं क्रियते, न चैवं भणितः स रुष्यति गीतार्थत्वात् , गीतार्थो हि सर्वामपि सामाचारीमवबुध्यत इति । यदि पुनरगीतार्थेऽपि सद्भूतदोषोच्चारणस्नेहोपदर्शनराहित्याभ्यां स्फुटरूक्षाक्षरैरेव निवारणा क्रियते तदा तेषां विद्वेषोत्पत्तिरात्मनो मत्सरवादश्च भवतीति विप्रतारणबुद्धिं विना पराप्रीत्यनुत्पादकतया परिणामसुन्दरतया चोभयोरपि गुणमपेक्ष्य तथाविधवागयतनायां क्रियमाणायां न कोऽपि दोष इति, तदुक्तम्-- "एस अगीए जयणा, गीए, वि करंति जुञ्जइ जं तु । विद्दोसकर इहरा, मच्छरवादो व फुडरुक्खे ॥ 1 ॥ " जे असंवग्नि चारित्र माटे संविग्ननी u5संपदा स्वीकारे तेने आश्रयीने आ (=उपर्युक्त) विधि छे. पण जे असंविग्न ज्ञान-दर्शन माटे संविग्ननी उपसंपदा स्वीकारे छ तेने स्वच्छन्दः पातानी 42ch|, अर्थात् न svI2. स्वच्छन्द पहना 465मायनी टीकामां आ प्रमाणे (कन स्वीकारो एवो अर्थ कर्यो छे, अने ते बराबर छे. कारणके 2भन्न ज्ञान-दर्शन माटे उपस पदी स्वीकारे त्यारे थवहार सूत्रमां पण यतना करवानी कही छे, अर्थात् ते आवे त्यारे केवी रीते निषेध करे, केवी रीते निषेध न करे वगेरे यतना कही छे. ते यतना &यतना करनार ते गीतार्थनी इच्छाने आधीन ज छे. एक आ यतना जे तेने न राखवानो होय ते ज घटी शके. जे राखवानो होय तो आ यतना न घटी शके. एटले आ यतनाथी सिद्ध थाय छे के तेने न राखवो. आथी ka5भाष्य वृत्तिमां 'स्वच्छन्द' फ्ने। 'स्वीर न 42 / ' मे रे अर्थ यो छे ते परामरछ. मेटले pU0 पाध्याय महारारे "व्यवहार सूत्रमा पय यतना हीछे" येथन पभाष्य वृत्तिन्। 'स्वच्छन्द' पहना अथ स्वीकार na kare' e barobara che, ene samarthana mATe karyuM che. Page #55 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] हवे पंजरभग्न शब्दनो अर्थ अने चतना वगेरे संबंधी विगत जणावे छे-ज्यां आचार्य, उपाध्याय, प्रवर्तक, स्थविर, गणवच्छेदक, साधु, वृषभ, सुलक, वृद्ध वगेरेने संग्रह थतुं होय ते ga7 पांजरुं (अर्थात् रक्षक) छे, अथवा आचार्य वगेरेनी परस्पर सारण करवी ते पांजरुं, अथवा आचार्य वगेरेने परस्पर मृदु-मधुर भाषाथी के ठपकाथी हितशिक्षा आपवी, अथवा कर्कश अने कठोर वचनेथी ठपके आपवा पूर्वक प्रायश्चित्त आपीने अयोग्य आचरणथी रोकवा ए पांजरुं छे.* (नि. u. 20 गा. 6350 मां) कह्युं छे के "आचार्य, उपाध्याय, प्रवर्तक, स्थविर अने गणावच्छेदक ए पांच अने साधु, वृषभ, वृद्ध अने क्षुल्लक ए चारने ज्यां संग्रह थतो होय ते गइ पांजरुं कहेवाय. अथवा आचार्य वगेरे परस्पर मृदु-मधुर वाणीथी के ठपको आपवा पूर्वक सारणुदि करे, अथवा कर्कश अने कठोर वाणीथी ठपको आपीने प्रायश्चित्त आपवा पूर्वक अयोग्य आयरणथी रेके ते ga7 पांजरुं (अर्थात् संयम रक्षक) कहेवाय. आमां पक्षीनुं दष्टांत छे. जेम पांजरामां रहेला पक्षीने सळिया आदिथी ईच्छा प्रमाणे जवा माटे रोकवामां आवे छे, तेम गुरूप पांजरामां रहेला साधु रूप पक्षीने पण सारणुं रूप सळिया आदिथी उन्मार्ग गमनथी रोकवामां आवे छे.'' - जे दोषशुद्धि माटे पांजरा तरफ आवता होय, के तेवी भावनावाळा थया होय ते पांजराभिमुख कहेवाय. आ पांजरामांथी नीकळी गया होय के नीकळी जवानी भावनावाळा होय ते पंजरलग्न कहेवाय छे. पंजरनी पासे यतना आ प्रमाणे करवी -"तुं जे शास्त्र भणवाने ईच्छे छे, ते हुं भण्यो नथी. हवे जे ते एम कहे के अमुक शास्त्र आप भण्या छे एम में सांभळ्युं छे, ते कहेवुं के-ते शास्त्र हुं भण्यो छुं ए साचुं छे, पण हमणां मने तेमां घणी शंकाओ थई छे. शंकावाळुं शास्त्र न भणवाय. माटे तुं जेमनी पासे नि:शंक बुत होय तेमनी तपास कर." (नि. u0 20 गा. 6354) प्रश्न : आ प्रमाणे बीजाने छेतरवाना चिंतनथी अने श्रत होवा छतां नथी के शंकावाळुं छे एम कहेवाथी ते माया-मृषावाद दोष थाय, तेथी असरळताथी (मायाथी) आत्मविशुद्धि न थाय, कारण के सोही उकुमुस्ल (उत्तरा. a. 3. गा.12) "सरळ बनेलानी शुद्धि थाय che" vagere महर्षिवचन प्रमाण rU5 छे, कह्युं छे के-"श्रत हेवा छतां नथी के शंकावाळुं छे एम कहेवामां माया अने मृषावाद थाय छे, अने एथी कहेनार असरळ (मायावी) बने छे. जिनेश्वरए सरळ (निष्कपटी) जीवनी शुद्धि करी छे." (नि, u. 20 गा. 6357) उत्तर : उपर्युक्त (माया पूर्व क) यतना अगीतार्थने उद्देशीने करवी पडे, गीताथने उद्देशीने ते "आवा दोषवाळाने सुविहितेए स्वीकारवे नहि जोईए" एम स्पष्ट शब्दोथी जणावाय. कारणके आ प्रमाणे (स्पष्ट निषेध) कहेवा छतां ते गीतार्थ होवाथी रेष न करे, गीतार्थ होवाथी ते सघळीय सामाचारीने जाणे. अगीतार्थने ते साचो दोष 4 बे u. 2, भाष्य गाथा 91 Page #56 -------------------------------------------------------------------------- ________________ [:स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते पण स्पष्ट कहेवाथी अने नेह बताव्या विना लुखा स्पष्ट शब्दोथी ज ना कहेवाथी ष थाय तथा "मने आ ईर्ष्याथी श्रुत भणावता नथी एम पण माने. एथी पोताने (ना कहेनारने) "A मत्सरी-ईर्ष्याळु छे" एवो अवर्णवाद थाय. आ कारणे छेतरवानी बुद्धि विना मात्र ते अगीतार्थ होवाथी तेनी अप्रीति टाळवा तेवा प्रकारनी वचननी यतना करवी ते अन्यने अप्रीतिनुं कारण नथी. बंनेने गुणकारक होवाथी परिणामे सुंदर छे. माटे आमां कोई पण दोष नथी. कह्युं छे के-A यतना अगीतार्थ माटे छे. गीतार्थने स्पष्ट निषेध करवो. गीतार्थ सामाचारीने जाण हेवाथी रोष न करे. कोईवार गीतार्थमां पण माया-मृषावाद करवानी जरूर पडे ते करो. अगीतार्थने सद्भत (साचा) दोष कहेवामां आवे अने सनेह बताव्या विना अनादरथी निषेध करवामां आवे तो तेने द्वेष थाय, अने मत्सरभावथी मने श्रत भणावता नथी" एम विचारे. आ प्रमाणे तो वाचन नहि आपवाथी सपक्षना लोकोमां (=सुसाधुओ वगेरेमां) पण आ मत्सरी छे-ईर्ष्याळु छे एवो पिताने मत्सरवाद थाय." (नि. u. 20 गा. 6358) (43) चतुर्थभङ्गमधिकृत्याह इच्छा तुरिए भंगे, विणओ धम्मम्मि जत्थ उत्त्रिओ। संभोगो तत्थ मओऽसंविग्गे सो भवे किह णु ॥ 44 ॥ "कुरात्ति "सुरी म संविडसंविरपु संमतीवंते रूछा" afmAyaH अवस्तुभूतत्वान्न कोऽपि विधिरित्यर्थः, इत्थमेव "दोसु असंविग्गम्मि सच्छंदो" इति पदं प्रकारान्तरेण व्याख्यातमिति युक्तं चैतत् , यतो यत्र खलु धर्मे 'विनयः' शिक्षादिरूपः 'उत्तरः' उत्कृष्टस्तत्र सम्भोगः 'मतः' विहितः, स चासंविग्ने कथं नु भवेत् ?, अतोऽसंविग्नेऽसंविग्नसंक्रमणं न विधेयम् , नापि निषेध्यम् , असंविग्नत्वस्यैव निषेध्यत्वात् , तस्य च तृतीयभङ्गपर्यवसितत्वादिति सिद्धम् ॥ 44 ॥ चोथा भांगाने आश्रयीने कहे छे - असग्न असंविग्नमां जाय ए चोथा भांगामां ईच्छा (=पोताने जेवो अभिप्राय छे. एटले के आ भांगामां कई पण विधि नथी. कारण के आ भांगे वास्तविक (=हितकर) नथी =असत्य छे. अहीं चेथा भांगामां "सर (स्वर)" पदने "जे अभिप्राय अथवा केईपण विधि नथी" ए अर्थ कह्यो ते योग्य ज छे. ए ज रीते रजु कर्यावि+ जन्म छो ए पदनी व्याख्या बीजा प्रकारे करी (स्पष्ट निषेध कर्यो) ते पण योग्य छे. कारण के ज्यां धर्ममां शिक्षा (=हितशिक्षा आपवी) वगेरे विनय उत्तम होय त्यां संभोग कदो छे. ते असंविग्नमां केवी रीते थई शके ? आथी असंविग्न असंविग्नमां जाय ए विधेय नथी तेम निषेध्य पण नथी. असंविग्नपणनो ज निषेध होवाथी गण संक्रमना Page #57 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः । [ 45 त्रणज भांगा थाय che, cothe भांगे ज नथी. तेथी तेने कई ज विधि नथी ए सिद्ध थयु (44) भिक्खुम्मि इमं भणियं, विसेसियो णियपयाण णिक्खेवा । होइ गणावच्छेइअ, आयरिआणंपि एस गमो ॥ 45 ॥ 'भिक्खुम्मित्ति प्राग व्याख्यातेयम् । सूत्राणि चात्र--"भिक्खू अ गणाओ अवकम्म इच्छेज्जा अन्न गर्ग संभोगवडिआए उपसंपज्जित्तए, नो से कप्पइ अणापुच्छित्ता आयरिअं वा जाव अन्नं गणं संभोगवडिआए उवसंघजित्ता ण विहरित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाब विहरित्तए, ते अ से वितरंति एव से कप्पइ जाब विहरित्तए, ते य से णो वितरंति एवं से णो कप्पइ जाव विहरित्तए, जत्युत्तरिअं धम्मविणयं लभेजा एवं से कप्पइ अन्नं गणं संभोगवडिआए उवसंपज्जित्ता णं विहरित्तए, जत्थुत्तरिअं धम्मविणयं णो लभेज्जा एवं से णो कप्पइ अन्नं गणं जाव विहरित्तरे । गणावच्छेइए गणाओ अवकम्म इच्छेज्जा अन्नं गणं संभोगवडिआए उवसंपज्जित्ता णं विहरित्तए, णो से कप्पइ गणावच्छेइअत्तं अणिक्विवित्ता संभोगवडिआए जाव विहरित्तए, कप्वै से गणावच्छे अत्तं णिक्खिवित्ता जाव विहरित्तए, गो से कप्पइ अणापुच्छित्ता आयरिअ वा जाव विहरित्तए, कप्पइ से आपुच्छित्ता आयरिअं वा जाव विहरित्तए, ते असे वितरंति एवं से कप्पइ अण्णं गणं संभोगवडिआए जाव विहरित्तए, ते अ से जो वितरंति एवं से णो कप्पइ जाव विहरित्तए, जत्युत्त रेयं धम्मविणयं लभेजा एवं से कप्पइ अन्नं गणं जाव विहरित्तए. जत्थुत्तरियं धम्मविणयं णो लभेज्जा एवं से णो कप्पइ जाय विहरित्तए । आयरियौवज्झाए गणाओ अवकम्म इच्छेज्जा अण्णं गणं संभोगवडिआए जाव विहरित्तए, णो से कप्पइ आपरिय उवज्झायत्तं अणिक्विवित्ता अण्णं गणं जाव विहरित्तए, कप्पड से आयरियच्वज्झायत्त मिक्खिवित्ता जाब विहरिताइ, गो से कप्पइ अगापुच्छित्ता आयरियं वा जाव विहरित्तए, कष्षै से आपुच्छित्ता आपरियं वा जाव विहरित्तर, ते अ से वितरंति एवं से कप्पइ जाव विहरित्तए, ते अ से नो वितरीते एवं से णो कप्पइ जाव विहरित्तए, जत्थुत्तरिध धम्मविणयं लभेजा एवं से कप्पइ जाव विहरित्तए, जत्युत्तरां धम्मविणयं को लभेजा एवं से णो कप्पइ जाव viharittae"tti // 4 // मा 52' साधुने साश्रयीन 4थु, तेने 418 21 प्रमाणे छे:-भिक्खू अ गणाओ अवकम्म...त्यादि (मृ. 4. 6. 4 स. 23) "साधु 120माया नणाने मी गम सभाग (=एक मांडलीमां भेजन करवुं वगेरे) माटे उपसंपदा लईने वियरवाने I छे ते तेणे आचार्यने. उपाध्यायने प्राप्त करे. स्थविर के गणावछेदकने पूछळ्या विना अन्य ga2 मां संभोग माटे उपसंपदा लईने विचरवुं कशे नहि, आचार्यादि कोई एकने पूछीने अन्य गईमां संभोग माटे उपसंपदा लईने विचरवुं क तथा पूछया पछी पण आयाय वगेरे जे न आपे ते अन्यग7मां संभोग माटे उपसंपदा लईने विचरवुं' कहे छे. जे रजा न आपे ते अन्यगर)मां संभाळ माटे u5संपदा लईने विचरवुं न कल्प. वळी जे ga7मां मारणा-वरणादि rU5 धार्मिक शिक्षा उत्तम मेळवे, (मळी शके) ते अन्यगमां तेने संभे ग माटे उपसंपदा लईने विचरवुं कल्प, जे ga7मां धार्मिक शिक्षा उत्तम न मेळवे (मळे) ते अन्यगरमां तेने संभोग माटे उपसंपदा लईने विचरवुं न करे." गणावच्छेदक, आचार्य अने उपाध्यायने आश्रयीने पण आ ज पाठ छे. मात्र पोताना गणावचछेदक, आचार्य अने उपाध्याय पदना बीजामां निक्षेप करवा संबंधी विशेष छे. अर्थात् गणावच्छेदके, आचार्यो अने उपाध्याये पोताने गणवछेदकादि पदे अन्यने स्थापीने Page #58 -------------------------------------------------------------------------- ________________ [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते अन्यगछमां जवुं जोईए. ते सूत्र आ प्रमाणे छेः ट्रछे नवम...ईत्यादि (buka.u.4. सूत्र 24) "गणावच्छेदक ga7मांथी नीकळीने बीजा गच्छमां संजोग माटे उपसंपदा लईने विचारवाने I छे के, तेणे बीजा योग्य साधुमां गणावच्छेदक पदने स्थापीने (बीजाने गणाव छेदक पदे स्थापीने) बीज गच्छमां संभोग माटे उपसंपदा लईने विचरवुं कपे, ते विना न कल्प. तथा आचार्य वगेरे कई एकने पूछळ्या विना अन्य ga7मां संभोग माटे उपसंपदा लईने विचरवुं कपे नहि, पूछीने कपे. तथा पूछळ्या पछी पण आचार्य वगेरे रजा आपे ते अन्य गच्छमां संभोग माटे उपसंपदा लैने विचारवुं ka9पे. जे रजा न आपे ते न कपे. जे गच्छमां धार्मिक शिक्षा उत्तम मेळवे (मळी शके-मेळवी शके) ते अन्य गच्छमां तेणे संग माटे उपस पदा लईने विचरवुं कल्प, जे गच्छमां धार्मिक शिक्षा उत्तम न मेळवे (न मळे) ते अन्य गच्छमां तेणे संभोग माटे u5संपदा लईने विचरवुं ka9पे नहि. ए ज प्रमाणे बारिय कवणाई जादवम...ईत्याढि. (ब. क. u. 4 सू-25) "आचार्य के उपाध्याय गच्छमांथी नीकळीने अन्यगच्छमां संभोग माटे उपसंपदा लईने विचारवाने ईछे ते तेमने आचार्य पद के उपाध्यायपदने बीजामां स्थापीने (कबीजाने पिताना आचार्यपदे के उपाध्यायपदे स्थापीने) बीजा ग्रंथमां संभोग माटे उपसंपदा लईने विचारवुं कल्प, स्थाप्या विना न ka9पे, तथा आचार्य वगेरे कई एकने पूछीने करे, पूछन्या विना न कपे तथा पून्या पछी पण रज आपे ते कहेशे, अन्यथा न कहेशे. तेमां पण जे ga7मां धार्मिक शिक्षा उत्तम मेळवे (मळे) ते अन्य गरछमां तेणे संभोग माटे उपसंपदा लईने विचरवुं कपे. जे ga2मां धार्मिक शिक्षा उत्तम (न मळे के न मेळवे ते अन्यगर छमां तेणे संजोग माटे उपसंपदा लईने विचरवुं न कल्प" [45] माथे जातराणमुन् ! कथावाथग्र्ग्रोफानार्थ तारुं- संकमणं आयरिओवज्झाउद्देसणे वि तिहटा । नाणे महकप्पसुए, विज्जाई दंसणे हेऊ ॥ 46 ॥ 'saMkamaNa'tti / आचार्ययुक्त उपाध्याय आचार्योपाध्यायः, शाकपार्थिववन्मध्यमपदलोपिसमासः, तस्योद्देशनम्-अन्यस्यात्मीकरणं तदर्थ यत् सङ्क्रमण' गणान्तरगमनं तदपि त्रयाणांज्ञानदर्शनचारित्राणामर्थाय । तत्र 'ज्ञाने' ज्ञानार्थमन्याचार्योपाध्यायमुद्देशयितुं गणान्तरगमनं महाकल्पश्रुतेऽध्येतव्ये भवति । केषाञ्चिदाचार्याणां कुले गणे वा महाकल्पश्रुतमस्ति, तेश्चय गणसंस्थितिः कृता-योऽस्माकं शिष्यतयोपगच्छति तस्यैव महाकल्पश्रुतं देयं नान्यस्य, तत्र चोत्सर्गतो नोपसंपत्तव्यम् , यद्यन्यत्र नास्ति तदा महाकल्पश्रुताध्ययनाय तमायाचार्यमुदिशेत् , उद्दिश्य चाधीते तस्मिन् पूर्वाचार्याणामेवान्तिके गच्छेन्न तत्र तिष्ठेत , यतः सा खलु तेषामाचार्याणां स्वेच्छा न तु जि नाज्ञा, नहि जिनैरिदं भणितं शिष्यतयोगितस्य श्रुतं दातव्यमिति । 'दर्शने' दशननिमित्तमन्याचार्योपाध्यायोदेशने च विद्यादयो हेतवः, दर्शनप्रभावकविद्यामन्त्रनिमित्त हेतुशास्त्राध्ययनार्थमन्यमायाचार्यमुद्देशयितुमन्यगणमुपसंपद्यतेत्यर्थः ॥ 46 ॥ संग माटे अन्यगमां जवानुं कह्युं. हवे आचार्य-उपाध्यायना उद्देशन माटे अन्यगच्छमां जवानुं कहे छे : आचार्य-उपाध्यायनुं उद्देशन एटले अन्य आचार्य के उपाध्यायने पिताना Page #59 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 47 आचार्य के उपाध्याय तरीके स्वीकारवा, अर्थात् पेआताना गुरु तरीके स्थापवा. आचाय -उपाध्यायना उद्देशन माटे अन्यगच्छमां जवानु थाय ते ऽपण ज्ञान-देशन-चारित्र ए त्रण माटे थाय. तेमां ज्यारे महा (बृहत् ) पश्रुत भणवानुं होय त्यारे ज्ञान निमित्ते अन्य आचाय के उपाध्यायना स्वीकार माटे अन्यगच्छमां जवानु थाय. तेमां केटलाक आचार्यना कुलमां के गणुमां महा (बृहत्) कल्पश्रुत भणेला हाय, तेओए पेआताना गणुमां एवी मर्यादा करी होय के जे आगन्तुक अमारा शिष्य थैने रहे, तेने ज महा (बृहत) कल्पश्रृत भणाववुं, अन्यने नहि. तेआ उत्सर्गथी ते गणमां upasa'padA न लेवी. जो खीजे महा (बृहत्) कल्पव्रुत (भला) न हइआय, ते तेना अध्ययन माटे ते गणना आचार्य ने पण पाताना करे, तेमने आचार्य तरीके स्वीकारे, एम स्वीकारीने ते श्रुतनुं अध्ययन पूर्ण थतां छेडी दे, अने पूना (पेआताना) आचार्यनी पासे ज जाय, त्यां न रहे. कारण के शिष्य थईने रहे तेने ज महाकल्पश्रुत भणाववुं" तेवी मर्यादा ते तेना स्वेच्छाचार छे, जिनाज्ञा एवी नथी. जिनेश्वराए एम नथी कह्युं के शिष्य तरीके रहे तेने ज श्रुत भणाववुं. माटे अध्ययन पूर्ण थतां तेने छेडीने मूळ स्थाने जाय. दन निमित्ते बीजाने आचाय के उपाध्याय तरीके स्वीकारवामां विद्य, मत्र वगेरे शिखवु ए कारणेआ छे. अर्थात् दशनप्रभावक विद्या, मंत्र अने निमित्त (शास्त्र) माटे तथा तर्कशास्त्र (=प्रमाण शास्त्र) भणता माटे अन्य पण आचाय ne peAtAnA आचाय करवा तेमना गच्छमां upasa'pattA स्वीकारे. [46] चरणट्ठा पुच्वगमो, ओसन्नोहाविए व कालगए । आयरियौवज्झाए, मग्गणया छव्विहोसन्ने ॥ 47 ॥ 'caraNadR'ti / चरणार्थमन्याचार्यादेशने 'पूर्वगमः' प्रागुक्त एव गमो भवति । अथवा आदेशा भवन्ति -- अवसन्ने 'अवधाविते वा' गृहस्थीभूते कालगते वाऽऽचार्योपाध्यायेऽन्याचार्योपाध्यायोद्देशनाय गणान्तरगमनं भवति । तत्रावसन्ने पार्श्वस्थाव सन्नकुशीलसंसक्तनित्यवासियथाच्छन्दभेदेन विधे वक्ष्यमाणा मार्गणा भवति ॥17॥ चारित्र माटे अन्य आचार्य ने स्वीकारवामां पहेलां कहेला ज प्रकार (विधि) छे. अर्थात् पहेलां (=सभागना वर्णनमां) जे कह्युं छे ते ज विधि जाणवा. अथवा तेमां आटला विकल्पे। छे :- पाताना आचाय के उपाध्याय अवसन्न (शिथिल) के गृहस्थी थई गया हाय, अथवा तेआ कालधम पाम्या होय, त्यारे अन्य आचाय के उपाध्यायना स्वीकार माटे खीजा गच्छमां जवानु थाय. तेमां पार्श्वस्थ, अवसन्न, कुशील, संसक्त, * जेम संमेग माटे अन्यगच्छमां ज्ञान-दर्शन-चारित्र ए त्रण माटे जवानुं थाय तेम अन्य आचाय के उपाध्यायनुं उद्देशन एटले स्वीकार पणु ज्ञान-दर्शीन-चारित्र ए त्रण कारणे ज थाय, एम 'पण' शब्दना अहीं पू पाठ साथे संबंध che, Page #60 -------------------------------------------------------------------------- ________________ ___ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते नित्यवासी अने यथाशृंद ए छ भेदथी छ प्रकारनुं अवसान संबंधी आ कहीये छीए ते व्यवस्था छे. 47] तामेवाह वत्तस्स दुहा इच्छा, चोआवेइ व गुरुं तु चोएइ । वट्टावेइ गणं सो, पयावणट्ठा व उदिसइ ॥ 48 ॥ 'vattassa'tti / अवसन्नाचार्या दिशिष्य आचार्यपदयोग्यो हि व्यक्तोऽव्यक्तो वा भवेत् । तत्र चतुर्भङ्गी-वयसा व्यक्तः षोडशवार्षिकः श्रुतेन च व्यक्ती गीतार्थ इति प्रथमो भङ्गः 1. वयसाऽव्यक्तः श्रुतेन व्यक्त इति द्वितीयः 2, वयसा व्यक्तः श्रुतेनाव्यक्त इति तृतीयः 3, वयःश्रुताभ्यामुभाभ्यामप्यव्यक्त इति चतुर्थः 4 / तत्र द्विधा वयसा श्रुतेन च व्यक्तस्य 'इच्छा' अन्यमाचार्यमुद्दिशति वा न वा, यावन्नोदिशति तावद् 'गुरुम्' अबसन्नीभूतमाचार्य दूरस्थं साधुसङ्घाटकं प्रेषयित्वा नोदापयति आसन्नं च स्वयमेव नोदयति, एकान्तरितं वा पश्चदिनान्ते या पक्षाने वा चतुर्मासान्ते वा वर्षान्ते वा यत्र समवसरणादौ मिलन्ति तत्र स्वयमेव नोदयत्यपरैर्वा स्वगच्छीयपरगच्छीयैर्नोदनां कारयतीत्यर्थः । यदि च सर्वथाऽपि नेच्छति तदा स्वयमेव स गणं वर्त्तापयति, 'वा' अथवा प्रतापनार्थमवसन्नाचार्यस्य न तु गणस्य सङ्ग्रहोपग्रहनिमित्तमुद्दिशत्यन्यां दिशमिति शेषः, स च तत्र गत्वा भणति-अहमन्यमाचार्य मुदिशामि यदि यूयमितः स्थानान्नोपरता भवत, ततः स चिन्तयेत्-अहो ! अमी मम शिष्या मयि जीवत्यप्यपरमाचार्य प्रतिपद्यन्ते ततो मुञ्चोमि पार्श्वस्थताम् । यदि नामैवं गौरवेणापि पार्श्वस्थत्वं मुश्चेत्ततः सुन्दरम् । अथ सर्वथा नेच्छन्त्युपरन्तुं ततः स्वयमेव गच्छाधिपत्ये तिष्ठतीति । / 48 / / हवे ते ज व्यवस्थाने kahe che : avasagna vagere थयेला आचार्यनो शिष्य आचार्यपदने योग्य पण व्यक्त के अव्यक्त होय. तेमां वय अने श्रुत बंने प्रकारे व्यक्त आ प्रमाणे छे :- सेळ वर्षनी वयवाळे वयथी व्यक्त छे, अने गीतार्थ थतथी व्यक्ति छे. तेमां आ प्रमाणे caturbha"gI थाय :- (1) उभयथा व्यत, (2) क्यथी अव्यात, श्रुतथी च्यात, (3) क्यथी व्यात, श्रतथी अव्यक्त, अने (4) उभयथी अव्यक्त. तेमां उभयथी व्यक्तने जेवी पोतानी ईरछा, अर्थात ते अन्य आचार्यने स्वीकार करे, के न पण करे. ज्यां सुधी बीजा आचार्यने पोते स्वीकार न करे त्यां सुधी पोताना अवसग्न वगेरे बनेला आचार्यने प्रेरणुं करे= समवे. जे ते दूर प्रदेशमां hoya to be साधुओने त्यां मोकलीने समजावे=प्रेरणा आवे. नजीकमां ते जाते ज प्रेरणुं करे. ते पण एकांतरे, पांच दिवसे, पखवाडीये. चार महिने के एक वर्षे समवसरण वगेरेमां ज्यारे ज्यां मळे त्यारे त्यां जाते ज प्रेरणुं करे, अथवा स्वगच्छनी के परगच्छना बीजा साधुओ द्वारा प्रेरणा करावे छे सर्वथा (अवसग्नपणदिने मूकवा) न ईछे, ते पोते ज ते गणने चलावे, अथवा Page #61 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ कर ता गणुना संग्रह के उपग्रह माटे नहि, पण अवसन आचार्यने उत्तेजित करवा माटे अन्य आचार्य ने के उपाध्यायने peAtAnA kare. A vakhate peAte avasanta आचाय पासे जईने कहे के-तमे आ स्थानथी (शिथिलताथी) अटकता नथी =पुनः सविग्न मनता नथी ते! हुं हवे अन्य आचार्यने स्वीकारुं छुं. तेथी ते अवसन्त विचारे के अहा ! आ मारा शिष्या मारा जीवतां अन्य आचाना थई जाय छे, तेआ हुं पासस्थापणाने मूकी दौ. एम जो ते गौरवथी पण पासस्थापणाने छेआडी सविज्ञ अने ता सारु, पण (पासथापणाने) छेडवा इच्छे ज नहि, तेआ पोते ज गच्छाधिपति अने. [48] गतः प्रथमो भङ्गः, द्वितीयमाह - सुअवत्ते vaya'vatte, आइरिए णोइए va'NicchaMte । तिग संवच्छरमर्द्ध, कुल गण संघे दिसाबंधो ॥ 49 ॥ 'अवत्ते ऽति । श्रुतेन व्यक्ते वयसा पुनरव्यक्ते गच्छं वर्त्तापयितुमसमर्थे अहम प्राप्तवस्त्वेन त्वदीयं गणं सारयितुं न शक्तोऽतः सारय स्वगणमेनम्, अहं पुनरन्यस्य शिष्यो भविष्यामि, अथवाऽहमेते चान्यमाचार्यमुद्दिशाम इत्येवं नोदितेऽप्याचार्येऽनिच्छति संयमे स्थातुं 'त्रिकं' वर्षयं यावत्कुले दिग्बन्धः, कुलसत्कमाचार्योपाध्याय मुद्दिशेदित्यर्थः, ततस्त्रयाणां वर्षाणां परतः सचित्तादिकं कुलाचार्यो हरतीति गणाचार्यमुद्दिशति, तत्र संवत्सरं दिग्बन्धः, ततः संवत्सरं तत्र स्थित्वा सङ्घाचार्यस्य दिग्बन्धं प्रतिपद्यार्द्ध वर्षं तत्र तिष्ठति । कुलाद् गणं गणाच्च सङ्घ सङ्क्रामन्नाचार्यमिदं भणति-यत्त्वदीयकुलाचार्या अस्माकं वर्षत्रयादूर्ध्वं सचित्तादिकं हरन्ति अतः कुलमपि नेच्छामः, यदि त्वमिदानीमपि न तिष्ठसि ततो वयं गणं सङ्घ वा व्रजाम इति ॥ 49 ॥ अने रीते व्यक्तना पहेला भांगे पूरो थया. हवे बीजो कहे छे :श्रुतथी व्यक्त पण वयथी अव्यक्त अने गच्छ चलाववाने असमर्थ शिष्य अवसन अनेला गुरुने प्रेरणा करे के हु पूर्ण वयवाळा नहावाथी तमारा गणुनी सारा करवाने समर्थ नथी. आथी तमे आ तमारा गणुनी सारणा करो, अन्यथा हुं अन्यना शिष्य थईश. अथवा हुं अने आ बीजा (साधुए) पणु अन्य आचाय ने स्वीकारीए छीए. आ प्रमाणे प्रेरणा (vina'ti) करे, छतां आचार्य सयममां रहेवाने न ईच्छे, ते त्रगु वर्ष सुधी कुलमां दिग्मूध करे. अर्थात् कुलना आचार्य अने उपाध्यायने स्वीकारे. (मर्यादा प्रमाणे) त्रण वर्ष सुधी ते कुलाचाय सचित्त वगेरे पाते लई शके नहिं, त्रण वर्ष पछी लई ले. माटे त्रण वर्ष पछी ते गणुना आचाय ने स्वीकारे. त्यां पण एक वर्ष सुधी दिगबध करे. (=गणुना आचार्यनी निश्रा स्वीकारे.) एक व सुधी त्यां रहीने पछी संघना आचार्यना दिगबंध स्वीकारीने शास्त्रकथन प्रमाणे अर्धा वर्ष सुधी त्यां रहे. कुलमांथी गणुमां, गणुमांथी सघमां sa`kramaNu करता ते पेआताना आचार्यने आ प्रमाणे कहे:- तमारा कुलाचार्ये त्रण वर्ष पछी अमारुं sacitta vagere gu, cha Page #62 -------------------------------------------------------------------------- ________________ maramanand 5.] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते लई ले छे. आथी अमे कुलने पण ईच्छता नथी. जो तमे हमणां (हजु) पण (संयममां) रहेता नथी ते अमे गणमां के संघमां जईए छीए. [49] __ एवं पि अ अणुवरए, वयवत्तो अद्धपंचमे वरिसे । सयमेव धरेइ गणं, अणुलोमेणं च सारेइ ॥ 50 ॥ 'एवं पि यत्ति । 'एवमपि' कुलगणसङ्घसङ्क्रमनोदनाक्रमेणापि 'अनुपरतेऽअगृहीतचारित्रपरिणामे पूर्वाचार्ये सति अर्द्धपञ्चमैर्वः, सप्तम्येकवचनस्य तृतीयाबहुवचनार्थत्वात् , वयसाऽपि व्यक्तो जातः स्वयमेव गणं धारयेत् । यत्र च पूर्वाचार्य पश्यति तत्रानुलोमवचनैस्तथैव सारयति ॥ 50 ॥ कुल, गणु अने संघमां संक्रमण करतां करतां प्रेरणुं करवाथी पण पिताना आचार्य चारित्रना परिणामवाळा न बने ते साडा चार वर्ष पछी वयथी पण व्यक्त बनेल पोते ज गणने धारण करे अने ज्यां पूर्वाचार्य मळे त्यां अनुकूळ वचनेथी ते प्रमाणे 5 प्रेरणा (विनति) 42. [50] वट्टावे सत्ता, जै थेरा संति तम्मि गच्छम्मि । दुहओ वत्तसरिसओ, णेओ गमओ तया तस्स ॥ 51 ॥ 'वडावेऽति । यदि तस्मिन् गच्छे स्थविरा गच्छं वर्तापयितुं शक्ताः सन्ति ततः कुलगणसङ्घषु नोपतिष्ठते किन्तु स स्वयं सूत्राथों शिष्याणां ददाति, स्थविरास्तु तं गच्छं परिवर्तयन्ति । एवं च तदा तस्य श्रुतव्यक्तस्य द्विधा व्यक्तसशो गमो भवति ज्ञेयः । / 51 / / जे ते गच्छना स्थविरे गरछ चलाववाने समर्थ होय ते कुल, गण अने संघमां न रहे, किंतु ते वयथी अव्यक्त छतां पोते शिष्यने सूत्र अने अर्थ भणावे. स्थविरे ते गच्छने चलावे. आ प्रमाणे करवाथी ते वखते मात्र श्रुतव्यक्तने पण उभयथी व्यक्तसदश ए प्रकार थाय छे. अर्थात् ते वयथी अने श्रुतथी एम उभयथी व्यक्तसटश (व्यात 1) मनाय छे. [1] गतो द्वितीयो भङ्गः । अथ तृतीयभङ्गमाह वत्तवओ उ अगीओ, थेराणं अंतिअम्मि गीआणं । .. पढइ अभावे तेसिं, गच्छइ अण्णत्थ चोईतो ॥ 52 ॥ 'वत्तवओ उत्ति । योऽसौ वयसा व्यक्तः परमगीतार्थस्तस्य च गच्छे स्थविरा गीतार्थाः सन्ति तदा स तेषामन्तिके पठति गच्छमपि परिवर्त्तयति, अवसन्नाचार्य चन्तराऽन्तरा : नोदयति, एवं नोदयंस्तेषां स्थविरगीतार्थानामभावे गण गृहीत्वाऽन्यत्र गच्छति ॥ 52 ॥ Page #63 -------------------------------------------------------------------------- ________________ [ 51 गुरुतत्त्वविनिश्चये तृतीयोल्लासः । बीजो भाग पूरो थयो. हवे त्रीजो भांग कहे छे : जे वयथी व्यक्ति छे पण अगीतार्थ छे, ते ज तेना गच्छमां स्थविर गीतार्थो होय ते तेमनी पासे भणे अने ga7 पण चलावे. पोताना अवसान आचार्यने वच्चे वच्चे प्रेरणा करे. आ प्रमाणे प्रेरणा करते ते (श्रुतथी अव्यक्त) जे गच्छमां स्थविर गीतार्थो न होय ते गणने लईने बीजे जाय. [2] गतस्तृतीयो भङ्गः । अथ चतुर्थभङ्गमाह vaTTAvagANa'bhAve, उभयावत्तो उ अण्णमुदिसइ । संविग्गागीअत्यण्णयरुदेसम्मि चउगुरुगा ॥ 53 ॥ 'vaTTAvagANa'tti / यः पुनः 'उभयाव्यक्तः' श्रुतेन वयसा चाव्यतस्तस्य यदि स्थविराः पाठयितारो विद्यन्तेऽपरे च गच्छवर्त्तापकास्ततोऽसावपि नान्यमुद्दिशति, 'वर्त्तापकानां' स्थविराणामभावे च नियमादन्यमुदिशति । एतद्भङ्गचतुष्टयान्यतरवर्ती अन्यमाचार्यमुद्दिशन् यद्यसविग्नागीतार्थान्यतरं संविग्नमगीतार्थमसंविग्नं गीतार्थमसंविग्नमगीतार्थ वा उद्दिशति तदा चतुर्गुरुकप्रायश्चित्तम् । अत्र च "सत्तरत्तं तवो होई" इत्यादिना प्रायश्चित्तवृद्धिरपि द्वितीयोल्लासोक्तक्रमेण ज्ञातव्या ॥ 53 / / त्रीजे भांग पूर्ण थये. हवे चे भांगे कहे छे - श्रत अने वय ए बंनेथी अव्यक्त पण जे स्थविरे तेने भणावता होय अने बीजाओ गच्छ चलावता होय ते अन्य आचार्यने न स्वीकारे. स्थविरे न होय ते अवश्य अन्य आचार्यने स्वीकारे. आ चार भांगएमांथी कई पण भांगामां रहेला साधु असंवग्नि अने अगीतार्थ ए बेमांथी कोई एकने स्वीकारे, अर्थात् संविग्न- " अगीतार्थने, असंविग्नगीतार्थने के असंविग्न-अगीतार्थने स्वीकारे ते चतुर्गुरु prAyashcitt सावे. माही सत्तरत्तं तवो होइ छत्याहिथी भीओन् षेअल्सभा (II. 66 टमा ) कहेला कमथी (उपर्युकत) प्रायश्चित्तनी वृद्धि पण जाणवी. (53) छट्ठाणविरहिअं पि हु, संविग्गं काहिआइदोसजुअं । सेवंते ANAI, चौरो अ तहा अणुग्घाया ॥ 54 ॥ 'chaTThANa'tti / पदस्थानानि-पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दनित्यवासिलक्षणानि तैर्विरहितमपि संविग्न' गीतार्थ काथिकादिदोषयुक्तं 'सेवमाने' उपसंपद्यमाने चत्वारो मासा अनुद्धाता आज्ञादयश्च दोषाः । तत्र काथिकादयश्चत्वारः, काथिकदार्शनिकमामकसंप्रसारकभेदात् , एतेष च स्वरूपमित्थं प्रकल्पाध्ययनेऽभिहितम्-"सज्झायादिकरणिज्जे जोगे मोत्तुं जो देसकालादिकहाओ कहेइ सो काहिओ ऽआहारादीणहा, जसहेउं अहव पूअणनिमित्तं । तकम्मो जो धम्म, कहेइ सो काहिओ होइ ॥ 1 ॥ ' Page #64 -------------------------------------------------------------------------- ________________ 52 ] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते ऽधम्मक पि जो करेइ आहारादिणिमित्तं वत्थपायादिणिमित्तं जसत्थी वा वंदनादिपू आणिमित्तं वा सुत्तत्थपोरसिमुकवावारो अहो अ राओ अ धम्महादिपढण कहणलग्गो । ' तदेवास्य केवलं कर्म तत्कर्मा एवंविधः काथिको भवति । चोअग आह - 'नणु सज्झाओ पंचविहो वायणादिगो, तस्स पंचमो भेदो धम्मकहा, तेण भव्वसत्ता पडिबुज्झति, तित्थे अ अवुच्छिती पभावणा य भवति अतो ताओ गिज्जरा चेव भवति, कह काहिअत्तं पडिसिज्झइ ? / ' आचार्य आह कामं खलु धम्मकहा, सज्झायस्सेव पंचमं अंगं । अवुच्छिती य तओ, तित्थस्स पभावणा चेव ॥ 1 ॥ पूर्वाभिहितनोदकानुमते कामशब्दः खलुशब्दोऽवधारणार्थे, किमवधारयति ? इमं सज्झायस्स पंचमं चेव अंग धम्मकहा, जै अ एवं ' तह वि य न सध्वकालं, धम्मकहा जीइ सव्वपरिहाणी । नाउं च खित्तकालं, पुरिसं च पवेद धम्मं ॥ 1 ॥ ' जओ पडिलेहणाइसंजमजोगाणं सुत्तत्थपोरिसीण य आयरियगिलाणमाकाहिअत्तं कायव्वं, जया पुण धम्मं कहेइ तथा गाउं साहुसाहुणीण खित्तं ति, ओमकाले बहूणं साहुसाहुणीणं उवग्गहकरा इमे दाणसड्ढादी भविस्संति इ धम्मं कहे, रायादिपुरिसं वा नाउं कहिज्जा, महाकुले वा इमेण इक्केण उवसंतेणं बहु उवसमंतीति कहिज्जा । सत्वं कालं धम्मो न कहेअव्वो, दिकिच्चा य परिहाणी भवै, अतो न बहु जणववहारेसु नडनट्टादिसु वा जो पेक्खणं करेइ सो पासणिओ ऽलोइअववहारेसुं, लोइअसत्थादिएसु कज्जेसु । पासणिअत्तं कुणई, पासणिओ सो उ णावो ॥ 1 ॥ 'loiavavahAresuM'ti, अस्य व्याख्या - 'साहारणे विरेगे, साहै पुत्तपडए अ आहरणं । दुण्ह य इक्को पुत्तो, दुन्नि अ महिलाओ एगस्स ॥ 1 ॥ दुहं सामन्नं-- साधारणं तस्स विरेगो-- विभयणं तत्थन्ने पासणिया छेत्तुमसमत्था सो भावत्थं गाउं छिंदति, कहं ? इत्थ उदाहरणं भन्नति -- एगस्स वणिअस्स दो महिलाओ, तत्येगाए पुत्ते एअं उदाहरण नमुकारणिज्जत्तीए पगडं, आहरणं पि जहा तत्येव । एवं अन्नेसु बहुसु लोगववहारेसु पासणिअत्तं करेइ छिंदति वा । 'लोइय सत्थादिसु 'त्ति, अस्य व्याख्या 'छंद गिरुतं सद्द, अत्थं वा लोइआण सत्थाणं । भावत्थं च पसाहै, छलिआई उत्तरे सउणे ॥ 1 ॥ छंदादिआणं लोगसत्थाणं सुत्तं कहेइ अत्थं वा, अहवा अत्यं सेतुमादिआगं बहूणं कव्वाणं कोडिल्लयाण य वेसिअमादिआण य भावत्थं पसाहै, छलिअं सिंगारकहा थीवण्णगादी । 'उत्तरेऽत्ति ववहारे उत्तरं सिक्खवेइ, अहवा उत्तरे विसउणकहादीणि कहर । ममीकार करतो मामओ- 'आहारौवहिदेहे, वीआरविहारवसहिकुलगामे । पडिसेहं च ममत्तं, जो कुणई मामगो सो उ ॥ 1 ॥ उबगरणादिसु जहासंभवं पडिसेहं करेइ मा मम उवगरणं कोई गिरहै, ऐवं अन्नेसु वि वीआरविहारभूमिमादिसु पडिसेहं सगच्छपरगच्छयाणं वा करेइ, आहारादिरसु चैव सव्वेसु ममत्तं करेइ भावपडिबंध एवं करितो मामओ भवति । विविधदेसगुणेहिं पडिबद्धो मामओ इमो -- 'अह जारिसओ देसो, जे अ गुणा इत्थ सस्सगोणादी । सुंदराभिजायजणो, ममाइ णिकारणा वदति ॥ 1 ॥ | " 'अह' ति अयं जारिसो देसो रुक्खबावीसरतलागोवसोभिओ एरिसो अन्नो नत्थि सुहविहारो, सुलभ Page #65 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ वरू वसहिभत्तोवगरणादिआ य बहुगुणा सालिक्खुमादिआ य बहुसस्सा णिप्पज्जंति, गोमहिसपौरत्तणओ अ पौरगोरसं, सरीरवत्थादिएहिं सुंदरो जणो, अभिजायत्तगओ अ कुलीणा न साहुमुवद्दवकारी, एमादी हिं गुणेहिं भावपडिबछो निकारणओ वा वयति-प्रशंसतीत्यर्थः । / गिहीण कज्जाणं गुरुलाघवेणं संपसारंतो संपसारओ--- अस्संजयाण भिक्खू , कज्जेसु असंजमप्रवत्तेसु । जो देई सामत्थं, संपसारो उ णायब्वो ॥ 1 ॥ ' जे भिक्खू असंजयाणं असंजमकज्जपवत्ताणं पुच्छंतागं अपुच्छताणं वा सामत्थयं देइ, मा एवं इमं वा करेहि इत्थ बहुदोसा जहा हं भणामि तहा करेसि ति, एवं करितो संपसारओ भवति । ते अ इमे असंगम ज्ञा--- 'गिहिनिक्खमणपवेसे, आवाहविवाहविक्कयकए वा । गुरुलाघवं कहतो, गिहिणो खलु संपसारीओ ॥ 1 ॥ ' गिहीणं असंजयाणं गिहाओ दिसिजत्ताए वा निग्गमयं देइ, जत्ताओ वा आगच्छंतस्स पवेसं देइ, आवाहो बिद्विआलंभणयं सुहं दिवसं कहेइ, मा वा एअस्स देहि इमस्स वा देहि. विवाहपडलमाइएहि जोइसगंथेहिं विवाह वेलं देइ, अग्घकंडमादिएहिं गंथेहिं इमं दवं विकिणाहि इमं वा किगाहि, एवमादिसु कज्जेसु गिहीणं गुरुलाघवं कहितो संवसारत्तणं pAvai"tti ॥ 54 / / पाश्वस्थ, अवसग्न, कुशील, संसक्त, यथाछंद, नित्यवासी ए छ स्थानेथी रहित पण जे संविग्न गीतार्थ छतां काथिक (विकथा करनार) वगेरे दोषवाळो होय तेने आचार्य तरीके स्वीकारवामां चार मास अनुद्धात प्रायश्चित्त आवे अने आज्ञाभंग वगेरे दोषो लागे. काथिक वगेरे चारनुं वर्णन: काथिक वगेरे चार आ प्रमाणे छे :-काथिक, दार्शनिक, मामक अने संप्रसारक. एमनुं स्वरूप प्रक9प अध्ययन (निशीथ तेरमां उद्देशामां आ प्रमाणे कह्युं छे - (1) कथिक स्वाध्याय वगेरे कर्तव्य कार्योने मूकीने जे दशकथा के कालकथा वगेरे विकथाओ करे ते काथिक कहेवाय. जे धर्मकथा पण आहारादि के वस्त्रापात्रादि माटे करे, यश माटे करे, वंदनादि लेवा (पूजावा) माटे करे, सूत्र-अर्थ पोरसिना वेगने (क्तव्योने) मूकीने राते अने दिवसे धर्मकथा वगेरे भणवामां अने वांचवामां लीन रहे, ते ज तेनुं कार्य, तेमां ज लाग्यो रहे, ते पण वैभाविक होवाथी) काथिक छे. प्रश्न :-वाध्यायना वाचनादि पांच प्रकारो छे. तेने पांचमे भेद धर्मकथा छे. तेनाथी ते भव्यजीवो प्रतिबंध पामे छे. तीर्थने अविच्छेद अर्थात् परंपरा चाले छे, प्रभावना थाय छे. एम धर्मकथाथी निर्जरा ज थाय छे, ते काथिपणाने निषेध केम करो छे? उत्तर -वात अत्यंत साची छे. धर्मकथा स्वाध्यायने पांच प्रकार छे ज. तेनाथी तीर्थने विच्छेद थतुं नथी अने तीर्थनी प्रभावना पण थाय छे, छतां सर्वकाळ धर्मकथा न करवी. कारण के पडिलेहणा वगेरे संयमयेगनी, सूत्र-अर्थ परिसीनी, ? "टिंघु कृति प्रचत्तरे । Page #66 -------------------------------------------------------------------------- ________________ pa4 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते आचार्य ग्लान आदिना कर्तव्यनी परिहानि थाय, आथी काथिकपणुं न करवुं. क्षेत्र, काल अने पुरुषने विचारीने धर्म कहे. (1) साधु-साध्वीओने अने गच्छने आ क्षेत्र बहु उपकार करनारुं छे एम विचारीने धर्म कहे. (2) धर्मकथाथी दान अचिवाळा वगेरे आ जीवो दुष्काळमां घणुं साधु-साध्वीओने मदद (सेवा) करनारा थशे, एम जाणीने धर्म कहे. (3) राजा वगेरे (विशिष्ट) पुरुषने (यथा राजा तथा प्रजा एम) समजीने धर्म कहे, अथवा मेटा कुळने एक पुरुष प्रतिबंध पामे ते तेनाथी घणुं प्रतिबंध पामे एम गणीने धर्म कहे. (2) प्राश्चिक (दार्शनिक): लौकिक व्यवहारनुं के नट, नृत्य आदिनुं निरीक्षण करे ते प्राश्चिक (अर्थात् दार्शनिक) छे. लौकिक व्यवहारोमां अने लौकिक शास्त्र आदि कार्योमां प्राश्निकपणुं (पंचात) करे ते प्राश्निक जाणवो. लौकिक व्यवहारमां प्राक्षिकपणुं आ प्रमाणे करे-जेमके कोई एक वस्तु बनी साधारण होय, अने तेनुं विभाजन करवानुं होय, अर्थात् एक वस्तुना बे जण मालिक होवानो दावो करता होय, त्यारे आ वस्तुने साचा मालिक कोण छे ? तेने निर्णय करवानुं होय, बीजा साक्षीओ (मध्यस्थ गणाता पुरुषो) तेने निर्णय करी शके नहि त्यारे ते (अवसान साधु) भावार्थ जाणीने निर्णय करे. केवी रीते करे ? ए विषयमां (आवश्यकसूत्रनी) नमस्कार नियुक्तिमां (गा. 940 मां) आवतुं दष्टांत आ प्रमाणे छे - एक वणिक पितानी बे पनीओ साथे अन्य देशमां गया. त्यां मृत्यु पाम्या. तेनी एक पत्नीने एक पुत्र छे, पण ते नानुं होवाथी विशेष कांई जाणतो नथी त्यारे एक पत्नीए कह्युं के आ मारो पुत्र छे, बीजी पनीए पण कह्युं के आ मारो पुत्र छे. आम बंने वच्चे पुत्रनी मालिकी माटे झगडे थे. आनो निकाल लाववा तेमणे राजयनो आश्रय लीधो. राजाने मंत्री बुद्धिशाळी हतो. तेणे कह्युं: घन अने बाळक ए बंनेने तमे सरखा भागे वहेंची लो. आम कहीने मंत्रीए तलवार लईने बाळकना नाभिस्थानमां मूकी. आथी साची माता तुरत आगळ आवीने कहेवा लागी :-A पुत्रने तेनी ओरमान माता भले ले. मारा पुत्रनुं मरण मारे जेवुं नथी. आम पुत्रस्नेह जोई ने मंत्रीए नक्की कर्युं के, आ पुत्रनी साची माता आ ज छे. पछी ते पुत्र तेने सोंप्यो. पटनुं दृष्टांत पण नमस्कार नियुकितमां आ प्रमाणे छेः बे पुरुषो वस्त्र लईने नदी किनारे आव्या. एकनुं वस्त्र नवुं हतुं. एकनुं वस्त्र जुनुं हतुं. अने पोतानां वस्त्रो किनारा उपर राखीने स्नान करवा लाग्या. पछी जुना वस्त्रनो मालिक लोभथी जुनुं वस्त्र मूकीने नवुं वस्त्र लईने चालतो थयो. आथी बीजो तेनी पासे पोतानुं वस्त्र मांगवा लाग्या. पेले खेडुं बेलीने तेनी साथे झगडवा लाग्यो. न्याय कराववा राज्याविकारी पासे आव्या. राज्यना अधिकारीए तेमने पूछयुं -A तमारा वस्त्रनुं सुतर केणे Page #67 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 1 कह्युं छे? एके कह्युं मारी पत्नीए कह्युं छे. बीजाए पण ते ज जवाब आप्यो. अधिकारीए ते बंने स्त्रीओ पासे सुतर कंताव्युं, त्यारपछी ते बंने स्त्रीओए कांतेलुं सुतर जेईने सत्यने निर्णय कर्यो, अने जेनुं जे वस्त्र हतुं, तेने ते वस्त्र आपी दीधुं. प्राश्चिक आ प्रमाणे बीजा पण घणा लेकव्यवहारमां प्राश्विकपणुं (=पंचात) करे, अथवा विवादने चूकादो करे (झगडा भागे). पूर्वोक्त "लौकिक शास्त्र आदि कार्योमां ए पदोने अर्थ आ प्रमाणे छे :-छंदशास्त्र वगेरे लौकिक शास्त्रोना सूत्र के अर्थने कहे, अथवा अर्थशास्त्रने कहे, "सेतु" वगेरे घणा काव्योने अने कुतुहलेने कहे, वैशिक" वगेरे शास्त्रोनो भावार्थ कहे. (छलियंक) जेमां स्त्रीवर्णन वगेरे होय, तेवी शृंगारकथा करे. (उत्तर=) व्यवहारना उत्तरे शिखवाडे, अथवा (उत्तर=) शकुन कथा वगेरे कहे. (3) मामक: ममता करे ते मामक, उपकरण वगेरेने राग करे, तेथी यथासंभव बीजाओने वापरवाने प्रतिषेध करे, अर्थात् आ उपकरण मारुं छे, केईए लेवुं नहि. ए प्रमाणे थंडिलभूमि, विहारभूमि, वसति, कुल, ग्राम वगेरेमां पण ममता करे. तेने उपभोग करवा स्वग7-परगच्छना साधुओने पण निषेध करे. आहार, उपाधि अने शरीर वगेरेमां ममता करे. आ प्रमाणे (बाह्य पदार्थोमां) भावप्रतिबंध (आसक्ति) करनार मामक जाणो. वळी विविध देशगुणोथी पण प्रतिबद्ध मामक आ प्रकारे छे -वृक्ष, वावडीओ अने तळावोथी सुशोभित आ देशमां विहार जे सुखपूर्वक थाय छे, तेवो सुखपूर्वक विहार अन्य देशमां थई शकतो नथी. एम ते ते देशमां प्रतिबंध करे ते देशप्रतिबद्ध जाणो. आ देशमां वसति, भजन, उपकरणनी सुलभता वगेरे घणुं गुण छे. डांगर, शेरडी वगेरे घणुं धान्य निपजे छे. गाय-भेंसे घणी होवाथी गोरस पुष्कळ मळे छे. लेक शरीर-वस्त्र वगेरेथी सुंदर छे. लोको सारा कुलीन होवाथी साधुओने हेरान करता नथी. ईत्यादि ते ते देशना गुणोथी भावप्रतिबद्ध बनेल साधु निष्कारण देशनी प्रशंसा करे ते गुणप्रतिबद्ध जाणवो. (4) संप्रसारक : गृहस्थनां असंयम कार्योमां (A काम सारुं छे, आ काम बराबर नथी वगेरे) सलाह=अभिप्राय आपनार साधु संप्रसारक छे. जे साधु असंयम कार्यमां प्रवर्तेला गृहस्थोने पूछवाथी के पूछया विना पण सलाह आपे ke"A कार्य आ प्रमाणे न करे, एमां घणा दोषे (नुकसाने) छे, हुं कहुं तेम करो" ईत्यादि सहाय करनारने संप्रसारक कह्यो छे. ते असंयम कार्यो आ छे -असंयत गृहस्थोने मुसाफरी माटे घरेथी नीकळवानुं मुहूर्त आपे, मुसाफरीथी आव्या पछी घरमां प्रवेशवानुं मुहर्त आपे. पुत्रीने सासरे Page #68 -------------------------------------------------------------------------- ________________ 6 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते मेआकलवाने सारी दिवस कहे, अथवा तमारी पुत्री अमुकने आपा, अमुकने न आपेआ, एम सलाह आपे. 'विवाह पटल' वगेरे जयेतिष ग्रंथाना आधारे विवाहनां मुहूर्णां कहे. अ कांड' वगेरे ग्रंथानां आधारे आ वस्तुने वेचे अथवा आ वस्तुने खरीदो वगेरे कहे. एम ते ते सावद्य कार्योमां गृहस्थाने लाभ-हानि कहे ते साधु संप्रसारकपणु' पामे छे. [54] एतत्सर्वमवसन्नाचार्यमधिकृत्योक्तम् । अथावधा वितकालगत योविधिमाह - ओहाविय कालगए, जाविच्छा ताहि उद्दिसावेइ । अव्वत् तिविहे वी, णियमा पुण संगहट्टाए ॥ 55 ॥ 'ohAviya'ti / अवधाविते कालगते वा गुरौ त्रिविधेऽपि प्रथमभङ्गवर्जभङ्गत्रयेऽपि योऽव्यक्तः स यदा इच्छा भवति तदाऽन्यमाचार्यमुद्देशयति । अथवा त्रिविधेऽपि कुलस के गण सङ्घसके वाऽऽचार्योपाध्याये आत्मनोद्देशं कारयति, स चाव्यक्तत्वान्नियमात्समहोपग्रहार्थमेवोद्दिशति ॥55 ॥ आ बधुं अवसन्न (शिथिल बनेला) AcAya'ne उद्देशीने कह्यु, हवे अवधावित अने कालगतने आश्रयीने कहे छे : गुरु अवधावित एटले गृहस्थी थई गया हाय, के कालधम पाम्या हाय, त्यारे पहेला भांगाने छेआडीने त्रणे भांगाएमां अव्यक्तनी जयारे ईच्छा थाय त्यारे अन्य आचार्यना स्वीकार करे, अथवा कुलना, गणुना के संघना आचार्य-उपाध्यायने पेआताना आचार्य -उपाध्याय बनावे, ते पाते अव्यक्त होवाथी नियमा गणना संग्रह-उपग्रह (वृद्धि आर्कि) माटे ज अन्य आचार्य के उपाध्यायने स्वीकारे. [55] आचार्य गृहस्थीभूतमवसन्नं वा यदा पश्यति तदेत्थं भणति - ओहाओसन्ने, भणर्3a अणाहा वयं विणा तुब्भे । कमसीमसागरिए, दुप्पडिअरगं जओ तिन्हं ॥ 56 ॥ 'ohAviya'tti / अवधावितस्यावसन्नस्य वा गुरोः क्रमयोः पादयोः शीर्षम सागारिके प्रदेशे कृत्वा भणति - भगवन् ! अनाथा वयं युष्मान् विनाऽतः प्रसीद भूयः संयमे स्थितः सनाथीकुरु डिम्भकल्पानस्मान् । शिष्यः पृच्छति तस्याचारित्रिणश्चरणयोः कथं शिरो विधीयते ? गुरुराह - 'दुष्प्रतिकरं ' दुःखिनां (खेन) प्रतिकर्त्तुं शक्यं यतस्त्रयाणां मातापित्रोः स्वामिनो धर्माचार्यस्य च भणितं स्थानाङ्गे, ततोऽत्र विधौ न दोष इति ॥ 56 ॥ गृहस्थी बनेला के अवसन्नी बनेला आचार्यने ज्यारे मळे-देखे त्यारे आ प्रमाणे कहे H गृहस्थी बनेला के अवसनी बनेला गुरुने एकांतमां लई जईने तेमनां चरणामां मस्तक मूकीने कहे हुं भगव त ! अमे तमारा विना अनाथ छीए. आथी प्रसन्न Page #69 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 57 बने, फरी संयममां रहीने बाळक तुल्य अमने सनाथ करो. प्रश्न-अचारित्री बनेला तेना चरणमां माथुं केम मूकाय? उत्तरमाता-पिता, स्वामी अने धर्माचार्य ए त्रण दुप्पतिकाय छे= एमना उपकारने बदले वाळ मुश्केल छे, एम स्थानांगसूत्रमां (2ई स्थानमा सू. 135) 4यु छे. माथी 0 विधिमा होष नथी. [56] किञ्च----- जो जेण जम्मि ठाणम्मि ठाविओ दसणे व चरणे वा। __ सो तं तओ चुअं तम्मि चेव काउं भवे निरिणो ॥ 57 ॥ 'जो jeNa'tti । यो येनाचार्यादिना यस्मिन् स्थाने स्थापितः, तद्यथा-दर्शने चरणे वा 'सः' शिष्यः 'त' गुरुं 'ततः' दर्शनाच्चरणाद्वा च्युतं 'तत्रैव' दर्शने वा चरणे वा 'कृत्वा' स्थापयित्वा 'निऋणः' ऋणमुक्तो भवति, कृतप्रत्युपकार इत्यर्थः ॥ 57 / / बीजी वात -जे आचार्य vageree jene samyagdarzana ke चारित्र पमाडवुं होय ते (=शिष्य) सम्यग्दर्शनथी के चारित्रथी पतित बनेला ते पोताना गुरुने पुनः ते गुणमां स्थापीने, अर्थात् सम्यग्दर्शन के चारित्रने पमाडीने ऋणमुक्त बनी शके=प्रत्युपकार 42ना। मनी श छ. [57] तीसु वि दीवियकज्जा, विसजिआ जै अ तत्थ तं णस्थि । णिक्खिविय वयंति दुवे, भिक्खू किं दाणि णिक्खिवै ? ॥ 58 ॥ 'तीसु वित्ति । 'त्रिष्वपि' ज्ञानदर्शनचारित्रेषु वजन्तो भिक्षुप्रभृतयः 'दीपितकार्याः' पूर्वोक्तविधिना निवेदितस्वप्रयोजना गुरुणा विसर्जिता गच्छन्ति । यदि च 'तत्र' गच्छे 'तद्' अवसन्नतादिकं कारणं नास्ति तत उपसंपद्यते नान्यथा । 'द्वौ' गणावच्छेदकाचार्योपाध्यायौ यथाक्रमं गणावच्छेदकत्वमाचार्योपाध्यायत्वं च निक्षिप्य व्रजतः । यस्तु भिक्षुः स किमिदानी निक्षिपतु ? गणाभावान्न किमपि तस्य निक्षेपणीयमस्ति, अत एव सूत्रे तस्य निक्षेप नोक्तमिति भावः । अत्र सूत्राणि-भिक्खू य इच्छिज्जा अण्णं आयरियौवज्लायं उदिवित्तए, मो से कम्पइ अणापुच्छित्ता आयरियं वा जाव अन्नं आयरियउबज्झायं उद्दिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव अण्णं आयरियवज्झायं उद्दिसावित्तर, ते अ से वितरेज्जा एवं से कपर्3a अन्नं आयरियौवज्झायं उदिसावित्तए, ते अ से णो वितरिज्जा एवं से णो कप्पइ अन्नं आयरिअउवझायं उद्दिसावित्तए, नो से कप्पइ तेसिं कारणं अदीवित्ता अन्नं आयरिय उवज्झायं उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता जाव उदिसावित्तए 1 / गणावच्छेइए अ इच्छिज्जा अन्नं आयरियौवज्झायं उद्दिसावित्तए, नो से कप्पर्3a गणावच्छेइयत्तं अणिक्विवित्ता अन्नं आयरिय उवज्झायं उदिसावित्तए, कप्पइ से गणावच्छेइअत्तं णिक्खिवित्ता अन्नं आयरिय उवज्झायं उद्दिसावित्तए, णो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेईअं वा अन्नं आयरिय उवज्झायं उदिसावित्तए, कप्पद से आधुच्छित्ता जाव उद्दिसावित्तए, ते अ से वितरंति एवं से कप्पइ जाव उद्दिसावित्तए, ते असे णो वितरंति एवं से णो कप्पइ जाव उद्दिसावित्तर, नो से कप्पइ तेसिं कारणं अदी. गु. 8 Page #70 -------------------------------------------------------------------------- ________________ 18 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते वित्ता अन्नं आयरियौवज्झायं उद्दिसावित्तए, कपइ से तेति कारणं दीवित्ता जाव उदिसावित्तए 2 / आयरियौवज्झाए अ इच्छेना अन्नं आयरियौवज्झायं उद्दिसावित्तए, नो से कम्पइ आयरियौवज्झायत्तं अणिक्खिवित्ता अन्नं आयरियौवज्झायं उद्दिसावित्तए, कप्पइ से आयरियौवज्झायत्तं णिक्खिदित्ता अन्नं आयरियौवज्झायं उद्दिसावित्तए, जो से कप्पइ अणापुच्छित्ता आयरिअं वा जाव गणावच्छेइअं वा अणं आयरियौवज्झाये उद्दिसावित्तए, कम्पइ से आपुच्छित्ता आयरिअं वा जाव गणावच्छेइअं वा अणं आयरियौवज्झायं उद्दिसावित्तए, ते अ से वितरंति एवं से कम्पइ जाव उद्दिसावित्तए, ते अ से णो वितरंति एवं से णो कप्पई जाव उद्दिसावित्तए, णो से कप्पइ तेसिं कारणं अदीवित्ता अण्णं आयरियौवज्झायं उद्दिसावित्तए, कम्पइ से तेसिं कारण दीवित्ता जाव उद्दिसावित्तए "त्ति ॥ 58 ॥ ज्ञान-दर्शन के चारित्र माटे अन्य गण वगेरेमां जता साधुए वगेरे पूर्वोक्त विधिथी गुरुने पेआतानुं प्रत्येआजन जणावीने गुरुनी रजा लैने जाय. तथा ज्यां जाय ते गच्छमां अवसन्नता वगेरे (पूर्वक्त) दोषो न हेआय ते upasa'padmA स्वीकारे, अन्यथा न स्वीकारे. गणावक, आचार्य अने उपाध्याय अनुक्रमे पेआताना गणावछेकपद, आचार्य पद्य अने उपाध्यायपद्यने खीजामां स्थापीने (=पेआताना पदे अन्यने स्थापीने) जाय. साधुने तेआ गण न हेआवाथी तेने कई पण स्थापवानु` हतु` नथी. आथी ज (बृहत्क9प) सूत्रमां तेने स्थापवानुं कह्युं नथी. अही' सूत्रो आ प्रमाणे छे: मिवुं थम्ब्रिज्ञा बळ बाय-kavaCAya...ईत्यादि. (पृ.ka.u.4.मू.26) "जे साधु अन्य आचाय-उपाध्यायते पेआताना आचाय -उपाध्याय बनाववा (=पोताना गुरु तरीके स्थापवाने) इच्छे, तेने (पाताना) आचार्य वगेरेने पूछ्या विना अन्य आचार्य -उपाध्यायने पेआताना आचार्य -उपाध्याय बनाववा कल्पे नहि, पूछीने ka2e तथा आचाय वगेरेने पूछ्या पछी पण रजा आपे ते तेम करवु' कल्पे, रा न आपे ता तेम करवुं कल्पे नहि. तथा आचाय वगेरेने कारण जणाव्या विना पण तेम करवुं कल्पे नहि, कारण जणावीने तेम करवुं कल्पे.'' के नळाव छे य छिन्ना अन्न बाय-वाय...इत्यादि (मृ.ka.u.4. सू 27) " जे गणावच्छेदक अन्य आचाय के उपाध्यायने पोताना आचाय के उपाध्याय करवाने ईच्छे, तेणे चावच्छेदक पदने बीजामां स्थाप्या विना अन्य आचार्य-उपाध्यायने पोताना आचार्य-उपाध्याय करवा कल्पे नहि, गणावच्छेदक पदने बीजामां स्थापीने तेम करवुं ka2e. तथा (पेआताना) आचाय वगेरेने पूछ्या विना तेम करवु कह्युं नहि, पूछीने तेम करवुं ka2e. तथा आचाय वगेरेने पूछ्या पछी पण ते रजा आपे आ तेम करवु ka2e, रा न आपे ते तेम करवु कह्युं नहि. तथा आचार्य वगेरेने कारण जणाव्या विना तेम करवुं ka2e नहि, कारण जणावीने तेम करवु. कल्पे.' आचि-वन्ना, छिन्ना बन्ने बचवज्ञाय....ईत्यादि. (पृ.4.u.4 सू.28) "जे आचाय के उपाध्याय अन्य आचाय के उपाध्यायने पोताना आचाय के उपाध्याय करवाने ईच्छे, तेणे पोताना आचाय पद के उपाघ्यायपदने खीजामां स्थाप्या विना अन्य आचाय के उपाध्यायने पेआताना आचाय के उपाध्याय करवा कह्युं नहि, आचाय पद के उपाध्यायपदने स्थापीने तेम करवुं 49पे. तथा आचाय वगेरेने पूछ्या विना तेम करवुं. कल्पे नहि, पूछीने तेम करवु ka2e. तथा Page #71 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये तृतीयोल्लासः ] आचार्य वगेरेने पूछया पछी पण ते रजा आपे तो तेम करवुं ka95, रजा न आपे तो तेम करवुं न क. तथा आचार्य वगेरेने कारण जणाव्या विना तेम करवुं ka9पे नहि, कारण जणावीने तेम 42यु 48 घे." [58] अथ गणाबच्छेदकाचार्ययोर्गणनिक्षेपणे विधिमाह दुण्हटाए दुण्ह वि, णिक्खिवणं होइ उज्जमंतेसु । सीअंतेसु अ सगणो, वच्चै मा ते विणस्सिज्जा ॥ 59 ॥ 'दुण्हट्ठाएऽत्ति । द्वयोनिदर्शनयोरर्थाय गच्छतोः 'द्वयोरपि' गणावच्छेदकाचार्ययोः स्वगणस्य निक्षेपणं ये उद्यच्छन्तः संविग्ना आचार्यास्तेषु भवति । अथ सीदन्तस्ते ततः सगणः स्वगणं गृहीत्वा व्रजति न पुनस्तेषामन्तिके निक्षिपति, कुतः? इत्याह-मा ते शिष्यास्तत्र मुक्ताः सन्तो विनश्येयुः ॥ 59 ॥ हवे गणावदक अने आचार्यना गणनिक्षेपमां विशेष विधि कहे छे : ज्ञान-दर्शन माटे जता गणावच्छेदक अने आचार्य पोताना गणने निक्षेप संविग्न आचर्य वगेरेमां करे, अर्थात् पिताना गणने संविग्न आचार्यनी पासे मूके सेपे. जे साधुओ वगेरे सदाय तेम होय ते पोताना गणने साथे लईने जाय, पण तेमनी पासे न मूके. त्यां मूकेला (=से पेला) ते शिवे विनाश न पामे ए साथे लई जवानुं 4 / 25 छ. [58] इदमेव भावयति वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिए । णिक्खिवणे तम्मि चत्ता, जमुदिसे तम्मि ते पच्छा ॥ 6 ॥ 'vattammi'tti / यो गम उभयव्यक्त भिक्षावुक्तः स एव गणावच्छेदके आचार्य च मन्तव्यः, नवरं गणनिक्षेपं कृत्वा तावात्मद्वितीयावात्मतृतीयौ वा बजतः, तत्र च स्वगच्छ एव यः संविन्नो गीतार्थ आचार्यादिस्तत्रात्मीयसाधून्निक्षिपति । अथासंविग्नस्य पार्श्व निक्षिपति ततस्ते साधवः परित्यक्ता मन्तव्याः, तस्मान्न निक्षेपणीयाः किन्तु येन तेन प्रकारेणात्मना सह नेतव्याः, ततो यमाचार्य स गणावच्छेदक आचार्यों वोदिशति तस्मिंस्तानात्मीयसाधून् पश्चान्निक्षिपति-यथाऽहं युष्माकं शिष्यस्तथा इमेऽपि युष्मदीया शिष्या इति भावः ॥ 60 / आ ज विषयनी विशेष विचारणा करे छे : (बीजा गच्छमां जवा अंगे) जे प्रकार (=विधि) वय अने श्रत एम उभयथी व्यक्त साधुने आश्रयीने (गा.15 वगेरेमां) जणाव्युं छे, ते ज प्रकार गणावर छेदक अने आचार्यने आश्रयीने जाणो. पण आटले विशेष छे के गणवछेदक अने आचार्य गणुने बीजाने seMpIne potAnI sAthe eka ke bene laIne जाय. तेमां पोताना ga7मां Page #72 -------------------------------------------------------------------------- ________________ [ स्वोपनवृत्ति-गुर्जरभाषाभावानुवादयुते ज जे जे संविग्न गीतार्थ के आचार्य वगेरे होय, तेनी पासे पिताना साधुओने मूके. जे असंविग्न पासे मूके ते समजवुं के तेणे ते साधुओनो त्याग कर्यो छे. (अर्थात् असंविग्ननी निश्राथी साधुओ संयममां शिथिल बनी जाय के दक्षा छेडी दे.) आथी साधुओने असंविन पासे न मूकवा, किंतु गमे ते रीते छेवटे पोतानी साथे लई जवा. पछी ते गणावछेदक के आचार्य पोते जे आचार्यने स्वीकारे तेने ज पिताना साधुओने पण सेपे. जेमके हुं तमारो शिष्य छुं, ते रीते आ साधुओ पण तमारा शिष्यो छे. [6] वासझ् अप्पगं तहा ते, तेण पहुप्पंते ते ण घेत्तव्या । अपहुप्पंते गिण्हइ, संघाडं मुत्तु सव्वे वि ॥ 61 ॥ 'जह appagaM'ti । यथाऽऽत्मानं तथा तानपि साधून्निवेदयति । तेनाप्याचार्येण पूर्यमाणेषु साधुषु ते प्रतीच्छकाचार्यसाधवो न ग्रहीतव्याः, तस्यैव तान् प्रत्यर्पयति । अथ वास्तव्याचार्यस्य साधवो न पूर्यन्ते तत एक सङ्घाटकं तस्य प्रयच्छन्ति, तं मुक्त्वा शेषानात्मना गृह्णाति । अथ वास्तव्याचार्यः सर्वथैवासहायस्ततः सर्वानपि गृह्णाति ॥ 6 ॥ पुनः आ ज वात कहे छे : जेम पिते आचार्यने समर्पित बनी जाय तेम साधुओने पण आचार्यने समर्पित करे. ते आचार्यो पण जे पितानी पासे पूरता साधुओ होय ते आवेला आचार्यना साधुओने न लेवा जोईए. तेने ज ते पाछा सेंपवा जोईए. जो रहेला आचार्यनी पासे पूरता साधुओ न होय ते एक संघाटक ते आवेला आचार्यने तेनी सेवा mATe) Ape ane bAkInA pote le. पण स्थानिक आचार्य सर्वथा ज असहाय होय तो बघा साधुओने पण स्वीकारे. [61] सहुअसहुस्स वि तेण वि, वेयावच्चाइ सव्व कायव्वं । ते तेसिमणाएसा, वावारेउं ण कप्पंति ॥ 62 ॥ 'सहुअसहुस्स वित्ति । तेनापि प्रतीच्छकाचार्यादिना तस्याचार्यस्य सहिष्णोरसहिष्णोर्वा वैयावृत्त्यादिकं सर्वमपि कर्त्तव्यम् । तेऽपि साधयस्तेषामाचार्याणामादेशमन्तरेण व्यापारयितुं प्रतीप्शक आचार्य vageree पण सहिष्णु के असहिष्णु पण ते स्वीकारेला आचार्यनी वैयावच्च वगेरे बधुं (शिष्यनी जेम) करवुं जोईए, एटलुं ज नहि, पिते ते स्वीकारेला आचायनी रजा विना ते सेपेला पोताना साधुओनी पासे पण कंई (सेवादि) करावी शके नहि. [62] Page #73 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] कप्पम्मि इमं सव्वं, भणिअं णाऊण सुगुरुसंसग्गी । कायव्वा कुगुरूणं, वज्जेअव्वा इमे ते य ॥63 ॥ 'kappammi'tti / 'कल्पे' कल्पाध्ययने तृतीयखण्डप्रान्ते सर्वमिदं भणितं ज्ञात्वा सुगुरुसंसर्गिः कर्त्तव्या । कुगुरूणां च संसर्गिर्वर्जयितव्या, ते चेमे ॥ 63 ॥ कल्पाध्ययनना त्रीजा खंडना अंते [पृ.ka.u.4. सू. 20 थी 28 gA5362 थी 5496 सुधी] कहेलुं आ (=उपर कह्युं ते) बधु जाणीने सुगुरुना संसग करवा जोइए, अने डुगुरुना स ंसर्गनी त्याग 42 मे. गुगुरुमे। AA (=नीथे अडेवाशे ते) छे. [13] पार्श्वस्थ आदि पांच गुरुओनु` वण न पासत्थो ओसन्नो, hor3a कुसीलो तहेव संसत्तो । छंदोविए अवंदणिज्जा जिणमयम्मि ॥ 64 ॥ [ 61 'पासत्थोऽति । पार्श्वस्थोऽवसन्नो भवति कुशीलस्तथैव संसक्तो यथाच्छन्दोऽपि च, एतेऽवन्दनीया भवन्ति, क्त्र 1 जिनसते, न तु लोक इत्यर्थः ॥ 64 ॥ पास्थ, अवसन्त, कुशील, संसक्त अने यथाछंद ए पांच कुगुरु छे. ए जिनशासनमा ava'danIya छे. अर्थात् ए पांच सामान्य लेआकमां अवनीय नथी पण जिनशासनमां अव दनीय छे. [64] तत्र पार्श्वस्थं निरूपयति पासत्थो दुवियप्पो, देसे सव्वे य होइ णायचो । सव्वम्मि नाणदंसणचरणाणं जो उ पासम्मि ॥65 ॥ 'पासत्थोऽत्ति । पार्श्वे ज्ञानादिगुणानां यत्याचारस्य वा तिष्ठति न तु तदन्तर्गत इति पार्श्वस्थः, स च द्विविकल्पः, देशे सर्वस्मिंश्च भवति ज्ञातव्यः । तत्र सर्वस्मिन् पार्श्वस्थः स उच्यते यो ज्ञानदर्शनचारित्राणां त्रयाणामपि पार्श्वे तिष्ठति न त्वेकमप्यादत्ते । तथा च सर्वपार्श्वस्थः सर्वगुणत्राह्यत्वेनैकरूप एव, न तु देशपार्श्वस्थवदनेकभेद इति भावः ॥ 65 ॥ तेमां पार्श्व स्थनुं निरूपण करे छे: "पासे रहे ते पार्श्व स्थ" अर्थात् ज्ञानादि गुणानी के साधुना आचारानी पासे रहे, किंतु एकना पण स्वीकार न करे ते पार्श्वस्थ. तेना देशपाश्वस्थ अने सपा स्थ एम ए भेदो छे. ज्ञान-दन-चारित्र ए त्रणेनी पासे रहे पण एकने पण न ले (न पाणे) ते सर्व पार्श्वस्थ छे. आसपास्थ सर्व गुणोथी खाद्य (=महार) होवाथी तेना एक ज प्रकार छे. तेना देशपार्श्वस्थनी जेम अनेक प्रकारा नथी. [65] Page #74 -------------------------------------------------------------------------- ________________ [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते ननु यद्येवं तदा त्रिविकल्पः सर्वपावस्थः कथं व्यवहारादावभिधीयते ?, तथा च तद्वचनम्-"सम्वे तिण्णि विगप्पा देसे सेज्जायर कुलादी" त्येतामाशङ्कां निराकुर्वन्नाह इत्तो च्चिय तिविगप्पो, भणिओ ववहारमुत्तचुन्नीए । सहत्थभेअओ वा, इमाओ इत्थं च गाहाओ ॥ 66 ॥ 'इत्तो cciya'tti । 'इत एव' व्युत्पत्तिनिमित्तघटकत्रैविध्यादेव एकरूपोऽपि सर्वपार्श्वस्थो व्यवहारसूत्रचूआ त्रिविकल्पो भणितः । तथा च तद्वचनम्-"ज्ञानदर्शनचारित्राणि त्रिप्रकारो मोक्षमार्ग इत्यतस्त्रयाणां ग्रहणम्" इति । अथवैकोऽपि शब्दार्थभेदात् त्रिविकल्पः सर्वपार्श्वस्थः, तथा च व्यवहारवृत्तिकारः-तत्र सर्वस्मिन् सर्वतः पार्श्वस्थशब्दसंस्कारमाश्रित्य त्रयो विकल्पाः, तद्यथा--पार्श्वस्थः प्रास्वस्थः पाशस्थश्चेति । अत्र चेमा गाथा व्यवहारप्रकल्पादिग्रन्थस्था vishessvarijJAuthanA या दुद्दा अही कोई प्रश्न करे छे के-जे पार्थस्थ eka ja che, to व्यवहार सूत्र वगेरेमां स्थिना त्रण प्रकारे छे?' एम केम कह्युं ? ते वचन आ प्रमाणे che:- sadave tija vinag, re re गाथाकुटओ" (व्य. 3.1 गा.26) सर्व पाथं स्थमां त्रण प्रकारे छे अने देशपार्थ स्थमां शातर, कुल आदि भेदो छे. आ प्रश्ननो उत्तर आपे छे: एक पण पाश्वस्थ शब्दनी व्युत्पत्तिमां nimittaghaTaX (अवयवो) त्रण हावाथी ज (अर्थात् व्युत्पत्ति त्रण प्रकारे घटती होवाथी) व्यवहार सूत्रनी चूर्णिमां तेना त्रण प्रकारो कह्या छे. ते पाठ आ प्रमाणे छे -"ज्ञान-नि-वारित्रानि त्रिद्रो मोक्षमा घरवाळां प्रगम्" एक पण मोक्षमार्ग ज्ञान-दर्शन-चारित्र एम त्रण प्रकारवाळे होवाथी सर्वपार्श्वना त्रण भेदो कह्या छे, अथवा एक ज पार्श्वस्थ शब्दना त्रण अर्थे होवाथी त्रण प्रकारे छे. व्यवहारवृत्तिकार कहे छे के-सर्वास्मिन= सर्वतः * पावस्थः, शब्दसंस्कारमाश्रित्य त्रयो विकल्पाः, तद् यथाः- पार्श्वस्थः प्रास्वस्थः नाराथति=सर्वमां=सर्वथी (अर्थात् बधी रीते) पार्श्वस्थ ते सर्वमां पाश्वस्थ, तेना पाकत "ज्ञानस्थ शब्द उपरथी संस्कृत भाषामां पाश्वस्थ, प्रास्वस्थ अने पाशस्थ ए त्रण शब्दो रूप त्रण संस्कार थाय छे. आ शब्दसंस्कारने आश्रयीने सर्वपाश्वत्थना त्रण भेदो कह्या छे: - क जेमके रीति H ए व्युत्पत्तिनुं निमित्त गति करवी छे. तेना घटको gati ane kartutva ema be che. : 'पाश्वस्थ:" शब्द बरोबर छे. कारणुंके शब्दसंस्कार पार्श्व स्थान नथी, किंतु 'पासत्थना छे. तथा नीचे =आतः पाश्वत्थ एम कह्युं छे. r : पार्थस्थ आदि त्रण शब्दोने शब्दार्थ व्यवहार भाष्यमां आ प्रमाणे छेः ज्ञानाटीनां वा तिकृति वधघ=ज्ञानादि गुणोनी पासे रहे (पण तेने आदरे नहि) ते पार्श्वस्था वर्षेआ आस तार ज्ञानाटि6 सिघनता स्वस्थ: प्राथः=बधी तरफ (बधी रीते) ज्ञानादिमां अत्यंत उद्यम रहित बनीने स्वस्थ पर ते प्रास्वस्थ.1 पापु तिकृति पाराथ:=मिटथावादि बंध हेतु rU5 पाशमां=बंधन मां रहे ते पाशस्थ । Page #75 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 63 अही विशेष जाणवानी ईच्छावाळाए व्यवहारसूत्र अने निशीथसूत्र वगेरे ग्रंथामां कहेली आ (=हवे कहेवाशे ते) गाथा जाणवी. [66] दंसणनाणचरिते, तवे अ अत्ताहिओ पवयणे य । सिं पासविहारी, पासत्यं तं विभणाहि ॥ 67 ॥ 'daMsaNa'tti / दर्शनं - सम्यक्त्वं ज्ञानम् -- आभिनिबोधिकादि चारित्रम् - आश्रवनिरोधः, एतेषां समाहारद्वन्द्वरतस्मिन् तथा 'तपसि' बाह्याभ्यन्तररूपे द्वादशप्रकारे, 'प्रवचने च ' भगवद्वचने AtmAsshitaHsthApito येषामुद्युक्तविहारिणां तेषां पार्श्वे विहारी यस्तं पार्श्वस्थं विजानीहि । अत्र यद्यपि दर्शनादिग्रहणात्तपः प्रवचने गृहीते एव तथाऽपि तयोरुपादानं मोक्षं प्रति प्रधानाङ्गताख्यापनार्थम्, भवति च तपो मोक्षं प्रति प्रधानमङ्गं पूर्वसञ्चितकर्मक्षपणहेतुत्वात्, प्रवचनं च विधेयाविधेयोपदेशदायित्वादिति । तदुक्तं व्यवहारचूणी - " अथवा त्रिप्रकारादधिकं विशेषज्ञापनार्थं तपःप्रवचनग्रहणं क्रिपते" इति । निशीथचूणी त्वेवं व्याख्या - "दसणादिआ पसिद्धा, पवणं चाउवन्नो समणसंघो, 'अता' आत्मा संधिपओगेण 'आहित: ' आरोपितः स्थापितः जेहिं साहूहिं उज्जुत्तविहारिण इत्यर्थः, तेसिं साहूणं पासविहारी जो सो एवंविहो पासत्थोपवणं पडुच्च, जम्हा साहुसाहुणिसावासाविगासु एगपक्खे विण riess तम्हा पवयणं पर तेसिं पासविहारी । अहवा दंसणादिसु अत्ता अहिओ जस्स सो अत्ताहिओ दर्शनादीनां विराधक इत्यर्थः जम्हा सो विराधगो तम्हा तेसिं दंसणादीनं पासविहारी पासत्थो तिविहभेदो मन्नत्ति 1ALA " (हवे पार्श्वस्थ शब्दनी व्याख्या कहे छे :-) जेएए दर्शन, ज्ञान, चारित्र, तप अने प्रवचनमां पेआताना आत्माने स्थापित कर्यां छे, तेवा उद्यविहारी साधुओनी पासे जे विचरे तेने 'पा' जाणवा. दन= सम्यक्त्व, ज्ञ|न=मतिज्ञान वगेरे, चारित्र-आश्रवनिरोध, तप-बाह्य-अभ्यंतर रूप बार प्रकारनेआ, प्रवचन-जिनवचन. जो के अही दर्शन-ज्ञानचारित्रने उल्लेख करवाथी तप अने प्रवचनना उल्लेख (अंतर्भाव) थै ज जाय छे, ते पण माक्ष प्रत्ये ते बे मुख्य कारण छे ए जणाववा माटे भिन्न उल्लेख कर्यां छे. तप पूर्वसंचित कर्मांना क्षयनु कारण हेवाथी मेआक्षनु मुख्य कारण छे ज अने प्रवचन (एटले आगम) पण शु' करवा चइआग्य che ane zu करवा चेआग्य नथी एना उपदेश आपनार हावाथी मेआक्षनुं मुख्य कारण छे. व्यवहारचूर्णिमां पण कह्युं छे के--'अथवा (ज्ञान-दर्शीन-चारित्र रूप) त्रण प्रकारथी पण अधिक एटले विशेष जणाववा माटे तप अने प्रवचननो उल्लेख कर्यां छे." निशीथ चूर्णिमां (u. 13 गा. 4341) व्याख्या आ प्रमाणे छे: -दर्शन आदि (चार) प्रसिद्द छे. प्रवचन एटले चार प्रकारना संध. जेमणे दशनादिमां आत्माने स्थापित कर्यां छे, ते उद्यविहारी * आ गाथाओ पैकी अमुक गाथा peAtAnI racelI che. पाश्वस्थ आदि पांचनुं अने व्यवहारसूत्रमां पहेला उद्देशामां अन्य ग्रंथनी छे, पण अमुक गाथाओ तेआ ग्रंथकारनी आ वर्णन निशीथमां तेरमा उद्देशामां 4340 मी गाथाथी ra26 मी गाथाथी शरू थाय che. Page #76 -------------------------------------------------------------------------- ________________ 64 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते साधुओना जे पासविहारी' छे, एटले के उद्यविहारी साधुओनी पासे rahe che (=vicare che), te पास्थ प्रवचनने आश्रयीने साधु-साध्वी अने श्रावक-श्राविका ए चार प्रकारमां एक पण प्रकारमां समावेश थता न होवाथी पाश्वस्थ प्रवचनने आश्रयीने पाविहारी छे. अथवा मूळ गाथामां कहेला अत्तादिओ पदने अर्थ आ प्रमाणे छे : ) अथवा जे दशनादिमां आत्म+अहित' करे ते आत्माहित, अर्थात् जे दर्शनादिनी विराधना करे छे ते पार्श्वस्थ छे. पाश्वस्थ दशनादिने विराधक हावाथी दशनादिने पासविहारी छे अने तेना त्रण भेदो छे." [67] दंसणनाणचरिते, सत्थो अच्छइ तहिं ण उज्जमै । एएणं पासत्थो, एसो अण्णो वि पज्जाओ ॥ 68 ॥ 'daMsaNa'tti | दर्शनज्ञानचारित्रे यथोक्तरूपे यथाशक्ति नोद्यच्छति अत एव 'स्वस्थः ' अलसरितष्ठति, एतेन कारणेन प्रास्वस्थ उच्यते, प्रकर्षेण आ - समन्तात् ज्ञानादिषु निरुद्यमतया स्वस्थः प्रास्वस्थ इति व्युत्पत्तेः उक्तञ्च - " सत्थो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं वा न करे नोज्जमए, दंसणाइआरे वा न वज्जेइ, एवं सत्यो अच्छछ तेन पासत्थो । " 'अन्यः पर्यायः' अन्यो व्याख्याप्रकारः ॥68॥ " (हवे प्रास्वस्थ शब्दनी व्याख्या कहे छे :) पार्थ xdana-ज्ञान-चारित्रमां यथाशक्ति उद्यम करता नथी, एथी ज आळसु 2हे छे. आ कारणथी ते 'प्रास्वस्थ' कहेवाय छे. कारणके 'प्रास्वस्थ' शब्दनी व्युत्पत्ति 'प्रकर्षेण= A-समंतात् ज्ञानादिषु निरुद्यमतया स्वस्थः इति प्रास्वस्थः (=धी तर अघी रीते ज्ञानादिमां अत्यंत निरुद्यम बनीने स्वस्थ (=आळसु) रहे ते प्रावस्थ) एवी व्युत्पत्ति छे. (नि. . . 13 4342 नी यूशि भां) उछे - "स्वस्थ (=माणसु) रहे, सेटले के सूत्रपारिस के अ पेरिस न करे, उद्यम न करे, अथवा दन (आदि)मां अतिचाराने त्याग न 53, मा प्रभाणे स्वस्थ (=आजसु) 2डे, तेथी ते पार्श्वस्थ छे." (प्राहृत पासत्थ शभनी) आ मी व्याज्या छे. [ 68 ] पासोति बंधणं ति य, एगद्वं बंधहेअवो पासा । पासत्थि पामत्थो, एसो अण्णो वि पज्जाओ ॥ 69 ॥ 'पासोऽत्ति । पाश इति वा बन्धनमिति वा एकार्थम्, ततः कारणे कार्योपचाराद् बन्धतो मिध्यात्वादयोऽपि पाशा उच्यन्ते तेषु पाशेषु स्थितः पाशस्थः, एषोऽन्योऽपि पर्यायः, तदुक्तम् - " पासोत्ति बंधणं ति वा एगैटं एते पया वि एगटूटा, बंधस्स हेऊ अविरतिमाई ते पासा भष्णंति, तेसु पासेसु ठिओ पासस्थो "त्ति । पाशा इव पाशा इत्युपमया मिथ्यात्वादिबन्ध हेतू नामभिधानं तु मलयगिरिपादानां कार्यकारणयोरपि भेदाभिप्रायेण साधर्म्यविवक्षया द्रष्टव्यम्, अन्यथा प्रथमपदव्याख्यानमनुपयुक्तं स्यादिति ॥69॥ X सही टीना 'यथोक्तरूपे' से पहना अर्थ "नेनु' स्त्रय (upa2) उद्या प्रमाणे छे" खेभ समवे Page #77 -------------------------------------------------------------------------- ________________ गुरुतत्त्व विनिश्चये तृतीयोल्लासः ] (हवे पाशस्थ शब्दनी व्युत्पत्ति कहे छे:-) पाश अने बंधन ए बंनेनो एक अर्थ छे. कारणमां कार्यना उपचारथी बंधहेतु मिथ्यात्व वगेरेने पण पाश (बंधन) कहेवाय छे. मिथ्यात्वादि पाशाओमां-बंधनमां रहेलो होवाथी पाशस्थ छे. (पाकृत पासत्य शब्दनी) आ त्रीजी पण व्याख्या कही. कह्युं छे के-"पाश अथवा बंधन एकाईक छे. अर्थात ते बंने पदोने अर्थ एक छे. बंधना हेतु अविरति वगेरे पाशा कहेवाय छे. ते पाशाओमां रहेला पाशस्था कहेवाय छे." प्रश्न : आपे कारणमां कार्यने उपचारथी (कारण-कार्यमां अभेदना अभिप्रायथी) मिथ्यावादि पाश छे एम कह्युं. ज्यारे पूज्यपादश्री मलयगिरि महाराजे (व्य. u. 1 गा. 229 नी टीकामां) पाशा फुव पाणा एम उपमाथी मिथ्यात्वादि पाश छे एम कह्युं छे तेनुं शुं? उत्तर :-पूज्यपाद श्री मलयगिरि महाराजे कार्य-कारणमां पण भेद मानीने साधम्यनी (=समान धर्मनी) विवक्षाथी मिथ्यात्वादि पाश छे एम कह्युं छे. अन्यथा (रोत्ति धंध.. e) प्रथम पदनुं व्याख्यान निप्रयजन बने. [69] ' ननु सर्वपार्श्वस्थे पावस्थपदस्य त्रयोऽर्था उच्यन्ते ते च न युज्यन्ते, तथा सति पावस्थपदस्य देशपावस्थेऽप्रवृत्तिप्रसङ्गात् , पार्श्वस्थसर्वपार्श्वस्थवचनयोः समानार्थत्वे सर्वपदोपादानवैफल्यप्रसङ्गाच्चेत्यत आह --- सव्वपओवादाणे, पासत्थपयं विसेसपरमित्थं । इहरा कह तं देसे, गच्छइ सव्यस्स कह व गमो ॥ 70 ॥ 'सव्वपओवादाणेऽत्ति । 'इत्थम्' अर्थत्रयाभिधानप्रकारेण पार्श्वस्थपदं सर्वपदोपादाने विशेषपरम् , संभूयविशिष्टार्थप्रत्यायकमिति यावत् , पार्श्वस्थपदस्य योगमहिम्ना बहिःस्थित्यर्थत्वात् सर्वपदार्थस्य च बहिरर्थेऽन्वयात , पाश्वग्थपदव्युत्पत्तिनिमित्तं त्वाचारबहिःस्थितत्वमात्रम् , युक्तं चैतत् , इतरथा कथं विशेषाभिधायक पार्श्वस्थपदं 'देशे' देशपार्श्वस्थे गच्छति ? कथं वा 'सर्वस्य' सर्वपावस्थस्य 'गमः' त्रिविधः पार्श्वस्थपदव्याख्याप्रकारः स्यात् , तस्य सामान्यपदत्वादि. त्यवधेयम् ॥ 70 ॥ प्रश्न : सर्व पार्थ स्थमां पार्थ स्थपदना जे त्रण अर्थे कहेवाया ते चोग्य नथी. कारणके तेम थतां पार्थ स्थपदनी देशपाश्वस्थामां प्रवृत्ति नहि थाय, अर्थात देश पार्थस्थमां पाश्व स्थपदनो अथ नहि घटे, तथा पार्श्वस्थ अने सर्वपार्थस्थ ए बंने पदोने समान अर्थ थवाथी सर्व पदने पण उल्लेख निरर्थक थशे. उत्तर :-पार्थस्थ पदना त्रण अर्थ कहेवाथी पास्थपदमां सर्व पदने उल्लेख थतां ते विशेष अर्थवाळुं छे. अर्थात् त्रण प्रकारमां पार्थस्थपदना स्थाने "सर्व पार्श्वस्थ ema be pado che. एथी सर्व अने पार्थस्थ ए बंने मळीने विशिष्ट arthane jaNAve che, Page #78 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते कारण के पार्थस्थपदनो *गसामर्थ्यथी बहार (=पासे) रहेवुं ए अर्थ छे, अने सर्वपदने बहार अर्थमां अन्वय थाय छे. "पार्थस्थ पदनी व्युत्पत्तिनुं निमित्त आचार बहार रहेवुं एटलुं ज छे. ज्यारे "सर्व पाश्वस्थ शब्दनो अर्थ सर्व आचारथी बहार रहेवुं एम विशेष छे. तेथी ए योग्य छे. अन्यथा "सर्व पद विना विशेष अर्थ कहेनार "पार्थस्थपद' देश पार्थथमां केवी रीते घटे? अने सर्व पार्श्वना त्रण प्रकार पण केवी रीते घटे ? कारणके ते (= पास्थ) पद सामान्य पद छे. आ ध्यानमां राखवुं. [70] उक्तः सर्वपार्श्वस्थोऽथ देशपार्श्वस्थमाह देसम्मि उ पासत्थो, देसबहिब्भावओ उ किरियाए । बहुभेओ जं भणिय, देसे सेज्जायरकुलाई ॥ 71 ॥ 'देसम्मि उत्ति । देशे पार्श्वस्थस्तु क्रियादेशबहिर्भावतो भवति, यद् भणितं vyavahAre"deze देशतः पार्श्वस्थः शय्यातरकुलादिप्रतिसेवमान" इति । तथा च शय्यातरकुलाद्यन्यतरदोषदुष्टत्वं देशपार्श्वस्थलक्षणमुक्तं भवति ॥ 71 / / सव पार्वेस्थनुं वर्णन कर्युं. हवे देशपाधे स्थने कहे छे : क्रियाना देशमां (=अंशमां) बाह्यभाववाळे होवाथी ते देशमां पाश्वस्थ बने छे. (अहीं देश एटले अंश समज) व्यवहारसूत्रमां कह्युं छे के "शय्यातर-कुलादि दोनुं सेवन करनार होवाथी देशमां देशथी पार्थस्थ छे." ए रीते शय्यातर, कुल आदि केई एक पण दषथी दुष्टता, ए देशपाश्वस्थनुं लक्षण छे, एम कह्युं. [71] शय्यातरकुलादिदेशपार्श्वस्थस्थानसङ्ग्रहाय प्रकल्पव्यवहारगतां गाथामाह सिज्जायर कुलणिस्सिय, ठवणकुलपलोअणा अभिहडे अ । पुट्विपच्छासंथव. नीअ अग्गपिंडभोई पासत्थो ॥ 72 ॥ ... 'sijjAyara'tti / शय्यातरपिण्डभोजी, कुलनिश्रितोपजीवी, स्थापनाकुलोपजीवी, प्रलोकनाकारी, तथाऽभ्याहृतभोजी, पूर्वपश्चात्संस्तुतोपजीवी, नियतपिण्डभोजी, अग्रपिण्डभोजी 'पार्श्वस्थः' देशपार्श्वस्थो भवतीत्यक्षरार्थः ॥ 72 ॥ देशपाश्वस्थना शयातर, कुल वगेरे स्थानोना संग्रह माटे निशीथ अने व्यवहार सूत्रमांथी गाथा कहे छे - शय्यातरपिंडभेजी, कुलनिश्रिते पछवी, स्थापनाकुले पजवी, प्रलेकनाकारी, अभ्याहतभेजी, पूर्व-पश्चिआतु-संतुपजीवी, नियतपिंडाजी अने अग्रपिंडभेजी, ए देशपार्श्वस्थ बने छे. गाथाने आ अक्षरार्थ छे. [72]. कर प्रकति-प्रत्यय आदिना योगथी=संबंधथी थता अर्थ यौगिक अर्थ कहेवाय. आथी गसामर्थ्यथी एटले प्रकृति-प्रत्यय आदिना संबंधना सामर्थ्यथी, Page #79 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्च ये तृतीयोल्लासः ] विशेषार्थ प्रतिपदं बिभणिषुराह सिज्जाअरो त्ति भण्णइ, आलयसामी उ तस्स जो पिंडो । असणाई तं भुंजइ, सिज्जायरपिंडभोई उ ॥ 73 ॥ 'सिज्जाअरोऽत्ति । शय्यातर इति भण्यते 'आलयस्वामी' वसतिप्रदाता, तस्य सत्को यः पिण्डोऽशनादिश्चतुर्विधस्तं यो भुङ्क्ते स शय्यातरपिण्डभोजी भवति ॥ 73 ॥ . ते दरेक पदनो विशेष अर्थ कहेवानी इच्छावाळा ग्रंथकार कहे छे : वसतिनो दाता शय्यातर कहेवाय छे, शय्यातरना पिंडनुं भक्षण करनार शय्यातरपिल् छे. पिउन मशन, पान, माहिम मने स्वाहिम से yA2 42 / छे. [73] गामे वा णगरे वा, कुलेसु संकामिएस संमत्तं । जो गिण्हइ असणाई, सो खलु कुलणिस्सिओ भणिओ ॥ 74 ॥ 'गामे वत्ति । स्वयं सम्यक्त्वं 'सङ्क्रामितेषु' प्रापितेषु मिथ्यात्वादुत्तार्य कुलेषु ग्रामे वा नगरे वा गत्वाऽशनादि यः सरसाहारलाभबुद्धया निरन्तरं तदुपजीवनेन गृह्णाति स खलु कुलनिश्रितो भणितः ॥ 74 / / गाममां के शहेरमां जईने पिते जेओने मिथ्यात्व छेडावीने सम्यकत्व (वगेरे) पमाड्युं होय, ते कुलोमां सा रे स्वादिष्ट आहार मळवानी बुद्धिथी निरंतर ते कुल उपर आधार राखीने जीवे, ते कुलेमांथी आहारादि ले, तेने पण कुलनिश्रित (=kulanishrii50ई) 4ह्यो छे. [74] इदमित्थं व्यवहारवृत्तौ व्याख्यानम् , उपलक्षणं चैतत् रसलाम्पटयादपरिचितमिक्षापरीषहपराजितत्वाद्वा दृष्टाभाषितादिकुलोपजीवनेनापि कुलनिश्रितत्वं स्यादेवेत्यभिप्रायवानाह समुदाणं भिंदंतो, भत्तपडिच्छापरो वि एमेव । जं सड्ढाइकुलाणं, णिस्सा भणिया णिसीहढे ॥ 75 ॥ 'samudANa'ti / 'समुदानम्' अनावर्जनादिभावशुद्धमज्ञातोञ्छ 'भिन्दन्' आत्मनो दोषेण विलुम्पन्नपरिचितकुले दुर्लभमशनादिकमित्यादि यत्किञ्चित्कदालम्बनं गृहीत्वा भक्तानां श्रद्धामात्रवतां या प्रतीच्छा-तद्दत्ताहारादिग्रहणलक्षणा तस्यां परः-निबद्धानुबन्धोऽपि 'एवमेव' कुलनिश्रित एव, 'यत्' यस्मात् 'निशीथार्थे' निशीथचूई कुलनिश्रितव्याख्याने श्राद्धादिकुलानां निश्रा भणिता न तु ग्राहितसम्यक्त्वकुलनिश्रामात्रं गृहीतमिति, तथा च तत्पाठः-"सड्दाइकुलगिस्साए विहरै" त्ति । / 7 / / आ प्रमाणे व्यवहार वृत्तिमां करेली आ व्याख्या उपलक्षण छे, एथी रसलपटताथी के अपरिचित कुलेमां जवाथी थता परीषहथी पराजित बनी जवाथी, दष्ट Page #80 -------------------------------------------------------------------------- ________________ 28 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते आभाषित (भक्त-परिचित) कुलो उपर आधार राखवाथी, पण कुलनिश्चितपणुं थाय ज, एवा अभिप्रायवाळा ग्रंथकार कहे छे : बीजाने आकर्षवा आदिना आशय विनानी शुद्ध अने अज्ञानकुलनी एवी शास्त्रोक्त भिक्षाने पिताना दोषथी विलेप-नाश) करते जे साधु "अपरिचित कुलमां अशनादिक durlabha che vagere je te खोटां बहानांथी मात्र श्रद्धालु कुलेए आपेला आहार वगेरेने लेवामां तत्पर छे, ते पण कुलनिश्रित कुलनिश्रावाळे ज छे. कारणके निशीथचूर्णिमां कुलनिश्रित पदनी व्याख्यामां "श्रद्धाळु वगेरे कुलेनी निश्रा कही छे, मात्र सम्यफव पमाडेला कुलोनी ज निश्रा एम नथी कह्युं. ते पाठ आ प्रमाणे छे -" सानिरसा विरु" =="श्रद्धाळु वगेरे कुलनी निश्रामां विचरे-रहे." [5] सो ठवणकुलुवजीवी, जो पविसइ लोगगरहियकुलेसु । सेहगिलाणादिहा, ठविएमु व दायगकुलेसुं ॥ 76 / / 'सो ThavaNa'tti । स स्थापनाकुलोपजीवी यो लोकगहितेवितरकालं यावत्कालं वा जनैरपरिभोग्यतया स्थापितेषु कुलेषु प्रविशत्याहाराद्यत्पादनार्थम्, यो वा शैक्षग्लानाद्यर्थं स्थापितेषु तदर्थ विना गुर्वनुपदिष्टः स्वार्थमाहारलाम्पटयादायककुलेषु प्रविशति । व्यवहारचू! तु स्थापितकरचितभोज्यप्यत्र गृहीतः, तदुक्तम्- "ठवणत्ति ठवणकुलाणि गिव्विसइ अहवा टवितगरैतगाणि गे i"tti । / 7 / / * चेडा काळ माटे के सदा माटे लोकोए अपरिभेच्य तरीके नक्की करेलां (छोडी दिईधेलां) होय एवां लेकगहित कुलेमां जे आहार वगेरे माटे प्रवेश करे, अथवा शिक्ष, ग्लान वगेरे माटे स्थापित करेलां (= त्यां बीजाए नहि जवुं' एम निर्णित करेलां) दातार कुलेमां पण शैक्ष, ग्लान आदिना प्रयजन विना गुरुनी अनुमति विना आहारनी लंपटताथी पिताना माटे जे प्रवेश करे, ते रथापनाकुलपजीवी छे. 0.वहारचूणिमां ते स्थापितभेजी अने रचितकभेजीने पण स्थापनपजीवी तरीके लीधे छे. कह्युं छे के त्ति वस्त्राल रिदिवडु अट्टवा विस्तारूतानि हूरुं उत्त=स्थापना कुलेमां प्रवेश करे अथवा रस्थापितक के रचितक पण ले." [76] संखडिपलोअणाए, भोअणलोलो पलोअणाकारी । आयंसाइसु णियतणुवण्णं वा जो पलोएइ ॥ 77 ॥ saMkhaDi'tti / सङ्खण्डयन्ते प्राणिनामायूंषि यस्यां सा सङ्खडी-विवाहाद्युत्सवरूपा तस्याः प्रलोकना-वारं वारं विलोकना तया 'भोजनलोलः' आहारलम्पटः प्रलोकनाकारी मण्यते । ( 4 टकाना "निद्रानवेरा पदनो अर्थ आ प्रमाणे छे -निवेढोडनुरो पेनास निदानवधः । अनुबंध=ईच्छापूर्वक दोषने अभ्यास करवो, निद्र एटले बांधेल, आ शब्दार्थ छे, एनो भावार्थ 'त पर' ए छे. * रचित शब्दने कांसा वगेरेना पात्रमां के विशिष्ट कपडामां आपवाना उद्देशथी जुदो मूकेलो " बांधी राखेले आहार वगेरे एवो अर्थ ग्रंथकारे पाछळ 86मी गाथानी टीकामां karyo che. Page #81 -------------------------------------------------------------------------- ________________ [ dara gurutattvavinizcaye तृतीयोल्लासः ] 'वा' अथवा थो निजतनुवर्णमादर्शादिपु प्रलोकयति, तदुक्तम्- "संखडिं पलोएइ देहं वा पलोएइ आयंसाइसु वत्ति । / 7 / / प्राणीओना आयुष्यो जेमां खंडित थाय ते संखडी. आहारलंपट जे साधु विवाह आदिन उ सव रूप संखडीने (=जमणवारोने) जोया करे, (अर्थातु आजे क्यां जमणवार छे ? काले कयां che? amuka divase kyAM che? ema zodho rahe ane ज्यारे ज्यां जमणवार होय त्यां पहोंची जाय,) ते प्रलेकनकारी छे, अथवा जे पिताना शरीरनुं रूप अरिसा वगेरेमां जुए, ते प्रकन कारी छे. कह्युं छे के-"अए पोखरु द व वोजुं बारणु " उत्त="जमणवारने जुए-शोधे, अथवा आरिसा वगेरेमां शरीरने जुए." [77] गगोळमारूओइ, fmfmahuM बीजुं ना अभिहडभोई तत्थाणाइण्णे णोणिसीहम्मि ॥ 78 ॥ 'AiNNa'miti / अभ्याहृतं द्विविध-आचीर्णमनाचीर्ण च । तत्राचीर्ण हस्तशतप्रमिते क्षेत्रे तन्मध्ये वा त्रिषु गृहेषूपयोगसम्भवे भवति, तदुक्तं पिण्डनियुक्तौ--"आइन्नं पि य दुविहं, देसे तह देसदेसे य ॥ हत्यसयं खलु देसो, आरेणं होइ देसदेसो य । आइन्नं उण तिगिहा, ते वि य उवओगपुवागा ॥ 1 ॥ " एतच्च हस्तशतादारभ्याहृतमुत्कृष्टम् , स्वापत्यादिपरिवेषणार्थमुत्पाटितं हस्तस्थमेवाभ्याहृत्य दीयमानं जघन्यम् , शेषं तु मध्यममिति व्यवस्थितम् । एतद्विपरीतमनाचीर्णम् । तदपि द्विविधं-निशिथाभ्याहृतं नोनिशीथाभ्याहृतं च । तत्र निशीथं मध्यरात्रं तत्रानीतं किल प्रच्छन्नं भवति, एवं साधूनामपि दायकेन मातृस्थानकरणेनाविदितं यदभ्याहृतं तत्प्रच्छन्नत्वसाधान्निशीथाभ्याहृतम् । यत्तु साधो विदितं यथैतदभ्याहृतमिति तन्नोनिशीथाभ्याहृतम् । तत्रानाचीर्णे नोनिशीथे चाभ्याहृते भुज्यमानेऽभ्याहृतभोजी अन्यथा तु न दोषभागिति । / 78 ॥ अभ्याहत एटले सामे लावेलुं. तेने आशीर्ण अने अनाची ema be प्रकारे छे. स हाथ सुधीना क्षेत्रमां, अथवा से हाथनी अंदर त्रण घरोमां, साधु उपयोग राखी शके, माटे त्यांनुं आचर्युं छे. तेना क्षेत्र अने घरनी अपेक्षा ए बे प्रकारे छे- (1) क्षेत्रनी अपेक्षाए "ज्यारे आगळना भागमां जमनाराओनी पंगत बेठी होय अने बीजे छेडे आहार वगेरे होय, तथा स्त्रीसंघट्ट वगेरे कारणे साधुथी त्यां जवाय तेम न होय, त्यारे नजरे जोई शकाय तेवुं सो हाथनी अंदरथी सामे लावेलुं कल्पी शके. (2) घरनी अपेक्षा ए संघाटक बे साधुओमांथी एक वहोरनार साधु जे घरथी भिक्षा लेतो होय ते घर अने बीजे साधु दातारनी साधुने भिक्षा आपवानी बधी क्रिया बराबर जोई शके तेवां पासेनां बीजा बे घरो, एम त्रण घर सुधीनुं नजरे जोई शकाय, माटे तेवुं अभ्याहुन कल्पी शके. (तेथी दूरनुं के पछीना घरनुं न कल्पे.) * पिंड नियुक्तिमां कह्युं छे के-"आचाण पण देशमां अने देशदेरामां ema be प्रकारे छे. तेमां सो हाथ प्रमाण क्षेत्र ते देश अने से हाथथी अंदर (ओछो) ते देशदेश छे. सो हाथ प्रमाणु Page #82 -------------------------------------------------------------------------- ________________ 70 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते आचाणमां उपयोग राखी शकाय तेवा त्रण घरमांथी लावेलुं कपे." सो हाथ दूरथी लावेलुं होय ते उत्कृष्ट अभ्याहत छे. स्वपुत्र आदिने पीरसवा माटे जे उपाडयुं होय अने हाथमां रहेलुं ज सामे लावीने आपे ते जघन्य, बाकीनुं मध्यम अभ्याहत छे. आनाथी विपरीत अभ्याहत अनाचीणुं (=न लेवा चेग्यो छे. आ अनाचना पण निशीथ अभ्याहत अने नानिशीथ अभ्याहत ema be प्रकारो छे. तेमां निशीथ एटले मध्यरात्रि. लावनार मध्यरात्रिए लावे तो गुप्तपणे मायाथी लावे. ते रीते अही पण अभ्याहत होवा छतां दाता माया करे, दोषने छुपावीने निर्दोष छे एम कहे, जेथी साधुने पण आ अभ्याहत छे एवी खबर न पडे, तो ते रात्रे लाववा तुल्य होवाथी निशीथ अभ्याहत छे. कारणके जेम रात्रिमां लावेलुं गुप्त होय छे, तेम आ पण साधुने खबर न पडे ते रीते लावेलुं होवाथी गुप्त छे. आथी आमां गुप्ततानी समानता छे. साधुने "A अभ्याहुत छे' एवी खबर होय ते नोनिशीथ अभ्याहत छे. अनाचण निशीथ अभ्याहन खाय ते अभ्याहतभेजी (दोषित) बने, अन्यथा दोषित बनते नथी [70] सयणं वा दाणं वा, पडुच्च जो संथवं दुहा कुणै । पुचिपच्छासंथवौवजीवी सो उ पासत्थो ॥ 79 ॥ "ःथळ ' त्ति । "स्वकनं प्रतीरां मातापित्रावि पूर्वसंतवम्, श्वश्रश्चावि पश्चात्संस्तवम् , 'दानं वा प्रतीत्य' अदत्ते पूर्वसंस्तवम् , दत्ते च दिनान्तरे तथाभावसम्पादनाय पश्चात्तस्तवम्, 'द्विधा' रूढियोगार्थाभ्यां द्वाभ्यां प्रकाराभ्यां यः करोति स तु पूर्वपश्चात्संस्तवोपजीवी पार्श्वस्थः, तदुक्तम्--"सयणं पडुच्च माता पितादिअं पुत्वसंथवं करेइ, पच्छासंथवं वा सासुससुरादिअं, दाणं वा पडुच अदिन्ने पुवसंथवो, दिन्ने पच्छासंथवों' त्ति । एकत्र पक्षे संस्तवशब्दः परिचयार्थः, अन्यत्र च सम्यक्प्रकारेण स्तव इति संमुखीनोऽर्थः । / 79 / / / - स्वजनने आश्रयीने माता-पितादि पूर्वसंस्तव (पूर्व परिचित) छे अने सासु-ससरो वगेरे पश्चत् संस्तव (परिचित) छे. दानने आश्रयीने दान आप्या पहेलां दातानी प्रशंसा करवी ए पूर्वसंस्तव छे. दान आप्या पछी बीजा दिवसे तेवा प्रकारना दाननो भाव उत्पन्न करे, तेनी प्रशंसा करवी ते पश्चात् संस्तव छे. (अही दातारने माता-पिता तल्य सरखावी दाननी प्रीति प्रगटाववी ते पूर्वसंत अने सासु-ससरा तुल्य कही दानने उत्साह प्रगटाववो ते पश्चात् संस्तव छे.) तेमां रूढिअर्थ अने यौगिक अर्थ एम बंने रीते जे संरतव ( प्रशंसा) * प्रकृति-प्रत्यय आदिना योग विना लेकमां जे अर्थ प्रसिद्ध बने ते रूढिअर्थ अने प्रकृति प्रत्यय आदिना योगथी=व्युत्पत्तिथी थता अर्थ योगिक अर्थ छे. अहीं सजनना पक्षमां संस्तवने जे परिचय अर्थ छे ते कृद्विअर्थ छे. दानना पक्षमां संस्तवने जे प्रशंसा आवे छे ते योगिक अथ छे, कारण के ते अर्थ व्युत्पत्तिथी थाय che. Page #83 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] करे ते पूर्व-पश्चिआत् संस्तव पछवी पार्श्वस्थ छे. (नि. u. 13 गे. 4344मां) कह्युं छे के " स्वजनने आश्रयीने माता-पिता वगेरेनी सरखा कहीने दातारनो पूर्वरांस्तव करे, अथवा सासु-ससरा वगेरेनी जेवा कहीने दातारने पश्चात् संस्तव करे. दानने आश्रयीने पण दान आप्या पहेलां प्रशंसा करे ते पूर्वसंस्तव छे, अने आप्या पछी करे ते पश्चात् संव छे." एक (वजन) पक्षमां संस्तव शब्दनो परिचय अर्थ छे ते रूढिथी छे अने बीजा (दान) पक्षमां संस्तव शब्दने "सगारेण स्तवः=सारी रीते प्रशंसा करवी" ए अर्थ व्युत्पत्तिथी छे. आ अर्थ: "संमुवीन'=सामे रहेलो (स्पष्ट) छे. [39]. साहाविअं णिकाइअमन्नं च निमंतिअंतिहा निययं । maUTcAM मुंनंत, मारू इयं नियरिंएई 8 ना 'साहाविअ' ति । एक स्वाभाविकमपरं निकाचितमन्यच्च निमन्त्रितमित्येतत् त्रिधा नियतं देयं भवति । तत्र यन्न संयतार्थमेव देयतया कल्पितं किन्तु य एव श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रपिण्डादि दीयते तत्स्वाभाविकम् , यत्सुनभूतिकर्मादिकरणतश्चतुर्मासादिकं कालं यावत्प्रतिदिवसं निकाचित - निबद्धीकृतं गृह्यते तन्निकाचितम् , यत्तु दायकेन निमन्त्रणा पुरस्सरं प्रति. दिवसं नियतं दीयते तन्निमन्त्रितमिति, एतदन्यतरद् भुञ्जानो नियतपिण्डोपभोजी भण्यते ॥ 8 ॥ नियतना स्वाभाविक, निकाशित अने नियंत्रित एम त्रण प्रकारो छे. संयतने ज पहेलां आपवुं एवी कल्पना न करी होय, किंतु श्रमण के अन्य जे कई पहेलां आवे तेने X अग्रपिंड वगेरे जे आपवामां आवे ते (ka95ना रहित) स्वाभाविक छे. साधु भूतिकर्म वगेरे करे अने तेथी चार मास वगेरे अमुक काळ सुधी दररोज बांधेलुं (दाताए अमुक आपवुं एम नककी करेलुं) लेवामां आवे ते निकाचित दान. दाता निमंत्रणपूर्वक दररोज नियत आपे ते नियंत्रित दान. आ त्रणमांथी कोई एक पण नियत पिंडने खानार नियतपिंडभेजी कहेवाय छे. [8] सो होइ अग्गपिंडी, अग्गं कुराइ भुंजई जो उ । देसेणं एमाइसु, अववायपएस पासत्थो ॥ 81 ॥ ___ 'सो होइ' त्ति । स भवत्यापिण्डोपभोजी यः 'अ' उपरितनं प्रधानं वा कूरादि भुङ्क्ते । एवमादिकेषु 'अपवादपदेषु' साधुजननिन्दास्थानेष्वपराधेषु देशेन पार्श्वरथो भवति ॥ 81 ॥ - - संमुवीनः एटले सामे आवनार स्पष्ट थनार. शब्दनी व्युत्पत्तिथी अर्थ सामे आवे छे= बोलतां ज स्पष्ट थाय छे. आथी अहीं संमुवीनः शब्दनो प्रयोग थये छे. 4 अग्र एटले आगळनुं=उपरनुं. पहेलां (उपरने श्रेष्ठ भाग) साधु वगेरेने आपीने पछी आपणे जमवुं, एम जे भात वगेरे आपवा माटे नक्की करे ते अग्रपिंड कहेवाय. * भूति एटले आबादी=संपत्ति. संपत्ति maLe, vadhe vagere mATe मंत्र-तंत्र वगेरे करे ते भूतिकर्म, अथवा गादिने दूर करवा मंत्रित राख चोपडवी वगेरे पण bhratikama che, Page #84 -------------------------------------------------------------------------- ________________ 72 ] je bhAta vagere vastu upara उपरनी के ऊंची दाषाने अने आवा प्रकारना बीजा पण साधुएनी सेवनार साधु देशथी पार्श्वस्थ छे. [81] नन्वेतादृशानि देशपार्श्वस्थ स्थानानि श्रमणेऽपि भवन्तीति श्रमणपार्श्वस्ययोः सङ्कर प्रसङ्ग इत्यत्राह - [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते (श्रेष्ठ) खाय ते अपिडभेआजी छे. आ निंदाना स्थान रूप अपराधाने समावि के एरिसदोसा तह वि हु ण हुंति पासत्था । ववहरिअव्वा जम्हा, बाहुल्लं hor3a तब्बीअं ॥ 82 ॥ " समणा वित्ति । श्रमणा अपि केचिदपवाददशां विनाऽपि तथाविधकर्मोदयेनेदृश शेषा भवन्त्यतिचारदशायां तथाऽपि पार्श्वस्था व्यवहर्त्तव्या न भवन्ति यस्माद् बाहुल्यं ' तद्द्बीजं' व्यवहारबीजं भवति । यथा खल्वल्पपचुमन्दमध्या म्रवणमा म्रवणत्वेनैव व्यपदिश्यते न तु मन्दवत्वेन तथाऽल्पदोषाः साधवोऽपि चरणकरणनिर्वाहैकदृष्टयः साधुत्वेनैव व्यपदिश्यन्ते न तु पार्श्वस्थत्वेनेति भावः एवमन्यत्राप्यव सेयम् ॥ 82 ॥ देशथी पार्श्व स्थनां आवां ढषस्थाने श्रमणमां पण कोई हेआय छे. आथी श्रमण अने पार्श्वस्थभां sa52=भिश्रण (मे सरमा) थाय. तेना निवारण (=स्पष्टता) भाटे हे छ : श्रमणेआ पण कोई अपवाद सेववानी दशा विना पण तेवा प्रकारना कर्मायथी अतिचार सेवननी दशामां आवा दोषवाळा हाय छे, ते पण तेए पास्थ तरीके व्यवहार करवा येआग्य मनाता नथी, अर्थात् तेमने पाश्वस्थ न कहेवा जोई e. कारण 'व्यवहारनुं (बीज) मूळ कारण बहुलता छे.' (अर्थात् वारंवार के निरंतर तेत्रा दोषो सेवे ता पार्श्वस्थ कहेवाय, काइक वार तेवा दाषा सेवे ते पार्श्वस्थ न कहेवाय.) जेमके आम्रवनमां घेआडां लीमडानां पण वृक्षे हावा छतां ते वनना आम्रवन तरीके ज व्यवहार थाय छे, पण लीमडाना वन तरीके नहि. तेवी रीते चरण-करणना निर्वाह करवानी ज दृष्टिवाळा (=मावनावाळा) साधुए पण अल्प दोषवाळा होवा छतां साधु तरीके ज ओळखाय (मनाय) छे, पण पार्श्वस्थ तरीके नहि. आ प्रमाणे खीजा अवसन्नादिमां पण जाणवु'. [82] : पवं तावत्पार्श्वस्थताया अल्पत्वाच्छ्रमणे तदभावो विवक्षितः । अथोत्कृष्टगुणाभिभूतत्वेन पार्श्वस्थत्वं तत्र सदपि न व्यवहर्त्तव्यमित्यभिप्रायवानाह जह गुणेणं, कव्वम्मि अदुट्टया ण हु सहावा । तह छउमत्थो णेओ, चरणदढत्ता अपासत्य ॥ 83 ॥ 'जह' ति । यथोत्कृष्टगुणेन विशिष्टेन वक्त्रा काव्ये सामाजिक प्रतिभायां दोषतिरोधानाददुष्टता न तु स्वभावात्, निःशेषदोषोत्सारणस्य गीर्वाणगुरोरप्यशक्यत्वादन्ततोऽविमृष्टविधेयांशस्यापि सम्भवात् यत्किञ्चिद्दोषाभावस्य चातिप्रसक्तत्वात् ; तथा चादोषत्वं स्फुटदोषाभाववत्त्वमेव काव्य Page #85 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 73 लक्षणघटकम् , व्यक्तं चैतत् "तददोषौ शब्दार्थों' इत्यत्र काव्यप्रकाशे; तथा छद्मस्थोऽपि चरणदृढत्वादेव स्फुटपार्श्वस्थत्वाभावादपावस्थोऽन्यथा yaavtsNjvlnodymticaarruuppaarshvsthsthaamaanuvRtteirityAghecam || 83 || - आ प्रमाणे श्रमणमां पार्थस्थपणुं a95 होवाथी पार्थस्थपणानो अभाव विवक्षित छे. हवे उत्कृष्ट गुण होवाथी तेना प्रभावे छतुं पण पार्थस्थपणुं अभिभूत थई जवाथी (दबाई जवाथी) तेमां पाश्वस्थ तरीके व्यवहार न कर जोईए, एवा अभिप्रायवाळा ग्रंथकार कहे छे - विशिष्ट कविए बनावेला काव्यमां कंईक देष होवा छतां तेना विशिष्ट गुणोथी समाजमां प्रतिभा पडतां दोष तेमां ढंकाई जवाथी निर्दोषता मनाय छे. आ निर्दोषता स्वाभाविक नथी, किंतु विशिष्ट गुणोथी दोष ढंकाई जवाना कारणे छे. कारणके बृहस्पति पण (छद्रस्थ होवाथी) बधा दोषने दूर न करी शके. छेवटे अनुपयोगथी पण दोषने संभव छे. छतां "कई पण दोष न होय तो ज निर्दोष कहेवाय" एम मानवामां आवे ते अतिप्रसक्ति थशे निर्दोष काव्य पण दोषित बनशे, तेथी कोई ज काव्य निर्दोष नहि रहे. आथी स्पष्ट (=प्रकट) दोषनो अभाव ए निर्दोषता छे, निर्दोष काव्यनुं ए लक्षण छे. आ विषय काव्यप्रकाशमां तरो साथ ज ए स्थळे स्पष्ट कर्यो छे. ते प्रमाणे छवस्थ पण साधु चारित्रमां दढ होवाथी ज, तेमां पण पार्श्वस्थपणुं न होवाथी ज ते पाश्व नथी. अन्यथा संज्वलन कषायना उदय सुधी अतिचार रूप पार्श्वस्थनां स्थाने (=अपराधो) होय, (सर्व गुणी ते वीतराग ज होय) एम जाणवुं. [3] उक्तः पार्श्वस्थः । अथावसन्नमाह किरियासु विसीअंतो, ओसनो होइ सो वि दुविअप्पो । देसे सव्वे अ तहा, देसम्मि इमेसु ठाणेसु ॥ 84 ॥ 'kiriyAsu'ttiA क्रियासु 'विषीदन्' अकरणवितथकरणादिबहुदोषेणालसीभवन्नवसन्न उच्यते, तदुक्तम्-"अथावसन्नो bahutaraguNAparAdhi"tti, सोऽपि द्विविकल्पो 'देशे सर्वस्मिंश्च' देशावसन्नः सर्वावसन्नश्चेत्यर्थः । तत्र देशावसन्न इमेषु स्थानेषु प्रमत्तः सन् भवति ॥ 84 ॥ पार्थस्थनुं वर्णन कर्युं, हवे अवसर्जने कहे छे :- क्रियाओमां सदाय, एटले के कियाए न करवी के खोटी रीते करवी वगेरे घणा देथी आळसु बने, ते अवसान कहेवाय छे. कह्युं छे के "अथवसो वदुरस्तुळपत्ति' तोऔ ज्ञाथ सट्र्त्वनती पुनः FAvi (का. प्र. u. 1 श्लोक 4 पूर्वार्ध) कयांक अलंकार न होवा छतां माधुर्य आदि गुण सहित हेय ते शब्द अने अर्थथी (काव्य) निर्दोष छे. (काव्यमां गुण अने अलंकार बंने जोईए. ते बंनेमां गुणनी मुख्यता छे. तेथी कयांक अलंकार न होय ते पण गुण होय तो ते काव्य निर्दोष गणाय.) gu10. Page #86 -------------------------------------------------------------------------- ________________ 74] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते त्ति= 'गुणमा a52|5 42nA2 अक्सन्न छे." ते 55 देशमाहेश सक्सन्न भने सवमां=sava avasagna ema be प्रकारे छे. तेमां आ (नीचे कहेवाशे ते स्थानमां प्रमाद करते देश अवसन्न थाय छे. [84] तान्येवाह आवस्सगसज्झाए, पडिलेहण झाण भिक्ख भत्तट्टे । आगमणे णिग्गमणे, ठाणे अ णिसीअण तुय? ॥ 85 ॥ 'aavssg'tti| आवश्यकादिष्ववसीदन् देशतोऽत्रसन्न इत्योघतो गाथाऽक्षरयोजना, भावार्थस्त्वयम्-आवश्यकमनियतकालं करोति कदाचित्करोति कदाचिन्न वा करोति, यदि वा हीनं करोति हीनकायोत्सर्गादिकरणात् , अतिरिक्तं वाऽनुप्रेक्षार्थमधिकतरकायोत्सर्गकरणात् , अथवा यहैवसिके आवश्यके कर्त्तव्यं तद्रात्रिके करोति, रात्रिके कर्त्तव्यं च देवसिके । तथा 'स्वाध्याय' सूत्रपौरुषीलक्षणमर्थपौरुषीलक्षणं वा कुरुध्वमिति गुरुणोक्ते गुरुसम्मुखीभूय किञ्चिदनिष्टं जल्पित्वाविप्रियेण करोति, न करोति वा, सर्वथा विपरीतं वा करोति, कालिकमुत्कालिकवेलायाम् , उत्कालिकं वा कालिकवेलायाम् । प्रतिलेखनामपि वस्त्रादीनामावर्तनादिभिरूनामतिरिक्तां विपरीतां वा दोषैर्वा संसक्तां करोति । तथा 'ध्यान' धर्मध्यानं शुक्लध्यानं वा यथाकालं न ध्यायति । तथा भिक्षां न हिण्डति,गुरुणा वा भिक्षायां नियुक्तो गुरुसम्मुखं किश्चिदनिष्टं जल्पित्वा हिण्डते,अनुपयुक्तो वा भिक्षाविशुद्धिं न करोति । तथा 'भक्तार्थ' भक्तविषयं प्रयोजन सम्यगू न करोति, किमुक्त भवति ?-न मण्डल्यां समुद्दिशति, काकश्रृगालादिभक्षितं वा करोति, द्वाभ्यां वा सह भुङ्क्ते, तदुक्तं निशीथचूर्णी-"भत्तङ त्ति मंडलीऐ कयाइ भुंजइ कयाइ ण भुंजइ मंडलिसामायारि वा ण करेइ दोहिं वा bhuMjAi"tti । व्यवहारचू! तूक्तम्-"भत्तट्ठ ति मंडलीए ण समुद्दिसइ कागसिआलक्खइआई हिं वा समुद्दिसैऽत्ति । अन्ये तु व्याचक्षते-~-'abhatta'tti अभक्तार्थग्रहणं सकलपत्याख्यानोपलक्षणम् , तथा चायमर्थः-प्रत्याख्यानं न करोति गुरुणा वा भणितो गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा करोति । आगमने नैषेधिकी न करोति निर्गमने आवश्यकीम् । 'स्थाने' ऊर्द्धस्थाने 'निषीदने' उपवेशने 'त्वग्वर्तने' शयने, एतेषु क्रियमाणेषु न प्रत्युपेक्षणं करोति न वा प्रमार्जनं करोति, प्रत्युपेक्षणप्रमार्जने वा दोषदुष्टे करोति ॥ 85 ॥ ते ज प्रमाद स्थानने कहे छे : सावश्य, स्वाध्याय, प्रतिवेमन, ध्यान, निक्षा, मता, सागमन, निगमन, स्थान, निषादन अने वैश्वर्तन. आ स्थानमां सदाते (=आळसु बनत) देशथी अवसान छे. - " आ गाथाने अक्षरार्थ कह्यो. भावार्थ आ प्रमाणे छे -(1) आवश्यक -आवश्यक अनियमित समये करे, कयारेक करे, कयारेक न करे, अथवा कार्योत्सर्ग वगेरे ओछुं करवाथी हिन आवश्यक करे, अथवा अनुप्रेक्षा माटे अधिक कार्योत्सर्ग करवाथी अधिक आवश्यक 11 Page #87 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लास: ] [ 7, करे, अथवा जे दैवसिक आवश्यक ते रात्रिक आवश्यकमां करे अने जे रात्रिक आवश्यक ते देवसिक आवश्यकमां करे. (2) स्वाध्याय :-सूत्र परिसी रूप के अर्थ परिसी रूप स्वा ध्याय न करे. गुरु प्रेरणुं करे त्यारे गुरु सामे थईने कंईक अनिष्ट बेलीने रुचि बताव्या विना स्वाध्याय करे, अथवा सर्वथा न पण करे, अथवा विपरीत करे, उत्कालिक कृतना समये कालिक श्रुत भणे, कालिक श्रुतना समये उत्कालिक श्रुत भणे. (3) प्रतिलेखन :प्रतिलेखन पण आवर्तन आदिथी न्यून-अधिक करे, अथवा विपरीत करे, अथवा देथी (= लागे ते रीते) करे. (4) ध्यानः- धर्मध्यान के शुकलध्यान यथाकाल न करे. (5) भिक्षा - भिक्षा लेवा न जाय, गुरुए भिक्षा माटे जवानुं कह्युं होय ते गुरु सामे आवीने कंईक अनिष्ट कहीने जाय, उपगपूर्वक भिक्षानी विशुद्धि न करे दोषित लावे. (6) भक्तार्थ- भजन संबंधी कार्य बरोबर न करे, एटले के मांडलीमां भोजन न करे. काकभक्षित, शगालभाति वगेरे अविधिथी भोजन करे, अथवा बंने साथे (बंने दोष सहित) भजन करे. निशीथचूणिमां कह्युं छे के-मत्तकृत्ति अंकुछी जयारू मुंगरू ईत्यादि. "भक्तार्थ =भेजन कयारेक मांडलीमां करे, क्यारेक भजन (मांडलीमां) न करे, अथवा मांडलीनी सामाचारीनुं पालन न करे, अथवा बंने देष) साथे भोजन करे." व्यवहारचूणिमां कह्युं छे के-मत्तप् त्ति मंग्छी ईत्यादि. "भक्तार्थ=मांडलीमां भेजन न करे, अथवा कागभक्षित, * शशालभक्षित वगेरे अविधिथी भजन करे." बीजाए ते मत्त पदना स्थाने अमर पद कहे छे. अहीं अभक्तार्थ शब्द उपलक्षणथी सर्व पच्चकखाणने सूचक छे, तेथी पच्चफखाण न करे, गुरुए पच्चक्खाण करवानुं कह्युं होय त्यारे गुरु सामे कंईक अनिष्ट कहीने पच्चकखाण करे. (7) आगमनमां (=प्रवेश करतां) निसाहि न कहे. (8) नीकळवामां आवश्यक=आवसही न कहे. (9) स्थान एटले उभा थवुं-रहेवुं. (10) निषीदन एटले बेसवुं. (11) वैश्वर्तन एटले शयन करवुं. आ (त्रण) करतां * कागभक्षित, शालभक्षित, द्रवितरस अने पराकृष्ट ए चार रीते करेलुं भोजन अविधि भोजन छे. (1) कागभक्षितः-जेम कागडे विष्ठा आदिमांथी वाल vagere vINI vINIne खाय, तेम स्वाद माटे पात्रोमांथी अमुक अमुक वस्तु अलग काढीने भोजन करे, अथवा कागडानी जेम खातां खातां वेरे, अथवा मुखमां काळी ने खीने कागडानी जेम आमतेम जुए छे के गभक्षित. (2) शगालक्षितः-शियाळनी जेम जुदा जुदा स्थानेथी वापरे, अर्थात आहारने एक केळीये; एक बाजुथी ले, बीजे कळीए बीजी बाजुथी ले, एम जुदी जुदी बाजुथी केळीया लईने वापरे, . ते गालभक्षित. (3) कवितरस भक्षितः- भात वगेरेमां ओसामण vagere hoya to e sAmaNu vagere सुगंधी बने. ए माटे तेमां (=भात साथे भळेला ओसामण वगेरेमां) के प्रवाही नाखीने जे रस (=प्रवाही) थाय ते पीए ते द्रवित रसभक्षित. (4) पराकृष्ट भक्षित-पराकृष्ट एटले फेरफार=उपर नीचे. जेमके उपरने आहार नीचे अने नीचेने आहार उपर करीने वापरे. (o. नि. गा. 595) Page #88 -------------------------------------------------------------------------- ________________ 76 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते प्रत्युपेक्षणादि न करे, अर्थात् चक्षुथी निरीक्षण न करे, अथवा रोहरणु आदिथी प्रमान न करे, प्रत्युपेक्षण अने प्रमान करे पण दोषष्ट करे, अर्थात् खरेआबर न करे. [85] उक्तो देशावसन्नः । अथ सर्वावसन्नमाह ठवियगर अगभोई, सव्वे ऊबद्धपीढफलगो य । मिच्छासामायारीलग्गो सो पत्तमकरितो ॥ 86 ॥ 'Thaviyaga'ti / स्थापितकभोजी - स्थापनादोषदुष्टप्राभृतिकाभोजी, तथा रचितकं नाम कांस्यपात्र्यादिषु पटादिषु वा यदशनादि देयबुद्धया वैविक्त्येन स्थापितं तद् भुङ्क्ते इत्येवंशीलो रचितकभोजी, तथाऽबद्धपीठफलको यः पक्षस्याभ्यन्तरे पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृतसंस्तारक इति व्यवहारवृत्तौ । निशीथचूर्णावयुक्तम्-"जो अ पक्खस्स पीढफलगादिआणं बंधे मुत्तु पडिलेहणं न करेइ सो संजओ उब्बद्धपीढफलगो अदुवा णिच्चुत्थरिअसंथारगो उब्बद्धपीढफलगो भण्णति "त्ति । वन्दनकभाष्यव्याख्याने तु सर्वावसन्नाधिकार एवमुकम् - " तत्राद्यो वर्षाकालं विनाऽपि शेषकाले पीठफलकादिपरिभोगी स्थापनापिण्डभोजी च" इति । उपदेशमालायामपि पार्श्वस्थादिस्थानाभिधानाधिकारे- "पीढफलगपडिबद्धो" इत्यत्र ऋतुबद्धेऽपि पीठादिसेवनासक्त इति व्याख्यातम् । व्यवहारचूर्णावपि - 'उडुबद्धे वि णिक्कारणे संथारएसु सुवई" इत्याद्युक्तम् । एतच्च सर्वमप्युद्धऋतुबद्धपाठभेदेन संगतम् । अयं च सङ्क्षेपतोऽवसन्नो यः 'मिथ्यासामाचारीलग्नः' सामाचारीवैतथ्यकारी, यो वा प्राप्तं प्रायश्चित्तमकुर्वंस्तिष्ठति । तदुक्तं निशीथचूर्णी - "सामायारिं वितहं, ओसन्नो जं च पावर जत्थ । " इत्यस्य प्रतीकस्य व्याख्याने - " सव्वं - सामायारिं विहं करितो ओसन्नो जं वा मूलुत्तरगुणातिआरं जत्थ किरिया विसेसे पयट्टो पावै तं अनिंदितो अणालोअंतो पच्छित्तं अकरितो ओसन्नो भवैत्ति व्यवहारवृत्तौ त्वेतत्प्रतीकं प्रायश्चित्तोपदर्शनपरतया व्याख्यातम्, तथाहि - सामाचारी - ज्ञानादिसामाचारीं 'काले विणए' इत्यादिरूपाम्, यदि वा सूत्रमण्डल्यर्थमण्डल्यादिगतां सामाचारीं वितथां कुर्वन् यत्र स्थाने यत्प्रायश्चित्तं प्राप्नोति तत्र तस्यः स्वस्थाननिष्पन्नं प्रायश्चित्तमिति ॥ 86 ॥ देश अवसन्ननुं वहन कर्युं, हवे सव वसन्तने कहे छे : (1) स्थापित लोक, (2) रथित लोक, (3) साथी isa4, (4) साभायारी वैतथ्यकारी, अने (5) प्राप्त प्रायश्चित्तने न करनार साधु स अवसन्न छे. (1) स्थापि तकभोजी=स्थापना दोषथी दुष्ट एवु' प्राकृतिका दोषवाळु` भाजन करनार. (2) रचितकभोजी=आपवानी बुद्धिथी कांसाना वासण वगेरेमां के वस्त्र वगेरेमां जुदु` मूकी के आंधी राखे ते 'रचितक' कहेवाय. तेवु लेआजन करवाना स्वभाववाळा रचितकभाजी कहेवाय. (3) अमद्पीडलक=पखवाडीये पाटला, पाटीयु' वगेरेना बंधना छेआडीने पडिलेहण न करे, अथवा सदा सथारे पाथरी राखे. आम व्यवहारसूत्रनी टीकामां कह्युं छे. निशीथन्यूशुइभां यछे -जो अ पक्खस्स.... छत्याहि. "ने पणवाडियामां पाटी, Page #89 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्वये तृतीयोल्लासः ] [ d पाटियु वगेरेना बंधनने छेआडीने पडिलेहण न करे, ते सयतने उद्बपीफलक कह्यो छे. अथवा सदा सचारा पाथरी राखे ते पण उद्बद्ध पीठफलक कहेवाय छे." वनभाष्यनी टीकामां पण सर्व अवसनना अधिकारमां ज कह्यु छे के तत्रो...ईत्यादि. "तेमां (=बे प्रकारना अवसन्तमां) पहेले (=स` अवसन्त) वर्षाकाल विना=शेषकाळमां पण पाटले, पाटियु वगेरेना उपयाग करे." उपदेशमालामां पण पार्श्वस्थ आढिना स्थानेआ (=अपराधे) कहेवाना अधिकारमां "छीया केवद्धो' ए स्थळे ॠतुवन्द्रेडविपीसेइवनासता=शेषकाळमां पणु पाटला आदिना उपयोग करवामां आसक्त होय छे" ए प्रमाणे व्याख्या करी छे. व्यवहार चूर्णिमां पण रजुद्धे विनिआरने संचारछ्यु मुव= रोषकाळमां पण निष्कारणु संथारामां (? पाट उपर) सुवे." आ बधुय वृद्ध अने ऋतुवन्द्व एवा पाडभेदथी संगत थाय छे. संक्षेपथी ते। अवसन्तनी व्याख्या ए छे के-जे सामाचारीनुं खराखर पालन न करे, अथवा जे प्राप्त प्रायश्चित्तने न करे ते अवसन्न छे. निशीथ चूर्णिमां सामावितरूं बोरन्नो = 2 पावळु लस्थ" ए प्रतीकनी व्याख्यामां कह्युं छे के="जे सघळी सामाचारीने विपरीतपणे करे (=न करे अथवा खाटी रीते करे) ते सर्व अवसन्त छे. अथवा क्रियाविशेषमां प्रवृत्त थयेला (क्रिया करता) मूलगुणुमां के उत्तरगुणमां जे अतियारने पामे ते अतियारनी निंदा, आलाचना अने प्रायश्चित्त न करे, ते स` अवसन्न छे." व्यवहारसूत्रनी वृत्तिमां ते ए प्रतीकनी प्रायश्चित्त बतावनार रूपे व्याख्या करी छे. ते आ प्रमाणे छे:-='सामाचारी एटले वा विन' ईत्यादि गाथामां जणावेली ज्ञानादि संबधी सामाचारी, अथवा त्रमांडली, अथ मांडली आदि संबंधी सामाचारी, ए सामाचारीने निपरीतपणे करता जे स्थानमां (देषमां) जे प्रायश्चित्तने पामे छे त्यां तेने 'स्वस्थान निष्पन्न' (ते ते दाखमां जे जे कह्युं हेआय ते) प्रायश्चित्त आवे." [6] उजोवलन्नः । matha hrazIjamAr-- tifast sis कुसीलो, नाणे तह दंसणे चरित्ते य । नामि यिआयारम्भं से एमेव दंसणओ ॥ 87 ॥ चरणे को अभूई, परिणापसिणे निमित्तमाजीवी । कक्ककुरुआइलक्खणमुवजीव विज्जमंताई ॥ 88 ॥ * सामान्यथी ऋतुवरॢ वीटर' शब्द प्रसिद्ध छे. आम छतां आदिना बधनने छेडीने पडिलेहण न करे ए अने आश्रयीने टीकामां अमृद्ध पीट' एवा शब्दप्रयाग कर्यां छे. 36 वीट शब्दना अर्थ व्युत्पत्तिभेदथी समान छे. नै दानि महानि, अवढीटरः । कहीने वत: (सि. 5-3-123) ए सूत्रथी वधु धातुने नहू बने. एना अथ बंधन थाय. रातं वन्द्व (=अन्धन) येवां ते यस्यासौ उद्वीटः। एम बने ekAOka छे. निशीथसूर्णिमां पीठे--क्लक पू. उपाध्यायजी महाराजे अही अने अवद पीत्त ए बने अवद्यानि पीटाफीनियस्थानो भावमां वत्त प्रत्यय लागतां दनि, वृषनि पीटारोनि Page #90 -------------------------------------------------------------------------- ________________ 78. [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते "तिविहोऽत्ति । त्रिविधो भवति कुशीलो ज्ञानकुशीलो दर्शनकुशीलश्चारित्रकुशीलश्चेति । तत्र ज्ञाने कुशीलो निजाचाराणां-कालविनयादिकानां भ्रंशे - विराधने भवति । एवमेव निःशङ्कितत्वादीनां निजाचाराणां भ्रंशे दर्शनतःकुशीलः ॥ 87 ॥ 'चरणेऽत्ति । 'चरणे' चारित्रे च कुशीलो भवति कौतुके भूतिकर्मणि प्रश्नाप्रश्ने च क्रियमाणे निमित्तमुपजीवन् 'आजीवी' आजीविकाकारी, तथा कल्ककुरुकयोपलक्षितो यः लक्षणं विद्यामन्त्रादि च उपजीवति । / 88 / / "आसन्ननु न थु", वे उशासन 14 / 2 : कुशीलना ज्ञानकुशील, दर्शनकुशील, चारित्रकुशील एम त्रण प्रकारे छे. ज्ञानना काल, विनय वगेरे आचारोमां विराधना करवाथी ज्ञानकुशील बने छे. ए ज प्रमाणे दर्शनना निःशंकता वगेरे आचारमां विराधना करवाथी दर्शनकुशील बने छे. [87] कौतुक, भूतिकर्मप्रश्ना प्रश्न, निमित्त, आजीविका, कल्ककुरुका, लक्षण, विद्यामंत्र वगेरेने उप्यो॥ 42nA2 यात्रिशीत छ. [88] एतान्येव पदानि प्रत्येकं व्याचिख्यासुराह सोहग्गाइणिमित्तं, परेसि ण्हवणाइ कौगं भणियं । मुहजलणकड्ढणाइअमहवा अच्छेरयं चरियं ॥ 89 ॥ ... 'सोहग्गाइति । सौभाग्यादिनिमित्तं परेषां यत्स्नपनादि क्रियते तत्कौतुकं भणितम् , तदुक्तम्- 'निन्दुमाइआणं तिग वच्चराइसु ण्हवणं कारेइ त्ति कौअं । ' अथवा मुखाज्ज्वलनकर्षणादिकमाश्चर्यकृच्चरित्रं कौतुकं भण्यते, तदुक्तं व्यवहारवृत्तौ-"कौतुकं नामाश्चर्य यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निकाशयति नाशिकया वा, तथा मुखादग्नि निष्काशयति" इत्यादि । / 89॥ आ प्रकपदनी व्याख्या करे छे : सौभाग्य आदि निमित्ते बीजाओने स्नान कराववुं वगेरे कौतुक कह्युं छे. (निशीथ u.13 गा.4345नी चूणिमां) कह्युं छे के "जेने संतान न थतां होय तेवी स्त्री वगेरेने त्रिक, * चोक वगेरे स्थानमां स्नान करावे ते कौतुक छे." अथवा मुखमांथी अग्नि काढ वगेरेथी लेकने आश्चर्य प्रगट करे ते कौतुक कहेवाय. व्यवहारसूत्रनी टीकामां कह्युं छे के -"कौतुक एटले आश्चर्य पमाडवुं. जेमके जादुगरे मोढामां गोळाओने नाखीने कानमांथी के नाकमांथी काढे, तथा भुंभमाथा मनि स्त्द् 473." [88] .... जरिआइ भूइदाणं, भूईकम्मं तहा विणिदिलं । पसिणापसिणं कहणं, सुविणगविज्जादिकहियस्स ॥ 90 ॥ - त्रिक=ज्यां त्रण रस्ता भेगा थतां होय तेवुं स्थान. Page #91 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] | [ 72 'जरिआइत्ति । ज्वरितादीनां यद् भूतिदानम्-अभिमन्त्रितरक्षाप्रदानं तद् भूतिकर्म विनिर्दिष्टम् , तदुक्तम्-रिक्खणिमित्तं अभिमंतियं भूई dei"tti । तथा स्वप्नकविद्यादिना कथितस्यार्थस्य यदन्येभ्यः कथनं तत्पश्नाप्रश्नम् , प्रश्नस्य A-समन्तात्प्रश्नो यत्र स्वेष्टदेवतादीनामिति व्युत्पत्तः, तदुक्तम्-"सुविणगविज्जाकहियं, आईखिणिघटिआइकहियं वा । जं सीसइ अण्णेसि, पसिणापसिणं हवै एयं ॥ 1 ॥ " तथा-"अंगुट्ठबाहुपसिणाइ करेइ सुविणगे विज्जाए अक्खियं अक्खमाणस्स पसिणापसिणं [वरू ] " । 10 ॥ कई ताववाळा वगेरेने मंत्रेली रक्षा आपवी एने भूतिकर्म कह्युं छे. कह्युं छे ke"rakSaNa माटे बंनेली रक्षा आपे (ते चारित्रकुशील छे.)" तथा स्वप्नमां जोयेलुं के विद्याना प्रभाव वगेरेथी देवताए कहेला विचारोने बीजाओने कहेवा ते X प्रश्नाप्रश्न छे. कारण के प्रश्न मा समत्ता प्रश्नो चत्र रेवताकीनामु (कपूछेला प्रश्नने पोताना ईष्ट देवता वगेरेने जणावेल अर्थ संपूर्ण बीजाने कहे ते प्रश्नाप्रश्न) एवी व्युत्पत्ति छे. कह्युं छे के- + सुविविज्ञादि कुंबिघंटियारूगियं वा . = रीसरू अओम् gfali नळ दुरू पर्व शिक्षा प्र. सा. गा. 113 "स्वप्नमां जोयेलुं के विद्याधिष्ठात्री देवीए कहेलुं पूछनारने कहे ते प्रश्नाप्रश्न. अथवा आईखिणीए=कर्णपिशायिका देवीए के घंटिक यक्ष vageree कहेलुं शुभ-अशुभ वगेरे बीजा पूछनारने कहेवुं ए प्रशाप्रश्न छे." तथा लाकुवादुवंसिनारू जेरू सुवि विज्ञाआ, विघळे मास साघणि (नि. गा. 4345 नी चूर्णि) "अंगुठो, बाहु वगेरेमां आद्यानथी उतारेला (अवतरेला) देवताने प्रश्नो वगेरे करे, अथवा स्वप्नमां विद्यानी अधिष्ठात्री देवीए कहेली वात पूछनारने कहे ते प्रश्ना प्रश्न छे." [9] तीअंच पडुप्पन्न, भणइ णिमित्तं अणागयं वा णं । जो पूआइणिमित्तं, होइ णिमित्तोवजीवी सो ॥ 91 ॥ 'ती ca'tti । अतीतं च प्रत्युत्पन्नं चानागतं वा 'णम्' इति वाक्यालङ्कारे निमित्तं यो भणति लोकानां पुरः पूजादिनिमित्तं स निमित्तोपजीवी भवति ॥ 91 / / जे पूजा माटे अतीत अने अनागतना निमित्तने केनी आगळ कहे ते निमित्त उपजीवी छे. [1] जाईइ कुले अ गणे, कम्मे सिप्पे तवे सुए चेव । सत्तविहं आजीविअमुवजीवै सो उ आजीवी ॥ 92 ॥ 4 भावार्थ- कोई व्यक्ति चारित्रकुशीलने मारी अमुक आपत्ति दूर थशे के नहि वगेरे पूछे. चारित्रकुशील पिताना ईष्टदेव वगेरेने पूछीने तेने जवाब आपे. एटले अहीं प्रश्नने प्रश्न थयो. कोई व्यक्तिए चारित्रकुशीलने पूछयुं. तेणे पोताना ईष्टदेव वगेरेने पूछयुं ते प्रश्नो प्रश्न. - + डाक शाब्दिक फेरफार साथे आ श्लोक बुक मां (उं. 1 गा, 1312) अने पंचवस्तुमां (1646) कंदप आदि पांच अशुभ भावनाना वर्णनमां che. Page #92 -------------------------------------------------------------------------- ________________ Page #93 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] [ 82 स्नान करवुं ते कुरुका छे. कल्कथी सहित कुरुका ते कककुरुका. व्यवहारसूत्रनी वृत्तिमां कह्युं छे के-"कलक एटले प्रसूति आदि संबंधी रोगोमां क्षारपात करो, अथवा पिताना संपूर्ण शरीरमां के शरीरना अमुक अवयमां लोधर आदिथी उद्दवर्तन करवुं. तथा कुरुका एटले संपूर्ण शरीरमां के शरीरना अमुक अंगोमां प्रक्षालन करवुं." व्यवहार सूत्रनी चूणिमां पण कह्युं छे के- "कलक एटले प्रसुति आदिमां क्षारपात करे, अथवा लोधर आदिथी पोताना शरीरमां देशथी के सर्वथी उदवर्तन करे. कुरुका एटले शरीरना अमुक अंगोमां के संपूर्ण शरीरमां प्रक्षालन करे." निशीथचणिमां तो कह्युं छे के "लोधर आदिनुं कलेक जधा आदिमां धसे अने * शरीरशुश्रुषा करवी ते कुसका छे, अर्थात् बकुशपणने करे. [3] अण्णे उ कक्ककुरु, मायाणियडीइ भासणं विति । थीलक्खणाइ लक्खणमुग्घाडा विजमंता य .94 ॥ 'अण्णे उत्ति । अन्ये तु कल्ककुरुको मायानिकृत्या भाषणं त्रुवते, कल्केनावद्येन कृत्वा कुरुका कल्ककुरुकेति व्युत्पत्तेः, तदुक्तमावश्यके-"कककुमआ य मायाणियडीए जं भणंति तं भणियं" ति । 'स्त्रीलक्षणादि' कररेखामषीतिलकादि लक्षणम् , विद्या मन्त्राश्च 'उद्घाटाः' प्रकटाः, तथाहि-ससाधना विद्या, असाधनो मन्त्रः, यदि वा यस्या(a)धिष्ठात्री देवता सा विद्या, यस्य पुरुषः स मन्त्र इति हि व्यक्तमेवेति ॥ 94 / / बीजाओ वन वन वा कु =पाप करीने तेने छुपाववा माटे कराती माया ते "कल्ककुरुका" एवी व्युत्पत्तिथी मायापूर्वक ठगवा माटे जे जे बोलवामां आवे तेने कलककुरुका कहे छे. आवश्यक सूत्रमां [वंदन अ गा. 1107 पछीनी प्रक्षेप गाथानी टीकामां कह्युं छे के "माया पूर्वक ठगवा माटे जे बेलवामां आवे छे, तेने कककुरका कहे छे." हस्तरेखा, मा, तल वगेरे सामुद्रिक (शरीरमां) लक्षणे छे. विद्या अने मंत्र लेकप्रसिद्ध छे. (होम, बलि, जाप वगेरे) साधनेथी सिद्ध थाय ते विद्या, अने साधन विना (मात्र जापथी) सिद्ध थाय ते मंत्र. अथवा जेनी अधिष्ठात्री देवी होय ते विद्या, अने जेने अधिष्ठाता पुरुष (-देव) होय ते मंत्र. ते बंने प्रसिद्ध ज छे. [4] आदिशब्दग्राह्यमाह आइपया चेतव्या, जे दोसा मूलकम्मचुनाई । होइ कुसीलो समणो, कुच्छिअसीलो हु एएहिं ॥ 95 ॥ * शरीर सारुं देखाय, शरीरने सुख मळे ए माटे मोटुं देवुं वगेरे शरीर संबंधी सुश्रुषा= सेवा ते शरीरशुश्रषा छे. * बकुश श्रमण जेवा दे लगाडे तेवा दे आवक लगाडे. गु. 11 Page #94 -------------------------------------------------------------------------- ________________ [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते 'Aipaya'tti । आदिपदाद् ग्रहीतव्या दोषा मूलकर्मचूर्णादयः । तत्र मूलकर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणीकरणम्, अपुरुषद्वेषिण्याः सत्याः पुरुषविद्वेषीकरणम्, गर्भोत्पादनशा तनादि वा । चूर्णयोगादयश्च प्रतीताः । एतैर्दोषैः कुत्सितशीलः श्रमणः कुशीलो भवति शबलभावसम्पादकविरुद्धक्रियया कुशीलत्वव्यवस्थितेः ॥95॥ हवे आदि शब्दथी जे विशेष लेवानुं छे ते जणावे छे : आढि' पदथी मूलक, चूर्ण वगेरे दोषो लेवा. तेमां मूलकम एटले कोई स्त्री पुरुष प्रत्ये द्वेषवाळी थई गई हाय ता तेना पुरुष प्रत्येना द्वेष दूर करवा, अथवा पुरुष प्रत्ये द्वेषवाळी न हेआय तेने पुरुष प्रत्ये द्वेषवाळी करवी. मूलकम एटले गभएण्पित्ति, गनाश वगेरे कराववुं, चूर्णयोग वगेरे ता प्रसिद्ध छे. आ दाषाथी दुष्ट आचरणवाळा श्रमणु कुशील बने छे. कारणके आत्मामां मलिन भावाने करावनारी विरुद्ध क्रियाथी कुशीलपणु थाय छे. [5] उक्तः कुशीलः । अथ संसक्त उच्यते संसत्तो बहुरुवो, अलिंदनडएलगोवमो duviho । ent अकिलिट्ठो, इयरो पुण संकिलिट्टप्पा ॥96 ॥ 'संसत्तो ऽति । ' बहुरूपः' यस्य यस्य सङ्गं करोति तत्तद्गुणदोषानुविधायी संसक्तः, किम्भूतः ? इत्याह- 'अलिन्दन टैडकोपमः ' यथा गोभक्तालिन्द के यत्किञ्चिदुच्छिष्टमनुच्छिष्टं वा अनावश्रवणादिकं वा सर्व क्षिप्यते एवमत्र सर्वाण्यपि संनिहितसंविग्ना संविग्नलक्षणानि लभ्यन्त इत्यलिन्ड्समः, यथा नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति तथा यः पार्श्व" स्थादिमिलितः पार्श्वस्थादिरूपं संविग्नमिलितश्च संविग्नरूपं भजत इति नटोपमः, यथा एडको लाक्षारसनिमग्नः सन् लोहितवर्णो भवति नीलीकुण्डे निमग्नः संश्च नीलवर्णस्तथाऽयमपि संविग्नमिलितः शुभाशयोऽसंविग्नमिलितश्चाशुभाशय इत्येडकोपमः । स चायं द्विविधः - एकोऽसक्लिष्ट 1 इतरः पुनः सक्लिष्टात्मा ॥ 96 ॥ कुशीलनुं वर्णन कर्युं. हवे ससक्तनुं वण न करे छेः जे बहुरूपी अने ते स सक्त छे. अर्थात् जेने जेना संग करे, तेना तेना गुण-दोषवाळा खनी जाय, ते ससक्त छे. स सक्त कडायु, नट, अने घेटा समान छे. गायाने जेमां खवडाववामां आवे छे ते कडायुं, जेम कडायामां (=टापला वगेरेमां) वधेलु के नहि वधेलु. भात-आसाम वगेरे बधुंज नाखवामां आवे छे, तेम नजीकमां (पासे) रहेला x सविग्ननां के असविग्ननां बधांय लक्षणा sa`saktamAM जोवा मळे त्यारे ते # अचासीमी गाथामां चारित्रकुशीलना लक्षणमां विद्या-मंत्र आदिना उपयेग करनार चारित्रकुशील छे एम कह्युं छे. तेमां कहेला 'आदि' शब्दथी जे लेत्रानुं छे ते अहीं जणावे छे. x sa`viMgsanI पासे रहेलो हाय ता sa`vignanAM लक्षण्णा तेमां देखाय, असविग्ननी पासे रहेलो हाय ता असविग्ननां लक्षणा तेमां देखाय. Page #95 -------------------------------------------------------------------------- ________________ ' जुवानिये लीलोझाला ] संसक्तने कडाया समान जाणे. जेम नट रंगभूमिमां प्रवेश करीने कथा (प्रसंगो प्रमाणे ते ते rU5 करे छे, तेम, पासस्थादिनी साथे मळे ते पासत्यादि जेवो अने संविग्नादिनी साथे मळे तो संविग्न जेवुं बनी जाय, आ संसक्त नट समान छे. जेम घेटे लाक्षारसमां पडे ते लालरंगवाळो बनी जाय, अने गळीना कुंडमां पडे ते गळीना (=आसमानी) रंग जेवुं बनी जाय, तेम संसक्त पण संविग्ननी साथे मळे ते शुभ आशयवाळे अने असंविग्ननी साथे भळे तो अशुभ आशयवाळा बनी जाय, ते घेटा समान छे. वळी संसक्तना असंक्लिष्ट अने सक्लिष्ट एम पण बे प्रकारे छे. [6] असलिष्टमाह पासत्थाइसु मिलिओ, तारूवो चेव होइ पिअध्म्मो। पियधम्मेसु मिलिओ, असंकिलिट्ठो इमो होइ ॥ 17 ॥ 'पासस्थाइसुत्ति । पार्श्वस्थादिषु मिलितः 'तप एव' पार्श्वस्थादिरूप एव भवति, प्रियधर्मसु च मिलितः प्रियधर्मा भवति, अयमसंक्लिष्टः संसक्तो भवति, संसृज्यमानगुणदोषानुविधायिस्वभावत्वस्यासङ्किलष्टलक्षणत्वादोषैकसङ्क्रमणस्वभावापेक्षया दोषगुणोभयसक्रमस्वभावेऽसकिलष्टत्वस्य सार्वजनीनत्वाद्दोषापकर्षमात्रस्यापि तत्त्वतो गुणत्वात् । न चैवं सामान्यलक्षणाऽभेदः, संमृज्यमानस्वभावानुविधायित्वमात्रस्यैव सामान्यलक्षणत्वे तात्पर्याद्, अत eva"emeva य मूलुत्तरदोसा य गुणा य जत्तिया केई । ते तम्मि उ संनिहिया संसत्तो भन्नई तम्हा ॥ 1 ॥ " इत्यनया यथोक्तं मूलोत्तरगुणदोषाणां संनिधानं यथासम्भवमेव भावनीयम् ॥ 97 ॥ तेमां असंकिलष्ट संसक्तनुं वर्णन करे छे - जे पार्थस्थ आदिमां भळे ते पार्थस्थादि जेवो ज बने, अने धर्मप्रिम (=संविओमां) भळे ते धर्मप्रिय बने ते संसक्त असंकिलष्ट छे. कारण के जेना संसर्गमां आवे तेना गुणदोषने पितानामां लेवाने स्वभाव ए असंक्तिनुं लक्षण छे. केईमां केवळ देनुं ज संक्रमण थाय तेवा स्वभावनी अपेक्षाए देव-गुण उभयनुं संक्रमण थाय तेवा स्वभाववाळो लेकमां असंकिलष्ट कहेवाय छे ते प्रसिद्ध छे. परमार्थथी गुणोने ग्रहण न करे पण मात्र दोषने hRAsa थाय ते पण गुण कहेवाय. प्रश्नः आ रीते ते संसक्तना सामान्य लक्षणमां अने असंक्षिण संसाना लक्षणमां भेद रहेतुं नथी, उत्तर :- भेद रहे छे. कारण के जेने संसर्ग थाय तेने हवभाव पितानामां ले ए ज संसक्तना सामान्य लक्षणनुं तात्पर्य छे. कह्युं छे के, एमेव य मूलुत्तरदोषा य गुणा य जत्तिया केई । ते तजिक संनिफिया, संपत्तो मग्न तरह्या छे. प्र. सा. गा. 117 गायने खवडाववाना कडायामां नाखेलुं भोजन अने खल वगेरेनी जेम मूलगुण अने उत्तरगुणे होय, तथा तेनाथी विपरीत घणा दोषे पण बधाय तेमां रहेला Page #96 -------------------------------------------------------------------------- ________________ [ svopshvRtti-गुर्ज्र्भास्साभावानुवाव्युत्तेहोय छे. माटे ते संसक्त कहेवाय छे." आ गाथाथी संसक्तमां मूलत्तर गुणनुं अने दानुं पण अस्तित्व यथासंभव विचारवुं. [7] उक्तोऽसंक्लिष्टः संसक्तः । अथ सङ्क्लिष्टं तमाह- पंचासवप्पवत्तो, जो खलु तिहिं गारवेहिं पडिबद्धो । गिहीत्थीसु अ एसो, संसत्तो संकिलिट्ठप्पा ॥ 98 ॥ 'पंचासवप्पवत्तोऽत्ति । यः खलु पञ्चस्वास्रवेषु-हिंसादिषु प्रवृत्तः, तथा त्रिभिः 'गारवैः' अद्धिरससातलक्षणैः प्रतिबद्धः, तथा गृहिषु स्त्रीषु च प्रतिबद्धः, एष संसृज्यमानदोषमात्रानुविधायिस्वभावत्वेन सकिलष्टात्मा संसक्तो भवति, तथाविधकुमित्रादिसंसर्गेण तद्गतहिंसादि. दोषाणां सक्रमाद्धिंसादिषु प्रवृत्तेः, गारवमग्नपरिजनादिसंसर्गेण च गारवमन्जनात् , गृहिस्त्रीसंसर्गेण च गृहकार्यकामचेष्टादिसम्भवादिति ॥ 98 ॥ असल संसक्तनुं वर्णन कर्युं. हवे संश्लिष्ट संसक्तनुं वर्णन करे छे - 'जे हिंसादि पांच आश्रोमां प्रवृत्त, ऋद्धि-रस-शाता ए त्रण गारोथी प्रति . बद्ध, गृहस्थोमां अने स्त्रीओमां प्रतिबद्ध होय, जेने संसर्ग थाय तेना दोषे ज पोतानामां लेवाना स्वभाववाळे हेवाथी ते संकिलष्ट स्वरूप संसकत छे. कारणके ते तेवा प्रकारना कुमित्र वगेरेना संसर्गथी कुमित्र वगेरेमां रहेला दोषनुं ज पितानामां संक्रमण करवाथी हिंसादिमां प्रवृत्ति करे, गारवामां मग्न बनेला परिजनादिना संसर्गथी गारवामां पण मग्न बने, गृहस्थ अने स्त्रीओना संसर्गथी तेमनां घरनां कार्यो करे, अने कामचेष्टा वगेरे पण करे. [98] - 3 संत । थ यथा मा... उस्मुत्तमायरंतो, उस्सुत्तं चेव प्न्न्न्न्वेमान्नो। एसो उ अहाछंदो, इच्छाछंदु त्ति एगहा ॥ 99 ॥ .. 'उस्सुत्तति । सूत्रादूर्द्धम्-उत्तीर्ण परिभ्रष्टमित्यर्थ उत्सूत्रम् तदाचरन् , प्रतिसेव्यमानमेवोसूत्रं यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाच्छन्दोऽभिधीयते, यत इच्छाछन्दो यथाछन्द इत्येकाऔ~, किमुक्तं भवति ? छन्दो नामेच्छा तामनतिक्रम्य प्रवर्त्तते यः स यथाछन्द इति युक्तमुक्तमेतत् । / 99 ॥ - संसक्तनुं वर्णन कर्युं. हवे & यथाईदनुं वर्णन करे छे :-- - जे उसूत्रशास्त्रविरुद्ध आचरण करे अने पोते करे तेवुं उसूत्र ज बीजाने कहे, ते यथाद कहेवाय. कारण के XIcchAIda अने यथाईद ए बंने एक ज छे. तत्वथी छंद * निशीथमां 3492 मी गाथाथी यथाईदनुं विस्तृत वर्णन छे. 4 ईछा छंदमां छंदने अर्थे आधीन छे. ईच्छाने आधीन ते ईचछा छंद. जे ईचछा प्रमाणे करे ते पितानी ईच्छाने आधीन छे. आम ईचछा छंद अने यथादने artha eka ja che. - Page #97 -------------------------------------------------------------------------- ________________ gurutatvavinizcaye तृतीयोल्लासः ] मुन्चे एटले ईच्छा, जे ईरछा प्रमाणे प्रवृत्ति करे तेने ईरछाईद कहे के यथाईद कहे बंने एकाईक छे. माटे आ बरोबर कह्युं छे. [9] उत्सूत्र व्याचष्टे उस्मुत्तमणुवइट्ट, सच्छंद विगप्पिअं अणणुवाई । परतत्तिपवित्ते तितिणे य एसो अहाछंदो ॥ 10 ॥ - 'उस्सुत्तमणुवै8'ति । उत्सूत्रं नाम यत्तीर्थकरादिभिरनुपदिष्टं तत्र या सूरिपरम्परागता सामाचारी यथा नागिला रजोहरणमूर्द्धमुखं कृत्वा कायोत्सगं कुर्वन्तीत्यादि, साऽयङ्गेषूपामु नोपदिष्टेत्यनुपदिष्टम् । सङ्केततोऽनुपदिष्टस्वरूपमाह-स्वच्छन्देन-स्वाभिप्रायेण विकल्पितंरचितं 'स्वच्छन्दविकल्पितं' स्वेच्छाकल्पितमित्यर्थः, अत एव 'अननुपाति सिद्धान्तेन सहाघटमानकमिति व्यवहारवृत्ती व्याख्यातम् । तच्चूर्णावप्येवमुक्तम्-"अणुवदिनै णाम आयरियपरंपरागया सामायारी, जहा नाइला उवराहुत्तं रयहरणं काउं वोसिरंति चारणाणं वंदणए थामंति भण्णति, एरिसं ण भवै, केरिस पुण अणुवदिठं ?, उच्यते-सच्छन्दविगप्पि-स्वेछाकल्पितमित्यर्थः, अगणवाइ-अघडमाणं अनुपपन्नमित्यनर्थान्तरम् । अन्यत्र त्वेवं व्याख्यातम्-"उस्सुत्त णाम सुत्तादवेअं, अणुवदिट्ठं णाम जं णो आयरियपरंपरागयं मुक्तव्याकरणवत् , सीसो पुच्छइ-किमण्णं सो परूवेइ ? आचार्य आह-सच्छंदविगप्पि' स्वेन च्छन्देन विकल्पितं स्वच्छन्दविकल्पितम् , तं च अगणुवाती न क्वचित्सूत्रेऽर्थे उभये वाऽनुपाति bhavati"tti । न केवलमुत्सूत्रमाचरन् प्रज्ञापयश्च यथाच्छन्दः किन्तु यः परतप्तिषु-गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः, तथा तितिणो नाम यः स्वल्पेऽपि केनचित्साधुनाऽपराधे कृतेऽनवरतं पुनः पुनझपन्नास्तेऽयमेवरूपो यथाछन्दः । अन्यत्र त्वेवं व्याख्यातम्-"परो गृहस्थस्तस्य कृताकृतव्यापारवादभाषी वा स्त्रीकथादिप्रवृत्तो वा परतप्तिप्रवृत्तः, 'तितिणो दवे भावे य, दश्वे टिंबरुगादिकट्ठ अगणिपक्खितं तिणतिणेइ, भावे तिंतिणो आहारोवहिसेज्जाओ इट्ठाओ अलभमाणो सोअइ जूरै तिप्पइ, एवं दिवसं पि तीतिडतो अच्छई । " ॥ 100 / / उसूत्रनी व्याख्या कहे छे :उसूत्र एटले जे तीर्थकर वगेरेथी अनुपदिष्ट होय=तीर्थकर vageree jene upadeza Apyo na hoya, te विषयनी आचार्य परंपराथी आवेली सामाचारी. जेमके-नागिल शाखाना साधुओ वगेरे रजोहरणने उदर्व मुख करीने कार्योत्सर्ग kare che vagere. te सामाचारी होवा छतां अंग-उपांगोमां कही न होवाथी अनुपदिष्ट छे. हवे संकेतथी "anupadiSTa'nuM स्वरूप कहे छे -जे वेच्छाथी कपेलुं होय अने एथी ज अननुपाती =सिद्धांतनी साथे घटतुं न होय ते पण अनुपादिष्ट छे. ए प्रमाणे व्यवहारसूत्रनी टीकामां अनुपदिष्टनी व्याख्या करी छे. तेनी चर्णिमां पण आ प्रमाणे कह्युं छे - "अनुपदिष्ट एटले आचार्य परंपराथी आवेली सामाचारी. जेमके नागिलशाखाना साधुओ वगेरे रजोहरणने उदर्वमुख करीने कार्योत्सर्ग करे छे, चारणमुनिओना वंदनमां "थाम' ए प्रमाणे कहे छे. पण आवुं न कराय. प्रश्न- अनुपदिष्ट केवुं होय ? उत्तर :-स्वेच्छाथी कपित होय अने अननुपाती Page #98 -------------------------------------------------------------------------- ________________ 86 ] ! [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते हाय, अननुपाती एटले अधटमान (न धटे ते). अहीं अधटमान अने अनुपपन्न ए तेना एक ज अथ थाय छे. बीजा स्थळे (नि, u, 11 गा. 3492नी सृष्टिमां) आ प्रमाणे व्याख्या करी छे :-उत्सूत्र एटले सूत्रथी रहित, अने अनुपर्दिष्ट एटले जे आचाय पर पराथी आवेलुं न होय. मुक्त व्याकरणना जेवु शिष्य पूछे छे -ते खीजु` शु` प्ररूपे छे ? आचाय जवाळ आपे छे H--ते स्वेच्छाथी कल्पित हाय, अने अननुपाती हेय=सूत्रमां, अर्थांमां के सूत्र-अर्थ उभयमां कर्यांय न आवतुं हाय, तेवुं प्ररूपे छे." केवल उसूत्रने आचरे अने प्ररूपे ते ज यथाद नथी, किंतु जे परतप्तिमां एटले के गृहस्थाना कार्य मां करण-करावण-अनुमेआदनवडे प्रवृत्त छे, तथा जे "तितिणु' (=रसाळ) छे, एटले के केआइ साधु अल्प पणु अपराध करे त्यारे सतत फरी फरी राष करे छे, ते पण यथाछंद छे. खीजा स्थळे वळी आवी व्याख्या करी छेः-पर एटले गृहस्थ, तेनी करेली नहि करेली प्रवृत्तिनी वाता (चर्चा) करनारा ते परप्ति प्रवृत्त छे. अथवा स्रीकथा आदिमां प्रवृत्त परप्ति प्रवृत्त छे. ti`tiNu एटले खडखड करनार, तेना द्रव्यथी अने भावथी ema be bhede che. टिंबरुक वृक्ष आदिना काने अग्निमां नाखतां तिणु तिष्णु अवाज करे छे, ते द्रव्यथी ति...तिष्णु छे. आहार, उपधि, अने शय्या (वगेरे) ईष्ट न मळे त्यारे शाक करे, खेद करे, असास करे, एम आखा दिवस बडबडता रहे, ते भावथी तितिणु छे." [10] सच्छंदम विगप्प, किंची सुहसायविगइपडिबद्धो । तिहिं गारवेहिं मज्जइ, तं जाणाही अहाछंद ॥ 101 ॥ 'सच्छंदमैऽत्ति । स्वच्छन्दमतिविकल्पितं किञ्चित्कृत्वा तल्लोकाय प्रज्ञापयति कदालम्बनम्, ततः प्रज्ञापनगुणेन लोकाद् विकृतीर्लभते, ताश्च विकृतीः परिभुञ्जानः स्वसुखमासादयति, तेन च सुखासादनेन तत्रैव रतिमातिष्ठते, तथा चाह- सुखासादे विकृतौ च प्रतिबद्धः तथा तेन स्वच्छन्दमतिविकल्पितप्रज्ञापनेन लोके पूज्यो भवति, अभीष्टरसांचाहारादीन् प्रतिलभते वसत्यादिकं च विशिष्टम्, अतः स आत्मानमन्येभ्यो बहु मन्यते, तथा चाह - 'त्रिभिर्गारवैः' ऋद्धिरससातलक्षणैर्माद्यति य एवंभूतस्तं यथाछन्दं त्वं जानीहि । / 101 / / ओ स्वच्छंद मतिथी कल्पित कंईक खाटु' आलंबन (निमित्त) करीने ते आलबनने लाकाने उपदेश आपे, अने ते उपदेशना प्रभावे लाको पासेथी विगइए मेळवे, ए रीते विगईने परिभोग करता ते स्वसुख अनुभवे अने सुखप्राप्तिना कारणे तेमां राग राखे. ग्रंथकार पण ते प्रमाणे ज कहे छे:-सुवासारे विद्युतौ ष प्रतिवद्धा= सुखप्राप्तिमां अने विगई एमां प्रतिष्ठद्ध (आसक्त) अने छे. तथा स्वच्छ ढमतिथी= कल्पित कारणना उपदेशथी लेआकमां पूज्य अने, तेथी ईंज रस अने आहारने तथा विशिष्ट वसति आदिने मेळवे, अने तेवुं करीने ते पेआताने खीजाएथी अधिक=द्धियाता माने. ग्रंथकार पण ते प्रमाणे ज कहे छे:-त्रिमिर्गायै......इत्यादि. ऋद्धि-रसशाता रूप त्रण गारवाथी अभिमानी बने, जे आवा प्रकारना हाय तेने तुं यथाळ जाणुं [101] For Private & Persorial Use Only Page #99 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः] इहोत्सूत्रं प्ररूपयन् यथाछन्द उक्तः, तत्प्ररूपणामेव भेदतः प्ररूपयति अहछंदे पडिवत्ती, उस्सुत्तपरूवणम्मि दुवियप्पा । चरणेसु गईसु तहा, जं ववहारम्मि भणियमिणं ॥ 102 ॥ अहछंदस्स परूवण, उस्मुत्ता दुविह होइ णायव्वा । चरणेसु गईमुं जा, तत्थ चरणे इमा होइ ॥ 103 ॥ 'अहछंदेऽत्ति । यथाछन्दै 'प्रतिपत्तिः' व्याख्याशैली उत्सूत्रप्ररूपणे द्विविकल्पा भवति, चरणेषु तथा गतिषु । यद् इदं व्यवहारे भणितम् ॥ 102 / / 'ahachaMdassa'tti / यथाछन्दस्य प्ररूपणा 'उत्सूत्रा' सूत्रादुत्तीर्णा द्विविधा भवति ज्ञातव्या, तद्यथा-'चरणेषु' चरणविषया 'गतिषु' गतिविषया, तत्र या चरणे चरणविषया सा 'इयं' वक्ष्यमाणा भवति ॥ 103 / / अहीं उसूत्र प्ररूपण करनारने यथा छंद कह्यो छे, आथी उसूत्रप्ररूपणाने ज विशेषथी ना छ : यथा उत्सुत्र प्ररूपण करे ते चरण संबंधी अने गति संबंधी ema be 4Are cha. 4125 व्यवहारसूत्रमा आ (नीय 4वारी ते) ह्यु छ. [102] यथाईदनी उसूत्र प्ररूपणा चारित्र संबंधी अने गति संबंधी ema be प्रकारनी आय. तम यास्त्रि समधी सूत्र 5354 / भा (-वे डेवारी ते) छे. [103] तामेवाह पंडिलेहणि मुहपोत्तिय, रयहरणनिसिज्ज पायमत्तए पैट्टे । पेडलाई चोल उण्णा, दसिया पंडिलेहणा पोत्तं ॥ 104 ॥ 'पडिलेहणित्ति । 'मुखपोतिका' मुखवत्रिका सैव 'प्रतिलेखनी' पात्रप्रत्युपेक्षिका पात्रकेसरिका, किं द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोमयप्रत्युपेक्षणकार्यनिर्वाहेणापरवैफल्यात् । तथा 'rayaharaNaNisijja'tti किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम् 1 एकैव निषद्याऽस्तु । 'पायमत्तएऽत्ति यदेव पात्रं तदेव मात्रकं क्रियताम् , मात्रकं वा पात्रं क्रियतां किं द्वयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः, भणितं च--"यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयात्" इति । तथा 'paTTa'tti य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियतां किं पृथगुत्तरपट्टग्रहेण 1 / तथा 'पडलाई cola'tti पटलानि किमिति पृथग् ध्रियन्ते ? चोलपट्टक एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने निवेश्यताम् । 'uNNAdasiya'tti रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते ? क्षोमिकाः क्रियन्तां ? ता पुर्णमयीभ्यो मृदुतरा भवन्ति । 'पडिलेहणापोत्तंति प्रतिलेखनावेलायामेकं पोतं प्ररतार्य Page #100 -------------------------------------------------------------------------- ________________ 88 ]. [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते तस्योपरि समस्तवस्त्रप्रत्युपेक्षणां कृत्वा तदनन्तरमुपाश्रयात्बहिः प्रत्युपेक्षणीयम् , एवं हि महती जीवदया कृता भवतीति ॥ 104 ॥ "दंतच्छिन्नमलितं, हरियट्ठिय मजणा य णितस्स । अणुवाई अणणुवाई, परूव चरणे गतीसुं पि ॥ 105 ॥ 'दंतच्छिन्न मिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तैश्छेत्तव्या न नखरदनेन, नखरदनं हि ध्रियमाणमधिकरणं भवति । तथा 'alipta'miti पात्रमलिप्तं कर्त्तव्यं न पात्रं लेपनीयमिति भावः, पात्रलेपने बहुसंयमदोषसम्भवात् । 'hariadvia'tti हरितप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम् , तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति, अन्यथा तु दुःखितदुःखानपहारेणादयालुत्वं स्यादिति । 'मज्जणा य Nitassa'tti यदि छन्ने जीवदयानिमित्त प्रमार्जना क्रियते ततो बहिरप्यच्छन्ने क्रियताम् , जीवदयापरिपालनरूपस्य निमित्तस्योभयत्रापि सम्भवात् । अक्षरघटना त्वेवम्-'नितस्स' निर्गच्छतः प्रमार्जना भवतु यथा वसतेरन्तरिति । एवं यथाछन्देन चरणेषु गतिषु च प्ररूपणा 'अनुपातिनी' अनुसारिणी 'अननुपातिनी' अननुसारिणी च क्रियते ॥ 105 / / - हवे ते चारित्र संबंधी उसूत्र प्ररूपणाने ज कहे छे : यथा चरवळी, निषा, मात्रक, उत्तरपट्टी, पडला, देशीओ, पडिलेहणवस्त्र, नब. ले. वनस्पतिकाय अने प्रमार्जना ए विषे उसूत्र प्ररूपण करे. ते आ प्रमाणे - (1) मुहपत्ति ज पात्र पडिलेहणा करवानी पूंजणी छे, ते बंने परिग्रह करवानी शी जरूर छे? कारणके वधारे उपधि राखवाथी दोष लागे छे, तथा एक ज मुहपत्तिथी शरीर अने पात्र ए बंनेना पडिलेहणनुं कार्य थई जवाथी बीजी वस्तु (पंजणी) नकामी छे. तथा (2) रजोहरणनी बे निषद्यानुं (घारीयुं ने निशथियुं) शुं काम छे? एक ज निषवा बस छे. (3) पात्रने मात्रक करे अथवा मात्रकने ज पात्र करो, एने परिग्रह करवानी शी जरूर छे? कारण के एकथी ज कार्य थई जाय छे. कह्युं छे के-"जे साधु तरुण अने बलवान छे, ते एक पात्र ले." तथा (4) चलपट्टाने ज रात्रे संथाराने उत्तरपट्टो करो, जुदो उत्तरपट्टो लेवानी शी शरूर छे? तथा (5) पडला जुदा शा माटे राखवा जोईए? भिक्षा माटे जते साधु चेलपट्टाने ज बमणुं के तेमणे करीने पहेलाना स्थाने राखे. (6) रजोहरणनी दशीओ उननी शा माटे करवामां आवे छे? सूतरनी लीसा वस्त्रनी करो. सूतरना लीसावस्त्रनी दशीओ उननी दशीओथी अधिक केमळ हेय छे. (7) पडिलेहण करती वखते एक वस्त्र पाथरीने तेना उपर बधां वनुं पडिलेहण करवुं, त्यारबाद ते वस्त्रनुं उपाश्रयनी बहार पडिलेहण करवुं. आ प्रमाणे करवाथी जीवदयानुं बहु पालन थाय che. 11 Page #101 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] (8) हाथना के पगना वधेला नख दांतथी कापवा जोईए, नरेणीथी नहि. नरेणी राखवाथी अधिकरण थाय छे. (9) पात्रने लेप (रंग) न करवो जोईए. पात्रने लेप (=रंग) करवामां संयममां घणुं दोने संभव छे. (10) लीली वनस्पति उपर रहेला आहार-पाणी आदि अने (डगल माटे) पथ्थर वगेरेने वनस्पति उपरथी उपाडी लेवुं जोईए. पथ्थर (डगल) वगेरेने उपाडी लेवाथी वनस्पतिकायना छानो भार दूर थाय. अन्यथा दुःखीओनुं दुःख दूर न करवाथी दया न रहे. (11) जे गुप्त स्थानमां (=वसतिनी अंदर) जीवदया निमित्ते प्रमार्जना करवामां आवे छे ते (वसतिनी) बहार जाहेरमां पण प्रमार्जना करो. जीवदया पालनरूप निमित्त ते बंनेमां छे. आ प्रमाणे यथाद चरण संबंधी अने गति संबंधी शास्त्रोनुसारिणी अने शास्त्राननुसारिणी (=उत्सत्र) प्ररूपण करे छे. [104-105] अथ किंस्वरूपाऽनुपातिनी ? किंस्वरूपा वाऽननुपातिनी ? इत्यनुपातिन्यननुपातिन्योः स्वरूपमाह अणुवाइ त्ती णज्जइ, जुत्तीपडिअं खु भासए एसो। जं पुण सुत्तावेयं, तं होइ अणाणुवाइ त्ति ॥ 106 ॥ 'aNudhAitti'tti / यद् भाषमाणः स यथाछन्दो ज्ञायते, यथा 'खुनिश्चितं 'युक्तिपतितं' युक्तिसङ्गतमेष भाषते तदनुपाति प्ररूपणम् , यथा-यैव मुखपोतिका सेव प्रतिलेखनिकाऽस्त्वित्यादि । यत्पुनर्भाष्यमाणं 'सूत्रापेत' सूत्रोपष्टब्धयुक्तिविकलं प्रतिभासते तद्भवत्यननुपाति, यथा-चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकानां पतनसम्भवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् । अथवा सर्वाण्येव पदान्यगीतार्थप्रतिभासापेक्षयाऽनुपातीनि, गीतार्थापेक्षया त्वननुपातीनीति, तदुक्तमन्यत्र-"अहवा सव्वे पया अगीतस्स अणुवाई प्रतिभान्ति, गीतार्थस्थाननुपाती [नि], अनभिहितत्वात् सदोषत्वाच्च । " युक्तं चैतत् , अत एव परमार्थतो यथाछन्दप्ररूपणेऽननुपातित्वमेव प्रागुक्तमिति ॥ 106 ॥ - हवे तेनी केवी प्ररूपणा शास्त्रानुसारिणी छे अने केवी प्ररूपणा शासननुसारिणी छे ते जणावे छे : यथाईदनी जे प्ररूपणा युक्तिसंगत जणाय ते शाआनुसारिणी छे. जेमके-मुहपत्तिने ज पुंजणी बनाववी वगेरे. सूत्रना आधारवाळी युक्तिथी रहित जे प्ररूपण छे शास्माननुसारिणी छे. जेमके चलपट्टानो पडला तरीके upaga kare vagere. तेमां तेलपट्टामां) जूए पडवाने संभव होवाथी युक्तिथी ते असंगत जणाय छे. अथवा (यथाईदना सघळाय पदे (=विधाने) अगीतार्थना * प्रतिभासनी अपे. * अही प्रतिभास शब्द आभास के मिथ्याज्ञानना अर्थमां समज. गु. 12 Page #102 -------------------------------------------------------------------------- ________________ ...90] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते क्षाए शास्त्रानुसारी जणाय छे, अने गीतार्थना ज्ञाननी अपेक्षाए शास्त्राननुसारी छे. कह्युं छे के "सर्व पदे अगीताथने शास्त्रानुसारी जणाय छे. गीतार्थने शास्त्राननुसारी जणाय छे. 24 ता न छे' (शास्त्रमा) या यु नथा, भने षया युत..' (नि. 7. 11. . 3494नी चूर्णि) गीतार्थनी आ व्याख्या (मान्यता) युक्त=छे. आथी ज परमार्थथी यथाईदनी प्ररूपणुं शास्राननुसारिणी ज छे एम पहेलां कह्युं छे. [16] ... तदेतच्चरणप्ररूपणायां प्ररूपणमनुपात्यननुपाति चोक्तम् , इदं चान्यद् द्रष्टव्यम् , तदेवाह सागारिआइ पलिअंक णिसेज्जासेवणा य गिहिमत्ते । णिग्गंथिचेट्टणाई, पडिसेहो मासकप्पस्स ॥ 107 ॥ 'sAgAriAdi'tti / सागारिकः शय्यातरस्तद्विषये ब्रूते, यथा शय्यातरपिण्डे गृह्यमाणे नास्ति दोषः प्रत्युत गुणः, वसतिदानतो भक्तपानादिदानतश्च प्रभूततरनिर्जरासम्भवात् । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः प्रत्युत भिक्षाशुद्धिरित्यादि ग्राह्यम् । 'paliyaMka'tti पर्यङ्कादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न कोऽपि दोषः, केवलं भूमावुपविशतो लाघवादयो बहुतरा दोषाः । 'nisejjAsevaNa'tti गृहिनिषद्यायां सेव्यमानायां गृहेषु निषद्याग्रहण इत्यर्थः को नाम दोषोऽपि त्वतिप्रभूतो गुणः, ते हि जन्तवो धर्मकथाश्रवणतः संबोधमाप्नुवन्ति । 'गिहिमत्तेऽत्ति गृहिमात्रके भोजनं कस्मान्न क्रियते ?, एवं हि काष्ठमृदाद्यसुन्दरपात्रानासेवित्वेन प्रवचनोपघातः परिहृतो भवति, अन्यपात्रभारावहनं च स्यादिति । तथा 'णिग्गंथिचे?NAi'tti निर्ग्रन्थीनामुपाश्रयेऽवस्थानादौ को दोषः ?, सङ्क्लिष्टमनोनिरोधेन ह्यसङ्किलष्टमनः संप्रधारणीयमिति भागवत उपदेशः, तच्चासडिकलष्टमनःसंप्रधारण पत्र तत्र स्थितेन क्रियतामिति न कश्चिद्दोषः, अन्यथा ह्यन्यत्रापि स्थितो यद्यशुभं मनः संप्रधारयति तत्र किं न लिप्यते ? इति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते, यथा--यदि मासकल्पात्परतो दोषो न विद्यते तदा तत्रैव तिष्ठन्तु मा विहारक्रमं कार्पुरिति ॥ 107 ॥ चरण प्ररूपणामां शास्त्रानुसारिणी अने शास्त्राननुसारिणी प्ररूपण कही. हवे भानु 55 मोट 4 छ : शय्यात2, स्थापनाग, 5, निषधा, गृस्थपात्र, निथास्थान, मास485, विडार, vi2 24य, वास, नित्यवास, शून्य वसति, ताथ', असे सना विषे मिथ्या प्ररूपण करे छे. ते आ प्रमाणे -(1) शय्यातर पिंड लेवामां दोष नथी, बलके गुण छे, कारणके दाताने वसतिदानथी अने आहार-पाणी आदिना दानथी घणी 'निर्जरा थाय. (2) स्थापनाकुलेमां पण जवामां दोष नथी, त्यांथी भिक्षा शुद्ध मळे. (3) मांकण आदिथी रहित पलंग आदिने उपयोग करवामां कोई दोष नथी, केवळ जमीन उपर बेसवाथी ते लघुता वगेरे घणुं दो थाय. (4) गृहस्थोना घेर तेमना 12 13 14 Page #103 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] आसन उपर बेसवामां दोष नथी, बलके घणे लाभ छे. कारणके ते जीवो त्यां धर्मकथा सांभळवाथी बोध पामे. (5) गृहस्थना पात्रमां भेजन शा माटे न कराय ? गृहस्थना पात्रमां भोजन करवाथी तो काष्टना के माटी आदिना हलकां (तुच्छ) पात्रोने उपयोग न करवाना कारणे प्रवचननी हीलना दूर थाय. तथा बीजा (=काष्ठ आदि) पात्रोने भार उंचको पडे नहि. (6) साध्वीओना उपाश्रयमां बेसवा वगेरेमां शो दोष छे ? अर्थात् कई दोष नथी. कारणके संकिलष्ट मनने निरोध करीने मनने असंलिष्ट राखवुं जोईए, ए भगवाननो उपदेश छे. तेथी ज्यां त्यां रहीने पण मनने असंकिलष्ट (शुद्ध) राखवामां कोई दोष नथी. अन्यथा बीजे (=सावीना उपाश्रय सिवाय) पण रहेलो साधु भनन भनिन (सिट) सत शु' (भथी) न पाय 1 अर्थात पाय. (7) तथा यथाछंद मासक95नी मर्यादाने निषेध करे छे. ते कहे छे के जे मासक9पथी वधारे रहेवामां दोष न होय ते त्यां ज रहेवुं, विहार नहि कर. [17] चारे वेरज्जे या, पढमसमोसरण तह य णितिएसु । सुन्ने अकप्पिए A, अण्णाउंछे य संभोगे ॥ 108 ॥ : . . . . . . . 'चारेऽत्ति । चारश्चरणं गमनमित्येकोऽर्थः, तद्विषये व्रते, यथा चतुषु मासेषु मध्ये यावद्वर्ष पतति तावन्मा विहारक्रम कार्युः, यदा तु न पतति वर्ष तदा को दोषो हिण्डमानानाम् 1 इति । तथा वैराज्येऽपि ब्रूते, यथा वैराज्येऽपि साधवो विहारक्रमं कुर्वन्तु, परित्यक्तं हि साधुभिः परमार्थतः शरीरम् , तद् यदि ते ग्रहीष्यन्तीति किं क्षुण्णं साधूनाम् ? सोढव्याः खलु साधुभिरुपसर्गाः, ततो यदुक्तम्- "नो कप्पइ णिग्गंथाणं वा निग्गंथोणं वा वेरजविरुद्धज्जीस सज्ज गमणं सज्ज आगमणं ति तदयुक्तमिति । 'paDhamasamosaraNaM'ti प्रथमसमवसरणं नाम वर्षाकालस्तत्र ब्रूते, यथा प्रथमसमवसरणे उद्गमादिदोषपरिशुद्ध वस्त्र पात्र वा किं न कल्पते ग्रहीतुम् ?, द्वितीय समवसरणेऽपि ह्युद्गमादिदोषशुद्धमिति कृत्वा गृह्यते, सा च दोषशुद्धिरुभयत्राप्यविशिष्टेति, तथा च यदुक्तम्- "नो कप्पइ णिग्गंथाण. वा णिग्गंथीण वा पढमसमोसरणुद्देसपत्ताई चेलाई paDigAhittae"tti तदयुक्तम् । 'तह य णितिएमुत्ति तथा 'नित्येषु' नित्यवासेषु प्ररूपयति, यथा नित्यवासेऽपि यद्युद्गमोत्पादेषणाशुद्ध लभ्यते भक्तपानादि ततस्तत्र को दोषः 1 प्रत्युत दीर्घकालमेकत्र क्षेत्रे वसतां सूत्रार्थादयः प्रभूता भवन्तीति । तथा 'सुन्नेत्ति यापकरणं न केनापि हियते ततः शून्यायां वसतो क्रियमाणायां को दोषः ?; अथोत्सङ्घट्टनेनोपहन्यते, नैतदेवम् , अचित्तस्योपधेरुपघातासम्भवात् , अथ संवि- - ग्नाकल्पिकत्वमुपघात इत्युच्यते, तदपि न, उद्गमादिदोषाभावेन तदकल्पिकत्वस्यापि वक्तुमशक्यत्वात् । 'अकप्पिएऽत्ति अकल्पिको नामागीतार्थस्तद्विषये ब्रूते, यथाऽकल्पिकेन प्रथमशैक्षक: रूपेण शुद्धमज्ञातोञ्छ वस्त्रपात्राद्यानीतं किं न भुज्यते 1 तस्याज्ञातोञ्छतया विशेषतः परिभोगा? हत्वात् । 'संभोएऽत्ति सर्वे पञ्चमहाव्रतधारिणः साधवः साम्भोगिका इति सम्भोगे व्रते ॥ 108 / / Page #104 -------------------------------------------------------------------------- ________________ 2 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते म X (8) चातुर्मासमां ज्यां सुधी वर्षाद पडता हेआय त्यां सुधी विहार न करे, पण ज्यारे वर्षाद न पडता होय त्यारे विहार करवामां शा दोष छे ? अर्थात् कोई दोष नथी. (9) विरुद्धराज्यमां पण साधुए विहार करवा. परमाथी साधुएए शरीरनेआ (रागना) त्याग कर्यां हाय छे. तेथी जो साधुओने ते (-विरुद्घराज्यना राजा वगेरे) पकडे, शरीरे कष्ट आपे, तेआ पण साधुआनु' शुं गयु. ? साधुएए उपसगे++ ता सहन करवा जोईए. तेथी जे कह्युं छे के "साधुएने अने साध्वीओने विरुद्ध x वेराज्यमां तत्काळ जवु अने तत्काळ आववु कल्पे नहि. (बु. के. 3. 1 सूत्र, 37) ते अयुक्त छे. (10) प्रथम समवसरण एटले चातुर्मास. तेमां उगादि दाषाथी शुद्ध वस्र के पात्र लेवु' केम न कल्पे? शेषकाळमां पण जो उगादि दोषोथी शुद्ध वादि लेवाय छे ता दोषशुद्धि अनेमां समान छे. आथी जे कह्युं छे के" साधुओने अने साध्वीने वर्षाकाळमां उद्देशने क्षेत्र-कालना विभागना अनुसारे * प्राप्त वस्रा वगेरे लेवा ka2e नहि." (मु. क. u. 3 सू. 15) ते खराबर नथी. (11) नित्यवासमां पण जो उद्गम-उत्पादन-एषणा दोषथी रहित शुद्ध आहार-पाणी वगेरे मेळवी शकातु हाय ता नित्यवास करवामां शा दोष छे? खल्के घणा काळ एक क्षेत्रमां रहेनारा साधुओने सूत्रो, अर्थां वगेरे घणुं भणाय. (12) जे उपकरण काई लई जाय तेम न हेआय ता वसतिने शुनी राखवामां शे। दोष छे ? जो उपधिने उत्सदेग्घट्टन थवाथी (शूनीदूर राखवाथी) उपघात थाय एम कहेता हे, ते ते बराबर नथी. कारणके अचित्त उपधिना उपघात सभवित नथी. जो एम कहेता है के सविग्नने अकल्प्य करवुं ते उपघात छे, ते ते पण खरेआखर नथी. कारणके उद्गमादि दोष न हेआवाथी अकल्प्य न हेआवाना कारणे उपघात न थाय, तेथी जूनी वसति न कल्पे एम पणु नहिं कही शकाय. (13) अगीता नव दीक्षिते लावेला शुद्ध अने (दाताने साधु आववाना छे तेनी खबर पशु न हेआय तेवी) अज्ञात भिक्षा रूप वस्र-पात्र वगेरे केम न वपराय ? बल्के ते वस्र पात्र वगेरे ते शुद्ध अने अज्ञात भिक्षा रूप हावाथी विशेषपणे वापरवा याग्य छे. पंचमहाव्रत (14) pa'camahAvratadhArI बधा साधुए सांभोगिक छे. माटे धारी बधा साधुए साथे वंदनादिना व्यवहार करवा joie. [18] x je be rAjyeA vacce vaira हेआय ते वैराज्य कहेवाय. वैराय होवा छतां वेपारीओ वगेरे परस्पर जता होय एवु बने. जे वैराज्यमां वेपारी वगेरे बधाने जवा-आववाने निषेध हेआय ते वैराज्य विरुद्ध कहेवाय छे. * क्षेत्र एटले ज्यां चामासु करवानु छे ते क्षेत्र. काल एटले ज्यारथी चामासानो प्रारंभ थाय ते, अर्थात् आषाढ सुद पूनम. तेमां चेओमासाना क्षेत्रमां आवी जाय आ त क्षेत्रप्राप्त छे. पण आषाढ पूर्णिमा आवी न होय ता कालप्राप्त नथी. चेआमासाना क्षेत्रमां आवी गया होय अने आषाढ पूनम आवी गई होय तेआ क्षेत्र अने काल बंनेथी प्राप्त कहेवाय. ताप':-चातुर्मासना क्षेत्रमां आवी जवा छतां आषाढ पूर्णिमा सुधी वस्रो लई शकाय. काई कारणसर आषाढ पूर्णिमा आवी गई होय, पण चातुर्मांसना क्षेत्रमां न आव्या होय तो पण वस्त्रो लई शकाय, किन्तु va`mAtamAM आषाढ पूर्णिमा पछी चातुर्मासमां वो न लेवाय तेवी मर्यादा che. Page #105 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] 'अकप्पिए अत्ति विशिष्य विवृणोति कि वा अकप्पिएणं, गहि फासु पि होइ उ अभोज्ज । अण्णाउंछं को वा, होइ गुणो कप्पिए गहिए । / 109 ॥ 'किं वत्ति । 'किं वा' केन कारणेन 'अकल्पिकेन' अगीतार्थेन गृहीतं प्रासुकमज्ञातोछमपि 'अभोज्यं' अपरिभोक्तव्यं भवति ?, को वा कल्पिकेन, अत्र गाथायां सप्तनी तृतीयार्थे, गृहीते गुणो भवति ? नैव कश्चित् , उभयत्रापि शुद्धयविशेषात् । / 109 ॥ यथाईद अगीतार्थ संबंधी विशेष विवरण करे छे - क्या कारणथी अगीतार्थे लीधेली प्रासुक अने अज्ञात भिक्षा पण अपरिभोग्य थाय छे? अथवा गीताथे लीधेली भिक्षामां कई विशेषता होवाथी ते भोग्य मनाय छ ? अर्थात 17 विशेषता नथी. 4 / 27 मानेमा शुद्धि समान छ. [108] अधुना 'संभोएऽत्ति व्याख्यानयति पंचमहव्वयधारी, समणा सव्वे वि किं ण भुंजंति । इय चरणवितहवादी, इत्तो वुच्छं गतीमुं तु ॥ 110 ॥ 'पंचमहव्वयधारित्ति पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते ? किं नाविशेषेण सर्वे साम्भोगिका भवन्ति ? येनके सांभोगिका अपरेऽसांभोगिकाः क्रियन्त इति । 'इति' एवमुपदर्शितप्रकारेण यथाच्छन्दोऽनालाचितगुण दोषश्चरणे-चरणविषये वितथवादी । अत ऊर्द्ध तु गतिषु वितथवादिन वक्ष्यामि ॥ 110 ॥ संजोग संबंधी पण विवरण करे छे? पंचमहाव्रतधारी बधा श्रमणे शुं (एक स्थळे) भोजन करता नथी ? शुं बधा समान सांभोगिक नथी ? के जेथी एक सांभोगिक अने बीजाने असांभोगिक करवामां आवे छे. गुणदोषनी विचारणाथी (ज्ञानथी) रहित ते अज्ञ यथाईद आ प्रमाणे चारित्रना विषयमां असत्य प्ररूपक छे. हवे गतिना विषयमां असत्यवादी यथाईद के छ ते 4ईश. [110] यथाप्रतिक्षातमेव कथयति खेत्तं गओ अ अडविं, एको संचिक्खए तहिं चेव । तित्थयरो पुण पियरो, खेत्तं पुण भावो सिद्धी ॥ 11 ॥ खेत्तं गओ यत्ति । स यथाछन्दो गतिषु विषये एवं प्ररूपणां करोति-"एगो गाहावई, तस्स तिणि पुत्ता, ते सव्वे खित्तकम्मोवजीविणो पियरेण खित्तकम्मे जिओइया, तत्थेगो खेत्तकम्मं जहाणत्तं करेइ, एगो अडविं गओ, देस देसेण हिंडईत्यर्थः, एगो जिमिओ Page #106 -------------------------------------------------------------------------- ________________ 24] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते देवकुलादिषु अच्छति, कालंतरेण तेसिं पिया मओ, तेहिं सव्वं पिपितिसंतियं ति काउं समं विभत्तं, तेसिं जं एक्केणं उवज्जिअ तं सव्वेसिं सामन्नं जायं, एवं अम्हं पिया तित्थयरो, तस्संतिउवदेसेणं सव्वे समणा कायकिलेसं कुब्र्व्वति, अम्हे न करेमो, जं तुज्झेहि कयं तं अम्हं सामन्न, जहा तुभे देवलोगं सुकुलपच्चायातिं वा सिद्धिं वा गच्छह तहा अम्हे वि गच्छसामो । " एष गाथोभावार्थः । अक्षरयोजना त्वियम् एकः पुत्रः क्षेत्रं गतः, एकोस्टवि देशान्तरेषु परिभ्रमतीत्यर्थः, अपर एकस्तत्रैव संतिष्ठते, पितरि च मृते धनं सर्वेषामपि समानम्, एवमत्रापि मातापितृस्थानीयस्तीर्थकरः, क्षेत्रं - क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्तां यूयमे (मि) व युष्मदुपार्जनेन वयमपि गमिष्याम इति ॥ 111 ॥ प्रतिज्ञा कर्या प्रमाणे ज कहे छे : ते यथाछंद गतिना विषयमां आ प्रमाणे (विरुद्ध) प्ररूपणा करे छे :-एक गृहस्थ हता. तेने त्रण पुत्रा हता. खेतीथी जीवनारा ते बधाने पिताए खेतीमां जोडया. तेमां एक आज्ञा प्रमाणे खेती करे छे. खीने एक देशमांथी बीजा देशमां एम परिभ्रमण करे छे, त्रीजो जमीने मंदिर (घर) वगेरेमां बेसी रहे छे. समय जतां बाप मृत्यु पाम्या. त्यारे तेओए बधुय पितानुं छे एम विचारीने सरखा भागे वहेंची लीधुं. बधानुं साधारण थयुं. ए प्रमाणे आपणा श्रमणेआ कायक्लेष (क्रिया) करे छे. अमे ते आपणा बधानुं साधारण छे. जेम तमे पामे छे के मेआक्षमां जाओ छे, तेम अमे अर्थात् जे एकनु मेळवेलु' हतुं ते तेएनु पिता तीर्थंकर छे. तेमना उपदेशथी बधा तेवुं करता नथी, तेआ पण तमे जे कर्युं छे देवलाकमां जामे छे, अथवा सुकुलमां जन्म पण सद्गतिमां जईशुं' के मेक्ष पामीशुं. आ गाथाना भावा छे. अक्षरा आ प्रमाणे छे :-एक पुत्र खेतरमां ग्या. एक अटवीमां, अर्थात् परदेशामां परिभ्रमण करे छे. एक (त्रीजा) त्यां ज रहे छे. पितानुं मृत्यु थतां धन बधानुं समान थयु. तेम अही पण माता-पिताना स्थाने तीर्थंकरदेव छे. खेतर एटले खेतरनु' फळ (धनादि) समजवु'. paramA`thI ते धन सिद्धि छे. ते सिद्धि तमे मेळवी, तेथी तमारी जेम अमे पण सिद्धिमां जैशु'. [111] गतिविषयप्ररूपणायां प्रतिपत्त्यन्तरमाह संविग्गणीअपासत्थसावयाणं इमो परूवेई । अहवा समभागित्तं, चउण्ड पुत्ताण जाणं ॥ 112 ॥ (संवित्ति । संविन्ना:---चविदारनो नित्याः-नित्यवासिनः पार्श्वस्था:-ज्ञान,r3हिआर्श्वव्र्त्तिन्ः श्रावकाः - देशविरतिधारिणस्तेषां 'अयं' यथाच्छन्तु पुत्राणां 'ज्ञातेन' दृष्टान्तेन 'samabhAgitvaM'ekaphalabhokta वं प्ररूपयति, अथवेति प्रकारान्तरे, अयमक्षरार्थः । भावार्थत्वयम् - 'मं अआइनो विद्युत रि,संज्ञा-शो युदुंधी, ता चकरो पुत्ता, तेळ सत्त्वे संद्धा, गज्जर् 6. Page #107 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [95 खित्ते किसिवावारं करेह, तत्थेगो जहुत्तं खित्ते कम्मं करेइ, बीओ गामा णिग्गंतुं अडवीए उज्जणादिसु सीयलच्छायद्विओ अच्छइ, तइओ गिहा णिग्गंतुं गामे चेव देवकुलादिसु जूआदिपसत्तो चिट्ठइ, च उत्थो गिहे चेव किंचि वावारं करें तो चिट्ठइ, अन्नया तेसिं पिता मओ, जं पितिसंतियं किंचि दव्यं खेत्ताओ उत्पन्न तं सव्वं समभागेण भवति । इयाणिं दिद्रुतोवसंहारो-कुडुबिसमा तित्थयरा, भावओ खित्तं सिद्धी, पढमपुत्तसमा संविग्गविहारी उज्जमंता, वितिय पुत्तसमा णिययवासी, तइअपुत्तसमा पासस्था, चउत्थपुत्तसमा सावगधम्मद्विआ गिहिणो, तित्थगरपितिसंतियं दव्यं नाणदसणवरित्ता, जं च तुन्भे खित्तं पडुच्च दुकरं किरियाकलावं करेह तं सव्वं अम्हं नियतादिभावद्विआणं सुहेण चेव sAmaNNaM"ti ॥ 112 // गति संबंधी प्ररूपणामां बीजी रीते योजना (-घटना कहे छे : 1-सविनयतविडारी, 2-नित्यनित्यवासी, 3-पाश्वस्थ ज्ञानाहिनी पासे 29. नारो, अने 4-श्रावक=देशविरतिधारी. यथाद चार पुत्रेना दष्टांतथी समानफळ भोगनी प्ररूपण बीजी रीते करे छे. आ गाथाने अक्षरार्थ कह्यो. भावार्थ आ प्रमाणे छे - यथाशृंद दष्टांतनी कल्पना आ प्रमाणे करे छे. एक गृहस्थ हतो तेने चार पुत्रो हता. तेणे चारेने आज्ञा करी के खेतरमां जाओ अने खेतीनुं काम करे. तेमां एक कह्या प्रमाणे खेतरमां काम करे छे. बीजे गाममांथी नीकळी रस्तामां उद्यान वगेरेमां शीतल छायामां बेसी रहे छे. त्रीजे घरमांथी नीकळीने गाममां ज मंदिर वगेरेमां के जागार वगेरेमां लाग्यो रहे छे. ए घरमां ज कंईक काम करतो रहे छे. एक वखत तेओने पिता मृत्यु पाम्या, त्यारे पिताना खेतरमांथी उत्पन्न थयेलुं जे कंई धन हतुं ते बधुं दरेके समभागे वहेंची लीधुं. आ दष्टांतनी घटना आ प्रमाणे करे छे -गृहस्थ समान तीर्थकरो, भावथी खेतर ते सिद्धि, प्रथम पुत्र समान उद्याविहारी संविग्न, बीजा पुत्रनी समान नित्यवासी, त्रीजा पुत्र समान पासस्था अने चोथा पुत्र समान श्रावक धर्ममां रहेला गृहस्थो. तीर्थकर रूप पितानुं ज्ञान-दर्शन-चारित्ररूप धन छे. तमे खेतरने आश्रयीने जे दुष्कर क्रियाओ करो छो, तेनी कमाणी नित्यवास वगेरे मामा रहेता ममारी (-mA59) सामान्यसाधारण छ. [112] ननु यथाछन्दस्य द्विविधैवोत्सूत्ररूपणोक्ता चारित्रविषया गतिविषया घ, तथा सति स गौरवार्थ पदार्थान्तरविषयं वितथं प्ररूपयन् पण्डितत्वयुद्धयुत्पादितां लोकपूजां प्रतीच्छन् यथाछन्दो न स्यादिति शङ्कायामाह उस्मुत्ता जा दुविहा, परूवणा दंसिआ अहाछ्ण्दे। उस्मुततरकहणस्सेसा उवलक्खणं होई ॥ 113 ॥ 'ussutta'tti / यथाछन्दे प्रतिपादयितरि या द्विविधोत्सूत्रा प्ररूपणा दर्शिता व्यवहारग्रन्थे, एषा एवंविधोत्सूत्रान्तरकथनस्योपलक्षणं भवति तेन पदार्थान्तरमपि वितथं प्ररूपयन् यथाछन्द एव भवतीति न कोऽपि दोषः ॥ 113 ॥ Page #108 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते यथाईदनी चारित्र संबंधी अने गति संबंधी ema be प्रकारनी ज उसूत्र प्ररूपण कही छे. आथी te gaurava (prasiddhi) mATe A be सिवाय अन्य पदार्थ संबंधी पण असत्य प्ररूपण करे, अने तेथी लोकोमां पित पंडत छे एवी बुद्धि प्रगट करे, तेथी लोके तेनी पूजा करे, ते आ रीते लोको भक्तिथी जे आपे तेने स्वीकारो ते यथाईद न मनाय, आ शंकानुं समाधान करे छे : प्रतिपादक(-प्ररूपक) यथाई ने आश्रयीने व्यवहारसूत्रमां जे बे प्रकारनी उसूत्र प्ररूपण जणावी छे, ते त्यां कहेली तेवा प्रकारनी बीजी उसूत्र प्ररूपणानुं उपलक्षण छे. तेथी अन्य पदार्थ संबंधी असत्य प्ररूपण करनार यथाईद ज छे. एमां (तेने यथाणंद मानवामां) केईपण दोष नथी. [113] नन्वेतदुपलक्षणव्याख्यानं भवतां स्वमनीषिकाविजृम्भितम् , चूर्णिकृता वृत्तिकता वा तद्ग्रन्थस्योपलक्षणपरतयाऽव्याख्यानादित्याशङ्कां ग्रन्थान्तरसम्मत्या निराकुर्वन्नाह गंथंतरम्मि इत्तो, परूवणाचरणगइविभेएणं । उस्सुत्तदंसणं खल, तिविहं भणिभं अहाछंदे ॥ 114 ॥ 'gaMthaMtarammi'tti 'इतः' प्ररूपणान्तरस्यापि उपलक्षणव्याख्यानेन महणात् 'प्रन्थान्तरे' निशीथचूआदिलक्षणे यथाछन्द उत्सूत्रदर्शनं प्ररूपणा-चरण-गतिविभेदेन त्रिविधं भणितं 'खलु' निश्चितं युज्यते, तदुक्तम्-"सो अ अहाछंदो तिहा उस्सुत्तं दंसेइ परूवणाईसुं । तत्थ परूवणे इमं पडिलेहणमुहपत्ती" इत्यादि यावत्-'एसा परूवणा भणिया, इयाणिं चरणगईसु भण्णइ । तत्थ चरणे सागारिआइपलिअंक" इत्यादि । तथा च व्यवहारे चरणाङ्गविषयं विथतकथनं चरणोत्सूत्रप्ररूपणम् । गतिसाम्यविषयं च गत्युत्सूत्रप्ररूपणं साक्षादुक्तम् , तदन्यविषयं च तृतीयमुपलक्षणाल्लभ्यते । ग्रन्थान्तरे च सागारिकाहिविषयं चरणोत्सूत्रं गत्युत्सूत्रं च तदेव, एतदुभयातिरिक्तं च प्ररूपणोत्सूत्रं विवक्षितम् , तत्र चावशिष्टमप्यन्तर्भवतीति सर्वमवदातम् ॥ 11 ॥ प्रश्न:- आपे कह्युं के आ बे उसूत्रपणानुं प्रतिपादन कर्युं छे ते अन्य पदार्थ संबंधी पण असत्य प्ररूपणानुं उपलक्षण छे. आपनुं आ कथन स्वबुद्धिमांथी प्रगट थयेलुं छे, कारणके चूर्णिकारे के वृत्तिकारे "A बे उसूत्रप्ररूपणानुं प्रतिपादन अन्य उसूत्रप्ररूपणानुं उपलक्षण छे एम ते (निशीथ के व्यवहार) ग्रंथमां जणाव्युं नथी. आ प्रश्नने उत्तर गुरु अन्य ग्रंथनी साक्षी थी आपे छे :| उपलक्षण छे ए व्याख्या द्वारा बीजी उसूत्र प्ररूपण पण करे छे ए स्वीकार करवा द्वारा निशीथचूर्णि आदि अन्य ग्रंथमां यथाद (1) प्ररूपणाथी (2) चरणथी (3) अने गतिथी एम त्रण प्रकारे उसूत्र दर्शन करे छे एम जे कह्युं छे ते निश्चित्त घटे छे. आ विषे (नि. u. 11 गा. 3493ना अवतरणमां) कह्युं छे के "ते यथाईद प्ररूपणाथी, चरणथी अने गतिथी एम त्रण प्रकारे (अन्य लेकेने) उत्सुत्र बतावे छे." तथा (गा. * अहीं 'दर्शन' शब्दने बताववुं=कहेवुं e artha che, Page #109 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] 345नी अवतरणिकामां) कह्युं छे के "A प्ररूपणुं कही, हवे चरण अने गतिने आश्रयीने कहीए छीए. तेमां सामिआरूरि=गृहस्थने पलंग वपराय वगेरे चारित्र उसूत्रदर्शन छे." तथा व्यवहारसूत्रमां "चारित्रना अंगोनुं असत्य कथन ते चरण उसूत्र प्ररूपणा अने गतिनी समानता विषे असत्य कथन ते गति उसूत्रप्ररूपण" एम स्पष्ट प्रगट कह्युं che. A be सिवाय त्रीजी अन्य संबंधी उसूत्र प्ररूपणुं उपलक्षणथी सिद्ध थाय छे. अन्य ग्रंथमां ते शय्यातरपिंड आदिनुं उसूत्र ते चरण उसूत्र, अने गति उसूत्र (जे कह्युं, te ja che. A be सिवाय अन्य केईपण उत्सुत्र कथन करे ते प्ररूपणुं उसूत्र तरीके विवक्षित छे. ए प्ररूपणाउसूत्रमां चरण अने गति ए बे सिवायनां बाकीनां बधां उसूत्रोने समावेश थाय छे. आ प्रमाणे अमे जे कह्युं ते बधुं यथार्थ छे. [14] अनुक्षटर्घानक्षेड प्रान्तरे घवाथत्तरोतसूत्रणमा- जं किंचि वितहकहणं, अहवा सुहसायगस्स एयस्स । चरणभंसमईए, चरणुस्सुत्तम्मि संकमै ॥ 115 ॥ 'जं किंचित्ति । 'अथवाऽइति प्रकारान्तरे यत्किश्चिद्वितथकथनं 'सुखासादकस्य' सुखास्वादाभिलाषिणः 'एतस्य' यथाछन्दस्य 'चरणभ्रंशमत्या' इदानीं दुष्षमाकालानुभावसंहननादृढत्वादिना नास्ति तादृशं चारित्रम् , केवलं मध्यमैव वर्तनी श्रेयसी सर्वे वा श्रमणलिङ्गधारिणः समाना इत्यादि चारित्रनिराकरणधिया चारित्रोत्सूत्रे संक्रामति । यद्यपि पदार्थान्तरोत्सूत्रे न साक्षाच्चारित्रभ्रंशविषयत्वम् , तथाऽप्येवं प्ररूपणेनाहमेव लोकपूज्यः स्याम् अपरेषां च चारित्रिणां चारित्रं भिन्नप्ररूपणयाऽपवादकलुषितमस्त्वित्याशङ्कया तत्रापि phltshcrnnshvissytvaaprtirodhAvivi मावः 12वा. उपलक्षण रहित एटले के उपर कह्युं ते उपलक्षण न मानीए तो पण बीजी रीते यथाईदना अन्य पदार्थ विषयक उसूत्रने संग्रह कहे छेआ अथवा सुख माणवाने अभिलाषी (सुखशीलीयो) यथाईद चारित्रनुं खंडन करवानी बुद्धिवडे जे कंई असत्य कथन करे तेने चारित्र उसूत्रमां समावेश थाय. जेमके-"हमणुं दुःषमाकालना प्रभावथी नबळुं संघयण वगेरे कारणेथी तेवुं (विशिष्ट) चारित्र नथी, माटे केवळ मध्यम मार्ग ज श्रेयस्कर छे. अथवा साधुवेश धारण करनारा बधा समान (साधु ज) छे." एम चारित्रनुं खंडन करवानी बुद्धिवडे आवुं जे कई कहे तेने चारित्र उसूत्रमां समावेश थाय. जे के आवा अन्य पदार्थ संबंधी उसूत्रमां साक्षात् चारित्रनुं खंडन थतुं नथी, ते पण "A प्रमाणे कहेवाथी हुं ज लोकपूज्य बनुं अने बीजा साधुएनुं चारित्र भिन्न प्ररूपणाना कारणे निंदाथी कलुषित बने" एवो आशय होवाथी परिणामे तेनाथी पण चारित्रनुं खंडन थाय che. [115] gu. 13 Page #110 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते यस्तु सुखास्वादेच्छा विनाऽपि निःशङ्क वितथं प्ररूपयति क्लिष्टकर्मादयात्, स तु यथाछन्दादप्यधिकतरदोषो निह्नव एवेत्याह जो पुण कट्टपरो वि हु, सुहसायफलं विणा vi'bhiniviTTho । णाऊण वि जिणवयणं, निहणइ सो निण्हवो चेव ॥ 116 ॥ - 'जो puNa'tti । यः पुनः स्वयं 'कष्टपरोऽपि' उप्रक्रियाकार्यपि सुखास्वादफलं विनापि 'अभिनिविष्टः' अनिवर्तनीयासग्रहवान् ज्ञात्वापि जिनवचन निहन्ति कुहेतुहेतिभिः स निव एव, अयं च यथाछन्दादप्यधिकतरदोषः सफलानाचारप्रवृत्त्यपेक्षया निष्फलानाचारप्रवृत्तावतिनिःशङ्कत्वेन महापापदर्शनादिति ॥ 116 / / * सुख माणवानी ईच्छा विना पण जे किलष्ट कर्मोदयथी निःशंकपणे असत्य प्ररूपण kare che, te to यथादथी पण वधारे देशवाळे निद्भव ज छे एम ग्रंथकार कहे छे - पण जे स्वयं कच्छमां तत्पर छे=उग्र क्रियाओ करे छे, सुख माणवानी ईच्छा विनाने छे, छतां वाळी (सुधारी) न शकाय ते असद् आग्रही छे, अने तेथी कुयुक्ति रूप शस्त्रोथी जिनवचनने घात करे छे, ते पण निहव ज छे. ते यथाद करतां पण वधारे दुष्ट छे. कारणके सफल (=सुख माणवानी ईच्छा पूर्वकनी) अनाचार प्रवृत्तिनी अपेक्षाए निष्फल (=सुख माणवानी ईच्छा विना पण) अनाचारनी प्रवृत्ति करनारमां पापनुं अत्यंत निःशंकपणुं (निर्भयता) होवाथी तेनामां महापापनां दर्शन थाय छे. (ते भोट पा॥ 4 ॥ श छ.) (119) अत्रैव कैश्चिदुक्तामन्यां व्यवस्थामपाकुर्वन्नाह--- अणवढिअमुस्सुत्तं, अहछंदत्तं अवढिउस्लुत्तं । निण्हवयत्तं इय केइ बिति तं णत्थि पडिणिययं ॥ 117 ॥ 'aNavadvia'miti / अनवस्थितमुत्सूत्रं यथाछन्दत्वम् , अवस्थितं चोत्सूत्रं निह्नवत्वमिति केचिद् ब्रुवते, तदुक्तम्-"अनवस्थितकोत्सूत्रं यथाछन्दत्वमेषु न । तदवस्थितकोत्सूत्र, निह्नवत्वमुपस्थितम् ॥ 1 ॥ " इति । तन्न 'प्रतिनियत' यथास्थानं व्यवस्थितम्, नित्यवासिचैत्यभक्तिपरप्रभृतियथाछन्दानां नित्यवासचैत्यभक्त्यादिविषयस्योत्सूत्रस्यावस्थितत्वान्निह्नवानामपि केषाञ्चित्क्रमिकनानोत्सूत्राभ्युपगमवतामुत्सूत्रस्यानवस्थितत्वाच्च । किश्च प्रतिसेव्यमानमेव परेभ्यः प्ररूपयन् यथाछन्दो भणित इति स्वप्रतिसेवाननुकूलेनानवस्थितेनाप्युत्सूत्रेण कथं यथाछन्दत्वं स्यात् ? इति प्रागुक्तमेव युक्तमिति यथाऽऽगममवधेयं सुधीभिः ॥ 117 ॥ अहीं ज यथाईद अने निहवनी व्याख्यामां केटलाकेनी कहेली बीजी व्याख्यानुं ..उन 3 : केटलाक कहे छे के-अनवस्थित (=अनियत) उसूत्र कहे ते यथावृंद che ane ava Page #111 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] स्थित * =नियत) उसूत्र कहे ते निहव छे. कह्युं पण छे के-"अनवस्थित उत्सुत्र ते यथाछंदपणुं छे. ते निह्नमां नथी, आथी अवस्थित उत्सव करनार निहव छे, ए सिद्ध थाय छे. परंतु ते (=अनवस्थित अने अवस्थित उसूत्र) + यथास्थाने (जे रीते कह्यां ने रीते) व्यवस्थित नथी. कारणके नित्यवासी अने चैत्यभक्तिमां तत्पर वगेरे यथाईदनुं नित्यवास अने चैत्यभक्ति आदि संबंधी उसूत्र अवस्थित पण छे. * क्रमिक विविध उसूत्रने स्वीकार करनार केईक निनुं उसूत्र अनवस्थित पण छे. वळी पोते जे देनुं सेवन करे ते बीजाओने पण कहे तेने यथाई' कह्यो छे. ते पोते जे देनुं सेवन करे तेने अनुकूळ न होय तेवा अनवस्थितमां पण उसूत्रथी यथादपणुं केवी रीते घटे? अर्थात् न घटे. (तात्पर्यार्थ ए थयो के पोते जे दोषनुं सेवन करे ते सिवायनुं अनियत उसूत्र कहे ते यथा छंद नथी, त्यारे तमारा कहेवा प्रमाणे ते ते यथा छंद बनशे. माटे ते व्याख्या बरोबर नथी, ए व्याख्याथी ते पोते जे दोषनुं सेवन करे तेना विषे ज उसूत्र कहे ते यथाशृंद छे" एवी शास्त्रोक्त व्याख्याने भंग थाय छे.) माटे पहेलां (गा. 115-116मां) जे व्याख्या करी ते ज बराबर छे एम बुद्धिमंतोए आगम प्रमाणे विचारवुं. (117) अथैते यथाछन्दाः किं गीतार्थाः भवन्ति ? उतागीतार्थाः ? इत्येतदाह-- ते हुति अगीयत्था, एगागिविहारिणो अहाछ्ण्दा। मुहपरिणामालंबणदेसी गीया वि भग्गवया ॥ 118 ॥ 'ते huti'tti । 'ते' प्रागुक्तस्वरूपाः 'यथाछन्दाः' यशःपूजाद्यर्थमेकाकिविहारिणोऽगीतार्था भवन्ति, तथाविधशास्त्रपरिज्ञानाभावेन पारतन्त्र्याभावेन च स्वप्रतिज्ञातस्वच्छन्दाचारानुकूलतयैव तैः प्ररूपणात् । तथा 'गीता अपि' गीतार्था अपि द्रव्यतो भावतो भग्नव्रताः सन्तः स्वोत्प्रेक्षितस्य शुभपरिणामस्य-नियतवासादिसुन्दरताऽध्यवसायस्य यदालम्बन-सङ्गमस्थघिरादिज्ञातं तदर्शयितुं शीलं येषां ते तथा, तेऽपि स्वाहतशिथिलाचारानुकूलप्ररूपणाद् यथाछन्दा भवन्तीत्यर्थः ॥ 118 ॥ हवे आ यथाईदो गीतार्थ होय छे के अगीतार्थ ए कहे छे : यश, पूजा वगेरे माटे एकाकी विचरता पूर्वोक्त स्वरूपवाळा यथाई अगीतार्थ हेय छे. कारण के तेमने पिताने तेवा प्रकारनुं विशिष्ट) शास्त्रज्ञान न होवाथी अने ज्ञानीनी परतंत्रता गीतार्थनी निश्रा (आधीनता) पण न होवाथी तेओए पोते स्वी कई अमुक नियत विषयमां ज उसूत्र कहे ते अवस्थित उसूत्र कहेवाय. गमे ते अनियत विषयमां उत्सव कहे ते अनवस्थित उत्सुत्र कहेवाय छे. + यथादमां अनवस्थित उत्सुत्र अने निद्भवमां अवस्थित उर ए यथास्थान छे.' * आजे एक उत्सत्रने स्वीकार कर्यो, समय जतां बीजा उसूत्रने स्वीकार कर्यो, समय जतां त्रीजा त्रिने स्वीकार कर्यो, एम क्रमश: उसूत्रने स्वीकार ते क्रमिक कहेवाय. Page #112 -------------------------------------------------------------------------- ________________ 10.] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते कारेला स्वछंद आचारोने अनुकूळ (अनुसरती) ज प्ररूपण तेओ करे छे. तथा जे गीतार्थो छतां द्रव्यथी अने भावथी व्रतभंग करीने स्वकल्पित "नियतवास zubha che vagere पोताना कपित परिणामोनी पुष्टि माटे "संगम नामना स्थविर वगेरेनां दृष्टांत बतावे छे, ते पण पोते (स्वछंदपणे) आदरेला शिथिल आचारोने अनुकूळ प्ररूपणुं करे छे, भाटे यथा भने छे. (118) अथैवं वितथप्ररूपणाकारिणां यथाछन्दानां दोषमुपदर्शयति भाष्यगाथया जिणवयणसव्यसारं, मूलं संसारदुक्खमुक्खस्स । सम्मत्तं मैलित्ता, ते दुग्गइवड्या हुंति ॥ 119 ॥ 'जिणवयणत्ति । 'ते' यथाछन्दाश्चरणेषु गतिषु चैवं ब्रुवाणाः 'सम्यक्त्वं' सम्यग्दर्शनम् , कथम्भूतम् 1 इत्याह--जिनानां-सर्वज्ञानां वचनं जिनवचनं-द्वादशाङ्गं तस्य सारं-प्रधानम् , प्रधानता चास्य तदन्तरेण श्रुतस्य पठितस्याप्यश्रुतत्वात् , पुनः किंविशिष्टम् ? इत्याह--'मूलं' प्रथमं कारणं 'संसारदुःखमोक्षस्य' समस्तसांसारिकदुःखविमोक्षणस्य, तदेवंभूतं सम्यक्त्वं मलि नयित्वाऽऽत्मनो दुर्गतिवर्षका भवन्ति, दुर्गतिस्तेषामेवं वदतां फलमिति भावः ॥ 119 ॥ हवे एम असत्य प्ररूपण करनार यथाईदने थता दोषनुं (नुकसाननुं) वर्णन यथाथी (व्य.. 1) पाव छ : चरण संबंधी अने गति संबंधी आ प्रमाणे उसूत्र बोलनारा यथाछ दो द्वादशांगी rU5 जिन वचनमां मुख्य (सार) अने समस्त सांसारिक दुखेथी छूटवा रूप मोक्षनुं मूळ (प्रथम कारण) एवा सम्यक्त्वने मलिन करीने पोतानी दुर्गतिने वधारे छे. अर्थात् आ प्रमाणे उत्सुत्र बेलता तेओने तेना फळ रूपे दुर्गति मळे छे. प्रश्न - द्वादशांगी रूप जिनवचनमां सम्यक्त्व मुख्य केम छे? उत्तर :- सम्यफ वा विना भणेलुं पण श्रत अश्रुत (=मिथ्याश्रुत) छे. माटे जिनवचनमां सम्यफ मुख्य छे. मा प्रभारी यथा हुनु पर्जुन ज्यु [118] उक्तो यथाछन्दस्तदेवमभिहिताः पञ्चापि पार्श्वस्थादयः, अथैतेषां वन्दनप्रशंसनयोशेष. मुपदर्शयति एएसिं पंचण्डं, णीआणं तह य काहिआईणं । ANAIA दोसा, पसंसणे वंदणे वावि ॥ 120 ॥ 'eesiM'ti / एतेषां 'पञ्चानां' पार्श्वस्थादीनां तथा 'नित्यानां' नित्यवासिनां काथिकादीनां च चतुर्णा प्रशसने वन्दने चापि आज्ञादयो दोषा भवन्ति, आज्ञाभङ्गोऽनवस्था मिथ्यात्वं विराधना चेत्यर्थः । तत्र भगवत्प्रतिक्रुष्टवन्दने आज्ञाभङ्गः । तं दृष्ट्वाऽन्येऽपि वन्दन्त इत्यवस्थाविलोपादनवस्था । तान् वन्दमानान् प्रामाणिकान् दृष्ट्वाऽन्येषां तेषु साधुत्वबुद्धया Page #113 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] PS 202 मिथ्यात्वम् । कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, tadvandanena ttkRtaa'sNymaanumodnaatsNymvirAdhanA reti उरनी आ प्रमाणे पार्थस्थ आदि पांचेनुं वर्णन कर्युं. हवे तेओने वंदन करवामां अने तेओनी प्रशंसा करवामां दोष बतावे छे - पासस्थादि पांचनी, नित्यवासीओनी अने काशिक वगेरे चारनी प्रशंसा अने वंदन करवामां 1 आज्ञाभंग 2 अनवस्था 3 मिथ्यात्व अने 4 विराधना ए चार दोष लागे छे. ते आ प्रमाणे भगवाने निषेध करायेला छतां वंदन करवामां आज्ञाभंग थाय. तेओने वंदन करनाराने जोईने बीजाओ पण वंदन करे, एटले व्यवस्थाने लेप थतां अनवस्था थाय. प्रामाणिक पुरुषे तेमने वंदन करे, ते जोईने बीजा भद्रिकोने तेमां साधुपणानी (-A सुसाधुओ छे एवी) बुद्धि (श्रद्धा) थवाथी मिथ्यात्व दोष वधे लागे). कायक्लेशथी अथवा देवाथी ( देवो उपद्रव करे ते) आत्मविराधना थाय. तेओने वंदन करवाथी तेओ जे असंयम () सेवता होय तेनी अनुमोदना थवाथी संयमविराधना थाय. [120] पार्श्वस्थादिवन्दने दोषोक्तौ संमतिमाह पासस्थाई वंदमाणस्स, णेव कित्ती ण णिज्जरा होइ । कायकिलेसो एमेव, कुणई तह कम्मबंधं च ॥ 121 ॥ 'pAsasthAi'tti / 'पार्श्वस्थादीन्' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव की तिर्न निर्जरा भवति । तत्र कीर्तन-कीर्तिः-अहो अयं पुण्यभागित्येवंलक्षणा सा न भवति अपि त्वकीर्तिर्भवति, नूनमयमप्येवं स्वरूपो येनैषां वन्दनं करोति । तथा निर्जरण निर्जरा-कर्मक्षयलक्षणा सा न भवति तीर्थकराज्ञाविराधनद्वारेण निर्गुणत्वात्तेषामिति । चीयत इति कायः-देहस्तस्य क्लेशः-अवनामादिलक्षणः कायक्लेशस्तम् 'एवमेव' मुधैव 'करोति' निवर्तयति । तथा कियत इति कर्म-ज्ञानावरणीयादिलक्षणं तस्य बन्धः-विशिष्टरचनयाऽऽत्मनि स्थापनम् , तेन चात्मनो बन्धः-स्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं करोति, चशब्दादाज्ञाभङ्गादींश्च दोषानाप्नुते ॥ 121 / / "पार्थस्थादिने वंदन करवामां दोष छे" ए विषे (आवश्यकसूत्रनी) साक्षी बतावे छे : पार्थस्थ वगेरेने वंदन करनारनी "अहो आ पुण्यशाळी छे" एवी कीर्ति थती नथी. कित "खरेखर आ पण एवो ज दोषित छे, तेथी तेवाओने वंदन करे छे" एवी अपकीति थाय छे. तथा कर्मक्षय रूप निर्जरा पण थती नथी. किंतु तेओ जिना * शरीरने दुःख नुकसान थाय ते आत्मविराधना, आत्माने नुकसान थाय ते संयमविराधना. Page #114 -------------------------------------------------------------------------- ________________ 202 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ज्ञानी विराधना करवाना कारणे निर्गुण होवाथी तेओने वंदनादि करनार निरर्थक नमन आदि रूप कायकष्ट करे छे, कर्मबंध करे छे, अने उपर्युक्त आज्ञाभंगादि दोषने पामे छे. (कायशब्दनी व्युत्पत्ति आ प्रमाणे छे :-) रीते कृति वाच=जे वधे ते काय-देह, (कमबंध शब्दनो अर्थ आ प्रमाणे छे:-) जे कराय ते कर्म-ज्ञानावरणीयादि. कर्मने बंध एटले कर्मोने विशिष्ट रचनाथी आत्मामां मूकवा-जोडवा. कर्मबंधथी आत्माना (मूळ) स्वरूपनुं आच्छादन थाय छे. [121] एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थादीनामेव गुणाधिक वन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह जे बंभचेरभट्ठा, पाए उडेति बंभयारीणं । ते हुंति कुंटमुंटा, बोही य सुदुल्लहा तेसिं ॥ 122 ॥ ___ 'जे' त्ति । 'ये' पार्श्वस्थादयः 'भ्रष्टब्रह्मचर्याः' अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकस्तथौघतः संयमवाचकश्च, 'पाए उडेति बंभयारीणं' पादावभिमानतोऽवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति तद्वन्दननिषेधनं न कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित् कृच्छेण मानुषत्वमासादयन्ति तदापि भवान्त कोण्टमुण्टाः । 'बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषाम् , सकृत्प्राप्तौ सत्यामप्यनन्तसंसारित्वादिति गाथार्थः ॥ 122 / / आ प्रमाणे पाश्वस्थ आविने वंदनादि करनारने थता देवे कह्या. हवे पितानाथी गणाधक वंदन करे ते निषेध नहि करनारा ते पाश्वस्थ आदिने थता अनर्थो बतावे छे : ब्रह्मचर्यथी रहित एवा पार्श्वस्थ वगेरे जेओ पोताने वंदन करता बीजा ब्रह्मचारीओने अभिमानथी पिताना पगमां राखे (नमावे छे, अर्थात् तेमने वंदननो निषेध करता नथी, तेओ पोते कर्मोनुं उपार्जन करे छे. पछी ते कमेथी मळती नरक गति आदिमां जन्म आदि महाकष्टोने पामे छे, पछी (लांबा काळे) ज्यारे केईपण रीते कष्टथी मनुष्यभव पामे छे, त्यारे पण हाथरहित (ठुंठा) अने वामणुं थाय छे. तथा जिनशासनना बेध (ज्ञान) स्वरूप अने सकल दुःख विनाशक बधि (समकित) अत्यंत दुर्लभ थाय छे. कारण के एकवार बेधि प्राप्त थवा छतां ते नाश थया पछी अनंत संसारी पण थाय छे. अहीं ब्रह्मचर्य शब्द मैथुनविरतिने वाचक छे, अने सामान्यथी संयमवाचक पण छे. [122] सुट्ट्यरं नासंती, अप्पाणं जे चरित्तपब्भट्ठा । गुरुजण वंदावंती, सुस्समण जहुत्तकारिं च ॥ 123 ॥ Page #115 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] 'सुदठुयति । सुतरां नाशयन्त्यात्मानं सन्मार्गात् , के ? ये चारित्रात् प्रकर्षण भ्रष्टाःअपेताः सन्तः 'गुरुजन' गुणस्थसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति । किंभूतं गुरुजनम् ? शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तम् , अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्त क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं चेति गाथार्थः ॥ 123 / / चारित्रथी भ्रष्ट बनेला जे पासस्थादि, सुसाधुओवाळा, यक्त क्रियासमूहने करनारा अने गुणमां रहेला (गुणी) एवा साधुसमुदायने वंदन करावे छे, तेओ आत्माने सन्मार्गथी सारी रीते पतित करे छे. [123] एतेषामभ्युत्थानादौ प्रायश्चित्तमाह अहछदस्सन्भुट्ठाणंजलि करणेसु hu~ti चुगुरुआ। अण्णेसुं चौलहुआ, एवं दाणाइसु वि णेयं ॥ 124 ॥ 'ahachaMdassa'tti / यथाछन्दस्याभ्युत्थानाञ्जलिकरणयोर्भवन्ति प्रत्येकं चत्वारो गुरुकाः प्रायश्चित्तम् । तत्राभ्युत्थानं षोढा-अभिमुखोत्थानम् 1, आसनोपढौकनम् 2, किं करोमीति भणनम् 3, धर्मच्युतस्य पुनर्धर्म स्थापनारूपमभ्यासकरणम् 4, अभेदरूपाऽविभक्तिः 5, एतत्पश्चपदरूपः संयोगश्च 6 इति । तत्राभिमुखोत्थानादिपञ्चके कृतेऽभ्यासकरणे पुनः सामर्थ्य सति अकृते प्रायश्चित्तम् । अञ्जलिकरणमपि षोढा-पञ्चविंशत्यावश्यकयुक्तं वन्दनम् 1, शिरसा प्रणामकरणम् 2, एकस्य द्वयोर्वा हस्तयोर्योजनम् 3, बहुमानरसभरेण सरभसं 'नमो खमासमणाणं' इति भणनम् 4, निषद्याकरणम् 5, एतेषां पदानां योगश्च 6, एतेषु सर्वेष्वपि कृतेषु प्रायश्चित्तम् । 'अन्येषु' पार्श्वस्थादिषु नवसु गृहग्थसहितेषु कृतिकर्माञ्जलिकरणयोः प्रत्येक चतुर्लघुकाः प्रायश्चित्तम् । एवं दानादिष्वपि ज्ञेयम् , तथाहि-पार्श्वस्थादीनामशनादिदाने तेभ्यो वाऽशनादिग्रहणे चतुर्लघु, यतः पार्श्वस्थादय उद्गमादिदोषेषु वर्तन्तेऽतस्तेषां दाने तेऽतुमोदिता भवन्ति, तेषां च हस्ताद् ग्रहणे उद्गमादिदोषाः प्रतिसेविता भवन्तीति, उक्तञ्च-पासत्थोसन्नाणं, कुसीलसंसत्तनीअवासीणं । जे भिक्खू असणाई, दिज पडिच्छिन्ज वाऽऽणाई ॥ 1 ॥ उग्गमदोसाईआ, पासस्थाई जओ न वज्जति । तम्हा उ तव्विसुद्धिं, इच्छंतो ते विवजिजा ॥ 2 ॥ सूइज्जइ अणुरागो, दाणेणं पीइओ अ गहणं तु । संसगाया य दोसा, गुणा य इय ते परिहरिज्जा ॥ 3 ॥ " पावस्थादीनां वस्त्रदाने तेषां हस्तात्प्रातिहारिकग्रहणे च चतुर्लघुकमेव । पावस्थादीनां वाचनादाने तेभ्यो वा वाचनाग्रहणे सूत्रे चतुर्लघु, अर्थ चतुर्गुरु । यथाछन्दानां सूत्रे चतुर्गुरु, अर्थ षड्लघु । अनेकदिनवाचनासु punaH"satarattaM तवो होइ" इत्यादिक्रमेण प्रायश्चित्तवृद्धिरुपढौकते । पार्श्वस्थादिषु वाचनादानादानयोर्वन्दनकदुष्टसंसर्गादयोऽनेके दोषा इति ॥ 124 ॥ तेवाओनुं अभ्यस्थान आदि (विनय) करवामां प्रायश्चित्त कहे छे - यथाईदने अभ्यस्थान अने अंजलि करवामां प्रत्येकमां चतुणुं प्रायश्चित्त छे. आ मत्युत्थान 7 412 छे. (1) सामे आवे त्यारे । यः (2) मासन mA5'. (3) तमारुं शुं कार्य करुं? एम पूछवुं. (4) धर्मथी पतितने फरी धर्ममां जोडवाने Page #116 -------------------------------------------------------------------------- ________________ 204 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते अभ्यास करे, एटले के परिचय करवो, प्रेरणा करवी वगेरे. (5) अभेद रूप अविभक्ति (एकता) करवी (=तुल्य मानीने परस्पर व्यवहार करवो). अने (6) ए पांचे प्रकारोथी तेमनी साथे संबंध राखो. आम छतां अभ्यथान (=सामे आवे त्यारे ऊभा थवुं) वगेरे पांच करवाथी अने छती शक्तिए अभ्यासकरण (=धर्मथी पतितने पुनः धर्ममां जोडवा प्रयत्न) न करवाथी प्रायश्चित्त आवे. अंजलिकरण पण छ प्रकारे छे. (1) पचीस आवश्यकथी युक्त द्वादशावर्त वंदन करवुं. (2) मस्तक नमावीने प्रणाम करवा. (3) एक के बे हाथ जोडवा. (4) अत्यंत बहुमानना भावपूर्वक हर्षथी "नमो वमासमर्ळ" कहेवुं. (5) आसन पाथरी आपवुं, अने (6) आ पांच प्रकारोथी तेमनी साथे संबंध राखवे. - आ बधा प्रकारे (विनय) करवामां प्रायश्चित्त आवे. गृहस्थ सहित पार्थस्थ आदि नवने वंदन अने अंजलि करवामां प्रत्येकमां चतुर्लघु प्रायश्चित्त आवे. ए प्रमाणे दानादिमां पण जाणवुं. ते आ प्रमाणे -पाश्वस्थ आदिने अशनादि आपवामां अने तेमनुं अशनादि लेवामां चतुर्लघु प्रायश्चित्त आवे. कारण के पाश्वस्थ वगेरे उदगमादि देशोनुं सेवन करनारा होय छे. आथी तेमने आपवामां ते देनुं अनुमदन थाय, अने तेमनी पासेथी लेवामां उद्दगमादि दोनुं सेवन थाय. (नि. u. 15 गा. 4969, 4974, 4975 मां) कह्युं छे के "पार्श्वस्थ, अवसान, कुशील, संसा अने नित्यवासीओने जे साधु अशनादि आपे के तेमनी पासेथी अनादि ले तेने आज्ञाभंग वगेरे दोष लागे, कारण के (1) पाश्वस्थ वगेरे उद्दगमादि दोषो छेडता नथी. तेथी चारित्रनी विशद्धिने ईछता भाइओए तेमनो त्याग करवो जोईए. (2) जे पार्श्व आदिने आपे छे, तेने तेओ प्रत्ये अनुराग ए जणाई आवे छे, अने जे पाश्वस्थ आदि पासेथी le che, tene पण तेओ प्रत्ये प्रीति छे ए जणाई आवे छे. कुसंसर्गथी घणा दोष प्रगट थाय छे, अने सुसंसर्गथी घणु गुणे थाय छे, माटे तेमने त्याग करवो जोईए." (3) - पार्थस्थ आदिने वस्त्र आपवामां के तेमनी पासेथी प्रातिहारिक (=उछीनुं-पाछुं आपवानी शरते) पण वस्त्र लेवामां चतुर्लघु प्रायश्चित्त आवे. पार्थस्थादिने भणाववामां के तेमनी पासे भणवामां सूत्रमां चतुर्लघु अने अर्थमां चतुर्गुरु प्रायश्चित्त लागे छे. यथाईदने आश्रयीने सूत्रमां चतुर्ण अने अर्थमां वडलघु प्रायश्चित्त छे. अनेक दिवसे सुधी भणवा-भणाववामां "सात रात्रि-दिवस सुधी तप प्रायश्चित्त आवे' वगेरे क्रमथी प्रायश्चित्त वृद्धि थाय छे. पार्थस्थ आदिने भणवा-भणाववामां वंदन, कुसंग वगेरे अनेक देशे थाय छे. [124]. * साधना वेषमां रहेला पार्श्वस्थ, अवसान, कुशल, संसक्त, यथाईद अने नियतवासी ए छे, साधवेष छेडी देनारा सारूपी, सिद्धपुत्र अने पश्चाद्भुत ए त्रण, तथा गृहस्थ ए दश अवंदनीय छे. तेमां यथाणंद अंगे पूर्वे कही दीधुं होवाथी नव बाकी rahe che, Page #117 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] [ 105 एवं पार्श्वस्थादयो न वन्दनीया इति स्थितम् । अथ सुविहितानामपि पार्श्वस्थादिसा. त्याऽवन्द्यत्वं स्यादिति प्रकटयन्नाह -- णिग्गमणभूमिवसैप्पमुहहाणे ठिआ उ एएसिं । गुणणि हिणो वि हु समणा, अवंदणिज्जा जओ भणियं ॥ 125 ॥ 'NiggamaNabhUmi'tti / निर्गमनभूमिर्यत्र ते निर्गच्छन्ति, वसतिः-उपाश्रयस्तत्प्रमुखस्थाने स्थिताः 'एतेषां' पार्श्वस्थादीनां गुणनिधयोऽपि श्रमणा अवन्दनीया भवन्ति संसर्गदोषात् , यतो भणितमावश्यके । / 125 ॥ आ प्रमाणे पाश्वस्थ आदि वंदनीय नथी ए नककी थयुं. हवे पार्थस्थादिना संगथी सुविहित साधुओ पण अवंदनीय बने ते जणावे छे : पार्थस्थादिना नीकळवाना स्थानमां अने उपाश्रय वगेरे रहेवाना स्थानमां रहेला गुणभंडार पण सुसाधुओ संसर्गना दोषथी अवंदनीय बने छे. कारण के आवश्यक (4हन अध्ययन) मा (न्य प्रमाणे) छु छ. [125] . असुइटाणे पडिआ, चपगमाला ण कीरई सीसे । / पासत्थाइट्ठाणेसु वट्टमाणा तह अपुज्जा ॥ 126 ॥ 'असुइट्ठाणेऽत्ति । यथा 'अशुचिस्थाने' अमेध्यस्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सती अशुचिस्थानसंसर्गान्न क्रियते 'शीर्षे' मस्तके, पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा 'अपूज्याः' अवन्दनीयाः । पार्श्वस्थादीनां स्थानानि वसतिनिर्गमनभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते, तत्संसर्गात् पार्श्वस्थादयो भवन्ति, न चैतानि सुष्ठु घटन्ते तेषामपि तद्भावापत्तेश्चम्पकमालोदाहरणोपनयस्य च सम्यगटमानत्वादिति । अत्र कथानकम्-"एगो चपगपिओ कुमारो चंपयमालाए सिरे कयाए आसगओ वच्चति, आसेण uddhRassa सा चंपगमाला अमेज्झे पडिआ, गिण्हामि त्ति अमेझ दळूण मुक्का, सो अ चंपएहि विणा धितिं ण लब्भइ तहावि ठाणदोसेण मुक्का । एवं चंपयमालाथाणीया साहू~, अमेज्झथाणीया पासस्थादओ, जो विसुद्धो तेहिं सम मिलति संवसति वा सो वि परिहरणिज्जो । " त्ति ॥ 126 / / जेम गंदा स्थानमां पडेली चंपकमाळा स्वरूपथी सारी होवा छतां अपवित्र स्थानना संगथी ते मस्तके धारण करवा लायक रहेती नथी, तेम पार्श्वस्थ आदिना स्थानमां रहेला साधुओ पण अवंदनीय बने छे. प्रश्न - पार्थस्थ आदिनां स्थान कयां छे ? उत्तर :- वसतिमांथी नीकळवानी जग्या वगेरे पार्श्वस्थ आदिनां स्थानो समजवां. बीजाओ "शय्यातरपिंड आदिने उभेग करो" तेने पार्थस्थ आदिनां स्थाने कहे छे. पण ते स्थानना संसर्गथी ते तेओ पाश्वस्थ वगेरे ज बने, तेथी (शय्यातरपिंड वगेरे) स्थाने तत्त्वथी घटतां नथी, गु. 14 Page #118 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते कारण के ते (शय्यातरपिंडादिने उपग वगेरे) स्थानेथी ते सुविहित साधुओने पण पाश्वस्थादि भावनी प्राप्ति थाय छे, अर्थात् तेओ पण पार्थस्थ वगेरे बनी जाय छे. एथी चंपकमाळाना दष्टांतने उपनय पण तत्त्वथी घटी शके नहि. - अहीं आ कथा छे --चंपकप्रिय एक कुमार चंपकमालाने मस्तके धारण करीने अश्व उपर बेसीने जाय छे. अश्व करवाथी उछळेला एवा तेनी चंपकमाळा विष्कामां पडी. माळा लई लौं एम विचार कर्यो. पण विझा लागेली जोईने मूकी दीधी. ते चंपककुमार पुष्पो विना शांति पामतुं नथी. ते पण स्थानदेषना (अशुचिना) कारणे चंपकमाळाने मूकी दीधी. आने उपनय आ प्रमाणे छे :-चंपकमाळा तुल्य साधुए अने विष्ठा तुल्य पासस्थाने छे. तेथी जे विशुद्ध पण साधु विष्ठा तुल्य पासादिनी साथे भणे , 22 ते 5 त्याग 421 / योग्य भने छे. [126] अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाह पक्कणकुले वसंतो, सौणीपारो वि गरहिओ होइ । इय गरहिआ सुविहिया, मज्झि वसंता कुसीलाणं ॥ 127 ॥ ... 'पक्कणकुलेऽत्ति । इयं च गाथा यद्याप प्रागपि व्याख्याता तथापि स्थानानुसारेण सम्प्रत्यपि व्याख्यायते-'पक्कणकुलं' गर्हितकुलं तस्मिन् पकणकुले वसन् पारं गतवानिति पारगः शकुन्याः पारगः शकुनीपारगः, असावपि 'गर्हितो भवति' निन्द्यो भवति, शकुनीशब्देन चतुर्दशविद्यास्थानानि परिगृह्यन्ते, 'इय' एवं गर्हिताः 'सुविहिताः' साधवो मध्ये वसन्तः 'कुशीलानां' पार्श्वस्थादीनाम् । अत्र कथानकम् - "एगस्स धिज्जाइअस्स पंच पुत्ता सुन्नीपार्गा। 'तत्थेगो मरुगो एगाए दासीए संपलग्गो, सा मज्जं पियति, इमो ण पियति, तीए भन्नै-जै तुम पियसि तो णे सोहणा रती होज्जा, इहरा विसरिसो संजोगो त्ति, एवं सो बहुसो भणेतीए पाइओ, सो पढम पच्छन्नं पियति, पच्छा पायर्ड पिबिउमाढत्तो, पच्छा अतिप्पसंगेणं मंसासेवी संवुत्तो, पक्कणेहिं सह लोट्टेउमाढत्तो, तेहिं चेव सह क्खाइ पिबति संवसति य, पच्छा पिउणा सयणेण य सव्वबज्झो अप्पवेसो को। अन्नया सो पडिलग्गो, बितिओ से भाया सिणेहेण तं कुडिं पविसिऊण पुच्छति देति य से किंचि, सो पिउणा 'उवलंभिऊण निच्छूढो । ततिओ बाहिरपाडए ठिओ पुच्छइ विसज्जेइ से किंचि, सो वि णिच्छूढो । चउत्थो परंपरएण दवावेइ सो वि णिच्छूढो । पंचमो गंधं पि णेच्छइ । तेण मरुएण करणं च पडिऊण सव्वस्स घरस्स सो सामी कओ, इयरे चत्तारि वि बाहिरा कया लोगगरहिया य जाया, एस दिठंतो । उवणओ से इमो-जारिसा पक्कणा तारिसा पासत्थादी, जारिसो धिज्जाइओ तारिसो आयरिओ, जारिसा पुत्ता तारिसा साहू, जहा ते निच्छुढा एवं णिच्छुभंति कुसीलसंसगि करिता गरहिआ य पवयणे भवंति, जो पुण परिहरै सो पुज्जो साइअपज्जवसिअं णिव्वाणं pAvai"tti ॥ 127 / / . Page #119 -------------------------------------------------------------------------- ________________ gurutatvavinizvaye तृतीयोल्लासः ] प्रस्तुत विषयनी ज विशेष सिद्धि माटे बीजु दृष्टांत कहे छे: जो के आ (127 मी) चालु गाथा पहेलां (पहेला उल्लासनी 112 मी गाथा तरीके) जणावी छे, ते पण स्थान शून्य न रहे ए कारणे अही पण ते कहेवामां आवे छे. ni'dyakulamAM रहेनार चौद विद्याना पारगामी पण निंदनीय बने छे. ए प्रमाणे पार्श्व स्थादिनी साथे रहेनारा सुसाधुओ पण निंदनीय बने छे. अहीं कथा आ प्रमाणे छेःएक ब्राह्मणना पांच पुत्रो चौद विद्याना पारगामी हता. तेमांथी एक ब्राह्मणु एक दासीमां आसक्त बन्या. ते दासी मद्य पीए छे. ब्राह्मण मद्य पीता नथी. तेथी दासीए तेने कह्यु: जो तु दारू पीए ते आपणा प्रेम खराबर थाय, अन्यथा आपणा संबध रस (प्रीति) विनाना थाय. आम तेणे अनेकवार कहीने तेने मद्य पीवडाव्युं. पहेलां ता ते छूपी रीते पीवा लाग्या, पशु पछी प्रगटपणे पीवा लाग्या. पछी तेना atisa"kha"dhathI (सेवनथी) मांसनु... पण सेवन करनारा बन्या. चंडाळानी साथे फरवा लाग्या. पछी ता तेमनी साथे ज खाय che, pIe che ane rahe che, तेथी तेना पिताए अने स्वजनाए तेने मधाथी (स ंबंधथी) बहार कर्यां, अने घर वगेरेमां पेसवा न दीधा. तेथी एकवार ते हताश बनी गया त्यारे तेना बीजा भाई स्नेहथी तेनी झुपडीमां आवीने तेने (जरूरीयात आढि) पूछे छे अने कांईक धनादि आपे छे. पिताए तेने (=खीजा भाईने) पण ठपको आपीने काढी मूकयो. त्रीजे भाई बहार शेरीमां उभेआ रहीने पूछे che ane kaMika Ape che. tene पण पिताए घर बहार काढी मूकशो. चाथा भाई पर पराए (=त्रीजाए द्वारा) अपावे छे. तेने पण काढी मूकयो. पांचमा ते तेनी गंध पणु ईच्छता नथी. तेथी तेना पिता ब्राह्मणे न्यायालयमां (=काटमां) जईने (सही-सिक्का साथे) तेने घरना मालिक बनाव्येआ. खीजा चारे पुत्रो बहार कराया, तेथी लेआकमां निंनीय बन्या. आ दृष्टांतनेआ उपनय आ प्रमाणे छे:-जेवा ca'DAleA (के हलका माणसा) तेवा पास्थ वगेरे, जेवा पिता ब्राह्मण तेवा अही. आचाय, अने जेवा पुत्रो तेवा साधुए जाणवा. जेम ते पुत्र बहार कराया तेम अही कुशीलना सस करनारा साधुओने पण बहार कराय छे, तेथी ते संघमां निंदनीय बने छे. पण जे (कुशीलादिना) त्याग करे छे, ते पूजय बने छे, (अने क्रमश:) सादिअनंत एवा मेआक्षने पामे छे. [127] ननु कः पार्श्वस्थादिसंसर्गमात्राद् गुणवतो दोष: ? न हि काचमणिकैः सह प्रभूतकालमेकत्र अगर् अगोणिः काचभावमुपैति स्वगुणप्राधान्यात्, न वा नलस्तम्ब इक्षुवामध्ये वसन्नपीसंसर्गतो मधुरत्वमुपयाति स्वदोषप्राधान्यात्, एवं गुणवानपि पार्श्वस्थादिसंसर्गे न गुणांस्त्यक्ष्यतीत्यत आह- भागदव्त्रं जीवो, कुसीलसंसग्गओ विणस्सिज्जा । रत् विपसंगो, अओ णिसिद्धो सुविहिआणं । / 128 / / [ z Page #120 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते 'bhAvugadavya'ti / इह हि द्विविधानि द्रव्याणि भवन्ति-भाव्यानि अभाव्यानि च । तत्र भाव्यन्ते- स्वप्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि, तानि प्राकृतशैल्या भावु. कान्युच्यन्ते । अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावुकानि, ताच्छीलिक उकञ्प्रत्ययः, तद्विपरीतान्यभाव्यानि । तत्र जीवो भावुकद्रव्यमनादिकालीनपार्श्वस्थाद्या. चरितप्रमादभावनापाद्यविपरीतपरिणाम इति यावत् , स च तथाभूतः सन् कुशीलसंसर्गतो विनश्येत् , वैडूर्यनडादीनि त्वभावुकद्रव्याणीति न तद्दृष्टान्तोपष्टम्भेन जीवस्यापि संसर्गजस्वभावाननुविधायित्वमिति भावः । अपि च जीवोऽपि केवली तावदभाव्य एव । सरागास्तु पार्श्वस्थादिभिर्भाव्याः । सरागा अपि परिपाकप्राप्तयोगा उत्कृष्टज्ञानपरिणतिशालिनो यद्यप्यभाव्यास्तथाऽपि मध्यमदशावर्त्तिनो भाव्या एव । अतः स्तोकोऽपि तेषामालापमात्रादिलक्षणः संसर्गः सुविहितानां प्रतिषिद्धः । / 128 / / पार्थस्थ आदिना संसर्ग मात्रथी गुणवानने को दोष थाय? वैर्यमणि काच जाणिओनी साथे घणा काळ सुधी एक स्थळे रहेवा छतां स्वगुणनी प्रबळताना कारणे कई काच बनी जतो नथी, अथवा नल नामना घासनो गुछ शेरडीना वाढमां (खेतरमां) साथे रहेवा छतां स्वदोषनी उग्रताना कारणे शेरडीना संसर्गथी मधुर बनतो नथी, तो गुण (साधु) पण पार्थस्थ आदिना संसर्गमां रहे तो गुणेने केम छोडे ? न छेडे, आ दलीलने उत्तर आपे छे: जगतमां भाग्य अने अभाव्य ema be प्रकारनां द्रव्यो होय छे. (भाव्य शब्दनी व्युत्पत्ति आ प्रमाणे छे-) जेने भावित करी शकाय अर्थात् पितानो (भाव्य) विधी तेना पिताना दोष के गुणेथी भाव्यने पोताना गुणदोष पमाडी शके, अर्थात् भाग्यने पोताना जेवुं बनावी शके, माटे तेने भाव्य जाणो. प्राकृत भाषानी शिलीथी भाव्यने भावुक कहेवाय छे. (हवे संस्कृत भाषानी शैलीथी पण भावुक शब्दनी सिद्धि करे छे.) अथवा विरोधी (साथे) होय त्यारे विधीना गुणोनी अपेक्षाए तेना जेवो बनवाना स्वभाववाळो ते भावुक छे. अहीं (मू धातुने) तरछील (=ते स्वभाव) ए अर्थमां 3 प्रत्यय लाग्यो छे. भाव्यथी विपरीत ते अभाव्य जाणु. आ बे प्रकारमां जीव द्रव्य भावुक द्रव्य छे, एटले के अनादिकालथी पाश्वस्थ आदिए आचरेला प्रमादभाव वडे विपरीत (=अशुभ) परिणामवाळो (प्रमादी) करी शकाय तेवो छे, अर्थात् जीव आ भाव्य होवाथी कुशीलना संसर्गथी विनाश पामे छे. वैडूर्यमणि अने नडघास वगेरे अभावुक द्रव्य छे. तेथी तेनुं दृष्टांत न घटे. ते दष्टांतथी "जीवने पण संसर्गथी असर थती नथी" एम न मनाय. तेमां एटलुं विशेष छे के जीव पण केवली होय ते ते अभाव्य ज छे. रागी (छवास्थ) छे ते * भावुकनी संक्षेपमां व्याख्या आ प्रमाणे छे जेना उपर बीजाना गुणोनी के जेनी असर थाय, अर्थात जे जेना संबंधमां आवे तेना जेवुं बनी जाय, ते भावुक. तेनाथी विपरीत अभावुक che. Page #121 -------------------------------------------------------------------------- ________________ murutattvavinizcaye तृतीयोल्लासः ] पार्थस्थ आदिथी भाव्य छे. जो के रागीओमां पण जेओ परिपकवयोगवाळा अने उत्कृष्टशाननी परिणतिवाळा छे तेओ अभाव्य छे, पण मध्यमकक्षावाळा छे ते भाव्य ज छे. आथी सुसाधुओने पासस्था आदिने मात्र आलाप (एकवार बालवुं) आदि rU5 छेडे पण संसर्ग निषेधेल छे. [128. भत्रैव संमतिमाह ऊणगसयभागेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा, वज्जेह कुसीलसंसगि ॥ 129 ॥ ___ 'UNaga'tti / ऊनश्चासौ शतभागश्चोनशतभागो यावता शतभागोऽपि न पूर्यत इत्यर्थः, तेन तावतांशेन प्रतियोगिना सह संबद्धानीति प्रक्रमाद् गम्यते 'बिम्बानि' रूपाणि 'परिणमन्ति' आसादयन्ति तद्भावं लवणीभवन्तीत्यर्थः, लवणाकरादिषु यथाऽऽदिशब्दात् खण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति तथा पार्श्वस्थाद्यालापमात्रसंसाऽपि सुविहितास्तमेव भावं यान्त्यतो वर्जयत कुशीलसंसर्गिम् । / 129 / / अहींज (आवश्यक वंदन अध्ययन गा. 1118नी) साक्षी कहे छे: सोमा भागथी पण न्यून शक्तिवाळा विरोधी पदार्थनी साथे संबंधवाळा थयेलां भावुक द्रव्ये तेना जेवां थाय छे. जेमके मीठाना ढगला आदिमां पडेलां अन्य द्रव्य खारां थई जाय छे. अहीं आदि शब्दथी खांड, खादिकाने रस वगेरे द्रव्य समजवां. तेमां (मीठाना ढगला वगेरेमां) लोढुं पण तेना जेवुं थई जाय छे, अर्थात् खवाई जाय छे. तेम पार्श्व स्थादिना मात्र आलाप रूप संसर्गथी पण सुसाधुओ पाश्व स्थादिपणने पामे छे. आथी कुशीलना संसर्गने त्याग करो. [129]. पुनरपि संसर्गिदोषप्रतिपादनायैवाह जह णाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावै लोणीभावं, मेलणदोसाणुभावेणं ॥ 130 ॥ 'जह NAma'tti । 'यथा' इत्युदाहरणोपन्यासः, 'नाम' इति निपातः, 'मधुरसलिलं' नदीपयः तत् लवणसमुद्रं 'क्रमेण' परिपाटया प्राप्त सत् 'प्राप्नोति' आसादयति 'लवणभावं' क्षारभावं मधुरमपि सत् मीलनदोषानुभावेन ॥ 130 ॥ एवं खु सीलवंतो, असीलवंतेहि मेलिओ संतो । पावै गुणपरिहाणि, मेलणदोसाणुभावेणं ॥ 131 ॥ ___x आदिशब्दात् खाडखादिकारसादिग्रहः ॥ 5॥3ना स्थान रीमदीय आवश्यमा आदिवादात भाण्डखादिकारसादिग्रहः मेवे। 54 छ. 'माहि' za6ना अर्थ समजयो नथा. शाम 5 तेनो अर्थ जोवा मळ्यो नथी, तो पण अहीं खादिका एटले "खारेक' अर्थ घटित जणाय che. Page #122 -------------------------------------------------------------------------- ________________ 1203 [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ... 'एवं खुत्ति । खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्ध मिलितः प्राप्नोति' आसादयति गुणाः-मूलोत्तरगुणलक्षणास्तेषां परिहाणिस्ताम् , तथैहिकांश्वापायांस्तत्कृतदोषसमुत्थान् मीलनदोषानुभावेनेति ॥ 13 ॥ पुनः पण ए ज संसर्ग दषने जणाववा माटे कहे छे - जेम नदीनुं पाणी मधुर होवा छतां क्रमशः लवणसमुद्रमां मळी जवा रूप दोषना प्रभावथी खारु बनी जाय छे, ते ज प्रमाणे अशीलवान पार्श्व स्थादि साथे मळेल शीलवान (पण) साधु मीलनरूप दोषना प्रभावथी मूलगुण-उत्तरगुणेनी हानिने पामे छे. तथा तेओना संसर्गथी थता ते ते देथी थनारा आलेक संबंधी पण घणुं अनर्थोने पामे छे. [130-131]. - चतवत्त - खणमवि ण खमं काउं, अणाययणसेवणं सुविहियाणं । हंदि समुद्दमुवगयं, उदयं लोणतणमुवेइ ॥ 132 ॥ .. 'khaNamavi'tti / लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमप्यास्तां तावन्मुहूर्तो न्यो वा कालविशेषः 'न क्षम' अयोग्य 'कर्तु' निष्पादयितुम् , अनायतनं-पार्श्वस्थाद्यनायतनं तरथ सेवनं-मकर, काम् सुविदितानाम्, शिम् ? फुल्चत मात्- इरूत्युत्तरने 'समुद्रमतिगतं' लवणजलधिं प्राप्तमुदकं मधुरमपि सत् 'लवणत्वमुपैति' क्षारभावं याति । एवं सुविहितोऽपि पार्श्वस्थादिदोषसमुदं प्राप्तस्तद्भावमाप्नोति, अतः परलोकार्थिना त्त्स्ण्स्र्गिस्त्याज्येति। ततश्च व्यवस्थितमिदम्-येऽपि पार्श्वस्थादिभिः साद्ध संसर्गि कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति ॥ 132 ॥ आ परिस्थिति होवाथी पार्श्व स्थादिना ज अनायतननुं एक क्षण पण सेवन करवुं ए जे सुविहित साधुने चग्य नथी, ते पछी मुहूर्त के अन्य केई विशेष काळनी ते वात ज क्यां रही? कारणके जेम लवणसमुद्रमां मळेलुं मधुर पण जळ खारुं बनी जाय छे, तेम ससाधु पण पार्थस्थादिना दोषारूप समुद्रमां भळीने तेना जेवुं (दोषित) बनी जाय छे. आथी परलोकना अथए तेवाओने संग छेड जोईए. आ वर्णनथी ए नक्की थयुं के जेओ पाश्वस्थापिनी साथे संग करे छे, तेओ पण वंदनीय नथी. सुविहिते (सुसाधुओ) ज वंदनीय छे. अहीं क्षण एटले आंखना पलकारा (निमेष) जेटले काळ एम समजवुं. [132]. सारा माणसे ज्यां एकठा थता होय के रहेता होय तेवा उपाश्रयादि धर्मस्थानने आयतन कहेवाय. खराब माणस ज्यां एकठा थता होय के रहेता होय तेवा स्थानने अनायतन कहेवाय छे. माथी पार्थस्थादिनां स्थाने अनायतन che. Page #123 -------------------------------------------------------------------------- ________________ gurutattvavinizvaye तृतीयोल्लास : ] अत्र कश्चिदाह नणु वंदणिज्जयाए, सुविहिअभावो ण जुज्जए अंगं । जं सो छउमत्थाणं, दुन्नेयो लिंगमिय अंगं ॥ 133 ॥ ; 'ऽति । ननु वन्दनीयताया अङ्गं सुविहितभावो न युज्यते, 'यत्' यस्मात् 'सः' सुविहितभावः 'छद्मस्थानाम्' अनुपहतघातिकर्मणां दुर्ज्ञेयः, अयं सुविहितोऽसुविहितो वेत्यन्तर्गतभावस्य दुखगमत्वाद् । अयं भावः - वन्दनीयत्वं तावदिष्ट साधनवन्दनकत्वम्, तज्ज्ञानं च पुरोवर्त्तिन्यवश्यमपेक्षितम्, अन्यथा पुरोवर्त्तिनि वन्दनप्रवृत्त्यसिद्धेः । तत्र च प्रमाणगवेषणायां न तावत्सुविहितभावोऽनुमानतयाऽङ्ग गमकमित्यर्थः, अनवगतत्वाद्धेतोश्च निश्चितस्यैव साध्यसिद्धिक्षमत्वात् नापि प्रत्यभिज्ञानतया, यतो यद्धर्मावच्छेदेन प्रत्यभिज्ञाविधेयमनुभूतं पुरोवर्त्तिनि तद्धर्मज्ञानमेव प्रत्यभिज्ञानरूपं प्रमाणमित्यस्माकमभ्युपगमः, यथा -- ' -- "पयोऽम्बुभेदी हंसः स्यात्" इतिवाक्यात् पयोऽम्बुभेदित्वावच्छेदेन हंसपदवाच्यत्वानुभवे सति पुरोवर्त्तिनि पयोऽम्बुभेदित्वज्ञानं हंसपदवाच्यत्वप्रत्यभिज्ञायाम्, व्यवस्थितं चैतदाकरे, तदिह सुविहितो वन्दनीय इतिवाक्यात्सुविहितत्वावच्छेदेन वन्दनीयत्वानुभवात्पुरोवर्त्तिनि सुविहितत्वज्ञानं वन्दनीयत्वे प्रमेये प्रत्यभिज्ञारूपतयाऽऽश्रयणीयं स्यात्तदपि दुर्लभमेवेति । इति हेतोः 'लिङ्ग' रजोहरपतग्रहगोच्छकादिधरणलक्षणमङ्गम्, तस्य सुप्रतीतत्वात् । 'अयं वन्दनीयः, लिङ्गधारित्वात्, अयं लिङ्गधारी अतो वन्दनीयः' इत्यनुमानप्रत्यभिज्ञानयोरबाधितप्रसरत्वात् । एवं प्रवृत्त्यङ्गतयाऽपि लिङ्गमेवादरणीयं न तु सुविहितभावो दुखगमत्वात् । भवति चेष्टसाधनतावच्छेदकतया प्रवृत्यङ्गमपि तदेव, पुरोवर्त्तिनीष्टसाधनतावच्छेदकज्ञानस्य प्रवर्त्तकत्वात् । अत एवेदं रजतमिति - ज्ञानस्य रजतप्रवृत्तौ हेतुत्वात् अन्ययाख्यातिसिद्धेस्तत्र तत्र प्रदर्शितत्वादिति द्रष्टव्यम् ॥ 133 / / (मा वर्णन सांलजीने) वाही पूर्वपक्ष 12 : [ 111 सुविहिता ज वंदनीय छे" एम उपर कह्युं. तेना अथ ए थयेआ के जेनामां सुविहितपाशु (सुसाधुता) होय ते वहनीय छे, मेथी वहनीयतानु अंग (a) सुविहितभाव थयेआ. पण विचारतां आ कथन याग्य नथी, वंदनीयतामां कारण सुविहित भाव क्यो ते घटतुं नथी. कारणके छद्मस्थाने सुनिहितलाव दुईय छे, अर्थात् जेने घाती कर्मना क्षय थया नथी, तेवा जीवाने आ सुविहित छे के असुविहित छे ? एम तेना अंतःकरणना भाव जाणवा मुश्केल छे. भावा -जेनुं वंदन इष्टसाधन छे, ते वंदनीय छे. अर्थात् जेने वंदन करवाथी ईष्टनी सिद्धि थाय ते वंदनीय छे. आथी आनुं वंदन ईष्टसाधन छे, एवु' ज्ञान सामे रहेल वंदन करनारमां हावु* अवश्य जरूरी छे, अन्यथा ते व्यक्ति वंदननी प्रवृत्ति करी शके नहि. वळी सुविहितभाव वंदनीयतानुं अंग (कारण) छे के नहि ?ते विषयमां प्रमाणने आश्रयीने विचारवामां आवे ते सुविहितभाव अनुमानथी ('आ वंदनीय che' ema) eka Page #124 -------------------------------------------------------------------------- ________________ 35 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते थता नथी, अर्थात् अनुमान प्रमाणथी सुविहितपणुं वंदनीयपणानी सिद्धि करतुं नथी. कारणके तेमां हेतुनु' ज्ञान थतु नथी. अनुमान प्रमाणमां निश्चित (निर्दोष) हेतु ज साध्यनी सिद्धि करे छे. ए रीते प्रत्यभिज्ञानथी पण सुविहितभाव 'आ वंदनीय छे' एम बाधक बनता नथी. कारण के पूर्वे जे नियतधम वडे प्रत्यभिज्ञानथी ज्ञेय वस्तुना अनुभव कर्यां हता, ते धर्मनुं ज्ञान सामे रहेल ते व्यक्तिमां थाय ए ज प्रत्यभिज्ञान प्रमाण छे एवा अमारा सिद्धान्त छे, जेमके दूधमांथी पाणीना भेद करे ते हस हाय' ए वाकयथी दूध-पाणीना भेद कार हुंसपनुं वाच्य छे, एवुं अनुभव ज्ञान थतां hu'sapada वाच्य ha`sanI प्रत्यभिज्ञा (अर्थात् आ हंस छे एवु' ज्ञान) थवामां सामे रहेल व्यक्तिमां "A दूध-पाणीना भेद करनार छे" एवुं ज्ञान थवुं जरूरी छे. आ विषयना निर्णय आकरमां (एटले के प्रमाणनय तत्त्वालाक ग्रन्थनी परि. 3, सूत्र 5 वगेरेनी टीकामां) कर्यां छे. ते प्रमाणे अहीं आ वंदनीय छे' ए वाकथथी सुनितिपणारूप नियतधर्मथी वंदनीयपणाना अनुभव थवाथी वंदनीयपणारूप ज्ञेयमां (अर्थात् आ वंदनीय छे, एवुं ज्ञान थवामां) सामे रहेल व्यक्तिमां सुविहितपणानु ज्ञान प्रत्यभिज्ञा रूपे थवु जोईए. पण ते पार्श्व स्थादिमां du`bha che. ema प्रत्यभिज्ञान प्रमाणु पण निरर्थक छे. आथी रोहर, गुच्छा, पात्र वगेरे ऽलिंगने धारण करवु" ए वंदनीयतामां कारण छे. कारण के ते सहेलाइथी (प्रत्यक्ष) जाणी शकाय छे. अही' अनुमान आ रीते थई शके:.. वंदनीय छे" कारण के x लिंगधारी छे, लिंगधारी छे माटे वंदनीय छे." इत्यादि. आम अनुमान अने प्रत्यभिज्ञा पण सुख पूर्णांक थई शके छे. माटे वंदनप्रवृत्तिनुं कारण लिंग ज मानवु जोइए, नहि के सुविहित भाव. कारण के सुविहितभाव जाणवा दुष्कर छे. ईसाधनताना निर्णय करावनार हावाथी वंदनप्रवृत्तिमां कारण पण लिंग ज छे. कारण के सामी व्यक्ति (va`dArU)मां ईष्टसाधनताना नियतधर्मनुं ज्ञान वंदननी प्रवृत्ति करावे छे. आथी ज छीपमां 'आ रजत छे' एवु ज्ञान रजतमां प्रवृत्ति करावनार + छे. तेथी ज ते ते स्थळे (प्रमाणनयतत्त्वालेआक वगेरे ग्रन्थामां) "अन्यथाख्यातिनी सिद्धि करेली छे. आ प्रमाणे (सूक्ष्म दृष्टिथी) समजवुं. [133] * आ अनुमान वाकय che. x A lidhArI che mATe वंदनीय छे' ए प्रत्यभिज्ञावाकय छे, अने ए वाकयमां आ लिंगधारी छे' ए प्रत्यभिज्ञा छे. + टीकामां आवेला अमुक शब्दोना अर्थ आ प्रमाणे che.:- phdastha (मोक्षावे) साधनम् । दसाधन चन्द्रने यस्य । युद्धर्माव छेवेन=पद्धर्मनियमनेन । प्रत्यमिसाविधेय-प्रमिआसाध्य ॥ प्रमेयेसाथे (ज्ञेये) * जे वस्तु जेवा स्वरूपे होय ते वस्तुनुं ते रूपे ज्ञान न थतां अन्यथारूपे थाय, तेने अन्यथा ख्याति कहे छे. अन्यथा=अन्यवेळा यातिः=ज्ञान'| जेमके शुक्तिमां रजतनुं ज्ञान. शुक्तिमां रजतत्वना भ्रमथी रजाना अथी शुक्तिने लेवा प्रयत्न करे छे. आ अन्यथा ख्याति छे. ख्यातिना आत्मज्ञाति वगेरे अनेक भेदो छे, तेना विस्तृत खाध माटे जुए प्र. न. प. 1 सूत्र 11 नी टीका Page #125 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] उक्तार्थे संमतिमाह मुविहिअ दुबिहियं वा, णाहं जाणामि हं खु छउमत्थो । लिंगं तु पुआयामी, तिगरणसुद्धण भावेणं ॥ 134 ॥ 'suvihiya'tti / शोभनं विहितम्--अनुष्ठानं यस्यासौ सुविहितस्तम् , अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पावस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतोऽन्तःकरणशुद्धथशुद्धिकृतत्वं सुविहितदुर्विहितत्वम् , परभावस्तु तत्त्वतः सर्वज्ञज्ञानविषयः, 'अहं खु छउमत्थोत्ति अहं पुनश्छद्मस्थः, अतः 'लिङ्गमेव' रजोहरणगोच्छपतद्ग्रहधरणलक्षणं 'पूजयामि' वन्दे इत्यर्थः 'त्रिकरणशुद्धेन भावेन' वाकायशुद्धेन मनसेत्यर्थः । / 134 ॥ हवे वादी पिताना पक्षनी पुष्टि माटे उक्त विषयमां आवश्यक वंदनाध्ययननी गा. 1122 नी साक्षी आपे छे : जेनुं अनुष्ठान सारुं छे ते सुविहित छे." पार्थस्थ वगेरे विहित छे. (शिष्य कहे छे के, सुविहितने के दुर्विहितने हुं जाणतो नथी. कारण के सुविहितपणुं अने दुर्विहितपणुं अंतःकरणनी शुद्धिथी अने अशुद्धिथी छे, अने आ अन्यने भाव जाण ते परमार्थथी सर्वज्ञना ज्ञानने विषय छे. हुं ते छवस्थ छे, तेथी हुं रहरण, गुच्छा, अने पात्रने धारण करवा रूप लिंगने त्रिकरण शुद्धिथी एटले के वचन अने कायाथी शुद्ध मनवडे वंदन करुं छुं. [134 एतनिराकर्तुमाह एयमजुत्तं जम्हा, वभिआरेणं ण लिंगमवि अंग । जं भणियमिणं लिंगाभिणिवेसणिरासमहिगिच्च ॥ 135 ॥ 'eyamajutta'ti / एतदयुक्तं यल्लिङ्गमेव वन्दनीयतायां प्रवृत्तौ वाङ्गमिति, यस्माल्लिङ्गमपि व्यभिचारेण नाङ्गमिति; न हि 'अयं वन्दनीयः, लिङ्गवत्त्वात्' इत्यनुमानं संभवति, निवेषु व्यभिचारात , तत्रं लिङ्गसत्त्वेऽपि वन्दनीयत्वस्याभावात् , अत एव लिङ्गवत्त्वावच्छेदेन वन्दनीयत्वज्ञानं न संभवतीति 'अयं लिङ्गवानतो वन्दनीयः' इति प्रत्यभिज्ञानमप्यसम्भवि, अत एव च लिङ्गवत्त्वं नेष्टसाधनतावच्छेदकमपीति 'अयं लिङ्गवान्' इति ज्ञानमपि नेष्टसाधनतावच्छेदकप्रकारकं सत् प्रवृत्तिनिर्वाहकमिति । अत्रार्थे संमतिमाह-यद् भणितमिदं लिङ्गस्य योऽभिनिवेश:लिङ्गमेव वन्दनीयताङ्गमित्याकारो योऽसद्महस्तन्निरासं 'अधिकृत्य' अभिप्रेत्य ॥ 135 ॥ जै ते लिंग पमाणं, वंदाही णिहए तुमं सव्वे । एए अवंदमाणस्स लिंगमवि अप्पमाणं ते ॥ 136 ॥ 'जै तेत्ति । 'यदि' इत्ययमभ्युपगमप्रदर्शनार्थः 'ते' तव 'लिङ्ग' द्रव्यलिङ्गम् , अनु. स्वारोऽत्र लुप्तो द्रष्टव्यः, प्रमाणं वन्दनकरणे इत्थं तर्हि बन्दस्व 'निहवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान् , द्रव्यलिङ्गयुक्तत्वात्तेषामिति । अथैतान् मिथ्यादृष्टित्वान्न वन्दसे थ. 15 Page #126 -------------------------------------------------------------------------- ________________ 24 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते त्वम् , ननु एतान् द्रव्यलिङ्गयुक्तानपि 'अवन्दमानस्य' अप्रणमतो लिङ्गमप्यप्रमाणं तव व्न्द्न्प्रवृत्तावति शरूद्दा हवे वादीना पूर्व पक्षनुं समाधान करे छे - वंदनीयपणामां के वंदनक्रियामां लिंगने ज कारण मानवुं, ए अयुक्त छे. कारण के लिंग (हेतु) पण व्यभिचारी छे. तेथी "A वंदनीय छे, कारण के तेमां लिंग छे" एवुं अनुमान थई शकशे नहि. कारण के निहनामां व्यभिचार छे. निद्धमां लिंग होवा छतां वंदनीयपणुं नथी. आथी ज तमे कह्युं तेम लिंगना ज्ञानथी वंदनीयतानुं ज्ञान थतुं नथी. तेथी "A लिंगधारी छे माटे वंदनीय छे" एम प्रत्यभिज्ञा पण थई शके नहि. आथी ज लिंग ईष्टसाधनतानो निर्णय करावनार पण नथी. आथी आ लिंगघारी छे एवुं ज्ञान पण ईटसाधनताने निर्णय करावीने वंदनमां प्रवृत्ति करावनार बनतुं नथी. आ विषयमां वन्दनआव, गा. 1123 नी साक्षी पूर्वक "लिंग ज वंदनीयतानुं कारण छे" एवा कदाग्रहनुं निराकरण करतां कहे छे के- जे वंदन करवामां तारे द्रव्य लिंग प्रमाण छे ते तुं जमाली वगेरे निहोने वंदन कर ! कारण के ते बधा द्रव्य सिंगधारी छे. छतां जे तुं तेओ मिथ्याष्टि हेवाथी वंदन नथी करते, ते द्रव्यलिंगधारीने पण वंदन नहि करनार तने वंदनप्रवृत्तिमां लिंग प्रमाणभूत नथी ए तारी प्रवृत्तिथी ज तुं ज सिद्ध करे छे. [135-136] नणु एसा पडिबंदी, ण य एवं पगयसाहगं किण्ची। ण य बज्झकरणओ च्चिय, सुविहिअभावस्स विन्नाणं ॥ 137 ॥ ___ 'naNu'tti / नन्वेषा प्रतिबन्दी यथा सुविहितत्वमगमकं तथा लिङ्गमप्यगमकमिति परपक्षबाधकवाङ्मात्रमेतत् , न तु किश्चित्प्रकृतसाधकम् , सुविहितत्वस्य स्वयं साधकतयोपन्यस्तस्य दुरवगमत्वानिराकरणात् । न च 'बाह्यकरणत एव' आलयविहारादिसमाचारसौष्ठवलक्षणात् सुविहितभावस्य विज्ञानं भविष्यतीति न हेतोरप्रतीतत्वम् , यत उक्तम्-"आलएणं विहारेणं, ठाणाचंकमणेण य । सक्को सुविहिओ गाउं, भासावेणइएण य ॥ 1 ॥ " अस्यायमर्थः--आलयःवसतिः सुप्रमार्जितादिलक्षणो, अथवा स्त्रीपशुपण्डकविवाजता तेनालयेन, नागुणवत एवं खल्वालयो भवति । विहारः-मासकल्पादिस्तेन विहारेण । स्थानम्-ऊर्द्धस्थानम् , चक्रमणंगमनम् , स्थानं च चक्रमणं चेत्येकवद्भावस्तेन च-अविरुद्धदेशकायोत्सर्गकरणेन युगमात्रावनिप्रलोकनपुरःसराद्रुतगमनेन चेत्यर्थः । शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन च-विनय " के अहीं व्यभिचार शब्दनो अर्थ स्त्री-पुरुषनो आडे व्यवहार एवो नथी. अहीं व्यभिचार शब्द न्यायशास्त्रमां प्रसिद्ध हेतुना एक दोषने जणावनार che. Page #127 -------------------------------------------------------------------------- ________________ gurutattvavinizvaye तृतीयोल्लासः ] [ शक एव वैनयिकं समालोच्य भाषणेनाचार्यादिविनयकरणेन चेति भावना । नैतान्येवंभूतानि प्रायशोऽसुविहितानां भवन्तीति वाच्यम् ॥ 137 ॥ - अही' वादी कहे छे H- जेम "सुविहितपणुं वंदनीयतानु बाधक नथी, तेम li'ga पण एधक नथी" एवु* तमारुं कथन प्रतिखी * छे, अर्थात् आ कथन मात्र अमाश मतनुं खंडन करनार छे, पण तमारा मतनी लेश पण सिद्धि करनार नथी, कारण के तमे साधकरूपे रजु करेला सुविहितपणामां रहेला दुरॢ यपणानुं निराकरण करी शकथा नथी. अर्थात् अमे 'सुविहितपणु* दुज्ञेय छे" एम कह्युं तेआ तमे लिंग पणु धक नथी' एम सिद्ध कर्युं. पण तेथी "सुविहितपणुं दुय नथी' एवी सिद्धि करी शकता नथी. आ विषयमां प्रतिवादीस बचाव करतां कहे छे के-आलय, विहार, वगेरे बाह्य आचरणनी सु दरता रूप लक्षणथी सुविहितपणानु ज्ञान थशे, माटे हेतु अज्ञात * नथी. कारण के (आव. वंदनाध्ययन गा. 1148 मां) कह्युं छे के वसति, विहार, उर्ध्व स्थान, गमन, भाषा, अने विनयथी आ सुविहित छे' एम जाणी शकाय छे." उक्त गाथाने अथ आ प्रमाणे छे. 1 वसति:- सुविहितनी वसति सारी रीते प्रमार्जन करेली, स्त्री, पशु, नपुंसक वगेरेथी रहित (sa'camanI रक्षा थाय तेवी) हाय. 2. विहार:-विहार मासकल्प वगेरे नव कल्पनी विधिपूर्वकना हाय. 3. उर्ध्व स्थानः-लुं स्थान एटले ऊभा rahevu'. kAceAtsaga vagere urdhva स्थान चाग्य स्थानमां करे. 4. गमनः- युगप्रमाण भूमिनु दृष्टिथी निरीक्षण करतां झडप विना मध्यम चालथी चाले. 5. भाषा:-विचारपूर्णांक (कारणे परिमित साक) वचन मेले. अने 6. विनय:~ आचार्यादि सन यथायेआग्य विनय करे. आवा प्रकारना आ छ प्रकारना सयमना गुणा असुविहितमां न घटे. [137] तः ? त्याद-- जं लाभाइणिमित्तं, असंजया संजयव्व चिद्वंति । जयमाणा विय कारणवसओ अजओवमा हुंति ॥ 138 ॥ * वादीनी युक्तिवडे ज वादीने मुंझववा, खेलता बंध करवा, ते वाकच प्रतिबंदी' कहेवाय छे. अहीं वादीना वंदनमां लिंग ज प्रमाणु छे' ए पक्षने लईने (136 गाथाथी) तेने निरुत्तर कर्यां, तेथी आ 137 मी गाथमां 'जेम सुविहितपणु वदनीयतामां खेआधक नथी, तेम लिंग पण एधक नथी" एवु कथन मात्र प्रतिबंदी छे, तमारा मतने सिद्ध करनार नथी एम वादी कहे छे. OM वादी कडी रह्यो छे. तेमां वच्चे प्रतिवादी पेआताना मचाव करवा जे कहे छे ते आ वनमां छे. आ दलील 137 मी गाथामां पूर्ण थाय छे. पछी 138 मी गाथामां प्रतिवादी तेने उत्तर आपे छे. + 133 मी गाथामां वादीए "हेतु अज्ञात होवाथी अनुमानथी सुविहित भाव न जाणी शकाय," एम कह्युं छे. आथी प्रतिवादी अहीं तेने खुलासा kare che. Page #128 -------------------------------------------------------------------------- ________________ 116 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते - 'ja'ti । 'यत्' यस्मात् 'लाभादिनिमित्त' लाभः-सुखप्राप्तिः, आदिना कीर्तिपूजादिपरिग्रहस्तन्निमित्तम् , 'असंयताः' अपेर्गम्यमानत्वादसंयता अपि संयतवच्चेष्टन्ते आलयविहारादौ, उदायिनृपमारकादिवत् ; अतो बहुशः सहचरितोऽपि सुविहितभावो हेतुर्न वन्दनीयतागमकः, लाभादिनिमित्तं चेष्टमाने व्यभिचारात् ; न खलु शतशः सहचरितमपि पार्थिवत्त्वं लोहलेख्यत्वगमकम् , हीरकादौ व्यभिचारादिति । किश्च 'यतमाना अपि' सुविहिता अपि 'कारणवशतः' ज्ञानादिपुष्टालम्बनपारतन्त्र्यात् 'अयतोपमाः' असंयतवन्मूलोत्तरगुणप्रतिसेविनो भवन्ति, ततः सर्वत्र सुविहितत्वावगमाय न बाह्यकरणं प्रभवतीति । / 138 ॥ आ सांभळीने वादी पितानी वातनुं समर्थन करतां कहे छे के-सुखप्राप्ति, कीर्ति, पूजा वगेरे मेळववा माटे असंय पण वसति, विहार वगेरेमां संयतना जेवुं वर्तन करे छे. आ विषयमां ऊदायीराजाने मारनार विनयरत्न वगेरेनां दष्टान पण छे. आथी बहुवार सुविहितेनी साथे रहेवा छतां सुविहितभाव वंदनीयताने बेधक (हेतु) बनतुं नथी. कारण के सुखप्राप्ति, यश, वगेरे मेळववा माटे (संयतनी जेम) प्रवृत्ति करनारमां व्यभिचार छे. जेमके सेंकडे वार लेहलेख्यत्वनी साथे रहेलुं पण पृथ्वीत्व लोहलख्यत्वनुं बेधक नथी. द्दी। परेमा त यलिया2 छे. (म "पृथ्वी बोथी मो शय छे, छेअ शकाय छे," एवुं सेंकडो वार बने छे. पण तेथी ए नियम न बांधी शकाय के जे जे पृथ्वी होय तेने तेने लोखंडथी खेआदी शकाय! कारण के हीरे पण एक पृथ्वी ज छे, छतां ते लेखंडथी कापी-छेदी शकातुं नथी, ते रीते) सुविहिते पण ज्ञानादि पुष्ट आलंबननी पराधीनताथी असंयतनी जेम मूलगुण-उत्तरगुणेमां दोषने सेवे छे. आ रीते दरेकनी बाह्य क्रिया सुविहितपणाने जणाववा समर्थ नथी बनती. [138]. ननु लाभादिनिमित्तं संयतानामसंयतवच्चेष्टमानानां सुविहितत्वेऽपि बाह्यकरणाभावे न दोषः, लिङ्गं विनापि लिगिनः सद्भावात् , धूमं विनायग्नेस्तप्तायापिण्डे दर्शनात् । लाभादिनिमित्तं संयतवच्चेष्टमानेष्वसंयतेषु च न व्यभिचारः, मातृस्थानापूर्वकत्वस्य विशेषस्य दानादित्याक्षेपे सत्याह माइट्ठाणापुव्वं, जै गमगं बज्झकरण मिटुं भे । तो तं पि हु वत्तव्यं, केण पयारेण णायव्वं ॥ 139 ॥ 'mAiTThANApuvva'ti / 'मातृस्थानापूर्व' कुटिल नावानादृतं बाह्यकरणं यदि 'भे' भवतां गमकमिष्ट' तदा वक्तव्यं तदपि मातृस्थानापूर्वकत्वं .न प्रकारेण ज्ञातव्यम् ?, तदपि परभावरूपं दुर्लक्ष्यमेव छद्मस्थानामिति ॥ 139 / / Page #129 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ {fu आ दलीलनुं प्रतिवादी समाधान करे छे के लाभादि निमित्ते असंयतनी जेम वर्तता पण सतेमां सुविहितपणुं होवा छतां बाह्य क्रिया न पण होय ते दोष नथी. कारण के *लिंग विना पण लिंगी होई शके छे, धूम विना पण तसलाहपिंड वगेरेमां अग्नि होय छे. अहीं "माया रहित सदाचारवाळा" एवुं वाकय बनावीए, अर्थात "मायाविना' एटलुं वधारीए तो लाभादि कारणे संयतनी जेम वर्तता असंयतेमां व्यभिचार दोष नहि रहे. प्रतिवादीना आ समाधानने सांभळीने पुनः वादी प्रश्न करे छे - जे माया विना करेली असद्द पण बाह्य क्रिया सुविहितभावनी बेधक छे, एम आपनुं कथन छे, ते तमारे ए पण कहेवुं पडशे के "A बाह्यक्रिया माया विनानी छे. ए केवी रीते जाणवुं ? कारण के ते पण क्रिया करनारना आंतरिक भाव रूप हेवाथी छद्रस्थाने जाणवुं दुष्कर छे. [13] इत्थमाक्षेपे प्रबलीकृते सति समाधानमाह भन्नै तं मुविसुद्ध, पुणो पुणो दंसणाइणा णेयं । एवं विवज्जए वि हु, लग्गो सुद्धो असढभावा ॥ 140 ॥ mama'tti ! "मा" बत्रोत्तर रीते "त' वणाइ सुविशुद्ध माथाना पूर्व पुनः पुनदर्शनं-यद्रात्रौ दिवा वा तथैव प्रवृत्तेस्तदादिना बहुलोभेऽप्यपरावृत्त्यादेः परिग्रहः, ज्ञेयं न खलु लोभादिनाऽपराभूतः सर्वथा विरक्तात्मा सदाऽप्रमत्तो मुधाऽऽत्मानमायासयति आत्मनि तथादर्शनादिति । एवं पुनः पुनदर्शनादिना परीक्षायां क्रियमाणायां विपर्ययेऽपि सुप्रयुक्तदम्भापरिज्ञानेनासुधिहिते सुविहितत्वभ्रमेऽपि 'लग्नः' वन्दनप्रवृत्तः शुद्धोऽशठभावात् , विपर्ययनिरासानुकूलविचाररूपयतनापरिणामात् ॥ 140 ॥ वादीए उपर प्रमाणे प्रबळ आक्षेप कर्यो, तेथी प्रतिवादी तेनुं समाधान करवा कहे छे - | मायारहित सुविशुद्ध क्रिया तेना दर्शन वगेरेथी जाणी शकाय छे, जेमके रात्रे के दिवसे पुनः पुनः जेवुं, के ते ते ज प्रमाणे असद प्रवृत्ति kare che ke zuddha kare che? vagere शब्दथी आ रीते पण जेवुं के ते प्रलोभन आदिथी पराभव पामे छे के नहि ? अर्थात् प्रलेभन वगेरेथी वश थई असद क्रिया करे छे के नहि? जे ए रीते परीक्षामां ते विरागी (शुद्धकियाने रागी) छे एम जणाय, ते जाणवुं के मायावी नथी. कारण के सतत अप्रमत्त जीव आत्माने फगट कष्ट न करावे. (अर्थपत्तिथी ए सिद्ध थयुं के दंभी विना कारणे आत्माने कष्ट करावे छे. पण आनामां आवुं नथी देखातुं माटे ते दंभी * लिंग एटले जेनाथी अन्य वस्तुनुं ज्ञान थाय, जे अन्य वस्तुनुं ज्ञान करावे ते हेतु. लिंगी एटले हेतु द्वारा जे पदार्थनुं ज्ञान थाय ते पदार्थ (3य वस्तु). जेमके धूम लिंग छे, अने अग्नि लिंगी छे. धूमथी अग्निनुं ज्ञान थाय छे माटे धूम हेतु=लिंग छे अने अग्नि लिंगी che. Page #130 -------------------------------------------------------------------------- ________________ 228 ] स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते नथी) अर्थात् तेनामां सुविहितपणुं देखाय छे माटे मायाचार (दंभ) नथी. कदाच एवुं बने के- वारंवार दर्शन आदिथी परीक्षा करवा छतां तेणे बुद्धिपूर्वक काळजीथी सेवेला तेना दंभनुं ज्ञान न थाय, अने ए रीते असुविहितमां "A सुविदित छे ए भ्रम थई जाय, ते पण तेने वंदन करनार शुद्ध छे. कारण के वंदन करनारमां माराथी असुविहितने वंदन न थई जाय तेवी भावना अने ते प्रमाणे यतना करवाना परिणाम छे, तेथी तेनामां अशठभाव छे. ( अशठभावे करेली प्रवृत्ति देषित नथी.) [14] ननु सुविशुद्धं बाह्यकरणं सुविहितत्वगमकमित्युक्तम् तच्च न युक्तम् , साध्याविशेषात् , तस्यैव सुविहितभावत्वादित्यतो बाह्यकरणस्य सुविहितत्वप्रवेशाप्रवेशयोनयविभागमाह इत्थं ववहारणओ, सुविहियभावम्मि बज्झकरणं पि । इच्छइ णेच्छइअणओ, भावं चिय तं परं बेइ ॥ 14 ॥ ति ! "अत्र' प्रताधि दवारनो वाहेरळमज विहितमारे फुछत्ति, अनेन भावक्रिययोर्द्वयोरप्यभ्युपगमात् ; तथा च न साध्याविशेषः, साध्ये चारित्रलक्षणस्य भावस्याधिकस्य प्रवेशाद्धेतौ च तदाहितबाह्यक्रियाया एव निवेशादिति भावः । निश्चयनयस्तु 'परं' केवलं भावमेव 'त' सुविहितभावं ब्रवीति न तु बाह्यक्रियामिच्छति । तथा च तन्मते न बहिर्वन्द्यवन्दकभावः किन्त्वन्तरेव, अन्तरात्मपरमात्मकल्पनया ध्यातृध्येयभावदशायाम् ; निरस्तसमस्तसङ्कल्पविकल्पसमाधिदशायां तु चिन्मात्रावस्थाने नायमपीति । अत एव वन्दन. प्रवृत्तियवहारेणैवेति व्यवहारनयमतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाहाचार्य इत्यवतारणिका 'आलएणं' इत्याद्यावश्यकगाथाया इति ॥ 141 / / वादीनी शंका :- सुविशुद्ध बाह्य क्रिया सुविहित भावनी बोधक छे, एम तमे जणाव्युं ते योग्य नथी. कारणके-एमां सुविशुद्ध बाह्य क्रियाने सुविहितपणुमां हेत कह्यो अने सुविहितभावने साध्य कह्युं. आ रीते तो सुविहितभाव अने सुविशुद्ध बाह्यक्रिया ए बेमां कई भेद नथी, तेथी हेतु साध्यथी अभिन्न छे जे साध्य che te ja hata che, कारण के सुविहितभाव ए सुविशुद्ध बाह्य क्रिया रूप ज छे. हेतु साध्यथी अभिन्न होय तो ते साध्यने साधक बनतो नथी. - प्रतिवादीने उत्तर-सुविहितत्वरूप साध्यमां सुविशुद्ध बाह्य क्रियाने अंतर्भाव (प्रवेश) अपेक्षाए थाय पण छे अने नथी पण थतो, आ विक95नुं कारण भिन्न न छे, व्यहारनयथी सुविहितवमां विशुद्ध बाह्य क्रियाने प्रवेश छे, निश्चय नयथी नथी, ए ज वातने समजावे छे : प्रस्तुतमां व्यवहार नय सुविहितभावमां बाह्यक्रियाने पण ईच्छे छे= जरूरी माने छे, तेथी व्यवहारनय भाव अने क्रिया ए बंनेने स्वीकार करे छे, तेथी सुविहितत्वरूप साध्यनी साथे शुद्धबाह्यक्रिया रूप हेतुने अभेद नथी, भेद छे, कारणके ते माने छे के-साध्य Page #131 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] सुविहितवमां सुविशुद्ध बाह्यक्रिया ज नहि, किन्तु तेनी साथे चारित्रने पण प्रवेश छे. अर्थात् जेनामां चारित्र होय, अने चारित्रथी जन्य बाह्य सुविशुद्ध क्रिया पण होय ते साधु सुविहित छे अने हेतुमां ए रीते चारित्रथी उत्पादित शुद्ध क्रियानो ज प्रवेश छे.* निश्चयनय ते केवळ भावने ज सुविहितभाव कहे छे, ते बाहक्रियाने ईरछ नथी. तेथी तेना मते वंघवंदनकभाव बहार नथी, किंतु अंतरमां ज छे. ध्याता-दयेयभावनी दशामां ध्याता अने ध्येय भिन्न छे, ए दशामां अंतरात्मा अने परमात्मानी ka95नाथी वंध-वंदनक भाव छे, पण समस्त संकल्प-विक9पथी रहित समाधिदशामां केवळ आत्मा ज रहे छे त्यारे ते आंतरिक वंघ-वंदनक भाव पण नथी. एम वंदनक्रिया व्यवहारथी ज छे. ए कारणे ज आवश्यकनी बाण ईत्यादि 1148 मी गाथानुं व्यवहारनयने मुख्य करीने (व्यवहारनयनी अपेक्षाए) गुणधिक्तने जाणवाना कारणेने जणावता आचार्य कहे छे एवुं अवतरण कर्युं छे. [141] नन्वेवं बाह्यकरणस्योपयोगोऽभिहितः, लिङ्गस्य तु क उपयोगः ? इत्यत आह लिंगं पि य ववहाराभिमयं जं तं विवज्जयाभावे । / तइंसणे वि विणओ, ववडिओ जं भणियमेवं ॥ 142 ॥ "लिंगं पि यत्ति । लिङ्गमपि व्यवहाराभिमतम् , 'यत्' यस्मात् तस्यापि मुनिगुणसंभा. वनाजनकत्वेन व्यवहारत आश्रयणीयत्वात् ; 'तत्' तस्मात् 'विपर्ययाभावे' असुविहितत्वज्ञानाभावे ऽतदर्शनेऽपि' लिङ्गदर्शनेऽपि 'विनयः' वक्ष्यमाणः संभावनामानिमित्तको व्यवस्थितः, लिङ्गदर्शनोत्थापितसंभावनाजनितोऽयमभ्युत्थानादिमात्ररूपः । आलयविहाराद्याचारविशेषदर्शनरूपपरीक्षाजनितस्तु सर्वोऽप्युचित इति व्य्व्स्थार्थ्ः। अत्र संमतिमाह-यद् भणितमेतदावश्यके ॥ 142 / / आ रीते बाह्यक्रिया उपयोगी छे एम जणाव्युं. हवे लिंगनो ze upaga che te kahe che: व्यवहारनयथी लिंग (वेष) पण ईष्ट छे. कारण के ते मुनिगुणनी संभावनानुं ज्ञान करावनार होवाथी व्यवहारनये लिंगनुं पण अवलंबन करणीय छे. आथी असुविहितपणानुं ज्ञान न थयुं होय ते व्यक्तिनुं लिंग जोईने पण "तेनामां गुणोनी मात्रा संभावना छे" एम मानीने तेनो विनय करे एवी शास्त्र व्यवस्था छे. व्यवस्था एवी छे के लिंग जेवाथी थयेली मात्र गुणेनी संभावनाथी प्रथम ते मात्र अयुत्थान वगेरे रूप विनय करो, पछी वसति, तेने विहार, आदि तेना आचारोनुं विशेष * ज्यारे साध्यमां बाघक्रियाने प्रवेश न होय त्यारे अनुमान आ प्रमाणे थाय--अयं सुविदित वाढिआववात छे जयारे साध्यमां क्रियाने प्रवेश होय त्यारे अनुमान आ प्रमाणे थाय-"अस् शुद्धबाह्यक्रियाजनकचारित्रवान् , शुद्धक्रियावत्त्वात् " * आ अवतरण श्री हरिभद्रसूरि महाराजकृत टीकानुं che. Page #132 -------------------------------------------------------------------------- ________________ 120] स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते निरीक्षण रूप परीक्षा करतां सुविहित जणाय ते बधे पण विनय करे. आ विषयमां वंदनावश्यकनी (1124 वगेरे गाथाओमां कह्या प्रमाणे) गा. 143-144 थी साक्षी orgia che. [142] jai लिंगमप्पमाणं, न नज्जई णिच्छएण को भावो । दहण समणलिंगं, किं कायव्वं तु समणेणं ? ॥ 143 ॥ 'जै liMga'ti । यदि 'लिङ्ग' द्रव्यलिङ्गम् 'अप्रमाणम् , अकारणं वन्दनप्रवृत्ती, इत्थं तर्हि 'न ज्ञायते' नावगम्यते 'nizcayena'paramArthena छद्मस्थेन जन्तुना कस्य को भावः ? इति, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति । तदेवव्यवस्थिते 'दृष्ट्वा' आलोक्य 'श्रमणलिङ्ग' साधुलिङ्गं किं पुनः कर्त्तव्यं 'श्रमणेन' साधुना ? / पुनःशब्दार्थस्तुशब्दो व्यवहितश्चोक्तो गाथाऽनुलोम्यादिति । / 143 ॥ जे वंदन करवामां द्रव्यलिंग अप्रमाण छे, कारण नथी, अने भावनी अपेक्षाए छद्यस्थ जी केनामां कयो भाव छे? ते परमार्थथी जाणी शकता नथी. (कारणके असंयते पण बाह्यसुख प्राप्ति वगेरे माटे संयतनी जेम वर्ते छे, अने संयो पण विशेषकारणे असंयतनी जेम वर्ते छे.) आ स्थितिमां साधुवेशधारीने जोईने बीजा साधुए शुं 4291 [143] इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टेनैव सामाचारीजिशासया चोदकेन पृष्टे सत्याहाऽऽचार्यः अप्पुव्वं दणं, अब्भुट्ठाणं तु होइ कायव्वं । साहुम्मि दिट्टपुत्वे, जहारिहं जस्स जं जुग्गं ॥ 144 ॥ 'appuvvaM'ti / 'अपूर्वम् ' अदृष्टपूर्व साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य आभिमुख्येनोत्थानं 'अभ्युत्थानम् ' आसनत्यागलक्षणं तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यम् , किमिति 1 कदाचिदसावाचार्यादि विद्याद्यतिशयसंपन्नस्तत्प्रदानायैवागतो भवेत् , प्रशिष्यसकाशमाचार्यकालकवत् , स खल्वविनीतं संभाव्य न तत् प्रयच्छति । तथा दृष्टपूर्वास्तु द्विप्रकाराः-उद्यतविहारिणः शीतलविहारिणश्च । तत्रोद्यतविहारिणि साधौ 'दृष्टपूर्वे' उपलब्धपूर्वे, 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि 'यस्य' बहुश्रुतादेर्यद् योग्यं तस्य तत् कर्त्तव्यं भवति । यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनादि उत्सर्गतः किञ्चित्कर्त्तव्यमिति गाथार्थः ॥ 144 ॥ वन्दनप्रवृत्तिमां लिंग अप्रमाण छे एम आचार्यो वादीने जणाव्युं. त्यारे वादीए शुद्ध सामाचारीनी जिज्ञासाथी उपर प्रमाणे (143 मी गाथामां जणावेल) पूछयुं, तेने उत्तर हवे आचार्य आपे छे - पूर्वे कदी नहि जोयेला अजाण्या साधु मळे त्यारे आसन छेडी ऊभा थवा रूप अयुत्थान करवुं, तेमना हाथमांथी दंड लई le, vagere vinaya kare. kAraNake jema Page #133 -------------------------------------------------------------------------- ________________ gurutvavinizcaye तृतीयोल्लासः ] [ श्री कालिकसूरिजी अजाण्या बनीने पेआताना प्रशिष्यनी पासे आव्या हता तेम कोई निवा वगेरे अतिशयवाळा आचाय वगेरे विद्या वगेरे आपवा आव्या हाय ता तेना अभ्युत्थानादि विनय न करवाथी (आपणुने) अविनीत मानी विद्या वगेरे न आपे. जेने पूर्वे जोया होय ते जाणीतामां 1. उद्यतविहारी अने 2. शीतलविहारी (=शिथिलाचारी) ema be मकारा होय; तेमां जाणीता उद्यविहारीने तेआ अभ्युत्थान, नूत वगेरे यथायेआग्य अर्थात् महुश्रुत वगेरेने जे जेने चेआग्य हाय तेना तेवा विनय करवा, अने आवनार शीतविहारी होय तेआ उत्सगथी तेआ तेने अभ्युत्थान वगेरे कंई न करवुं. [44] तदेवं सुपरीक्षितस्य सुविहितस्यैव वन्दनं कर्त्तव्यमिति व्यवस्थितम् । अथाप्रवादतः पार्श्वस्थादीनामपि तत् कर्त्तव्यमित्याह पासत्थाईण पि हु, अववारणं तु वंदणं कज्जं । जयणाए इहरा पुण, पच्छित्तं जं भणियमेअं ॥ 145 ॥ 'पासत्थाइणं pahu'ti । 'पार्श्वस्थादीनामपि' दुर्विहितानामपवादेन तु वन्दनं 'यतनया' वाग्न्म्स्कार्|दिक्र्म्ल्क्स्स्न्न्या कार्यम् इतरथाऽपवादेऽपि तत्करणाभावे प्रायश्चित्तं भ्ग्व्दाज्ञ्याविओवास्, चनितमेतपमाध्युं जी॥ उपर प्रमाणे सुपरीक्षित सुविहितने ज वंदन करवु जोइए एम नक्की थयुं. हवे अपवादथी पासस्थादिने पण वंदन करवाना विधि जणावे छे: " अपवादथी पासादिने पण वचननमस्कार वगेरे क्रमथी यतना पूर्णांक वदन करवुं. अपवादनु कारणु छतां वन न करे तेआ जिनआज्ञाना भंग थवाथी प्रायश्चित्त आवे. कारणके बृहत्कल्पभाष्यमां ( = 146 थी 159 गाथा सुधी कहेवाशे e) कह्युं छे. [145] * उपपन्नकारणम्मी, कितिकम्मं जो न कुज्ज दुविहं पि । पासत्यादी आणं, उग्घाता तस्स चन्नार् ॥ o46 ॥ 'उपन्ने ऽति । उत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म 'द्विविधमपि' अभ्युत्थानवन्द न्खर्ष पार्श्वघारीनां न ओत्तस्य पवार: छद्माता:, मासा मवन्ति, चतुर्णनु मित्ययंः । / 14 / / जे नीचे जणावातां कारणे पण पार्श्व स्थादिने अभ्युत्थान अने वंदन ए बन्ने प्रकारनुं कृत्तिकम न करे तेने चतुलघु प्रायश्चित्त छे. [146] * बु. क. भा. u. 3मां आ गाथाओना नबर 1540 थी 1553 che. 3. 16 Page #134 -------------------------------------------------------------------------- ________________ 122 ] [स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते .. शिष्यः प्राह दुविहे कीकम्मम्मी, वाउलिआ मो णिरुद्धबुद्धीआ । आइपडिसेहियम्मी उवरि आरोवणा गुविला ॥ 147 ॥ 'दुविहेऽत्ति । एवं द्विविधे' अभ्युत्थानवन्दनकलक्षणे कृतिकर्मणि पूर्व प्रतिषिध्य पश्चादनुज्ञाते 'व्याकुलिताः' आकुलीभूता वयम् , अत एव निरुद्धा-संशयक्रोडीकृता बुद्धिर्येषां ते तथा संजाता वयम् , अथवा 'निरुद्धबुद्धयः' स्तोकबुद्धयो यतोऽतो व्याकुलिताः-वयं संशयापन्ना इति व्याख्येयम् । संशयकारणमाह-आदौ-प्रथमं प्रतिषिद्धे पार्श्वस्थादीनां कृतिकर्मणि, सति 'उपरि' इदानीं तेषां कृतिकर्माकुर्वताम् 'आरोपणा' चतुर्लघुकाख्या प्रतिपाद्यते सा 'गुपिला' गम्भीरा, नास्या भावार्थ वयमवबुध्यामह इति भावः ॥ 14 ॥ त्यारे भद्रिक शिष्य कहे छे - (हे प्रभो !) आपे पहेलां अभ्यथान अने वंदन ए बने कृतिकर्मने निषेध कर्यो, अने हवे तेने वंदन न करे ते प्रायश्चित्त आवे एम कह्युं, ते आ विषय गंभीर छे, ममे तेनु 2625 सम 24था नथी. [147] .: सूरिराह-उत्सर्गतो न कल्पते पावस्थादीनां वन्दनं तथापि कारणतः कल्पत इति पूर्वापराविरोधस्तथाहि. गच्छपरिरक्खणहा, अणागयं आउवायकुसलेणं । एवं गणाहिवइणा, सुहसीलगवेसणा कज्जा ॥ 148 ॥ 'गच्छत्ति । अवमराजद्विष्टादिषु ग्लानत्वे वा यदशनपानाद्युपग्रहकरणेन गच्छपरिपालनं तदर्थमनागतमवमादिकारणेऽनुत्पन्न एव 'आयोपायकुशलेन' आयो नाम पार्श्वस्थादेः पार्शनि-, प्रत्यूहसंयमपालनादिको लाभः, उपायो नाम तथा कथमपि करोति यथा तेषां वन्दनकमदान एव शरीरवार्ता गवेषयति, न च तथाक्रियमाणे तेषामप्रीतिकमुपजायते प्रत्युत स्वचेतसि ते चिन्तयन्ति-अहो ! एते स्वयं तपस्विनोऽप्येवमस्मासु स्निह्यन्ति, तत एतयोरायोपाययोः कुशलेन गणाधिपतिना 'एवं' वक्ष्यमाणप्रकारेण सुखशीलानां गवेषणा कार्या ॥ 148 ॥ आचार्य तेनुं स्पष्टीकरण करे छे के उसथी पाचं स्थादिने वन्दन न कराय, पण कारणे करवुं जोईए, एम उसर्ग-अपवादनी अपेक्षा होवाथी पूर्वापर विरोध नथी. ते प्रमाणे: गच्छना परिपालन माटे कोईवार दुष्काळ होय, राजा साधुओ प्रत्ये द्वेषी बन्यो होय, अथवा मांदगी होय, आवा प्रसंगोमां पण आहार-पाणी वगेरेनी अनुकुळता करीने पण गच्छनुं पालन करवुं जोईए, ते माटे दुष्काळ वगेरे कारण उपस्थित थया पहेलां पण आय-उपायमां कुशळ गणाधिपतिए नीचे कहीए छीए ते प्रमाणे पासस्थादिनी गषण (ओळख-परिचय) करवी, कुशळतादि पूछवुं. अहीं आय एटले पासत्यादिनी Page #135 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] पासेथी निर्विदने संयम पळाय ते लाभ (सहाय) अने उपाय एटले कोई पण रीते (चतुराईथी) तेवुं करे के जेथी तेओने वंदनादि कर्या विना पण तेनी सुखशातादि पूछे. तेम करवाथी तेओने अप्रीति ते न थाय, बल्क ते एम माने के अहे ! आ लोके - पिते तपस्वी होवा छतां अमारा जेवा प्रत्ये पण आ प्रेम धरावे छे ! आ आय ' -उपायमां कुशळ गणाधिपतिए नीचे जणावातां स्थाने ते पासस्थादिनी गवेषण (ओळखाण-प्रीति) करवी. [148] तत्र येषु स्थानेषु कर्तव्या तानि दर्शयति बाहिं आगमणपहे, उज्जाणे देउले सभाए वा । रच्छ उवस्सयबहिया, अंतो जयणा इमा होइ ॥ 149 ॥ 'बाहिति । यत्र ते ग्रामनगरादौ तिष्ठन्ति तस्य बहिःस्थितो यदा तान् पश्यति तदा निराबाधवात्ता गवेषयति, यदा वा ते भिक्षाचर्यादौ तत्रागच्छन्ति तदा तेषामागमनपथे स्थित्वा गवेषणं करोति । एवमुद्याने दृष्टानां चैत्यवन्दननिमित्तं गतैर्देवकुले वा समवसरणे वा दृष्टानां रथ्यायां वा भिक्षामटतामभिमुखागमने मिलितानां वार्ता गवेषणीया । कदाचित् ते पार्श्वस्थादयो ब्रवीरन्-अस्माकं प्रतिश्रये कदापि नागच्छत, ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहिः स्थित्वा सर्वमपि निराबाधतादिकं गवेषयितव्यम् । अथ गाढतरं ते निर्बन्धं कुर्वन्ति ततः 'अन्तर' उपाश्रयस्याभ्यन्तरेऽपि प्रविश्य गवेषयतां साधूनाम् 'इयम्' वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति ॥ 149 / / हवे आ गषण (प्रीति) क्यां क्यां करवी ते कहे छे : पासस्थादि जे गाम-नगरादिमां रहेता होय, ते गामनगरादिनी बहार रहेला गणाधिपति ज्यारे तेमने त्यां आवेला जुए, त्यारे त्यां कुशळादि समाचार पूछे, अथवा ज्यारे भिक्षाचर्यादि माटे फरता त्यां (=गणाधिपतिना स्थाननी पासे) आवे, त्यारे ते आवता होय त्यां रस्तामां उभा रहीने सुखशातादि पूछे, एम कईवार उद्यानमां मळे के चित्यवंदन माटे गया होय त्यां मंदिरमां के समवसरणमां मळे के भिक्षा माटे फरतां सामा मळे (परस्पर भेटे थई जाय) त्यारे सुखशातादि समाचार पूछे. कोईवार तेओ कहे के तमे अमारा उपाश्रये आवता नथी, ते तेनी अनुवृत्तिथी (ईच्छाथी) तेमना उपाश्रये पण जाय. त्यां बहार रहीने कुशळतादि पूछे, अने तेओ बहु आग्रह करे ते उपाश्रयमां जईने पण गवेषण करे. उपाश्रयमां जईने गवेषण करनारे पुरुष विशेषने वंदन करवामां नीचे मुजब यतना करवी. [14] . 4 शांतिस्नात्र आदि प्रसंगे ज्यां धणुं साधुओ भेगा थता होय ते स्थान समवसरण कहेवाय ' छे. अथवा समवसरण एटले व्याख्यानस्थान. Page #136 -------------------------------------------------------------------------- ________________ 124 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते तत्र पुरुषविशेष तावदाह मुक्तधुरा संपागडाकिच्चे चरणकरणपरिहीणे । लिंगावसेसमित्ते, जं कीरै तारिसं वुच्छं ॥ 150 ॥ _ 'mukkadhura'tti / धूः-संयमधुरा सा मुक्ता-परित्यक्ता येन स मुक्तधुरः, संप्रकटानिप्रवचनोपघातनिरपेक्षतया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स संप्रकटाकृत्यः, अत एव चरणेन-व्रतादिना करणेन-पिण्डविशुद्धयादिना परिहीनो य ईदृशस्तस्मिन् 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते 'यत्' यादृशं वन्दनं क्रियते तादृशमहं वक्ष्ये ॥ 150 ॥ ते पुरुषविशेषने कहे छे : जेणे संयमनी धुंसरी मूकी दीधी छे, जे शासन अपड्याजनानी उपेक्षा करीने समस्त लोकनी समक्ष मूळगुण-उत्तरगुणेमां da seve che, ema je महाव्रतादि मूळगुणे अने पिंड विशुद्धयादि उत्तरगुणेथी रहित मात्र वेषधारी छे, तेने वंदन करवा न करवा संबंधी यतनाने कहुं छुं. [150] वायाइ नमुक्कारो, हत्थुस्सेहो अ सीसनमणं च । संपुच्छण अच्छण छोभवंदणं वंदणं वा वि ॥ 151 ॥ 'vAyAi'tti / बहिरागमनपथादिषु दृष्टस्य पार्श्वस्थादेर्वाचा नमस्कारः क्रियते-वन्दामहे भगवन्तं वयमित्येवमुच्चार्यत इत्यर्थः । अथासौ विशिष्टतर उग्रतरस्वभावो वा ततो वाचा नमस्कृत्य 'हस्तोत्सेधम् ' अञ्जलिं कुर्यात् । ततोऽपि विशिष्टतरेऽत्युग्रस्वभावे वा द्वावपि वागनमस्कारहस्तोत्सेधौ कृत्वा तृतीयं शीर्षप्रणामं करोति । एवमुत्तरोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या । 'संपुच्छणं ति पुरतः स्थित्वा भक्तिमिव दर्शयता शरीरवार्तायाः संपृच्छनं कर्त्तव्य-कुशलं भवतां वर्तते 1 इति । 'acchaNaM'ti शरीरवात्तां पृष्ट्वा क्षणमात्रं पर्युपासनम् , अथवा पुरुषविशेषं ज्ञात्वा तदीयप्रतिश्रयमपि गत्वा छोभवन्दन संपूर्ण वा वन्दन दातव्यम् ॥ 151 / / ' (1) गामनगरनी बहार आववाना मार्ग वगेरे स्थळे पार्थस्थादिने देखे ते दरथी वाचिक नमस्कार करे, अर्थात् "आपने वंदन करीए छीए एम बेले. (2) जे ते प्रभावशाळी के उग्र स्वभाववाळो होय ते वाचिक नमस्कार उपरांत बे हाथे अंजलि करे. (3) एथी पण विशेष प्रभावशाळी के अति उग्र कवायी होय ते वाचिक नमस्कार, अंजलि अने त्रीजे शीर्ष प्रणाम पण करे. आ प्रमाणे उत्तरोत्तर विशेष वंदन करवामां कारण के ते पुरुषना कार्यनी विशेषता अने पूर्वोक्त (लौकिक) उपचारने अनुसरवापणुं समजवुं. (4) सन्मुख ऊभा रहीने बाह्य भक्तिने देखाव करते "आपने कुशळ छे?" एम शारीरिक कुशळता पूछे. (5) कुशळता पूछीने क्षणवार सेवा करे ऊभा रहे), अने Page #137 -------------------------------------------------------------------------- ________________ सुलतत्वविनिश्चये तृतीयोल्लासः ] (6-7) पुरुषनी तेवी विशेषता जाणीने ते तेना उपाश्रयमां पण जाय, थेभनंदन 42, 3 संपूर्ण न 55 42. [151] ___ अथ किमर्थ प्रथमतो वाचैव नमस्कारः क्रियते ? कारणाभावे वा किमिति मूलत पव कृतिकर्म न क्रियते ? इत्याशङ्कयाह जै णाम सइओ मि त्ति वज्जिओ वावि परिहरै कज्जं । इति वि हु सुहसीलजणो, परिहज्जो अणुमती मा सा ॥ 152 ॥ 'जै nAma'tti । यदि नाम कश्चित्पावस्थादिर्वागूनमस्कारमात्रकरणे अहो ! 'सूचितः तिरस्कृतोऽहममुना भङ्गयन्तरेणेति सर्वथा कृतिकर्माकरणेन वा 'वर्जितः' परित्यक्तोऽहममीभिरिति पराभवं मन्यमानः सुखशीलविहारितां परिहरति 'इत्यपि' एवंविधमपि कारणमवलम्ब्य परिहार्यः कृतिकर्मणि सुखशीलजनः' न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपि शब्दार्थः । अपि च तस्य कृतिकर्मणि विधीयमाने तदीयसावधक्रियाया अप्यनुमतिः कृता भवतीत्यतः सा मा भूदिति बुद्धयाऽपि न वन्दनीयोऽसौ ॥ 152 ॥ प्रथम वाणीथी ज नमस्कार केम? अथवा कारण न होय ते पण प्रथमथी ज ..न भन 3ये प्रश्न उत्त2 माथे : प्रथम मात्र वाचिक नमस्कार करवाथी केई पार्थस्थादि एवुं समजे के "A रीते वंदन करीने तत्त्वथी ते मारो तिरस्कार कर्यो छे, अथवा पूर्ण वन्दन नहि करवाथी तेओए मारो त्याग कर्यो (मने असाधु मान्य) छे." एम पितानो पराभव समजीने कई शीतलविहारनो त्याग पण करे. (सुविहित बनी जाय.) आवा पण कारणथी शीतल विहारीने वंदन नहि करवुं. प्रश्न-उपर "आवा पण कारणथी" कह्युं, तेमां पण शब्दने शे अर्थ छे? उत्तर-पूर्वे कहेला देना कारणे ज नहि, पण ते उपरांत आ रीते कई शिथिलाचारने त्याग करे ए कारणे पण वंदन न करवुं, ए अर्थ छे. वळी तेने वन्दन करवाथी तेनी सावद्रक्रियानी अनुमोदना थाय, माटे तेवी अनुमदनाथी बचवा माटे पण एवाने वन्दन न करवुं जोईए. [152] किश्च लोए वेदे समए, दिट्ठो दंडो अकज्जकारीणं । दम्मति दारुणा वि हु, दंडेण जहावराहेण ॥ 153 ॥ 'लोएऽत्ति । 'लोके' लोकाचारे 'वेदे' समस्तदर्शनिनां सिद्धान्ते 'समये' राजनीतिशास्त्रे 'अकार्यकारिणां' चौरादीनां 'दण्डः' असंभाष्यताशलाकानि!हणादिलक्षणः प्रयुज्यमानो दृष्टः, यतः 'दारुणा अपि' रौद्रा अपि ते 'यथापराधेन' अपराधानुरूपेण दण्डेन दीयमानेन 'दम्यन्ते' वशीक्रियन्ते, अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावदशायाम् , कारणे तु वागनमस्कारादिक्रमयतना कर्तव्यैव ॥ 153 / / Page #138 -------------------------------------------------------------------------- ________________ 229 ] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते तथा लाकव्यवहारमां, समस्त दानिकाना सिद्धान्तमां अने राजनीतिशास्त्रमां पण अकार्य करनार चार वगरेने " असंभाषण, सळी, त्याग वगेरे दड कराता जोवामां आवे छे, अने भयकर पण अपराधीओने तेना अपराध प्रमाणे अपाता दंडथी वश करी शकाय छे. माटे अहीं पण मूळगुणु आदिमां अपराध करनाराओने वनत्याग' वगेरे दड कराय छे. आ वदन याग वगेरेनुं विधान वंदनादिनुं काइ कारण न हाय त्यारे समजवु'. कारणे ते वचननमस्कार वगेरे उपर्युक्त क्रमथी यतना पण करवीज जोईए. [153] आह च या कणावा, तह चेट्ठह जह ण होइ से मन्नू । परसति जतो अवायं, तदभावे दूरओ वज्जे ॥ 154 ॥ 'वायाऽत्ति । चतः पार्श्वधारे सत्ताशात् तिमविधीयमाने ऽपाच संयमविराध्नादिक्ण् पश्यति तं प्रति 'वाचा' मधुरसंभाषणादिना 'कर्मणा' शिरः प्रणामादिक्रियया तथा चेष्टते यथा तस्य ' मन्युः' स्वल्पमप्यप्रीतिकं न भवति । अथावन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्यापायस्याभावे दूरतस्तं सुखशीलजनं वर्जयेत् एष विषयविभागः कृतिकर्मकरणाकरणयोरिति भावः ॥ 154 ॥ " ए यतनाने ज कहे छे :-- वदन न करवाथी जे पार्श्व स्थादिथी साधुओने सयविराधना वगेरे नुकसान थवाना सभव जणाय तेनी साथे 'मधुरवार्तालाप' वगेरे वाणीथी अने मस्तकथी प्रणाम वगेरे क्रियाथी पण ते रीते वर्तवुं के तेने जरा पणु अप्रीति आढि न थाय. जो तेने वंदन न करवा छतां ते साधुना संयमना उपघात (पराभव-नाश) नहि करे, एम जणाय तेआ ते शीतलनहारीना दूरथी ज त्याग करे (वंदन न करे). एम वंदन करवामां अने नहि करवामां आ विषयविभाग (=विवेक) छे. [154] अथ तेषां कारणप्राप्तवन्दनाऽकरणे दोषमुपदर्शयति या अकुर्व्वतो, जहाहिं अरिदेसिए मग्गे । ण हव पवयणभत्ती, अभत्तिमतादओ दोसा ॥ 155 ॥ ITT 'एयाई 'ति । 'एतानि' वाग्नमस्कारादीनि पावस्थादीनां 'यथाहं' यथायोग्यं अर्हद्देशिते मार्गे स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्त्वक्तिमत्वादयो दोषाः, प्राकृत शैल्या भक्त्यादय इत्यपरे, तत्राभक्तिः आज्ञाभंङ्गात्, आदिना स्वार्थभ्रंशाभ्याख्यानबन्धनादिप्राप्तिपरिग्रहः ॥ 155॥ * अस भाषण एटले तेनी साथे खेआलवानुं बंध, सळी एटले सळी (सळिया) वगेरेथी मार मारवा. त्याग एटले न्यातबहार के देशबहार करवेआ vagere. Page #139 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye तृतीयोल्लासः ] [ 127 हवे पासत्यादिने वंदननुं कारण उत्पन्न थवा छतां वंदन न करे ते शो दोष थाय ते 4 छे: अरिहंत भगवंते बतावेला मार्गमां रहेलो जे साधु प्रबळ कषायना कारणे पार्थ स्थादिने कारणे पण वचननमस्कार वगेरे यथायोग्य व्यवहार करता नथी, ते प्रवचननी भक्ति करतें नथी, किंतु ते अभक्ति (=प्रवचननी अपभ्राजना) vagere deze seve che. आज्ञाभंगथी अभक्ति थाय. उपरांत वगेरे शब्दथी स्वार्थनाश, अभ्याख्यान, अने बंधन वगेरे देशनी पण प्राप्ति समजवी. [15] कानि पुनस्तेषां वन्दने कारणानि ? इत्याह परिवार परिस पुरिसं, खित्तं कालं च आगमं गाउं । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥ 156 ॥ .. 'parivAra'tti परिवार पर्षदं पुरुष क्षेत्रं कालं चागम ज्ञात्वा, तथा कार्न्नानि-कुल्ग्न्ना। दिप्रयोजनानि तेषां जातः-प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद् वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ॥ 156 ॥ हवे पासस्थादिने वंदन कया कारणे करवुं ते कहे छे तेने परिवार, पर्षदा, पुरुष, क्षेत्र, काळ, अने आगमने जाणीने तथा कुल-गणु ' वगेरेनुं ते ते प्रयोजन उत्पन्न थतां ते संयममां सहायक थशे एम जाणीने जेने वाचिक के कायिक जे जे वंदन करवा योग्य होय तेने ते ते वंदन करवुं. [15] अथ परिवारादीनि पदानि व्याचष्टे परिवारो से सुविहिओ, परिसगओ साहए स वेरग्गं । माणी दारुणभावो, णिसंसपुरिसाधमो पुरिसो ॥ 157 ॥ लोगपगओ निवे वा, अहवण रायादिदिक्खिओ हुज्जा । खित्तं विहमाइ अभाविधं च कालो य अणुगालो ॥ 158 ॥ 'परिवारोऽत्ति । 'लोगपगओऽत्ति । 'से' तस्य पार्श्वस्थादेर्यः परिवारः सः 'सुविहितः' विहितानुष्ठानयुक्तो वर्तते । पर्षदि गतो वा-सभायामुपविष्टः 'वैराग्यं' वैराग्यजनकमुपदेश कथयति येन प्रभूताः प्राणिनः संसारविरक्तचेतसः संजायन्ते । अन्यत्र तु परिवारस्थाने पर्यायो गृह्यते, ब्रह्मचर्यपर्यायो येन प्रभूतकालमनुभूत इत्यर्थः, पर्षच्च विनीता तत्प्रतिबद्धा साधुसंहतिगृह्यते । तथा कश्चित्पावस्थादिः स्वभावादेव 'मानी' साहङ्कारः, तथा 'दारुणभावः' रौद्राध्यवसायः, नृशंसो नाम-क्रूरकर्मा अवन्द्यमानो वधबन्धादिकं कारयतीत्यर्थः, अत एव पुरुषाणां मध्येऽधम एतादृशः पुरुष इह गृह्यते ॥ 157 / / यद्वा 'लोकप्रकृतः' बहुलोकसम्मतो नृपप्रकृतो वा-धर्मकथादिलब्धिसंपन्नतया राज्ञो बहुमतः । 'ahavaNa'tti अथवा राजादिदीक्षितो Page #140 -------------------------------------------------------------------------- ________________ Dha8 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादाने ऽसौ शैलकाचार्यादिवत् , एवंविधः पुरुष इह प्रतिपत्तव्यः । क्षेत्रं नाम-विहादिकमभावितं वा, विहं-कान्तारमादिशब्दात्प्रत्यनीकाद्युपद्रवयुक्तम् , तत्र वर्तमानानां साधूनामसावुपाई करोति, अभावितं नाम संविग्नसाधुविषयश्रद्धाविकलं पावस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिविदधानः स्थातव्यम् , कालश्च 'अणुगालो' दुष्काल उच्यते, तत्र साधूनां वर्त्तापन करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ॥ 158 ॥ हवे ते परिवार वगेरेनुं विशेष वर्णन करे छे : परिवार पासस्थादिने परिवार सुविहित होय-विहित क्रियाने पालक होय, अथवा (व्याख्यान) सभामां बैराग्यजनक उपदेश आपे जेथी घणुं लोके संसारथी विरक्त बने ते होय, एम विशिष्ट परिवारवाळा होय. अन्यत्र परिवारने बदले पर्याय शब्द कह्यो छे. पर्याय शब्दने जेणे घणा काळ सुधी ब्रह्मचर्यन (संयमन) पर्याय पाळ्यो होय एवो अर्थ छे. (2) पर्षदो-तेनी पर्षदा विनीत होय, अहीं पर्वदा एटले तेनी निश्रामां वर्तते साधुसमूह समजवुं. (3) पुरुष - केई पार्थस्थादि स्वभावे मानी के रौद्र परिणामी होय, तेथी क्रर कार्य पण करनार होय, अथवुं वंदनादि नहि करनारने वध-बंधनादि करावे ते हेय. एम पुरुषथी अधम प्रकृतिवाळ समज. [117] अथवा ते घणुं लोकोने संमत (मान्य) होय, अथवा धर्मकथादिनी लब्धिवाळो होय, तेथी त्यांना राजाने मानीत होय, अथवा श्री शिलक सूरि वगेरेनी जेम ते पूर्वावस्थामां राजा वगेरे होय, अने तेणे दीक्षा लीधी होय तेवो प्रभावक पुरुष समज. (4) क्षेत्र - जंगल हेय, शत्रु आदिना उपद्रव वाळुं होय, ते त्यां रहेला साधुओने ते मदद (सहाय) करे, अथवा क्षेत्र साधुओथी अभावित अने पार्थस्थादिथी भावित (परिचित) होवाथी संवेगी साधुओ प्रत्ये अश्रद्धाळु होय, आवा क्षेत्रमां त्यां रहेला पासत्यादिनी ईच्छाने अनुसरवुं जोईए. (5) काळ -दुष्कालादि होय त्यारे ते साधुओने सहाय करे. आ प्रमाणे परिवार वगेरे कारणे जाणीने (यथायोग्य= जेने जे घटित होय तेने ते रीते) वन्दन करवुं. [118] आगमग्रहणेन च द्वारगाथायां दर्शनशानादिको भावः सूचितोऽतस्तमङ्गीकृत्य विधिमाह दसणनाणचरितं, तवविणय जत्थ जत्तियं पासे । जिणपन्मत्तं, भत्तीइ पूयए तं तहिं भावं ॥ 159 ॥ "रंळत्ति ! चाहवातेयं प्रथमोढारे 1990 156 मी गाथा द्वारा आगम शब्दथी दर्शन-ज्ञान वगेरे भावोनुं सूचन कर्युं छे. तेथी हवे तेने विधि कहे छे: दर्शन, ज्ञान, चारित्र, तप, अने विनय पैकी पासत्यादिमां जे जे गुणे चेडा के Page #141 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्वये तृतीयोल्लासः ] [ र अधिक जेटला जणाय, तेनी वंदनादि पूजा-भक्ति तेना ते ते जिनाक्त गुणेआने मनमां धारीने तेटला प्रमाणमां करवी. तेमां दर्शन एटले निःशंकता vagere guNaiAthI yukta तेनुं सम्यकत्व. ज्ञान एटले आचारांगसूत्र आदि आगमना बेष. चारित्र एटले मूळगुणूत्तरगुणानुं यथाशकय पालन, तप एटले अनशनादि खाद्य-अभ्यंतर तप. विनय एटले वडीला प्रत्ये अभ्युत्थान वगेरे. [159] एवमुद्यतेतरविहारगतवन्दनविधौ प्रतिपादिते सत्याह चोदक:लिंगं अज्झष्पसुद्धिहेउ ति । किं गुणवियालणार. नमणिज्जं अविसेसा, जह जिणपडिमा जओ भणिअं ॥ 160 ॥ 'किं guNa'ti । किं गुणानां लिङ्गप्रतिबद्धानां विचारणया ? लिङ्गमे वाध्यात्मशुद्धिहेतुरित्यविशेषान्नमनीयम्, यथा जिनप्रतिमा, नहि नमनीयगतगुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, सा च लिङ्गादपि भवन्ती लिङ्गस्यापि नमनीयत्वमाक्षिपतीति, यतो भणितमावश्यके ॥ 160 ॥ आ पासस्थादिने वदनने विधि कह्यो, ते विषे वादी कहे छे : लिग (वेष) धारी साधुमां गुणा छे के नहि ? ते जोवानी शी जरूर che? tenu li`ga ja अध्यात्मशुद्धिनुं कारण छे. माटे भेदभाव विना साधुवेषने वंदन करवु. जोई e, कारण के जेम जिनप्रतिमानु' वंदन करनारने ते वनीय प्रतिमाना गुणेआथी निर्जरा वगेरे हित थतुं नथी, किन्तु तेनी पातानी अध्यात्मशुद्धिथी थाय छे, तेम लिगथी पण थती वंदन करनारनी अध्यात्मशुद्धि 'लिंग पण वंदेनीय छे' एवी श्रद्धाने kheM'cI लावे che, pragaTa kare che. A विषे आवश्यमां (गा. 1130-1131मां) आ (नीचे प्रमाणे) कहेलु' छे. [160] तित्थयरगुणा पंडिमासु णत्थि णिस्संसयं विआणतो । तित्थयर ति णमंतो, सो पावै णिज्जरं विउलं ॥ 169 ॥ 'titthayara'ti / तीर्थकरस्य गुणा ज्ञानादयस्ते 'प्रतिमासु' बिम्बलक्षणासु 'नत्थि' न सन्ति 'निःसंशय' संशयरहितं 'विजानन् ' अवबुध्यमानस्तथापि तीर्थकरोऽयमित्येवं भावशुद्धधा 'नमन्" नमस्कर्त्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुल' विस्तीर्णाम् ॥16॥ प्रतिमामां तीर्थं करना 'ज्ञानादि गुणा नथी' एम निःसंदेह (निश्चित) जाणवा छतां आ तीर्थंकर छे' एम मानीने शुद्ध भावथी वंदन करनार घणी निराने पामे छे. [161] Tq दथान्त', अयमर्थोपनयः लिंगं जिर्पन्नत्तं, एव णमंतस्स णिज्जरा विउला । जै वि गुणविष्पहीणं, वंदह अज्झप्पसोहीए ॥ 162 ॥ सु. 10 Page #142 -------------------------------------------------------------------------- ________________ 130" [स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते 'liMga'ti । लिङ्गयतेऽनेन साधुरिति 'लिङ्गम्' रजोहरणादिधरणलक्षणं जिनैः-अर्हद्भिः प्रज्ञप्त-प्रणीतम् , 'एवं' प्रतिमावत् 'नमस्कुर्वतो निर्जरा विपुला । यद्यपि गुणैः-मूलोत्तरगुणैर्विविधम्-अनेकधा प्रकर्षण हीनं-रहितं 'वन्दते' नमस्करोति 'अध्यात्मशुद्धया' चेतःशुद्धथेति ॥ 162 ॥ आ दष्टान्त छे. तेमां अर्थने उपनय आ प्रमाणे छे - जेनाथी "A साधु che' ema eALakhAya te लिंग छे. "रजोहरणादि धारण करवा rU5 आ लिंग श्रीजिनेश्वरए कहेलुं छे एवा भावथी (अर्थात् प्रतिमा जेम जिननी छे, तेम लिंग पण जिनकथित लेवाथी वंदनीय छे एवा भावथी) साधुवेषने वंदन करनारने घणी निर्जरा थाय छे. जो के ते पासस्थादि मूळगुण-उत्तरगुणेथी अनेक रीते हीन छे, ते पण तेने पोतानी चित्तशुद्धिथी वंदन करे छे तेथी घणी निजाराने पामे छे. [162] समाधातुमुपक्रमते णियावगरिसावहिओ, उक्करिसो गुणवओ भगवओ उ । तहवणाभावेणं, पडिमा खलु होइ णमणिज्जा ॥ 163 ॥ ___"Niya'tti / निजः-स्वीयः अपकर्षः-हीनगुणत्वं तदवधिको यः 'उत्कर्षः अधिकगुणलक्षणः स गुणवतो भगवतस्तत्त्वतो विद्यते, तत्स्थापनाभावेन प्रतिमा खलु 'नमनीया' वन्द-:' नीया भवति । अयं भावः-मुख्यतस्तावन्नमस्कर्तव्यत्वं स्वापकर्षावधिकोत्कर्षप्रतियोगित्वं प्रकृते तीर्थकर एव, तत्स्थापनाद्वारा तूपचारतः प्रतिमापि नमस्कर्त्तव्येति ॥ 163 ॥ मेम (1. 190-161-142 थी) पाहीसे यिओन्ना मा यो, तेनु समाधान हवे प्रतिवादी करे छे (पिताना गुणेथी जेनामां गुणो अधिक होय ते वंदनीय छे, एवो वंदन अंगे नियम छे.) पोताना न्यूनगुनी अपेक्षाए अधिक (सर्वाधिक) गुणे परमार्थथी ते गुणी एवा भगवतमांज छे, माटे आ तीर्थकरनी स्थापना छे एवा भावथी प्रतिमा वंदनीय बने छे. तात्पर्य के प्रस्तुतमां मुख्यताए ते पोताना न्यून गुनी अपेक्षाए अधिक गुणे तीर्थकरमां होवाथी तीर्थकर ज वंदनीय छे. तेथी उपचारथी तीर्थकरनी स्थापना तीर्थ करतुल्य छे एम मानी प्रतिमा पण वंदनीय बने छे. [16] लिङ्गस्य तु नमस्कर्तव्यत्वे नेयं नीतिः किन्तु भिन्नेत्याह दव्यत्तणेण सम्म, नमणिज्ज होइ साहुलिंगं तु । तं खलु सक्खं भावे, संबद्धं होइ सब्भावे ॥ 164 ॥ 'davvattaNeNa'tti / साधुलिङ्गं तु सम्यक् स्थापनातोऽपि प्राधान्येन द्रव्यत्वेन नमनीयं भवति, यतः 'तत् ' द्रव्यत्वं खलु 'सद्भावे' परमार्थे विचार्यमाणे ऽसाक्षात् ' समवायेन भावे Page #143 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्वये तृतीयोल्लासः ] LLL संबद्धं भवति, भावकारणताया एव द्रव्यपदार्थत्वात्, कार्यकारणभावस्य च कथचिदविश्वग्भाव व. समयात् ॥ 4 ॥ पण लिंगने वंदन करवामां उपर कही ते नीति (घटती) नथी, किन्तु भेद छे ए वात जणावे छे : भावसानु' लिंग (वेष) प्रधान द्रव्यत्वना कारणे स्थापनाथी पण सम्यक् विशेषतया वंदनीय छे. कारण के परमाथी विचारतां समजाय छे के तेनु प्रधान द्रव्यत्व भावमां एतप्रोत=एकमेक रहेलु छे. (न्यायनी भाषामां कहेवुं हाय ता प्रधान द्रव्यत्व + भावमां (कायमां) समवाय sa`dhathI संबद्ध छे, अर्थात् जेम घटमां घटत्व .जाति - समवाय संबधथी समृद्ध che, tema sa`baddha che.) अही' एम समजवानु` छे के जे भावनु कारण अने ते ज द्रव्य कहेवाय, एवी द्रव्यपदनी व्याख्या छे. तथा जे काय अने कारणु katha'cit अभिन्न हाय ता ज कायरूप भावमां तेनुं (द्रव्यनु) कारणपणु',, घटी शके, अर्थात् भाव साथे द्रव्यत्व रहेलु* हाय ता ज ते भावनुं कारण मनवाथी द्रव्यत्व कहेवाय. आवुं भावमां साथे रहेलुं द्रव्यत्व साधुवेषमां छे. आथी ज साधुलिंगने स्थापनाथी पण विशेषतया वंदनीय कह्यु' छे. (अहीं एम समजवानु` छे के- तीथ कर पाते भावरूप छे, अने तेमनी स्थापना--प्रतिमा भावथी (tIrtha"karathI) अलग--दूर छे. भावसाधुमां ता भावसाधु पाते भाव छे अने तेनु' लिंग जे द्रव्यरूप छे ते साधुथी (भावथी) दूर नथी पण साधुनी साथे ज छे. आम स्थापना भावथी दूर हइआय छे अने साधुलिंग साधुनी (भावनी) साथे ज होय छे. माटे स्थापनाथी साधुलि ग रूप वेष प्रधान द्रव्य छे, अने एथी विशेष पूजय छे एम कह्युं छे.) आम साधुने व दन करवामां तेनुं लिंग (वेष) नजीक (साथे) हेआवाथी स्थापनाथी पण ते प्रधानपणे सविशेषतया va'danIya छे. प्रस्तुत पार्श्व स्थादिना वंदन ava'danamAM जे विचार चाले छे, तेमां ते पा स्थादिमां चारित्ररूप भावने अभाव हावाथी तेना लिंगमां (वेषमां) तात्त्विक द्रव्यत्व छे ज नहि, मात्र तेमां अप्रधान द्रव्यत्व ज छे. (अही' एम समजवानु छेके द्रव्य त्वना प्रधान अने अप्रधान ema be bheda che. तेमां जे द्रव्यत्व भावमां(=भावनी साथे) रहेलु हाय ते प्रधान अने जे भावमां (भावनी साथे) न रहे ते अप्रधान. भावसाधुमां भाव (चारित्र) हेआवाथी तेनी साथे रहेलुं द्रव्यत्व प्रधान छे, अने पार्श्व स्थादिमां भाव (चारित्र) ने ज अभाव हावाथी तेनुं लिंग भावथी भिन्न छे, तेथी ते अप्रधान छे. प्रधान द्रव्यत्व मनःशुद्धि वगेरेनुं कारण बने छे, अप्रधान द्रव्यत्व कारणु खनतुं नथी.) आम पाश्व स्थादिनु' लिग जिनप्रतिमानी जेम मनःशुद्धि आदिनुं कारण नथी, अने तेथी ते va'kanIya नथी. [194] Page #144 -------------------------------------------------------------------------- ________________ 132 ] __ [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते इत्थं च नमस्कर्तव्यतायां स्थापनातोऽपि प्रत्यासन्नतरतया प्रधानं द्रव्यरूपं लिङ्गम् , तच्च भावसंबद्ध स्यात् ; प्रकृते तु पार्श्वस्थादिलिङ्गे पक्षीकृते भावासंबद्धेन द्रव्यत्वस्यैव पारमार्थिकस्याभावादप्रधानत्वस्यैव पर्यवसाने स्थापनावन्न मनःशुद्धिहेतुत्वं नमस्कर्तव्यत्वं वेति, 'असाधूनामपि लिङ्गं नमस्कर्त्तव्यम् , मनःशुद्धिहेतुत्वात् , जिनप्रतिमावत्' इत्यत्र दृष्टान्तवैषम्यमित्यभिप्रायवानाह जिणपडिमासु जिणाणं, अज्झप्पं ठवणओ व आरोवा । लिंगम्मि उ दव्वत्ता, इय दिटुंतस्स वेहम्मं ॥ 165 ॥ - 'जिणपडिमासुत्ति । जिनप्रतिमासु जिनानामध्यात्म स्थापनातो वा-इयं जिनानां मूर्तिः प्रतिष्ठापितेत्येवम् , आरोपाद्वा भगवद्गुणानां 'भगवानेवायं प्रशमरसनिमग्नलोचनः प्रसन्नवदनः स्निग्धकान्तिः सुरासुरनरनिकरपूजितः' इत्येवं भवति । लिङ्गे तु द्रव्यत्वाद् भावसाधूनां सम्बन्ध्येतदित्येवमध्यात्मं भवति द्रव्यत्वप्रत्यासत्तिद्वारा भावाध्यारोपाद्वैत्यपि बोध्यम् , तच्च प्रकृते पक्षीकृते लिङ्गे नास्तीति दृष्टान्तस्य vaidhaya'm । न हि प्रतिमावत् पार्श्वस्थादिलिङ्ग भावसम्बन्धेनाध्यात्मशोधकमीक्षामह इति ॥ 165 ॥ - हवे वादीए असाधुओनुं लिंग पण जिनप्रतिमानी जेम मनःशुद्धिनुं कारण हेवाथी वंदनीय che? ema jaNAvIne जिनप्रतिमाने दष्टान्त रूपे जणावी ते दृष्टातमां विषमता छे, अर्थात dRAnta घटतुं नथी, ए वात समजावे छे - जिनप्रतिमामां स्थापनाथी के जिनगुणना आरेपथी "A जिन छे एवी बुद्धि प्रगटे छे. जेमके स्थापित (प्रतिष्ठित) करेली प्रतिमामां आ प्रतिष्ठा करायेली जिननी मूति छे, एवी जिनबुद्धि थाय छे, अथवा "A प्रशमरस मग्न चक्षुवाळा, प्रसन्न वदनवाळा, स्निग्धकान्तिवाळा, अने सुरासुर नरना समुदायथी पूजायेला भगवान छे एम ते ते गुणोना आरोपथी प्रतिमामां जिनबुद्धि प्रगटे छे. लिंगमां जे द्रव्यत्व होय ते द्रव्यत्वना संबंधथी, अथवा ते भावने आरोप करवाथी "A लिंग भावसाधुनुं छे' एवी बुद्धि थाय छे. पण पार्थस्थादिना लिंगमां द्रव्यत्व ज घटतुं नथी. (कारण के भावने अभाव छे.) ए रीते प्रतिमानुं दष्टान जणाव्युं तेमां समानता नथी. प्रतिमानी जेम पासत्यादिनुं लिंग भावसंबंधथी (AINE mA54थी) मामानी (मननी) शुद्धि 42 छ मे अभे नेता नथी. [195] ननु प्रतिमायां यथा तीर्थकरगुणानामसतामारोपोऽध्यात्मशोधकस्तथा लिङ्गेऽप्यसता साधुगुणानामारोपस्तादृशः सुलभ एवेत्यत आह दव्यत्ताभावम्मि य, णिरंतरं दव्वभावणाजणिओ । तत्थ गुणज्झारोवो, किलेसमूलं विवज्जासो ॥ 166 / / 'दव्वत्ताभावम्मि यत्ति । द्रव्यत्वाभावे च निरन्तरं द्रव्यभावनयोत्कर्षदशायां द्रव्यत्वप्रत्यासत्तिप्रमोघे भाव्यमान या वद्रव्यथोरभेदपर्यवसितया जनितः 'तत्र' पार्श्वस्थादिलिङ्गे गुणा Page #145 -------------------------------------------------------------------------- ________________ ठवानि जे लोल: ] ( [ 133 ध्यारोपः 'विपर्यासः' भ्रमरूपः, अस्थानभावनाजनितत्वात् ; अत एव क्लेशमूलम् , अज्ञानस्यैवानर्थनिबन्धनत्वात् । प्रतिमायां तु नैवमस्ति, यतस्तत्र स्थापनारूपा भावप्रत्यासत्तिर्भावनास्थानं सद्भूतमेवास्तीति ध्यानसामग्रीमहिम्ना जायमानस्तदभेदाध्यारोपोऽपि न विपर्यासरूपः; भिन्नाभिन्नरूपत्वाद्वस्तुनः प्रत्यासत्तिवशात्कयाचिद् व्यपेक्षया भिन्नेऽप्यभेदाध्यवसायस्यादुष्टत्वात् । अत एव पारमर्वेऽपि "धूर्व दाऊण जिणवराणं" इत्यादौ जिनप्रतिमानां जिनाभिन्नतयाऽभिधा. नमदुष्टम् । यदि त्वध्यारोपिक एव स्थाप्यस्थापनयोरभेदः स्यात् तदा विशेषदर्शिनां तदभिधानं न स्यादिति विचारणीयं सुधीभिः ॥ 166 / / हवे वादी कहे छे के जेम प्रतिमामां तीर्थंकरना गुणे नथी पण गुणनुं आपणुं करवाथी ते आत्मशुद्धिने करे छे, तेम पासत्यादिना लिंगमां पण साधुगुणेनुं आपणुं सुलभ छे ज. आ दलीलनुं समाधान करतां प्रतिवादी कहे छे - * द्रव्यत्वना अभावमां पण निरंतर "A द्रव्य छे, भावनुं कारण छे" एवी भावना कराय, ते ते भावना उत्कट बनतां द्रव्यत्वने संबंध छूटी जशे अने एम भावना करतां अंते द्रव्य-भावने अभेद थशे. कहेवानुं तात्पर्य ए छे के पहेलां पाश्वस्थादिमां द्रव्यत्व छे, एवी सतत भावना भावे, ज्यारे ते भावना उत्कट बने त्यारे द्रव्यत्वने संबंध छूटी जाय अने अंते द्रव्यने (लिंगने) अने भावने अभेद सिद्ध थाय. आवी भावनाथी करेल (थयेल) गुणरोपण भ्रमरूप छे. कारणके ज्यां भाव नथी त्यां अस्थाने मात्र ka95नाजन्य भावना उत्पन्न करेल छे. आथी ज ते कलेशनुं मूळ छे. कारण के अज्ञान ज बधा अनर्थोनुं मूळ कारण छे. प्रतिमामां तेवुं नथी, त्यां ते स्थापनारूप भावसंबंध छे, तेथी तेनुं भावनास्थान सदभूत सत्य ज छे. माटे तेना ध्याननी संपूर्णताना प्रभावे थतुं तेना (द्रव्य-भावना) अभेदनुं आरोपण भ्रमरूप नथी. वस्तु कथंचित् (भावथी) भिन्नभिन्न होवाथी संबंधना कारणे केई अपेक्षाए भिन्नमां पण अभेदने परिणाम प्रगटे ते ते दुष्ट नथी. आथी ज आगममां पूर्व सांकळ जळवाळ" (जिनवरोने धूप करीने) ईत्यादि स्थळे जिनप्रतिमा जिनथी अभिन्न छे एवुं कथन निर्दोष छे. पण जे संबंध विना ज केवळ आरोपथी ज स्थाप्य-स्थापनाने अभेद होय तो तेमां स्पष्ट भेदने जेनाराओ "जिनप्रतिमानुं जिनथी अभिपणुं छे एवुं कथन नहि करी शके. आ बधुं विद्वानोए विचारवुं. [16] इत्थं विपर्यासे सति पापानुमतिदोषोऽपि स्यादित्याह इत्तो अ अप्पहाणे, पाहण्णमईइ पायडा होइ । तग्गयदोसाणुन्ना, इणमभिपेच्चेव भणियमिणं ॥ 167 ॥ * पार्थस्थादिमां भावनुं कारण बने तेवा द्रव्यत्वने अभाव छे माटे अहीं द्रव्यत्वना अभावमां एम कह्युं che. Page #146 -------------------------------------------------------------------------- ________________ - 234 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते 'इत्तो a' त्ति । 'इतः' द्रव्यत्वाभावेऽपि भावगुणाध्यारोपात् 'अप्रधाने' पार्श्वस्थाविलिङ्गे * प्राधान्यमत्या प्रकटैव तद्गतदोषानुज्ञा, कूटलिङ्गप्राधान्यस्फूत्तौ तत्प्रतिबद्धदोषाणामपि तथा- त्वस्फुरणात् । इदमभिप्रेत्येव भणितमिदमावश्यके ॥ 167 / / हवे आ भ्रम थतां पापनी अनुमोदनारूप दोष पण लागे ते कहे छे - द्रव्यत्वना अभावमां पण भावगुणने आरोप करवाथी पाच्छादिना अप्रधान " लिंगमां प्राधान्यनी बुद्धि थवाथी पाश्वस्थादिमां रहेला दोषनी अनुज्ञा (अनु मेहदना) थाय ते स्पष्ट छे. कारणके अप्रधानमां प्राधान्यनुं ज्ञान थतां तेनामां रहेला दोषो पण ते प्रमाणे गुणरूपे जणाय ज. आ अभिप्रायथी ज आवश्यकमां (=वन्दनावश्यकनी गा. 1132 मां) आ (नीचे प्रमाणे) कह्युं छे. [167] संता तित्थयरगुणा, तित्थयरे तेसिमं तु अज्झप्पं । न य सावज्जा किरिया, इयरेसु धुवा समणुमन्ना ॥ 168 ॥ "संत" त्त्त ! "सत्तः विमाना रोमना वा तीर्थक्य कुळ -आना ? - तीर्थकरे इयं च प्रतिमा तस्य भगवत इति तेषां नमस्कुर्वताम् इदमध्यात्मम्' इदं चेतः, तथा न च तासु प्रतिमासु 'सावद्या' सपापा 'क्रिया' चेष्टा, 'इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावद्या क्रिया । प्रणमतस्तत्र किम् ? इत्याह--'समणुमन्ना' सावद्यक्रियायुक्तपार्श्वस्थादिषु प्रणमनात् सावधक्रियानुमतिरिति हृदयम् । अथवा सन्तस्तीर्थकरगुणास्तीर्थकरे तान् वयं प्रणमामस्तेषामिदमध्यात्मम् , ततोऽर्हद्गुणाध्यारोपेण च इष्टप्रतिमाप्रणमनान्नमस्कर्तन च सावद्या क्रिया परिस्पन्दनलक्षणा । 'इतरेषु' पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कतुर्बुवा समनुज्ञेति ॥ 168 / / | तीर्थकरमां ज्ञानादि गुणे विद्यमान छे, अने आ प्रतिमा भगवाननी छे आवी बुद्धि प्रतिमाने वंदन करनारमां होय छे, त्यां ते प्रतिमामां कई सावद्य पाप क्रिया नथी माटे दोष थतुं नथी. पासस्थादिमां ते सावद्य क्रिया होय छे ज. आथी साववक्रिया - युक्त पाश्व स्थादिने वंदन करवाथी तेओनी सावद्यकियानी पण अनुमोदना थाय ज. ए आव श्यकनी गाथाने अर्थ छे, अथवा बीजी रीते आ प्रमाणे पण भावार्थ छे- प्रतिमाने वंदन करनाराओनी बुद्धि "अमे तीर्थकरमां विद्यमान गुणेने वंदन करीए छीए एवी होय छे. एम अरिहंतना गुणेना आरोपणथी ईष्ट प्रतिमाने वंदन-प्रणाम करतां ते वंदन-प्रणामादि करनारथी थती हलन-चलन रूप क्रिया सावद्य बनती नथी. पण पार्थस्थादिनी पूजा करवामां ते तेओ सावरक्रियाथी युक्त होवाथी वंदन करनारने पण ते अशुभक्रियानी अनुमोदनाने दोष अवश्य लागे छे. [168]. प्रकारान्तरेण शङ्कते अह ठवणाभावेणं, लिंगं अज्झप्पसाहयं इटें । ता वत्तव्वं सा किं, तस्सेव उयाहु अण्णस्स ॥ 169 ॥ Page #147 -------------------------------------------------------------------------- ________________ गुरुतत्त्वषिनिधये तृतीयोल्लासः ] [ 1351 :- 'अह' त्ति । अथ स्थापनाभावेन 'लिङ्ग पार्श्वस्थादिसम्बन्धि द्रव्यलिङ्गम् 'अध्यात्मशोधक' शुभभावनाजनकमिष्टं न चैव पापानुमतिः, अप्रधाने प्रधानत्वस्फूर्तेरेव तद्रूपत्वादिति भावः, तत् वक्तव्यं 'सा' लिङ्गे स्थापना किं 'तस्यैव' पार्श्वस्थादेरुताहो ! 'अन्यस्य' संघिग्नस्य साधोः 1 ॥ 169 ॥ हवे वादी पुनः बीजी रीते प्रश्न करे छे - पार्थस्थादिनुं द्रव्यलिंग स्थापनाभावथी आत्मशुद्धिकारक=शुभभावजनक तरीके मानीए ते ते ईष्ट छे, एम मानवाथी पापनी अनुमोदना नहि थाय. कारणके (तमारा मते) अप्रधानमां प्रधानत्व बुद्धि, ए ज पापनी अनुमोदना rU5 छे, तेने प्रतिवादी पूछे छे के तमे कह्युं तेम लिंगमां स्थापना पार्थस्थादिनी ज छे के संविग्न साधुनी? ए तमारे नये ! [196] आधं पक्षं दूषयितुमुपक्रमते तस्सेव सा ण इहा, किरिया सावज्जया जओ तस्स । असुहविगप्पणिमित्तं, पडिमासु य सा ण थोवावि ॥ 17 ॥ 'tasseva'tti / 'तस्यैव' पार्श्वस्थादः 'सा' स्थापना लिङ्गे 'नेष्टा' नाङ्गीकृता, यतः 'तस्य' स्थाप्यत्वेनाभिमतस्य क्रिया सावद्या अशुभविकल्पनिमित्तम् , तादृशस्य भावस्य स्थापनाया आप तथात्वात् , तथा च पापानुमतिदोषस्तदवस्थ एवेति भावः । प्रतिमासु च 'सा' सावधक्रियाऽनुमतिरूपा स्तोकाऽपि नास्ति, स्थाप्ये तीर्थकरे परिस्पन्दरूपसावधक्रिया- . 'भावात् , स्थाप्येऽनुभूयमानयोरेव गुणदोषयोः स्थापनासङ्केतमहिम्नाऽनुमतिसंभवात् , तथा च दृष्टान्तवैषम्यमितिभावः । अथवा 'तस्यैव' पार्श्वस्थादेः 'सा' लिङ्गे स्थापना नेष्टा यतस्तस्य सावद्या क्रियास्ति, सा च लिङ्गे प्रत्यासन्नाऽशुभविकल्पनिमित्तम् । तथा च तयाऽशुभ- : : विकल्पकोडीक्रियमाणं लिङ्गमवन्दनीयम् , प्रतिमासु च सा सावधक्रिया स्तोकापि नास्तीति तयाऽशुभविकल्पाविषयीक्रियमाणत्वात् सा वन्दनीयैवेति दृष्टान्तवैषम्यम् ॥ 170 / / हवे प्रतिवादी "लिंगमां स्थापना पासादिनी छे. ए प्रथमपक्षमां दोष बता- - ववानी शरूआत करे छे : जे प्रथम पक्ष एटले के लिंगमां स्थापना पासत्कादिनी छे, एम कहेता हे ते ते अमने मान्य नथी, कारणके स्थानी सावघक्रिया अशुभ विकल्पनुं निमित्त छे, तेवा भावनी स्थापना पण तेवी होय, माटे एम मानवामां पण पापनी अनुमोदनानो दोष ते लागे ज. जिनप्रतिमामां ते सावघक्रियानी अनुमोदना लेश पण नथी. कारणके स्थाप्य श्री जिनेश्वरमां हलनचलन रूप क्रिया मुद्दल नथी. वस्तुतः स्थाप्यमां अनुभवाता गुण के दोषनी अनुमेहना स्थापनामां कराता संकेतना प्रभावथी थाय, ए नियम छे. आथी आ ब्रान्डनी असमानता छे. (e आवश्यकनी ते गाथाने भावार्थ che.) Page #148 -------------------------------------------------------------------------- ________________ 236 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभाषानुवादयुते अथवा ते गाथाने भावार्थ आ प्रमाणे पण छे-लिंगमां पार्थस्थातिनी स्थापना ईष्ट (मान्य) नथी, कारणके पासत्यादिमां सावरक्रिया छे. लिंगमां संबद्ध ते क्रिया अशुभ विकल्पोनुं निमित्त छे. एम सावघक्रियाथी युक्तनुं अशुभ विकल्पवा करातुं लिंगावंव छे. प्रतिमा सावद्यकियाथी रहित होवाथी अशुभ विकल्पथी रहित कराती जिनप्रतिमा वंदनीय छे ज. एम तमारा दष्टान्तमां विषमता छे. [17] मत्रा - सुद्धकिरियाणिमित्ता, अह सिद्धी नणु हवेज्ज जीवाणं । पडिमासु वि तयभावा, to Na have sA jo भणि ॥ 17 ॥ 'suddha'tti / ननु यद्येवमशुभक्रियाजनिताऽशुभसङकल्पविषयत्वाल्लिङ्गस्यावन्दनीयत्वं तद्वन्दनस्य पापफलत्वात् , विपर्ययाच्च प्रतिमानां वन्दनीयत्वं व्यवस्थितं तदा शुद्धक्रियानिमित्ता जीवानां नमस्कर्तृणां 'सिद्धिः' पुण्यनिष्पत्तिर्भवेदिति प्रतिमास्वपि तदभावात्' , शुद्धक्रियाऽभावात्पुण्यसिद्धिर्न भवेदिति तासामप्यवन्दनीयत्वं प्रसक्तम् । न खलु पापानिष्पत्तिमात्रार्थ वन्दने प्रवृत्तिः प्रेक्षावताम् , तुल्यायव्ययत्वात् , किन्तु पुण्यनिष्पत्तयेऽपि, सा चात्रापि प्रतिमागतशुद्धक्रियाभावे दुर्घटेति । यतो भणितमावश्यके ॥ 171 / / पुनः वादी कहे छे - तमारा कथन प्रमाणे जे अशुभकियाथी उत्पन्न करायेलुं लिंग अशुभसंकल्पवाळुं होवाथी अवंदनीय छे, कारणके एवा लिंगवंदननुं फळ पाप छे अने तेथी उलटुं प्रतिमा (अशुभक्रिया रहित हवाथी) वंदनीय छे." एम सिद्ध थयुं. आने अर्थ ते ए थये के वंदन करनार ने वंदनीयमां रहेली शुद्ध क्रियाना कारणे पुण्यनी सिद्धि थाय. आथी प्रतिमामां पण शुद्ध क्रियाने अभाव होवाथी पूजकने पुण्यनी सिद्धि न थाय, माटे प्रतिमा पण अवंदनीय छे, एम सिद्ध थयुं. कारण के समजपूर्वक प्रवृत्ति करनारनी प्रवृत्तिमां केवळ "पाप न लागे एटले ज उद्देश नथी होते, पण पुण्यनी प्राप्तिने पण उद्देश होय छे. ते पुण्यप्राप्ति ते तमे कह्युं तेम प्रतिमामां शुद्ध क्रिया नहि होवाथी वंदन करनारने थशे नहि. कारणके आवश्यकमां (वंदनावश्यक गा. 1133मां), आ प्रमाणे (3नीचे प्रमाणे) कह्युं छे. [171] जह सावज्जा किरिया, णत्थि य पडिमासु एवमियरा वि । तयभावे णस्थि फलं, अह होइ अहेउअं होइ ॥ 172 ॥ 'jaha'tti / यथा 'सावद्या क्रिया' सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु ___ एवं 'इतरापि' निरवद्यापि नास्त्येव, ततश्च 'तदभावे' निरवद्यक्रियाऽभावे नास्ति 'फलं' ज स्थायमां जे क्रिया हेय ते तेनी स्थापनामां पण संबद्ध रहे. Page #149 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ 137 पुण्यलक्षणम् । अथ भवति 'अहेतुकं भवति' निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुगतत्वात् फलस्येत्यभिप्रायः । अहेतुकत्वे चाऽऽकस्मिककर्मसंभवान्मोक्षाद्यभाव इति गाथार्थः ॥ 172 / / जेम प्रतिमामां सावघक्रिया नथी तेम निरव क्रिया पण नथी ज. ते निरवल क्रियाना अभावे पुण्यरूप फळ पण नथी ज. छतां पुण्य थाय छे एम मानीए ते कारण विना कार्य थयुं, एम सिद्ध थाय. फळ वन्दनीयमां रहेल क्रियारूप हेतुथी मळे छे, अने प्रतिमामां क्रियारूप हेतु नथी. छतां "पुण्य मळे छे एम मानवाथी ते पुण्यकर्म रूप कार्य कारण विना आकस्मिक थयुं एम मानवुं पडशे, अने एम मानीए ते मिक्ष वगेरेनो अभाव थाय. [17] समाधायकः प्राह मणसुद्धिणिमित्तत्ता, पडिमाओ इंति व्ण्द्न्निज्जाओ। सा चेव य फलहेऊ, तेण ण दोसो जओ भणियं ॥ 173 ॥ 'maNasuddhi'tti / यद्यपि प्रतिमासु निरवद्यक्रियाऽपि नास्ति तथापि मनःशुद्धिः-जिनगुणप्रणिधानलक्षणा तन्निमित्तत्वात् प्रतिमा वन्दनीया भवन्ति, सा चैव मनःशुद्धिः फलहेतुः; तेन न 'दोषः' प्रागुक्तः प्रतिमानामवन्द्यत्वापत्तिलक्षणः । यतो भणितम्-आवश्यके ॥ 173 ॥ वादीनी आ दलीलनुं हवे प्रतिवादी समाधान करे छे : प्रतिमामां निरवक्रिया नथी, ते पण प्रतिमा (स्वभावे ज) जिनगुण ध्यानरूप मनःशुद्धिनुं निमित्त होवाथी वंदनीय छे. ते मनशुद्धि पुण्यरूप फलनुं कारण छे. तेथी तमे कह्युं तेम प्रतिमामां अवंदनीयपणानी सिद्धिरूप दोष नथी. कारणके वंदन Avashymaa (नावश्य4 . 1134मै) प्रमाणे (नीय प्रमाणे) 4छ. [173] कामं उभयाभावो, तह वि फलं होइ मणविसुद्धीए । तीए पुण मणविसुद्धीइ कारणं हुंति पडिमाओ ॥ 174 ॥ - 'kAma'ti / 'काम' अनुमतमिदं यदुत 'उभयाभावः' सावद्येतरक्रियाभावः प्रतिमासु तथापि 'फलं' पुण्यलक्षणमस्ति मनसो विशुद्धः सकाशात् , तथाहि-स्वगतमनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात् । यद्येवं किं प्रतिमाभिः ?, इत्युच्यते-तस्याः पुनर्मनोविशुद्धेः 'कारणं' निमित्तं भवन्ति प्रतिमाः, तद्वारेण तस्याः संभूतिदर्शनादिति गाथार्थः ॥ 174 / / प्रतिमामां सावद्य के निरव कई क्रिया नथी, ते पण तेने वंदन करनारने मननी शुद्धि अने तेनाथी पुण्यनी प्राप्तिरू5 फळ मळे छे. ते आ प्रमाणे - वंदन करनारने पुण्यनुं कारण तेनी पोतानी मानसिक शुद्धि ज छे, वंदनीयमां रहेली क्रिया नथी. कारणके 18 Page #150 -------------------------------------------------------------------------- ________________ [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते कई अन्यनी क्रियाथी अन्यने फळ मळे एवुं बने ज नहि. प्रश्न-(वादी पूछे छे के) ते पछी प्रतिमानुं प्रयोजन शुं छे ? उत्तर-(प्रतिवादी कहे छे के, प्रतिमा मानसिक शुद्धिमां कारण छे, कारणके मानसिक विशुद्धि प्रतिमा द्वारा थाय छे ए देखाय छे, ए अनुभव थाय छे. [17]. . एवं व्यवस्थिते सत्याह पूर्वपक्षी-- लिंगं वि पुज्जमेवं, मुणिगुणसंकप्पकारणत्तेणं । णेवं विवज्जयप्पा, जं सो सावज्जकम्मजुए ॥ 17 ॥ 'लिंगं वित्ति । लिङ्गमपि पूज्यम् 'एवं' मनःशुद्धिमात्रस्य फलहेतुत्वे स्यात् , मुनिगुणसङ्कल्पकारणत्वेन दृष्टो हि लिङ्गदर्शनादपि मुनिगुणानां सङ्कल्प इति, तदेतत् समाधातुमाह-नैव यदुक्तं प्राग् भवता 'यत्' यस्मात्स कूटलिने 'सावद्यकर्मयुक्ते' मुनिगुणसङ्कल्पो विपर्ययात्मा, अतद्वति तदवगाहित्वात् ॥ 175॥ आ प्रमाणे निर्णय थतां वादी प्रश्न करे छे: जे मात्र मानसिक शुद्धि फलमां कारण होय ते लिंग पण पूज्य छे, कारणके लिंग मुनिगणना संकल्पनुं कारण छे, लिंगदर्शनथी पण मुनिमां गुणोनो संकल्प थाय छे ए पण एवुं ज छे. हवे वादीनी आ दलीलनुं समाधान करता प्रतिवादी कहे छे के-तमारुं कथन बराबर नथी. कारणके सावघक्रियाथी युक्त जुठ्ठा लिंगथी ते मुनिगणने संक95 भ्रमरूप छे. जेमां जे नथी तेमां ते बुद्धि थाय नहि, छतां थाय ते ते भ्रम छे ज. [175]. प्रतिमास्वाक्षेपनिरासमाह णिरवज्जकम्मजणियाऽणहसंकप्पं विणा ण य ण पुण्णं । तित्थयरगुणारोवा, मुहसंकप्पस्स संभवओ ॥ 176 ॥ 'Niravaja'tti / निरवद्यकर्मजनितो योऽनघः-शुभः सङ्कल्पस्तं विना न च पुण्य प्रतिमास्वपि वन्द्यमानास्वितिशेषः, न इत्यपि न वाच्यमित्यर्थः, तीर्थकरगुणाध्यारोपात् प्रतिमासु शुभसङ्कल्पस्य सम्भवात् विपर्ययस्याप्युद्देश्यगुणविषयत्वेन शुभत्वादिति भावः ॥ 176 / / वादीने प्रतिमा संबधी आक्षेप अने प्रतिवादीए करेलुं तेनुं खंडना प्रतिमाने वंदन करवा छतां निरवघक्रियाथी उत्पन्न थनारा शुभ संकल्पना अभावे पुण्य नहि थाय" एम वादीए कहेवुं नहि. (अर्थात् वादी निरवद्य क्रिया होय ते शुभ संक95 थाय ए मत स्वीकारीने कहे छे के "प्रतिमामां निरवद्य क्रिया नथी, माटे शुभसंक95 नहि थाय अने शुभसंक95ना अभावे पुण्यबंध पण नहि थाय. पण ते बराबर नथी.) कारण के निरवक्रियाना अभावे पण प्रतिमामां तीर्थकरना गुणेने Page #151 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये तृतीयोल्लास: ] [232 आरेप करवाथी शुभसंकल्प थाय छे. अहीं वादी प्रश्न करे छे के-प्रतिमामां तीर्थकरना गुणे न होवा छतां गुणसंकल्प करे ते विपरीत नथी ? प्रतिवादी उत्तर जणावे छे के-विपरीत होवा छतां संकल्प उद्देश्यना (जिनना) गुणविषयक होवाथी विपरीत नथी शुभ छे. (जे वस्तुमां गुण होय तेनी आकृतिमां-स्थापनामां गुणापणु द्वारा गुणसंक9प करवो ते शुभ छे, हा ! जे वस्तुमां गुण न होय तेनी आकृतिमां-प्रतिमामां के तेने बाह्यलिग वगेरेमां गुणरेप करीने गुणसंकल्प करे ते अशुभ छे.) [176] सङ्कल्पशुभाशुभताप्रकारमेवाह जं गुणदोसणिमित्तं, सुहासुहत्तं तयं तु तयहीणं । जं पुण उभयविरहिरं, तं अज्झारोवबललभं ॥ 177 ॥ 'ज' ति । ये गुणदोषनिमित्ते शुभाशुभत्वे ते तदधीने, एकवचनं सूत्रे प्राकृतत्वात् , अयं भावः-सङ्कल्पगतं शुभत्वमशुभत्वं च द्विविधम्-विशेष्यकृतं प्रकारकृतं च । तत्र यद् विशेष्यकृतं तद् गुणवद्वस्तुविषयत्वं दोषवद्वस्तुविषयत्वं च विषयगतं गुणं दोषं चापेक्षते, यत्पुनः प्रकारकृतं तत्राह-यत्पुनः 'उभयविरहित' गुणदोषोभयरहिताकारमात्रवस्तुविषयं शुभत्वमशुभत्वं च तद् 'अध्यारोपबललभ्य' शुभाध्यारोपे शुभप्रकारमशुभाध्यारोपे चाशुभप्रकारमित्यर्थः । / 177 / / हवे शुभ अने अशुभ संक9पना प्रकारे कहे छे : शुभ अने अशुभ बन्ने प्रकारना संकल्पना विशेष्यकृत (वस्तुमां विद्यमान गुण दिषथी करायेल संक95) अने प्रकारकृत (वस्तुमां शुभाशुभना आरोपथी करायेले संक95) ema be be प्रकारे छे. गुण के निर्गुण वस्तुथी जे शुभ अने अशुभ संक9प थाय ते विशेष्यकृत समजे. आ विशेषकृत शुभ के अशुभ संक9प उद्देश्यमां (वस्तुमां) गुण अने दोषनी अपेक्षा राखे छे. अर्थात् वस्तुमां गुण के दोष होय ते शुभ के अशुभ संकल्प थाय छे, न होय ते नथी थतुं. अर्थात् वस्तुमां गुण के दोष जे होय ते शुभ के अशुभ संकल्प थाय छे.. गुण के देष विनानी वस्तुमां जे शुभ के अशुभनुं आरोपण करवाथी शुभ के अशुभ जे संकल्प थाय ते प्रकारकृत कहेवाय छे. आ प्रकारकृत संक95 गुण अने दोष बनेथी रहित मात्र आकारमां शुभ अने अशुभना आरोपनी अपेक्षा राखे छे, अर्थात् तेवी वस्तुमां शुभ के अशुभनुं आरोपण थाय ते शुभ के अशुभ संकल्प थाय छे, अन्यथा थतुं नथी. अर्थात् शुभनुं आरोपण करवाथी शुभ अने अशुभनुं आजे पण करवाथी अशुभ संकल्प थाय. [177] प्रकृतयोजनामाह एवं मुहसंकप्पो, पडिमाओ हौ जिणगुणारोवा । उदिस्स निग्गुणे पुण, कह सो जुत्तो जओ भणिय ॥ 178 / / Page #152 -------------------------------------------------------------------------- ________________ 150] [ स्वोपनवृत्ति-गुर्जरभाषाभावानुषावयुते * 'evaM'ti । एवं विषयगतगुणकृतशुभत्वाभावेऽपि प्रतिमातो जिनगुणारोपात्प्रकारशुभतया शुभसङ्कल्पो भवतु विषयागतोऽपि नाशुभ इति किश्चिद्गुणसादृश्येन शुभ एवेति । लिङ्गे तु दोषजनिताशुभसङ्कल्पेन प्रतिबन्धाच्छुभसङ्कल्प उत्तिष्ठत एव न । अथ तटस्थतया कथञ्चित्प्रतिसंहिते लिङ्गे भवेदपि तथाप्ययं 'निर्गुणान्' पार्श्वस्थादीनुद्दिश्य भवन् कथं युक्तः, शुभतया वक्तुं प्रकारकृतशुद्धताया अप्यभावात् । यतो भणितमावश्यके ॥ 178 ॥ जै वि य पडिमासु जहा, मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे, ण य पडिमासूभयं अत्थि ॥ 179 ॥ 'जै वि यत्ति । यद्यपि च प्रतिमासु यथा मुनीनां गुणाः-व्रतादयस्तेषु सङ्कल्प:अध्यवसायस्तत्कारणं ' लिङ्ग' द्रव्यलिङ्गं तथापि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे सावद्यकर्म निरवद्यकर्म च । तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्संकल्पः स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः क्लेशफलश्चासौ विपर्यासरूपत्वादेव । न च प्रतिमासूभयमस्ति चेष्टारहितत्वात् , ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम् । आहेत्थं तर्हि निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति, उच्यते-तस्य तीर्थकरगुणाध्यारोपेण प्रवृत्ते भाव इति ॥ 179 / / आ विषयनी हवे प्रस्तुतमां योजना-घटना करे छे (घटावे छे): एम प्रतिमामां गुण न होवाथी तेनाथी विशेष्यकृत संकल्प ते थाय ज नहि. मात्र जिनगुणना आरोपणथी (जिनगुणे शुभ होवाथी) प्रकारकृत शुभसंक95 भले थाय, तभा छ ऐधा (विशेष) नथी. प्रश्न-प्रतिमामां साक्षात् जिनगुण नथी, मात्र आरोपण छे, ते तेवा आरोपणथी थाय ते संकल्प शुभ केम कहेवाय ? उत्तर-जिनगुणना आरेपणथी थयेल संकल्प (जिनगुण अशुभ न होवाथी) अशुभ नथी अने एम अशुभ न होवुं ए पण अपेक्षाए कंईक गुण कहेवाय. ए रीते गुण zubha che to तेनी समानताथी संकल्प पण शुभ ज छे - लिंगमां ते दोषथी उत्पन्न थता अशुभ संकल्पथी शुभसंक95मां प्रतिबंध (विरोध) थाय छे तेथी शुभसंक95 उठतो ज नथी. जोके क्यारेक कई रीते कई भद्रिक जीवने माध्यश्य भावथी लिंगमां शुभसंकल्प थाय पण खरो, ते पण "पार्थस्थादिमां थतुं (मुनिगुण संबंधी) संक9प शुभ छे" एम केम कहेवाय? अर्थात् तेने भद्रिक जीवने ए संकल्प शुभ कहेवो ते योग्य नथी. कारणके तेमां प्रकारकृत शुद्धि पण नथी. x कई भद्रिक जीवने सारा-खोटाना भेदनुं ज्ञान न होय, तेथी तेने कोई पण साधुवेषने जोईने "A जैन साधु आत्मकल्याणनुं कारण छे" ए भाव थाय. एम तेने मात्र वेषधारीमां पण शुभ संक95 थई zake. Page #153 -------------------------------------------------------------------------- ________________ | v gurutattvavinizcaye तृतीयोल्लासः ] (अही' पण शब्दना ए अथ छे के तेनामां उद्देश्यकृत शुद्धि ता नथी ज, किन्तु प्रकारमृत शुद्धि पण नथी.) आ विषयमां आवश्यकमां (वन्दन अध्ययन गा. 1135मां) आ प्रमाणे (=नीचे प्रमाणे) कह्युं छे. [178] जो के जेम प्रतिमा zubhasa'kalpanuM कारण छे, तेम लिंग पण मुनिगुणु सबंधी संकल्पनुं (अध्यवसायनु") कारण छे. ते पण आ दृष्टान्तनी प्रतिमा साथे विषमता छे. कारणके लिंगमां सावद्य अने निरवद्य बन्ने क्रिया छे. तेमां निरवद्यक्रियावाळा ज लिंगमां मुनिगुणुना संकल्प थाय ते शुभ छे, अने तेनाथी पुण्य फळ प्राप्त थाय छे. पशु सावद्य क्रियावाळा लिंगमां जे मुनिगुणना संकल्प थाय ते भ्रमरूप छे, अने तेथी ज ते क्लेश फळवाळे छे. प्रतिमा प्रवृत्ति रहित हैआवाथी सावद्य-निरवद्य अने क्रियाथी रहित छे. तेथी तेमां जिनगुणुना सकल्प क्लेशफलक भ्रमरूप नथी. प्रश्नः-A प्रमाणे ता प्रतिमा निरवद्य क्रियाथी रहित हावाथी तेमां पुण्यलक शुभ sa'kalpanA पण x अभाव ज सिद्ध थया. उत्तर-प्रतिमामां तीर्थंकरना गुण्णाना आपणुथी शुभ संकल्प थता हावाथी zubhasa'kalpanA अभाव नथी. [19] तथा चाह णियमा जिणेसु उ गुणा, पडिमा उद्दिस्स जे मणे कुणै । अगुणे य विआणतो, कं णमौ मणे गुणं काउं ॥ 180 ॥ 'Niyama'tti / 'नियमात्' अवश्यंभावात् 'जिनेषु' तीर्थकरेष्वेव तुशब्दस्यावधारणार्थत्वात्, 'गुणा: ' ज्ञानादयो न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' चेतसि स्थापयति पुनः पुनर्नमस्करोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावद्यकर्मरहितत्वात् ; न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावद्यकर्मोपेतवस्तुविषयत्वात्तस्य; ततश्चोभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वाऽध्यारोपोऽपि युक्तः । 'अगुणे' इत्यादि, अगुणानेव तु शब्दस्यावधारणार्थत्वात्, अविद्यमान गुणानेव 'विजानन् ' अवबुध्यन् पार्श्वस्थादीन् कं मनसि कृत्वा गुणं नमस्करोतु तान् ? इति ॥ 180 ॥ ए ज वातने पुष्ट करे छेः प्रतिमाने जोईने पूजक तेमां आरोपित रूपे जे जे गुणाने मनमां धारे छे अने वारवार नमस्कार करे छे ते ते गुणे अवश्य तीर्थंकरमां ज छे. आथी ज प्रतिमामां आ जिनगुणु स कल्प शुभ अने पुण्य फूलवाळा छे. कारणके प्रतिमा सावद्य क्रियाथी रहित छे. x अहीं" पणु' शब्दना ए अथ छे के प्रतिमामां जेम साघक्रिया न होवाथी तेनाथी azubhasa'kahapa थता नथी, तेम निरवद्यक्रिया न होवाथी शुभसकल्प पण न थाय. Page #154 -------------------------------------------------------------------------- ________________ पर 3 [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते प्रतिमामां निरवद्य क्रियाने अभाव छे एटला मात्रथी विपरीत (भ्रमरू5) संकल्प नथी. कारणके विपरीत संकल्प सावघक्रिया युक्त वस्तुथी थाय छे. आथी बंनेय क्रियाथी रहित, मात्र आकार स्वरूप वस्तुमां, के केटलाक गुणेथी युक्त वस्तुमां पण आजेपण युक्त छे. पार्थस्थादिने गुणेथी हित ज जाणनार माणस कया गुणने मनमां धारीने तेमने वंदन करे? [18] नन्वन्यसंविग्नसाधुसम्पन्धिनं गुणमध्यारोपमुखेन मनसि कृत्वा नमस्करोत्वित्यस्तु द्वितीयः पक्ष इत्यत आह एएण अण्णठवणा, पराकया होइ णिग्गुणत्तेणं । गुणसंकप्पाजोगा, गुणमित्ते जं तैच्छा य ॥ 181 / / 'eeNa'tti / एतेन' निर्गुणविषये शुभसङ्कल्पाभावव्यवस्थापनेनाऽन्यस्थापना पराकृता भवति, उद्देश्यगतगुणसाम्राज्ये सत्यपि तस्य निर्गुणत्वेन गुणसङ्कल्पायोगातू निर्गुणस्य विषयस्य विशेषदर्शिना तटस्थतयाऽपि प्रतिसन्धातुमशक्यत्वादित्यपि द्रष्टव्यम् । हेत्वन्तरमाह-'च' पुनः 'यत्' यस्माद् 'गुणमात्रे' सादृश्यनिरूपकगुणलेशे सति 'तदिच्छा' अध्यारोपेच्छा भवति । अयं भावः-पुद्गलद्रव्यत्वेन जिनमिन्नतयोपस्थितायां जिनप्रतिमायां तदभेदाध्यारोपस्तावन्न स्वारसिकः, किन्त्विच्छाऽधीनतयाऽऽहार्यः, इच्छा च किश्चिद्गुणसादृश्यवति विषय एव संभवत्यविषयेऽध्यारोपस्यानिष्टसाधनत्वप्रदर्शनात् , ततः प्रतिमायां जिनगुणाध्यारोपो युक्तो न तु कूटलिङ्गे साधुगुणाध्यारोप इति ॥ 181 / / हवे आपणु द्वारा अन्य संविग्न साधुना गुणने मनमां धारीने नमस्कार करे ए बीजे पक्ष मानता हे तो ए विषे कहे छे : निर्गुणमां शुभ संक95ना अभावनी सिद्धि करवाथी निर्गुणमां अन्यनी स्थापनानुं पण खंडन कर्युं ज छे. जेनी स्थापना करवानी छे तेमां (=संविग्नमां) गुण हेवा छतां जे पार्थस्थादिमां तेनी स्थापना करवानी छे ते पार्थस्थादि निर्गुण होवाथी तेमां गुणने संकल्प न थई शके. तत्वथी जेनार ते निर्गुणपाश्वस्थादिमां मध्यस्थताथी पण गुणेने न जोई शके, ए पण समजवुं. अर्थात् जेम केई भद्रिक जीव वेशधारीने जोईने "A जैन साधु आत्मकल्याणनुं कारण छे." एम मध्यस्थताथी माने, तेम तवथी जोनार न मानी शके. कारण के ते विशेष (गुण-दोषनो) जाणकार छे. निर्गुणमां अन्यनी स्थापना न थई शके, तेमां बीजे पण हेतु कहे छे-निगुणमां अन्य गुणीनी स्थापना न थई शके, कारणके ज्यां सदश्यनिरूपक गुणलेश पणुं होय, त्यां आरोपणनी ईच्छा थाय. तात्पर्य के प्रतिमा पुद्गल द्रव्य होवाथी जिनथी भिन्न छे. छतां प्रतिमा जिन छे (जिनथी अभिन्न छे) एवुं आजे पण पोतानी स्वक9पनाथी * तत्त्वथी जोनार एटले "आमां गुण नथी" एम जाणनार. Page #155 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लास: ] ज थाय, कल्पना विना न थाय अने आवी कलपना (ईच्छा) जीवने गुणथी समानतावाळा पदार्थमां (वस्तुमां) थई शके छे. कारणके अग्य (a)वस्तुमां असादश्य आरोपण करवुं तेने अनिष्ट कहेलुं छे. तेथी प्रतिमा कंईक अंशे जिनसटश होवाथी तेमां जिनगुणानुं आरोपण करवुं युक्त छे, पण जुठ्ठा साधुलिगमां साधुगुणेनुं आरोपण करवुं युक्त नथी. [11] मपि च लिले स्थापनानिक्षेपोऽपि न प्रवर्त्तते कुतस्तरां शुभसङ्कल्पः ? इत्याह-- ण य ठवणा वि पवट्टै, तज्जातीए तहा सदोसे य । उववाइयं च एयं, सम्म भासारहस्सम्मि ॥ 182 ॥ 'ण यत्ति न च स्थापनापि लिङ्गे 'तज्जातीये' साधुजातीये पार्श्वस्थादौ सदोषे च प्रवर्त्तते, स्थापनायाः सादृश्यरूपत्वात् , तस्य च तद्भिन्नत्वघटितस्य व्यवहारतः साधुभिन्नत्वाभाववत्यप्रवृत्तेः, तद्गतभूयोधर्मवत्त्वभागस्य च सदोषतयैव विरोधात् , अत एव पार्श्वस्थादौ साधुरितिवचनं भावसाधुत्वबाधेनापकृष्टसाधुविषयतया पर्यवस्यद् रूपसत्यं न तु स्थापनासत्यम् , न चेदेवं तदा रूपसत्यस्थापनासत्ययोरभेदप्रसङ्ग इति । उपपादितं चैतत् सम्यग् भाषारहस्येऽस्मामिरिति तत एवाधिकमवसेयम् । / 182 ॥ वळी लिंगमां ते स्थापना निक्षेपे ज घटतुं नथी, तो पछी शुभ संकल्प कयांथी घटे? ए विषे जणावे छे: साधुजातिना दोषित पार्श्व स्थादिमां स्थापना पण घटती नथी. कारणके स्थापना तेना उद्देश्यनी समानता रूप छे. जो के पार्श्व स्थादि व्यवहारथी साधुथी अभिन्न होवा छतां परमार्थथी भिन्न छे. आथी तेमां साधुनी समानता न घटी शके. पार्श्व स्थादिमां रहेला घणु (=समान) धर्मो दोष सहित होवाथी ज ते समानताना विरोधी छे. आथी ज पाश्व स्थादिमां भावसाधुपणाने बाध (अघटना) थवाथी, "A साधु छे" एवुं वचन तेने कहेवुं ते तेने हीन साधु तरीके जणावनार थाय छे. अर्थात् पार्थस्थादि अंगे (A पार्थस्थ साधु छे ईत्यादि रूपे) बेलातो "साधु शब्द हीन साधु एवा अर्थने ज्ञापक छे अने एवुं कथन रूपसत्य छे, स्थापना सत्य नथी. जो एम न मानीए ते रूपसत्य अने स्थापना सत्य ए बेने अभेद थई जाय. आ विषयनुं अमे "भाषा रहस्य ग्रंथमां युक्तिथी समर्थन कर्युं छे. आथी अधिक त्यांथी ज जाणी लेवुं. [182 ननु कूटलिङ्गे मा भूत् स्थापना, परं तत् साधुगुणस्मरणद्वारा वन्दनीयमस्तु, इदमेव च तत्र ताटस्थ्यं गीयते यत् तत् न स्वयं वन्द्यम् , तदुपस्थापिताः साधुगुणास्तु वन्द्या इत्याशङ्कायामाह सैमज्जायाए वि हु, सुहसंकप्पो पराकओ इत्तो । णिग्गुणतुल्लत्ताए, जं णायाए ण सो होइ ॥ 183 ॥ Page #156 -------------------------------------------------------------------------- ________________ 24 ] [ स्वोपनवृत्ति-गुर्जरभाषाभावानुवादयुते __ 'सैऽत्ति । स्मृतिमर्यादयापि 'इतः' स्थापनाप्रवृत्तेः शुभसङ्कल्पो लिङ्गादिष्यमाणः पराकृतः, यत्स शुभसङ्कल्पः स्मयमाणेषु साधुषु निर्गुणतुल्यतया स्मारकसादृश्यज्ञानोपनयनेन ज्ञातया न भवति, निर्गुणतुल्यताज्ञानस्य गुणसङ्कल्पप्रतिबन्धकत्वादिति भावः ॥ 183 ॥ प्रश्न-जुठा लिंगमां स्थापना भले न थाय, पण साधुगुणना स्मरण कराववा द्वारा लिंग वंदनीय थाओ, अहीं आ ज तटस्थता छे के-जे ते लिंग स्वयं वंदनीय बनतुं नथी, पण लिंग द्वारे उपस्थापित * (=स्मृतिमां लावेला) साधु गुण वंदनीय छे. आ प्रश्नने अही उत्तर आपे छे : स्थापना न घटवाथी स्मृति-मर्यादावडे पण लिंगथी ईच्छाता शुभ संकल्पनुं खंडन थयुं. कारणके साधुनुं स्मरण करतां (साधुतानुं स्मरण करावनार + सादश्यताज्ञानथी निर्गुणतुल्यतानुं ज्ञान थतां शुभ संक9प थतुं नथी. कारणके निर्गुणतुल्यतानुं ज्ञान गुणसंक95मां प्रतिबंधक (विरोधी) छे. [183] ननु कूटलिङ्गेऽपि येन न दोषः प्रतिसंहितस्तं प्रत्यध्यात्मशोधकत्वात् तत् सर्वेषां स्वरूपेण वन्दनीयमस्त्वित्यत आह- मुद्धस्स जै वि कासइ, लिंगाउ सई हविज्ज सुमुणीणं । तह वि इमं ण पमाणं, विसेसदंसीण जं भणियं ॥ 184 ॥ 'muddhassa'tti / 'मुग्धस्य' विशेषादर्शिनो धर्माभिमुखस्य कस्यचित् 'लिङ्गात्' द्रव्यलिङ्गदर्शनात् स्मृतिः सुमुनीनां भवेद् एतादृशलिङ्गधारिणो जैनाः साधवः संसारतारका इति, तथाऽप्येतल्लिङ्ग विशेषदर्शिनां न प्रमाणम् । यद् भणितमावश्यके ॥ 184 ॥ जीष्ठा लिंगमां पण जेणे दोष जाण्यो नथी, तेने आश्रयीने लिंग आत्मशुद्धि करनार होवाथी ते स्वरूपथी लिंग बधाने वंदनीय छे. वादीना आ कथनने उत्तर आपे छे; सु अने कुना भेदने न जेनार धर्माभिमुख कोई जीवने द्रव्य लिंगना दर्शनथी समुनिओनुं स्मरण भले थाय आवो वेष धारण करनारा जैन साधुओ संसारतारक छे एम भले समजे, ते पण सु अने कुने भेद जनारने लिंग प्रमाण नथी, कारणके * आवश्यकमां (नीचे प्रमाणे) कह्युं छे. [184] ज उपस्थित एटले स्मृतिमां आवेल. आथी उपस्थापित एटले स्मृतिमां लावेल. + पार्श्व स्थादिने जोईने आ साधुजातिना छे एम सादश्यनुं=समानतानुं ज्ञान थाय. आ ज्ञान एक तरक गणी तरीके साधुओनुं स्मरण करावे छे, ते बीजी तरफ पार्श्वस्थादिनी निर्गुणतुल्यतान ज्ञान करावे छे. * वंदन अध्ययन गा, 1137 Page #157 -------------------------------------------------------------------------- ________________ गुरुतरविनिश्वये तृतीयोल्लासः ] जह वेलंबगलिंगं, जाणंतस्स णमओ धुवं दोसो । णिर्द्धधस त्ति णाऊण वंदमाणे धुवं दोसो ॥ 185 ॥ 'ha'ti / यथा 'विडम्बकलिङ्ग' भण्डादिकृतं 'जानतः ' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोष' प्रवचनहीलनादिलक्षणः । 'निद्बन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकं 'इ' एवं ' ज्ञात्वा' अवगम्य 'बंदमाणे धुवं दोसोऽत्ति 'वन्दति' नमस्कुर्वति नमस्कर्त्तरि 'ध्रुवः' अवश्यंभावी 'दोष:' आज्ञाविराधनादिलक्षणः । पाठान्तरं वा - - "निद्धंघसं पि नाऊण वन्दमाणस्स दोसो u" इदं प्रकटार्थमेवेति गाथार्थः ॥ 185 / / जेम भांड आदिए पहेरेला नकली (साधुना) वेषने जाणवा छतां नमस्कार करनारने अवश्य प्रवचननिंदा आदि दोष लागे छे, तेम प्रवचननी अपभ्राजनाथी निरपेक्ष एवा पाश्व स्थादिकने जाणवा छतां वंदन करनारने अवश्य आज्ञाविराधना आदि दोषा सागे. [185] [ 145 तथा च कस्यचिद् गुणहेतुत्वेऽपि कूटलिङ्गं वन्दनप्रवृत्तौ सामान्यत एव निषिद्धम्, चित्रातिकामिनीव सतत्त्वभाविनः कस्यचिद् गुणनिमित्तमपि दर्शनप्रवृत्तौ प्रायो दोष हेतुत्वादिति सिद्धम् । ननु यद्येवं पार्श्वस्थादीनां वन्दनप्रवृत्तौ दोष उत्तरतदापवादेन तद्वन्दनमप्ययुक्तं स्यादोषानपायादित्याशङ्कां निराकर्तुमाह--- अववारण य दोसो, ण णिग्गुणाणं पि वंदणे होइ । गुरुलाघव चिंताए एवं दाणाइसु वि णेयं ॥ 186 ॥ 'अववारण ya'tti' / अपवादेन च निर्गुणानां वन्दनेऽपि गुरुलाघवचिन्तायां न दोषः, तस्या एव दोषप्रतिबन्धकत्वात् । एवं दानादिष्वपि ज्ञेयम्, तथाहि पार्श्वस्थादीनामाहारदानादानयोर शिवादिकारणे पुष्टालम्बनप्रवृत्त्या न दोषः, तदुक्तम् - " असिवे ओमोयरिए, रायदुट्टे भए व गेलने । अद्धाणरोहए वा दिज्जा अहवा पडिच्छिज्जा ॥ । 1 ॥ " एवं तेषां वस्त्रादिदानादानयोरपि पुण्यालम्बने न दोषः, तदुक्तम्- इमो अववाओ, गिही अन्नतित्थिओ वा सेहो पव्वकामो तस्स दिज्जइ जत्थ सुलभं वत्थं तत्थ वि विसए अंतरा वा असिवादि हुज्जा, एवमादिकारणेहिं तं विसयमगच्छंतो इह अलभंतो पासत्थाइत्थं गिव्हिज्जा दिना वा तेसिं, अद्वाणे वा वच्चता मुसिआ अन्नतो अलभता पासत्थाइत्थं गिव्हिज्जा, हिमदेसे वा सीताभिभूआ पाडिहारिअं गिरिहज्जा, गिलाणस्स वा अत्युरणादि गिण्हिज्जा, एवमाद । " तथा कारणे वसत्यादिदानेऽपि न दोषः, यतः कारणेस्साम्भोगिका अपि पार्श्वस्थाः प्रवचने साम्भोगिका उच्यन्ते । साम्भोगिकानां च वसतिमध्ये विद्यमान यो न ददाति तस्य चतुर्लघु, अग्न्यादिना वसत्युपद्रवात् श्वापदादिभयाद्वा शैक्षग्लानाद्यर्थ वाऽध्व प्रपन्ना वा य आगतास्तेषां विद्यमानस्थानादाने चतुर्गुरु प्रायश्चित्तम् । सम्भोगसाधर्मिक वात्सल्यप्रवचनव्युच्छित्तिश्चेति जीतवृत्तावुक्तम् । तथा कारणे पार्श्वस्थादिवाचनादानादानयोरपि न दोषः, zu. 15 Page #158 -------------------------------------------------------------------------- ________________ 1 24 ] [ स्वोपनवृत्ति-गुर्जरभाषाभावानुवाद युते यतः पार्श्वस्थादिः संविग्नविहारमभ्युपगतोऽभ्युपगन्तुकामो वा वाच्यते । तथाऽन्यत्रालाभे सिद्धान्ताव्युच्छित्त्यर्थ पार्श्वस्थादिभ्योऽपि वाचना गृह्यत इत्यादि ॥ 18 ॥ जेम चित्रमां आलेखेली स्त्री तारिक बेधवाळा केइने गुणनुं (वैराग्यनुं कारण बने छतां तेनुं दर्शन मेय भागे दोषनुं कारण छे, तेम जुठुं लिंग केइने लाभनुं कारण बनवा छतां सामान्यथी ज तेने वंदन करवाने निषेध छे, ए सिद्ध थयुं. प्रश्न - जे आ प्रमाणे पावएण्स्थादिने वंदन करवामां दोष कह्यो, ते अपवादथी पण तेमने वंदन करवुं अयुक्त गणाशे. कारणके तेना दोष दूर थया नथी. आनुं समाधान करवा कहे छे - - अपवादथी लाभ-हानिनी विचारणा पूर्वक निर्गुणीओने वंदन करवामां पण देष नथी. कारणके लाभ-हानिनी विचारणा ज देषने रेकी दे छे. ए प्रमाणे दानादिमां पण समजवुं. जेमके अशिव आदि प्रबळ कारणे पार्थस्थादिने आहार आपवामां अने तेने आहार लेवामां पुष्ट आलंबन हेवाथी दोष नथी. (निशीथ u. 15 गा. 478 मां) कह्युं छे के-"मारी, मरकी वगेरे उपद्रव रूप अशिवमां, दुष्काळमां, राज हेपी थयो होय त्यारे, कर आदिना भयमां, बिमारीमां, विकट मार्गमां अने शत्रु राजाए नगर वगेरेने घेरे घाल्य होय त्यारे, पासत्यादिने आहार आपे अथवा तेमनी पासेथी ले." आ प्रमाणे तेमने वस्त्राब्रि पण पुष्ट आलंबनमां लेवा-देवामां पण दोष नथी. कह्युं छे के "A अपवाद छे के जे गृहस्थ के अन्य तीथिक मुमुक्षु दीक्षा लेवानी भावनावाळा होय तेने आपी शकाय. जे देशमां वस्त्र सुलभ होय ते देशमां पण अशिव वगेरे होय, अथवा ते देशमां जवाना मार्गमां वच्चे अशिव वगेरे हेय. इत्यादि कारणेथी ते देशमां न जई शके, अने अहीं वस्त्रादि न मेळवी शके ते पार्श्व स्थादिनुं वस्त्र ले अने तेमने जरूर होय तो आपे. अथवा रस्तामां जतां लुंटाई गयो होय अने बीजेथी वस्त्रो न मळ्यां होय ते पण पार्श्व स्थादिनां वस्त्रो ले. अथवा अतिशय ठंडा देशमां ठंडीथी परास्त थयेलाओ उछिनुं वस्त्र ले अथवा ज्ञान माटे पाथरवानुं पण vastra le vagere. वळी कारणे वसति आदि आपवामां पण दोष नथी, कारण के शासनमां कारणे असांगिक पण पार्थ स्थादिने सांगिक कह्या छे, अने वसतिमां विद्यमान पण वस्तु s, सांगिकेने जे न आपे तेने चतुर्लघु प्रायश्चित कह्युं छे. वसतिमां अग्नि आदिने । उपद्रव के हिंसक प्राणु वगेरेने भय हेय, के नवदीक्षित हेय, केई ग्लान हेय, त्यारे ते कारणे एवा विकट रस्ते जता हेय, आवा कारणथी आवेलाने विद्यमान पण स्थान न आपे ते चतुरु प्रायश्चित्त आवे. तथा परस्पर संग (व्यवहार), साधर्मिक वात्सल्य, अने प्रवचनने विच्छेद (अपभ्राजना) थाय. एम जितकपनी वृत्तिमां कह्युं छे. * सामान्यथी निषेध छे, विशेषथी नहि एम ज कारने अर्थ छे. . "*'. 4 "A अपवाद छे' इत्यादि पाठ नि. u. 15 गा. 4988 वगेरेमां छूटक छूटक छे. सळंग आ पाठ व्यवहारचूर्णिमां होवा जोईए, Page #159 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] तथा कारणे पासस्थादिने वाचना आपवामां तथा लेवामां पण देष नथी. कारणके जेणे संविग्ननो आचार स्वीकार्यो छे के स्वीकारवानी ईच्छावाळो छे, ते पासस्थादिने वाचना अपाय, तथा बीजा पासेथी श्रत न मळतुं होय, ते श्रुत विच्छेद न थाय ए उद्देशथी पासत्यादि पासेथी पण वाचना लेवाय छे. [186] इय उज्जएयरगयं, णाऊण विहिं मुआणुसारेणं । उज्जमै भावसारं, जो सो आराहगो होइ ॥ 187 ॥ विहिणा इमेण जो खलु, कुगुरुच्चारण सुगुरुसेवाए। ववहरै विसेसण्णू, जसविजयसुहाई सो लहै ॥ 188 ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यमुख्यपण्डितश्रीजितविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचश्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचिते गुरुतत्त्वविनिश्चये तृतीय उल्लासः स्म्पूर्न्न्ः॥ 3 ॥ रिआ 'vini'tti जाथाद 28LA?88AA. ॥इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यशेखरपण्डितश्रीनयविजयगणि- . चरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचितायां स्वोपज्ञगुरुतत्वविनिश्चयवृत्तौ तृतीयोढाववाळ सपूर्णम् । 3 ए प्रमाणे उतविहारी अने शीतलविहारी (शिथिलाचारी) संबंधी विधिने जाणीने भावथी जे शास्त्र प्रमाणे (आराधनानो प्रयत्न करे छे ते आराधक कहेवाय छे. [187] सुगुरु अने कुगुरुना भेदने जाणनार जे (भव्यात्मा) आ ग्रन्थमां जणावेला विधिथी कुगुरुने त्याग करीने सुगुरुनी सेवा प्रयत्न करे छे ते जशने, विजयने अने सुखने पामे छे, अथवा जश अने विजयनां (आध्यात्मिक) सुखने पामे छे. * [188] आ प्रमाणे महोपाध्याय श्री कल्याण विजयगणीना शिष्य मुख्य पंडित श्री लाभविजयगणना शिष्य पंडित श्री जीतविजयगणना गुरुबंधु पंडित श्री नयविजयगणुना चरणकमळमां भ्रमरसमान अने पंडित श्री पद्यविजय गणुना बंधु पंडित श्री यशोविजये रचेला गुरुतत्त्व विनिश्चय ग्रन्थनो त्रीजो उल्लास पूर्ण थये. * कर्ताए आ शब्दोमां गर्भित पितानुं नाम (यशोविजय) सूचव्युं che. Page #160 -------------------------------------------------------------------------- ________________ 248 ] [स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुवे थ प्रशस्ति ! यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तस्येयं गुरुतत्त्वनिश्चयकृतिः स्तात् पण्डितप्रीतये ॥ 1 ॥ कुर्वन्ति कवयो ग्रन्थं, यशः सन्तो वितन्वते । / नारि रोळ: सूरे, परीक्षान्त परीक्षा । 2 | निपुणो गुरुकुलवासः, कुगुरुत्यागोऽपि यत्र निपुणतरः । __ सा पारमेश्वरी गीनिपुणधियां गोचरा जयति ॥ 3 ॥ त्रीजा उल्लासनी अंतभागनी प्रशस्ति उदार आशयवाळा अने प्राज्ञ-गीतार्थ एवा जतविजय जेना गुरु (वडिल) हता, न्यायनिपुणमतिवाळा, आगमज्ञ अने विद्यादाता श्रीनयविजय जेना गुरु (शासनमां) शोभे छे अने जेना प्रेमनुं पात्र अने ज्ञानी विद्वान् पद्मविजय (बंधु) हता ते यशेविजयनी आ गुरुतत्त्व विनिश्चय नामना ग्रन्थनी रचना पंडितने प्रतिकारक थाओ ! (1) कविओ ग्रन्थनी रचना करे छे अने सजने ते ग्रन्थने यश फेलावे छे (यशस्वी बनावे छे), पर्वते रत्नने उत्पन्न करे छे अने परीक्षके ते रत्ननी परीक्षा करे छे. (2) जे वाणुं (उपदेश)मां गुरुकुल वास हितकर छे, कुगुरुनो त्याग पण अधिक हितकर छे अने जेने सूकम बुद्धिवाळा पुरुषे समजी शके छे, ते श्री जिनेश्वरोनी वाणुं जयवंती vate che. Page #161 -------------------------------------------------------------------------- ________________ 3tha पुतरवीनश्चयः । (वाल्दास) विवृतस्तृतीय उल्लासः । अथ चतुर्थो विवियते । तत्र तृतीये कुगुरुत्यागः सुगुरुसेवा चाभिहिता, तदभिधानं च गुरुस्वरूपनिरूपणेन सुज्ञानं भवतीति निर्ग्रन्थप्ररूपणाद्वारा तदिह निरूप्यते, तत्रेयं प्रथमगाथा सुगुरुत्तं साहणं, गंथच्चारण होइ नाणीणं । इहरा विवरीयत्थं, तेसिं णिग्गंथणामं पि ॥ 1 ॥ 'सुगुरुत्तति । ज्ञानिनां सुगुरूणां ग्रन्थत्यागेन सुगुरुत्वं भवति, गृणाति तत्त्वमिति गुरुः शोभनो गुरुः सुगुरुरिति हि सुगुरुपदार्थः, स च ग्रन्थत्याग एव घटते नान्यथा, अत्यक्तग्रन्थेन नैर्ग्रन्थ्यप्रधानस्य मार्गस्योपदेष्टुमशक्यत्वात् । विपर्यये दोषमाह-'इतरथा' ग्रन्थत्यागाभावे तेषां साधुत्वाभिमतानां पार्श्वस्थादीनां निम्रन्थनामापि विपरीतार्थ यदृच्छामात्रोपकल्पितत्वेन दरिद्रस्य धनपालनामवद् अपयशस्करमेव स्यात् ॥ 1 ॥ गुतत्त्वविनिश्चय (चोथो उल्लास) त्रीजा उलासनुं विवरण कर्युं. हवे चेथा उलासनुं विवरण करवामां आवे छे. बीज उल्लासमां करो त्याग अने सुगनी सेवा करवानुं कह्युं. ते ga7 सव5 जणाववाथी सारी रीते समजी शकाय. आथी चेथा उलासमां निर्मथनी प्ररूपणा द्वारा गुरुनुं स्वरूप जणाववामां आवे छे, तेमां प्रथम गाथा आ छे : - ज्ञानी सुगुरुओनुं सुगुरुपणुं ग्रंथना (=संग्रहना-परिग्रहना) त्यागथी थाय छे, झूळति तत्त्वमिति गुरः=जे तत्त्वने कहे, तत्वने उपदेश आपे ते गुरु. सारे गुरुते सुगुरु, आ प्रमाणे सुगुरुपदने अर्थ छे. ते अर्थ ग्रंथने (संग्रह-परिग्रहनो) त्याग करवाथी ज घटे, ते विना न घटे. कारण के जेणे ग्रंथनो त्याग कर्यो नथी, तेना माटे निर्चथतानुं वर्णन जेमां प्रधान छे, तेवा सन्मार्गने उपदेश आपे ए अशक्य छे. एथी उलटुं बंधनने त्याग न करवामां देष कहे छे -ग्रंथ त्याग नहि करवा छतां साधु तरीके मान्य पार्थस्थादिनु निग्रंथ एवुं नाम पण मात्र स्वच्छेदपणे कपेलुं Page #162 -------------------------------------------------------------------------- ________________ 150 स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते हेवाथी विपरीत अर्थवाळुं छे, ने दरिद्रनुं नाम धनपाल हय, तेनी जेम अपजश 42 ॥ 20 ॥ छ. [1] कथं तहिं निम्रन्थनाम्नः सार्थकत्वम् ! का वा निम्रन्थानां प्ररूपणा ? इत्यत आह दसचौदसविहबज्झन्भंतरगंथा उ जे मुणी मुक्का । ते णिग्गंथा तेसिं, पंचण्ह परूवणं वुच्छं ॥ 2 ॥ ....... 'dasa'tti / दशविधः खलु बाह्या ग्रन्थः, तथाहि क्षेत्रं-सेत्वादि 1, वास्तु-खातादि 2, धनं च-हिरण्यादि, धान्यं च शाल्यादि तयोः सञ्चयः 3, मित्राणि च सहवर्धितादीनि, ज्ञातयश्च स्वजनास्तैः सह संयोगः 4, यानानि-शिबिकादीनि 5, शयनानि-पल्यङ्कादीनि 6, आसनानि-सिंहासनादीनि 7, दास्यः-अङ्कपतिताः 8, दासा अपि तथाविधा एव 9, कुप्यं च विविधगृहोपस्करात्मक 10 मिति । चतुर्दशविधश्चाभ्यन्तरो ग्रन्थः, तथाहि--क्रोधःअप्रीतिलक्षणः 1, मानः-अहमितिप्रत्ययहेतुः 2, माया-स्वपरव्यामोहोत्पादकं शाठयम् 3, लोभः-द्रव्यादिकाङ्क्षा 4, प्रेम-प्रियेषु प्रीतिहेतुः 5, द्वेष:-उपशमत्यागात्मको विकारः 6, यद्यपि प्रेम-मायालोभरूपं द्वेषश्च-क्रोधमानात्मकस्तथाऽपि तयोः पृथगुपादानं कथश्चित् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थमिति वृद्धाः । मिथ्यात्वं-नास्ति 1 न नित्यः 2 न करोति 3 कृतं न वेदयति 4 नास्ति निर्वाणं 5 नास्ति निर्वाणोपायः 6 इति षड्भिः स्थानस्तत्त्वार्थाश्रद्धानम् , यदाह सम्मतिकार:-"णस्थि ण णिच्चो ण कुणै, कयं ण वेएइ णत्थि व्वाणं णत्थि य मोक्खोवाओ, छ म्मिच्छत्तस्स ठाणाई ॥ 1 ॥ " 7 वेदः-स्त्रीवेदादिनिधा 8, अरतिःसंयमेऽप्रीतिः 9, रतिः-असंयमे प्रीतिः 10, हासः-विस्मयादिषु वक्त्रविकासात्मकः 11, शोकः-इष्टवियोगान्मानसं दुःखम् 12, भयमिहलोकादिभेदभिन्नं सप्तविधम् 13, जुगुप्साअम्नानादिमलिनतनुसाधुहीलना 14 / तदुक्तमुत्तराध्ययननियुक्तौ-"दुविहो अ होइ गंथो, बज्झो अभितरो उ णायव्वो । अंतो अ चोद्दसविहो, दसहा पुण बाहिरो गंथो ॥ 1 ॥ कोहे माणे माया लोमे पेज्जे तहेव दोसे य । मिच्छत्त वेद अरती, रति हासो सोग भय कुच्छा ॥ 2 ॥ खेत्तं वत्थु धणधण्णसंचओ मित्तणाइसंजोगा । जाणसयणासणाणि य, दासी दासं च कुवियं च ॥ 3 ॥ " ततो दशविधचतुर्दशविधाभ्यां बाह्याभ्यन्तरग्रन्थाभ्यां ये मुक्ता मुनयस्ते निर्ग्रन्था भण्यन्ते तेषां पञ्चानां प्ररूपणां वक्ष्ये ॥ 2 ॥ आ nigra"tha नाम सार्थक शी रीते थाय? अने निगानी प्ररूपण शुं छे? ते जणावे छे - : बाह्य अने अत्यंतर ema be प्रकारे ग्रंथ छे. बाह्य ग्रंथ आ दश प्रकारे che Page #163 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye चतुर्थोल्लासः ] [ 212 (1) क्षेत्र=सेतु वगेरे, (2) *वास्तु खात वगेरे, (3) धन-धान्यने संचय, धन=चांदी वगेरे, घान्य चोखा वगेरे, (4) मित्र-ज्ञातिने संबंध, मित्र=साथे मोटा थयेला, ज्ञातिवजन, (5) वाहन=पालखी वगेरे, (6) शयने =पलंग वगेरे, (7) आसन = सिंहासन वगेरे, (8) दासीए=जेना शरीरमां चिह्न करेल होय तेवी नोकराणीओ, (9) दासो=जेना शरीरमां चिह्न करेल होय तेवा नेकरे. (10) कुख्य=घरमां उपगी विविध सामग्री. अत्यंतर ग्रंथ चौद प्रकारे छे. ते आ प्रमाणे - (1) क्रध=अप्रीति. (2) मान=हुं एवा मदने हेतु (3) माया=स्व-परने व्याह उत्पन्न करनार शाक्य. (4)भ= धनादिनी आकांक्षा-प्रीति. (5) प्रेमप्रिय (ज)मां प्रीतिने हेतु. (6) श्रेष=उपशम त्याग रूप विकार. जो के प्रेम माया-लेभ रूप छे अने द्विष के धमान रूप छे, ते पण विशेषथी सामान्य कथंचित भिन्न छे, ए सूचववा माटे प्रेम अने द्वेषने जुदा लीधा छे, एम वृद्धो कहे छे. (7) मिथ्यात्व=आत्मा नथी, आत्म नित्य नथी, आत्मा+ कंई करते नथी. आत्मा करेलां कर्मो भगवते नथी, मेक्ष नथी. मेक्षनो उपाय नथी. आ प्रमाणे छ स्थानेथी तत्त्वार्थनी श्रद्धाने अभाव ए मिथ्यात्व छे. सन्मतिकार कहे छे के -"आत्मा नथी, आत्मा नित्य नथी, आत्मा कर्म करतुं नथी, आत्माए करेलां कमे अनुभवतो (=ओगवतो नथी, मेक्ष नथी, मेक्षना उपाय नथी. आ छ मिथ्यात्वना स्थाने छे." (सन्मति तर्क कांड 3 गाथा 54) (8) वेद=स्त्रीवेद आदि त्रण प्रकारनो विकार. (9) अरति=संयममां अप्रीति. (10) रति-असंयममां प्रीति. (11) हास्य=विस्मय आदिमां सुखने ते विकार. (12) शोक ईष्टवियेगथी मानसिक दुःख. (13) भय= * * जेमां अनाज वगेरे उत्पन्न थाय तेवी भूमि क्षेत्र छे. क्षेत्रना सेतु, केतु अने सेतु-केतु एम त्रण भेद छे. जेमां वाव आदिना पाणीथी खेती थाय ते सेतु भूमि छे. जेमां वर्षादना पाणीथी खेती थाय ते हेतु भूमि छे. जेमां वाव आदि अने वर्षाद ए बंनेना पाणीथी खेती थाय ते भूमि सेतु-केतुभूमि छे. 4 वास्तु एटले घर, गाम, नगर वगेरे वसवा लायक प्रदेश. घरना खात, उछित अने खातेरिष्कृत एम त्रण भेद छित एम त्रण भेद छे. जे जमीननी अंदर भोंयरुं होय ते खात छे. जे जमीन उपर होय ते घर, दुकान, mahela vagere urita che. bhoMyarA sahita ghara vagere khAterita che. - + आत्मा कुटस्थ नित्य होवाथी कशुं करतो नथी. प्रकृति ज बधुं करे छे. आवी सांख्य दर्शननी मान्यता che. Page #164 -------------------------------------------------------------------------- ________________ 12 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते इहलेआक भय आदि सात प्रकारे che.x (14) जुगुप्सा=स्नान वगेरे न करवाथी मलिन शरीरवाळा साधुए प्रत्ये अणगमेत्-तिरस्कार. 3 उत्तराध्ययन नियुक्तिमां कह्युं छे के खाद्य अने अभ्यंतर ema be प्रकारे ग्रंथ जाणवा. अभ्यतर ग्रंथ चौद प्रकारे अने खाद्य ग्रंथ दश प्रकारे छे. (240) क्रोध, मान, माया, लाभ, प्रेम, द्वेष, मिथ्यात्व, वेद, अरति, रति, हास्य, शाक, भय, अने जीगुप्सा ए चौद अभ्यंतर ग्रंथ छे. (241) क्षेत्र-वास्तु, धन, dhAnyasa'caya, मित्र-ज्ञातिस याग, वाहन, शयन, आसन, दासी, Y ह 10 दास अने कुष्य ए दृश खाद्य ग्रंथ छे." (242) देश प्रकारना खाद्य अने चौद प्रकारना अभ्यतर ए मने प्रथाथी जे सुनि मुक्त छे ते निथा कहेवाय छे. तेना पांच प्रकाश छे. ते पांच निग्रथानी प्ररूपणा कहीश. [2] तत्र द्वारगाथात्रयं पुरातनमेवाह पण्णवण 1 वेअ 2 राए 3, कप्प 4 चरित 5 पडि सेवणा 6 नाणे 7 तित्थे 8 / लिंग 9 सरीरे 10, खेत्ते 11 काल 12 गइठी 13 संजम 14 निगासे 15 ॥ 3 ॥ जोगु 16 वओग 17 कसाए, 18 लेसा 19 परिणाम 20 बंधणे 21 वेए 22 / कम्मोदीरण 23 उवसंपजहण 24 सन्ना 25 य आहारे 26 ॥4॥ भव 27 आगरिसे 28 कालं 29 तरे 30 य समुधाय 31 खित्त 32 फुसणा 33 य । भावे 34 परिमाणं 35 खलु, अप्पाबहुअं 36 नियंठाणं ॥ 5 ॥ 'LavaLa'tti | satyaAE प्रतिदार वक्ते । / रू ॥ 4 ॥ हुं ॥ तेमां प्राचीन (=पंच niga'thI प्रकरणनी प्रारंभनी) त्रण द्वार गाथाओ कहे छे : 1 2 3 4 5 6 7 र 11 प्रज्ञापना, वेद, राग, कल्प, चारित्र, प्रतिसेवना, ज्ञान, तीर्थ, लिंग, शरीर, क्षेत्र, 13 12 14 15 16 17 18 19 20 1 काल, गतिस्थिति, सयम, सौनिक', चइआग, उपयाग, कषाय, लेश्या, परिणाम, बधन, वैद, कओण्ंढीरण, उपसप-हान, संज्ञा, आहार, भव, आकर्ष, काल, अतर, समुद्लात, 23 24 22 25 2 27 28. 25 30 31 32 33 34 35 36 क्षेत्र, स्पर्शना, भाव, परिमाणु, अल्पमर्हुत्व-A 36 (छत्रीश) द्वाराथी निर्गंथनी प्ररूपणा करवामां आवशे, ते ते द्वारा अथ ते ते द्वारमां कहेवाशे. [3-4-5] x इहुला=जीवने पोतानी ज गतिना जीवथी भय, परलेआकान्यगतिना जीवथी भय, आदान=धन वगेरे चेराइ जवाता भय, अकस्मात्= बहारना कोइ निमित्त विना अकस्मात् चनारा धरतीकंप, विद्युत्पात वगेरे उपद्रवने भय, आविका=आविका मेळववाने भय, मरणु=मरण्ता भय, अपयशापकीर्तिने भय. Page #165 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 153 तत्र प्रज्ञापनाद्वारमाह, पण्णवणा भेआणं, परूवणा तत्थ पंच न्निग्ग्ण्था। भणिआ पुलाय बउसा, कुसील णिग्गंथ य सिणाया ॥ 6 ॥ 'paNNavaNa'tti / प्रज्ञापना नाम निर्ग्रन्थपदाभिधेयस्य सामान्यस्य भेदानां प्ररूपणा 'तत्र' तस्यां विचार्यमाणायां पञ्च निर्ग्रन्था भणिताः, पुलाको बकुशः कुशीलो निम्रन्थः स्नातकश्चेति ॥ 6 ॥ तेमां प्रज्ञापना द्वार कहे छे - प्रज्ञापना एटले निर्चथपदथी अभिधेय जे निग्रंथमुनि तेना सामान्यथी भेदनी प्ररूपण. तेमां मुलाक, बकुश, कुशील, निग्रंथ अने स्नातक एम पांच निशै. उद्या छ. [6] तत्र तावत् पुलाकं निरूपयति गयसारो धन्नकणो, पुलायसहेण भन्नए तेणं । तुल्लचरणो पुलाओ, सो दुविहो लद्धिसेवाहि ॥ 7 ॥ 'गयसारोऽत्ति । गतसारो धान्यकणः पुलाकशब्देन भण्यते, निःसारत्वसाधात् तेन तुल्यचरणः पुलाक उच्यते । न चैवं कणस्थानीयसंयमविगमादसंयतत्वापत्तिः, कणस्थानीयो. स्कृष्टसंयमस्थानाभावेऽपि पुलाकस्थानीयापकृष्टसंयमस्थानानपायात् ; नहि पुलाकदृष्टान्तेनाकिश्चित्करत्वमभिप्रेतं किन्तु निःसारत्वमिति । स लब्धिसेवाभ्यां द्विविधो लब्धिपुलाकः सेवनापुलाकश्चेति ॥ 7 ॥ मुलाकनुं निरूपण करे छे : पुलाक शब्दनो अर्थ निसार (सर्व रहित) छे. जेमां धान्य कणमां कणरहित मात्र केतरुं होय तेम निसारपणानी समानताथी जेनुं चारित्र निसार होय ते पुलाक कहेवाय. प्रश्न - कणतुल्य सर्वने अभाव होवाथी पुलाकमां असंतपणानी प्राप्ति नहि. थाय? उत्तर=ना, कारण के कणसमान उत्कृष्ट संयमस्थानने अभाव होवा छतां पुलाकसमान (फेतरां समान) हीन (नीचा) पण संयमस्थाने ते रहेल छे. पुलाकना (शेतना) टांतथी मही symn। ममा 4वाना नथी, 8 नि:sA254वानु छे. पुलाकना लब्धिथी अने सेवाथी लब्धिपुलाक अने सेवापुलाक ema be प्रकारे छे. [] आघमाह देविंदतुल्लभूई, लद्धिपुलागो उ जो सलद्धीए । सत्तो कज्जे पुढे, चूरेउं चक्कवर्टि पि ॥ 8 ॥ ___ 'deviMda'tti / देवेन्द्रेण-सुरपतिना तुल्या-समाना भूतिः-समृद्धिर्यस्य स तथा, लब्धि. पुलाको यः स्वलब्ध्या 'पुष्टे' सङ्घाद्यालम्बनत्वेन दृढे कार्ये उत्पन्ने चक्रवर्त्तिनमपि चूरयितुं सु. 20 Page #166 -------------------------------------------------------------------------- ________________ 154 ] स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते शक्तः, तदुक्तम्-"लद्धिपुलाओ पुण जस्स देविंदरिद्धिसरिसा रिद्धी, सो संघाइआण कज्जे समुप्पण्णे चक्कवहि पि सबलवाहणं चुन्नेउं samattho"tti ॥ 8 // लब्धिपुलाकने कहे छे : ईन्द्रना जेवी जेनी समृद्धि छे, अर्थात् जे ईन्द्रना जेवी समृद्धि विमुवी शकवानी ' लब्धिवाळो होय अने संघ (रक्षा) आदिनुं प्रबळ निमित्त उत्पन्न थतां स्वलब्धिथी सैन्यसहित चक्रवतीने पण चूर करवा जे समर्थ होय ते लब्धिपुलाक छे. कह्युं पण छे के "जे देवेन्द्र समान ऋद्धिने विकुवी शके ते लब्धिपुलाक छे. ते संध आदिनुं शुभ कार्य उत्पन थतां सिन्य अने वाहन सहित चक्रवतीने पण चूरो करवाने समर्थ छे." [8] द्वितीयमाह आसेवणापुलाओ, णेओ पडिसेवणाइ पंचविहो । नाणे दंसण चरणे, लिंगे अ तहा अहासुहुमे ॥ 9 ॥ 'AsevaNa'tti / आसेवनापुलाकः 'प्रतिसेवनया' स्वाचारप्रतिकूलसेवनया jJAnAdisAra"vigamAt / स च पश्चविधो ज्ञेयः-ज्ञाने दर्शने चारित्रे लिङ्गे चासेवनारतो यथासूक्ष्मश्च ॥ 9 ॥ सेवापुताने अहेछ : पिताना आचारथी (=मर्यादाथी) प्रतिकूळ सेवन करवाथी संयमनो ज्ञानादि गुणे रूप सार चाल्यो जाय, तेथी ते आसेवनय्लाक बने. तेना (1) ज्ञानसंबंधी, (2) शनसमधी (3) शास्त्रिसंधी, (4) सिंधी , मने (5) यथासूक्ष्म अभ पांय प्रारी छे. [6] - एतेषामेव लक्षणं स्पष्टयति _ नाणे सण चरणे, सटाणायारखलिअओ ईसि । . लिंगम्मि विवज्जासे, मणेण दुट्ठो अहामुहुमो ॥ 10 ॥ 'नाणेऽत्ति । ज्ञाने दर्शने चारित्रे च स्वस्थानाचारस्य-ज्ञानाद्याचारस्य स्खलितः-परि:भ्रंशादीषद्भवति, स्खलितमिलितादिदूषणैर्ज्ञानपुलाकः, शङ्कादिभिर्दूषणैर्दर्शनपुलाकः, मूलोत्तरगुण प्रतिसेवनया च चारित्रपुलाक इत्य्र्थ्ः। लिङ्गे पुलाकः 'विपर्यासे' निष्कारणं लिङ्गव्यत्यये क्रियमाण इत्यर्थः, 'मनसा' मनोमात्रेण 'दुष्टः' अकल्प्यप्रतिसेवी यथासूक्ष्मपुलाकः । तदिदमाह भाष्यकृत-नाणे दंसण चरणे, लिंगे अहसुहुमए अ णायवो । नाणे दंसण चरणे, तेसिं तु विराहणेऽसारो ॥ 1 ॥ लिंगपुलाओ अन्न, णिकारणओ करेइ जो लिंगं । मणसा अकप्पिआणं. णिसेवओ होअहासुहुमो ॥ 2 ॥ " त्ति ॥ 10 ॥ 4 शब्दगर्भित अर्थ आ प्रमाणे छे -आसेवाथी एटले प्रतिसेवाथी. प्रतिसेवाथी. एटले प्रतिकूल वर्तनथी. पितानी आचारमर्यादाथी प्रतिकूळ वर्तनथी पुलाक ते आसेवापुलाक, Page #167 -------------------------------------------------------------------------- ________________ गुरुस्वविनिश्चये चतुर्थोल्लासः ] आ पांच प्रकारातुं ज लक्षण जणावे छे: ज्ञानादि त्रणमां ज्ञानादि आचारानी कैक स्खलना पामवाथी पुलाक बने छे. ते आ प्रमाणे:- *स्खलित, मिलित आदि दाषाथी ज्ञानपुलाक अने छे. शंका आदि दोषोथी दनपुलाक बने छे. मूळगुणु-उत्तरगुणमां दोष सेववाथी चारित्रपुलाक अने छे. तथा निष्कारण लिंगमां (वेषमां) फेरफार करवाथी li'ga पुलाक बने छे. मात्र मनथी अकल्प्सनुं सेवन करे (स*कल्प-विकल्प करे) ते यथासूक्ष्मपुलाक छे. भाष्यकार आ प्रमाणे कहे छे: "ज्ञानसंधी, दर्शनसबंधी, चारित्रसबंधी, लि gasaMkha'dhI अने यथासूम एम पांच प्रकारे सेवापुलाक जाणवा. ज्ञान, दर्शन अने चारित्रनी विराधनामां अनुक्रमे ज्ञानपुलाक, daCnapulAka अने चारित्रपुलाक बने छे. तथा जे निष्कारणु लिंगने वेषने बदले ते लिंगपुलाक छे. मनथी अकल्प्सनु सेवन करनार यथासमपुलाक छे."(उत्तरा. छट्ठुं* kSullakaX नि थीय अध्ययन गा.238मां भाष्य गा.4.5) [10] यथासूक्ष्मस्यार्थान्तरमाह - | सव्वे व सुं, थोवं थोवं तु जो विराहेइः । सौ होद् गदायुदुमो, सो बळो वि बासो । / 'सव्वे वित्ति । 'सर्वेष्वप्येतेषु' ज्ञानादिषु स्तोकं स्तोकं यो विराधयति स भवति यथासूक्ष्मः, एषोऽन्योऽपि 'आदेशः ' व्याख्याप्रकारः । तदुक्तमुत्तराध्ययनवृद्धविवरणे - "अहासुमो एएस चेव पंचसु वि जो थोवं थोवं विराहे" ति ॥ 11 ॥ चामना बीजो अर्थ कहे छे: आ ज्ञानादि सर्वांमां (=पांचेमां) जे थाडी घेआडी विराधना करे ते यथासूक्ष्म छे. उत्तराध्ययनना वृद्धृविवरणमां कह्युं छे के "A पांचेमां जे जे थाडी थाडी विराधना करे ते यथासूक्ष्म छे." [11] * स्खलित आदि दोषोथी विपरीत अस्खलितादि गुणे छे. ते आ प्रमाणे -अस्खलित :अचकाया विना खेलवुं, अर्थात् जेम खेडूत हळ खेडे छे त्यारे पथ्थर वगेरेना अवरोधथी हळ खचकाय छे, तेम सूत्रो खेआलतां खचकावु नहि. अमिलितः- उतावळथी पद्मा एकीसाथे न खाली जतां दरेक पदने स्पष्ट मालवुं. अन्यत्याआडितः-ज्यां अटकवुं होय त्यां ज अटकवु', न अटकवानुं होय त्यां न अटकवुं, अर्थात् संपदा प्रमाणे खेआलवुं. प्रांतपूर्ण :-अनुस्वार, मात्रा वगेरे खाई न जाय तेम शुद्ध खेलवुं. प्रतिपूर्ण धाष:-उदात्त, अनुदात्त वगेरे उच्चाराने (u ंचेथी, धीमेथी, लंबावीने के Tu'kAvIne) जे रीते खालवाना हाय, तेवा उच्चारथी खेआलवु. कविप्रमुक्तः-सूत्रो बालकनी जेम अस्पष्ट न खोलतां स्पष्ट खालवां. गुरुवचनापगत:-सूत्र गुरु पासेथी शिखेलां हेआवा जोईए, x आ चोथा उल्लासमां आगळ साक्षी स्थळमां ज्यां मात्र उत्तराध्ययन एटलु' ज लख्युं हाय, त्यां बधे क्षुल्लक अध्ययननी गाथा समजवी. - गृहविवरण एटले वादिवेताळ श्री शांतिसूरिनी टीका. Page #168 -------------------------------------------------------------------------- ________________ [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते निगमनद्वारा विशेषमाह इय दुविहो उ पुलाओ, भणिओ लद्धीइ तह य सेवाए। अण्णे लद्धिपुलायं, भिण्णं णेच्छंति नाणाओ ॥ 12 ॥ 'iya'tti / 'इति' अमुना प्रकारेण लब्ध्या तथा सेवया पुलाको द्विविधो भणितः । अन्ये पुनर्लब्धिपुलाकं 'ज्ञानात्' ज्ञानासेवकात् पुलाकाद्भिन्नं नेच्छन्ति, नहि लब्धिविशेष. मात्रेणासारत्वं पुलाकत्वप्रयोजकं भवति, तदुपजीवनं च सार्वत्रिकमिति लब्धिविशेषवतो ज्ञानासेविन एव लब्धिपुलाकत्वव्यपदेशो युक्त इति तेषामभिप्रायः, तदुक्तं bhagavatIvRttau"anye वाहुः-"आसेवनातो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः, स एव च लब्धिपुलाको न तद्वयतिरिक्तः #श्चिद्रार" कृति शरणा उपसंहार द्वारा विशेष कहे छे - आ रीते लब्धिथी अने सेवाथी एम पुलाक बे प्रकारे कह्यो. बीजाओ लब्धि पुलाकने ज्ञानपुलाकथी भिन्न मानता नथी, कारण के तेओ मात्र लघिविशेषथी विमुर्वण करे तेथी चारित्र असार (पुलाक जेवुं) न बने एम माने छे. लब्धिने उपग (प्रोजन उपस्थित थतां) सर्वकाळमां थाय छे, माटे लब्धिविशेषवाळा ज्ञानपुलाकने (ज्ञानमां दोष लगाडनारने) ज लब्धिपुलाक कहे जोई ए एवो तेमने अभिप्राय छे. (A लब्धि ज्ञानना क्षयोपशमरूप होवाथी ते ज्ञानपुलाक ja che, ema kahe che.) भगवतीनी + वृत्तिमां (श. ra5 u. 6) पण कह्युं छे के-"बीजाओ ते कहे छे केआसेवनाथी जे ज्ञानपुलाक छे, तेने आवी लब्धि होय, तेथी ते ज लब्धिपुलाक छे. आ सिवाय बीजे कई लब्धिपुलाक नथी." [12] 9ता पुछाता शापना वाळ rAkhazarqnAmA- सो बउसो चारितं, बौसं ऐआरपंकओ जस्स । उवगरणसरीरेसुं, सो दुविहो होइ णायव्यो ॥ 13 ॥ 'सो बउसोऽत्ति । यस्यातिचारपङ्कतः 'बकुशं' शबलं कर्बुरमित्यनर्थान्तरं चारित्रं स बकुश उच्यते, स उपकरणशरीरयोर्द्विविधो ज्ञातव्यो भवति, उपकरणबकुशः शरीरबकुशवेति ॥ 13 ॥ मुलाकनी प्ररूपण करी, हवे बकुशनी प्ररूपण कहे छे : बकुश, शबल, कब्र ( काबर चित) ए दरेकनो समान अर्थ छे. जेनुं चारित्र अतिचार रूपी कादवथी बकुश (= X काबरचितरुं-विचित्र) छे, ते बकुश कहेवाय छे. तेना उपकरणबकुश अने शरीरबकुश ema be प्रकारे छे. उपकरणने आश्रयीने बकुश ते उपकरणबकुश, अने शरीरने आश्रयीने बकुश ते शरीरबकुश. [13] + आ चोथा u9लासमां आगळ साक्षी स्थळमां ज्यां मात्र भगवती एटलुं ज लख्युं होय त्यां रपमा शतकने छठ्ठो उद्देश समजवो. x कंईक शुद्धि अने कंईक अशुद्धि एम शुद्धि-अशुद्धिना मिश्रणवाळुं माटे बकुश. Page #169 -------------------------------------------------------------------------- ________________ [157 गुरुतत्वविनिश्चये चतुर्थोल्लासः ] आद्यमाह 'मुत्तुं' इत्यादिना-- मुत्तुं पुढालंब, वत्थाई अपाउसे वि जो धुवै । अवि उज्जलाइ~ इच्छइ, सहाइ~ विभूसहेउं च ॥ 14 ॥ मुक्त्वा 'पुष्टालम्बनं' प्रवचनमालिन्यपरिहारादिसद्भावकारणं योऽवष्यपि वस्त्राणि 'dhuvaI'tti प्रक्षालयति, 'अपिः' हेत्वन्तरसमुच्चये उज्ज्वलानि वस्त्राणीच्छनि लक्ष्णानि च विभूषाहेतोरिच्छति ॥ 14 ॥ पत्ताइ घट्ट मटुं, करेइ तेल्लाइणा य कयते । भुंजइ अ विभूसाए, बहुं च पत्थेइ उवगरणं ॥ 15 ॥ 'pattAi'tti पात्रादि आदिना दण्डकादिपरिग्रहः, 'घृष्टं' खरपाषाणादिना 'मृष्टं' लक्ष्णपाषाणादिना करोति, तैलादिना च कृततेजः स्थापयतीति गम्यम् , भुङ्क्ते च विभूपाया हेतोः, वस्त्रपात्रादि बहु च प्रार्थयत्युपकरणम् ॥ 15 ॥ सो बउसो उवगरणे, उव्ग्र्न्न्विभूस्न्नान्नुव्त्त्न्नो। देहवउसो अकज्जे, करचरणणहाइ भूसेइ ॥ 16 ॥ 'सोऽत्ति । स उपकरणे बकुश उपकरणविभूषाऽनुवर्त्तनतः । द्वितीयमाह-'अकार्ये अशुचिनेत्रविकारापनयनादिसद्भूतकार्यविरहे करचरणनखादि यो भूषयति स देहविभूषानुवृत्तिस्वाभाव्याद् देहबकुशः ॥ 16 ॥ तेमां उपकरण बकुशने कहे छे - जे प्रवचनमलिनताने परिहार वगेरे वास्तविक कारण विना चोमासा सिवाय* पण वस्त्रोनुं प्रक्षालन करे, पोतानी शेभा माटे उजळां अने झीणां वओनी ईच्छा राखे, [14] पात्र, दंड वगेरेने कठण पथ्थर वगेरेथी घसे अने बारीक पथ्थर वगेरेथी घसीने सुंवाळा बनावे, तेल वगेरेथी चळकतां-तेजस्वी बनावे अने तेने विभूषा माटे उपयोग करे, तथा वस्त्र-पात्रादि उपकरणे प्रमाणथी अधिक राखवा इरछे, ते उपकरणेथी विभूषादि 42vaan। 122 5421maza ongal. [15] - je azuci (=mala vagere) ane नेत्रविकार (FpIyA वगेरे) ने दूर करवा rU5 वास्तविक कारण विना हाथ, paga vagerene sApha kare, nakha vagere कपावे, तेने देहविभूषा करवाना स्वभावने कारणे देहबकुश जाण. [14-15-16 ज मुख्य विधिथी ते बार मासमां एक ज वार चोमासाने पंदर दिवस बाकी होय त्यारे वनुं प्रक्षालन करवानुं (ओघ नि. गा.350) विवान होवाथी अहीं "चोमासा सिवाय ema orvyu che. Page #170 -------------------------------------------------------------------------- ________________ 158] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते द्विविधस्याप्यस्य साधारणं स्वरूपमाह दुविहो वि इमो इडिं, इच्छइ परिवारसंगहाइकयं । पंडिच्चतवाइकये, जसं च पत्थेइ लोगाओ ॥ 17 ॥ 'दुविहो विपत्ति । 'द्विविधोऽप्ययम्' उपकरणबकुशः शरीरबकुशश्व परिवारसङ्ग्रहादिकृताम् 'ऋद्धिं' विभूति वाञ्छति, बहुशिष्यपरिवारादिना समृद्धिमान् अहं स्यामिति । पाण्डित्यं -तर्कग्रन्थादिपरिज्ञानं तपः-षष्ठाष्टमादि, ततः पाण्डित्यं च तपश्च पाण्डित्यतपसी ते आदी येषां तानि पाण्डित्यतपआदीनि तैः कृतं यशच लोकात् 'प्रार्थयति' मदीयं पाण्डित्यादि परीक्ष्य लोको मम यशो बयादिति । / 17 ॥ तुस्सइ नियगुणसवणा, सुहसीलो Na'ppaNo दलै खें। उज्जमै व बाद, विहियाहोरत्तकिरियासु ॥ 18 ॥ - 'तुस्सइऽत्ति । निजगुणानां पाण्डित्यादीनां कथश्चिल्लोकमुखप्रसिद्धिमुपगतानां श्रवणात् तुष्यति । तथा सुखशीलः सन्नात्मनः कष्टं न ददाति, उद्यच्छति नैव बाढं विहिताः-सूत्रोक्ता या अहोरात्रक्रियाः-दिनरात्रप्रतिबद्धानुष्ठानलक्षणास्तासु ॥ 18 ॥ आ बंने प्रकारना बकुशनुं साधारण स्वरूप कहे छे - उपकरणबकुश अने शरीरबकुश ए बंने प्रकारने बकुश घणा शिष्य परिवार आदिथी हुं समृद्धिमान बनुं, ए प्रमाणे परिवारसंग्रह वगेरेथी वैभवने ईछे, तथा लेक मारुं पांडित्य vagere joIne मारो यश-कीति बेले एम पांडित्य अने तप वगेरेथी पिताने यश वधारवा ईचछे. पांडित्य एटले तार्किक ग्रंथ वगेरेनुं ज्ञान, अने तप एटले छठ्ठ, अठ्ठम वगेरे समजवुं. [17] पांडित्य वगेरे पिताना गुणने कोईपण रीते लोकमां प्रसिद्ध थयेला सांभळीने प्रसन्न थाय. सुखशीलिये थईने पिताना शरीरने कष्ट न आपे, शास्त्रोक्त दिवस-रातनी क्रियाओमां यथार्थ उद्यम न करे. [18] अविवित्तो परिवारो, संजमहीणो vi hoi eyss। कक्काइघट्टजंघो, मट्ठो तह कत्तरियकेसो ॥ 19 ॥ 'अविवित्तोऽत्ति । एतस्य बकुशस्य 'परिवारः' शिष्यपरिच्छदः 'अविविक्तः' वनपात्रादिस्नेहादपृथग्भूतः 'संयमहीनोऽपि' चारित्ररहितोऽपि भवति । तथा कल्कादिभिः-सुगन्धिद्रव्यघृष्टजङ्घः, तथा 'मृष्टः' कृततैलाद्यभ्यङ्गः तथा कतितकेशो लोचभयवैक्लव्यात् ॥ 19 ॥ तह देससबछेआरिहेहि सबलेहिं संजुओ एसो। दुक्खक्खयहमभुटिओ अ सुत्तम्मि जं भणियं ॥ 20 ॥ 'taha'tti / तथा देशसर्वच्छेदाहै: 'शबलैः' शबलचारित्रैः संयुत एष शबलः दुःखक्षयार्थमभ्युत्थितश्च, यद् भणितमेतत् प्रवचने ॥ 20 ॥ Page #171 -------------------------------------------------------------------------- ________________ जुवारवविनिअवे रतुस्त्राण ] उवगरणदेहचुक्खा, रिद्धीजसगारवासिया णिच्चं । बहुसबलछेयजुत्ता, णिग्गंथा बाउसा भणिया ॥ 21 ॥ "वत्तिआ वोक्षा-विशुद्धा कन्द्रियो-वाश्रिताः नित्यं सारुं बहवः शबलाः-शबलचारित्रयुक्ता येषां परिवारभूतास्ते च ते छेदयुक्ताः-छेदप्रायश्चित्तयोग्यशबलचारित्रास्ते तथा निर्ग्रन्था बकुशा भणिताः ॥ 21 ॥ आ बकुशने परिवार पण वस्त्र-पात्रादिमां अनुरागवाळे अने चारित्रथी रहित पण होय, तथा कक वगेरे सुगंधी तेल वगेरेथी जंघा वगेरे शरीरना अंगोमां मालीशविलेपन पण करे, तथा केशकुंचनना कष्टमां कायरपणथी केशने कपावे, [19o तथा देशथी के सर्वथी छेद प्रायश्चित्तने चेग्य चित्र-विचित्र चारित्रवाळे हय, बाह्य कथी बचवा दीक्षा लीधी होय. आ विषे (पंच निर्चथी प्रकरण गा.20मां) कह्युं छे के [2] जेमना परिवारना साधुओ उपकरण अने शरीरथी उजळा-स्वच्छ होय, सदा द्धि अने यशना गारवने * (मेटाईने) वश पडया होय, छेदप्रायश्चित्तने वेग्य शबेलचारित्रवाळा होय तेवा निर्चने बकुश कह्या छे. [19-20-21] अस श्चिक्रिपति उत्तरगुणसेवा वि हु, नणु णिच्चं चरणघाइणी भ्न्निया। कम्मक्खयट्टमभुटिअस्स सा जुज्जए कह णु ॥ 22 ॥ 'uttara'tti / नन्वित्याक्षेपे, उत्तरगुणसेवाऽपि 'नित्यं' सर्वकालं चरणघातिनी भणिता, मण्डपसर्षपदृष्टान्तात् । तथा च कर्मक्षयार्थमभ्युत्थितस्य 'सा' नित्यमृद्धियशोगारवाश्रितत्वमणनेन प्रकटीकृता नित्यमुत्तरगुणप्रतिसेवा कथं नु युज्यते ?, कर्मक्षयार्थाभ्युत्थाननिरन्तरोत्तरगुणसेवयोः pawAM विरोधारित्ति मावः ॥ 22 / अही केइ आक्षेप (प्रश्न) करे छे - उत्तरगुणसेवा (=उत्तरगुणेमां देशनुं सेवन) पण नित्य करवुं तेने (प्रथम : उलास गा.93 मां) मंडप-सर्षवना दृष्टांतथी चारित्रने नाश करनार कहेल छे. ते अही सदा ऋद्धि-यश गारवने आधीन बनेला होय" एम कहीने प्रगट करेली ते चारित्रने घात करनारी प्रतिसेवा कर्मक्षय माटे उद्यत थयेला निग्रंथमां केवी रीते घटी शके ? कारणके "कर्मक्षय माटे उद्यत अने निरंतर उत्तरगुणप्रतिसेवा" ए बेने परस्पर विरोध , छे. [2] * गारव=मोटाई के गौरव, अर्थात मेटाई (मान) मेळववानी प्रवृत्तिमां तत्परता. (तस्वा. a.9 स.48, भाष्यटीका-सातमौरवमश्रिता ए पदेनी व्याख्या जुओ.) दर ' . . . Page #172 -------------------------------------------------------------------------- ________________ 16.] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते एतत्समाधातुमाह ग्रन्थकृत्- कम्मक्खयहमभुट्ठिअस्स सा हंदि क्म्म्दोस्क्या। ण कुणै चरणविघायं, विवक्खभावेण पडिबद्धा ॥ 23 ॥ 'kammakkhayadR'miti / कर्मक्षयार्थमभ्युत्थितस्य बकुशनिम्रन्थस्य 'हन्दि' इत्युपदर्शने 'सा' नित्यमुत्तरगुणसेवा व्यसनस्थानीया 'कर्मदोषकृता' निरुपक्रमतथाविधचारित्रमोहनीयकर्मवैगुण्यजनिता न तूत्कटभावजनिता, तस्य संज्वलनातिरिक्तकषायोदयाभावात्; अतो न करोति चारित्रविघातम् , मन्दभावकृतत्वात् । किञ्च 'विपक्षभावेन' प्रतिसेवनीयगतप्रतिसेवाप्रतिकूलपरिणामेन तत्तत्प्रायश्चित्तापत्तिकरणपरिणामेन च प्रतिबद्धा, अतोऽपि न करोति चरणविघातम् , मन्त्रशक्तिप्रतिबद्धमिव विषं प्राणि(ण) विघातमिति ज्ञेयम् ॥ 23 ॥ ग्रंथकार आनुं समाधान कहे छे कर्मक्षय माटे तत्पर बनेला बकुश निग्रंथनी नित्य व्यसनसमान बनेली उत्तरगुणसेवा निरुपक्रमी तेवा प्रकारना चारित्रमेहनीय कर्मरूप दोषथी करायेली छे, पण उत्कटभावथी करायेली नथी. कारणके बकुश निग्रंथने संजवलन सिवाय अन्य कषायने उदय हेतुं नथी. तेथी तेने तीव्रभावथी दोष सेवन न थाय) एम तेनी उत्तरगुणप्रतिसेवा मंदभावथी करेली होवाथी ते चारित्रने (सर्वथा) घात करनारी नथी. वळी तेने उत्तरगुणप्रतिसेवा रूप दोषसेवन प्रत्ये अनादर होय, अर्थात् ते ते आवता प्रायश्चित्त द्वारा (चारित्रनी) शुद्धि करवाना परिणाम हेयतेथी पण उत्तरगुण प्रतिसेवा "मंत्रशक्तिथी युक्त विष जेम प्राणनो नाश करतुं नथी तेम चारित्रने घात करती नथी. [23] . निगमयति णिद्धंधसो ण तम्हा, बउसो साहू फुडं अणायारी । बउसो पुण दुविअप्पो, जुज्जइ जोगम्मि थिरभावो ॥ 24 ॥ णिद्धंधसोऽत्ति । 'तस्मात् ' भावविशेषेण निरन्तरोत्तरगुणसेवायाश्चारित्राविघातकत्वात् 'निद्धन्धसः' प्रवचनोपघातनिरपेक्षप्रतिसेवाकारी न बकुशः साधुः, किन्तु स्फुटमनाचारी, चारित्रपालनानुकूलभावलेशस्याप्यभावादनाचारप्रवृत्तत्वाच्च । 'बकुशः' बकुशनिर्ग्रन्थः पुनः 'योगे स्वाङ्गीकृतमार्गे 'स्थिरभावः' दृढभग्नानुसन्धानपरिणामः 'द्विविकल्पः' उपकरणशरीराभ्यां द्विभेदो युज्यते । ननु यद्येवं द्विविधोऽप्ययं बकुशो निर्ग्रन्थस्तदा कथं शास्त्रेऽकालवस्त्रधावनादिना पाकुशिकत्वप्रसङ्गो दूषणमुच्यते ? सत्यम् , बाकुशिकापकृष्टस्थाने प्राप्ते दोषस्याभिधानात् ॥ 24 ॥ 4 जेम कोई वस्तुनुं व्यसन थई गया पछी ते व्यसनी रोज तेनुं सेवन करे छे, छतां आ व्यसन खराब che' vagere samajato hoya che, पण तेना सेवन विना रही शकतुं नथी, तेम बकश निग्रथने पण उत्तरगुणना देशोमां आदर हेत नथी, मात्र तेने छोडी शकता नथी. माटे अहीं "यसन समान" सेभ यु छ. ... Page #173 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] उपसंहार करे छे - तीव्रभावथी निरंतर सेवाती उत्तरगुणप्रतिसेवा चारित्रने विनाश करे छे. आथी जे साधु प्रवचननी अपभ्राजनाथी निरपेक्षपणे (प्रवचननी अपभ्राजनाना भय विना) देष सेवे छे ते बकुशनिग्रंथ नथी, किंतु स्पष्ट अनाचारी छे. कारणके तेने चारित्र पाळवाने लेश पण भाव होतुं नथी, अने अनाचारमां प्रवृत्त छे. तेथी ते स्पष्ट अनाचारी छे. पण बकुश निग्रंथ (तेवो नथी, ते) ते पोते स्वीकार करेला मार्गमां स्थिरभाववाळा एटलेके भांगेला चारित्रने सांधी देवाना दढ परिणामवाळो होय छे, (आथी) उपकरणबकुश अने शरीरबकुश ema be प्रकारने बकुश निग्रंथ तरीके घटी शके छे. प्रश्नः- जे आ प्रमाणे बंने प्रकारने बकुश निग्रंथ छे ते शास्त्रमां "अकाले वस्त्रोनुं प्रक्षालन करवुं वगेरे बकुशपणनी प्रवृत्तिने देष केम कह्या छे ? उत्तरा-तमारे प्रश्न बरोबर छे, मात्र ज्यारे बकुशना हीन (संयम) स्थानने पामे त्यारे ते दोष रूप हवाथी बकुशपणनी तेवी प्रवृत्तिने देष कह्यो छे. (बकुशपणानी प्रवृत्तिथी हीनसंयमस्थाननी प्राप्ति थाय छे.) [24] द्वयोरप्यनयो: प्रत्येकं भेदानाह दुविहो वि हु पत्तेयं, पंचविहो होइ सो पुणो बउसो । आभोगमणाभोगे, संवुडय असंवुडे मुहुमे । / 25 ॥ 'दुविहो वि हुत्ति । स पुनर्बकुशो द्विविधोऽप्युपकरणशरीरभेदात् प्रत्येकमुपकरणे शरीरे च पञ्चविधो भवति-आभोगबकुशोऽनाभोगवकुशः संवृतबकुशोऽसंवृतबकुशो य्थासूक्स्स्म्ववुति रजा हवे ते बंनेना उत्तरभेदो कहे छे - उपकरणबकुश अने शरीरबकुश ए बंनेना आग, अनाभोग, संवृत, असंवृत अने यथासूक्षम एम पांच प्रकारो छे. [25]. एतानेव विवेचयति साहणमिणमकिच्चं, इय जाणतो वि कुणै आभागे। मगोत्तोडगामोने, संपुट मूहुरगुरु 26 'साहूणति । साधूनामेतदकृत्यमिति जानन्नपि यः करोति दोषं स आभोगे बकुशः । 'अमुणंतोऽत्ति, अकृत्यमेतदित्यप्रतिसंदधानो यो दोषं करोति सोऽनाभोगे बकुशः । 'saMvuDa'tti, विभक्तिलोपः प्राकृतत्वात् , मूलोत्तरगुणयोः स्वप्रतिज्ञातयोः 'संवृतः' निरुद्धविपर्यस्तप्रवृत्तिः सन् बाकुशिकसंयमस्थानयोगात् संवृतो बकुशः ॥ 26 ॥ रु. 21 Page #174 -------------------------------------------------------------------------- ________________ ___ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते विवरीओऽसंवुडओ, अहवा इह स्ण्वुद्दोऽप्य्द्द्दोसो। पयडो असंवुडो अहसुहुमो नयणाइमज्जणओ ॥ 27 ॥ "विवरीओऽत्ति । विपरीतो मूलोत्तरगुणयोः 'असंवृतकः' असंवृतबकुशः । प्रकारान्तरमाहाथवा 'इह' लोके 'अप्रकटदोषः' अविदितापराधः संवृतः, 'प्रकटः' लोकविदितदोषोऽसंवृतः, अस्ति च दोषप्राकटयाप्राकटययोः सापेक्षनिरपेक्षपरिणामाभ्यां भेदः । व्याख्याद्वैविध्यं चेदं भगवतीवृत्तौ व्यवस्थितमित्यस्माभिरप्येवमुक्तम् । क्वचित्तु मूलोत्तरगुणयुक्तः संवृत इत्यस्यैव लोकेऽविज्ञातदोषः संवृतबकुश इति व्याख्यानं दृश्यते । नयनादीनां-लोचनवदनादीनां मज्जनात्-प्रक्षालनादक्षिमलाद्यपनयनाद् यथासूक्ष्मबकुशः ॥ 27 ॥ ए पांचे भेदनुं विवेचन करे छे - - (1) "साधुओए आ कार्य न करवुं जोईए एम जाणवा छतां जे दोष सेवे ते आग बकुश छे. (2) "A दोष छे एवी प्रतीति विना सेवे, ते अनाभोग बकुश जाणो. (3) पोते स्वीकारेला मूलगुण-उत्तरगुणेमां विपरीत प्रवृत्तिने रोकनार पण जे बकुशप्राग्य संयमस्थानने पामे ते संवृतबकुश. (4) मूलगुणउत्तरगुणमां विपरीत प्रवृत्ति करे ते असंवृत बकुश. अथवा लेकमां पिताना देष प्रगट न थाय ते रीते सेवे ते संवृतबकुश, देशे लेकमां प्रसिद्ध थाय ते रीते जे द सेवे ते असंवृतबकुश. प्रश्ना-दोषे अप्रगट सेवे के प्रगट सेवे एमां शो भेद ? उत्तर-घणे भेद छे. अप्रगट दोष सेवनारने दोषने भय छे, एथी ज ते सापेक्षपणे (=भय अने लजजापूर्वक) देशे सेवे. प्रगट देष सेवनारने ते भय नथी. आथी ज ते निरपेक्षपणे (=निर्भय अने निर्लज्ज बनीने) द सेवे. एम बंनेना परिणाममां स्पष्ट भेद छे. संवृतनी आ बे प्रकारनी व्याख्या भगवतीनी वृत्तिमां कहेली छे. तेथी अमे पण आ प्रमाणे कह्युं छे. केई स्थळे ते संवृतबकुशनी व्याख्या एवी जोवामां आवे छे के मूळ-उत्तरगुणेथी युक्त होय ते संवृत, अने तेना दोष लेकोने जाणवामां न आव्या होय ते ते ज संवृतबकुश छे. (5) चक्षु, mukha vagerene joIne mela vagere दूर करे ते यथासूम बकुश जाणो. [26-27] शत थयुबशपना साथ गुफीत्राशावनामग् सीलं चरणं तं जस्स कुच्छिदं सो हवे इह कुसीलो। पडिसेवणाकसाए, सो दुविहो होइ णायव्वो ॥ 28 ॥ . 'sI'ti / शीलं चरणं तद् यस्य कुत्सितं भवेत् स इह कुशील उच्यते, स प्रतिसेवनाकषाययोः एकवचनं समाहारद्वन्द्ववशात् द्विविधो भवति ज्ञातव्यः, प्रतिसेवनाकुशीलः कषायकुशील मेति द्विविधः कुशील इत्य्र्थ्ः। तत्र सम्यगाराधनाप्रतिकूला प्रतिगता वा सेवना Page #175 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] प्रतिसेवना, तदुक्तम्-"सम्माराहणविवरीआ पडिगया वा सेवणा paDisevaNa"tti । कषायाश्च-कषस्यसंसारस्याऽऽयः-लाभो येभ्यस्ते क्रोधादयः प्रसिद्धा एवेति द्रष्टव्यम् ॥ 28 ॥ बकुशनी प्ररूपण करी, हवे कुशीलनी प्ररूपण करे छे - मेट युत्सित (होषित). मेट यास्त्रि. 2नुयारित्र भ.25 छेते शीत. तेना प्रतिसेवन अने कषायने आश्रयीने प्रतिसेवनाकुशील अने कषायकुशल ema be । cha. अहीं प्रति एटले प्रतिकूल (=विरुद्ध). सेवना एटले आचरणे. सारी आराधनाथी प्रतिकूल आचरण ते प्रतिसेवना. कह्युं छे के -सम्यम् आराधनाथी विपरीत के प्रतिगत * सेवन ते प्रतिसेवना." कष=संसार, तेने आयलाभ, अर्थात् जेनाथी संसारने लाभ थाय ते क्रोधादि कषाये प्रसिद्ध ज छे. [28] द्विविधस्याप्यस्य प्रतिमेदानाह पत्ते पंचविहो, सो पुण दुविहो वि होइ णायव्यो । नाणे दंसण चरणे, तवे अ अहसुहुमए चेव ॥ 29 ॥ ___ 'patteya'ti / स पुनर्द्विविधोऽपि कुशीलः प्रत्येकं पञ्चविधो भवति ज्ञातव्यः, प्रतिसेवनाकुशीलोऽपि पञ्चविधः, कषायकुशीलोऽपि च पञ्चविध इत्यर्थः । कथम् 1 इत्याह-ज्ञाने दर्शने चरणे तपसि यथासूक्ष्मश्च ॥ 29 ॥ आ बंने प्रकारना कुशीलना पटाभेदो कहे छे - प्रतिसेवनाकुशील अने कषायकुशील ए बंनेना पांच पांच प्रकारे आ रीते कहा छ:-ज्ञानसाधी, शनसी , यारित्रसाधी, तपसमधी अने यथासूक्ष्म. [28] तत्र प्रतिसेवनाकुशीलस्य पञ्च मेदान् विवेचयति नाणाईणं पडिसेवणाइ पडिसेवणाकुसीलो सिण्। अहसुहुमो पुण तुस्सं, जणविहिअगुणप्पसंसाए ॥ 30 ॥ 'nANAINaM'ti / 'ज्ञानादीनां' ज्ञानदर्शनचारित्रतपसां 'प्रतिसेवनया' कालाद्यङ्गवैकल्यसेवनयाऽनासेवनया वा 'सिंति तेषां-ज्ञानदर्शनचारित्रतपसा प्रतिसेवनाकुशीलो भवति । जनविहिता या गुणप्रशंसा-एष तपस्वी एष चारित्रीत्यादिलक्षणा तया भूयमाणया तुष्यन् पुनर्यथासूक्ष्मः प्रतिसेवनाकुशीलः ॥ 30 ॥ तेमां प्रतिसेवना कुशीलना पांच भेदोनुं विवेचन करे छे - ज्ञान, दर्शन, चारित्र अने तपनी प्रतिसेवनथी=कालादि ते ते निमित्तोनी खामीपूर्वक आराधना करे अथवा आराधना न करे, ते ज्ञानसंबंधी, दर्शनसंबंधी, चारित्र संबंधी * प्राहि तत्पुरुष समास छ. प्रतिकूला सेवना 4 प्रतिगता सेवना प्रतिसेवना । Page #176 -------------------------------------------------------------------------- ________________ 164 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते अने tapasa'badhI प्रतिसेवना कुशील जाणवा. आ तपस्वी छे, आ सयमी छे इत्यादि leAkeAthI कराती प्रशंसा सांभळीने हु पामे ते यथासूक्ष्म प्रतिसेवनाकुशील छे. [30] कषायकुशीलस्य पञ्च मेदान् विवेचयति जो नाणाई जुंजइ, कसायओ सो कुसीलओ तत्थ । चरणम्मि सावदाणा, मणसा कुविओ अहासुमो ॥ 31 ॥ 'जो noNAi'tti । यः 'कषायतः ' संज्वलनकषायोदयात् 'ज्ञानादि' ज्ञानं दर्शनं तपो वा 'युनक्ति' स्वविषये व्यापारयति सः 'तत्र' ज्ञाने दर्शने तपसि च कुशीलः कषायतो द्रष्टव्यः । 'चरणे' चारित्रे कषायकुशीलश्च शापदानात् । यथासूक्ष्मश्च 'मनसा' मनोमात्रेण 'कुपितः ' क्रोधाविष्टः, कोपश्च मानमायालोभानामप्युपलक्षणम्, तदुक्तम् -- "मणसी कोहाईए, णिसेवयं होमो । "ति ॥ 31 ॥ कषायकुशीलना पांच भेदानु. विवेचन करे छेः जे संजवलन कषायना उदयथी ज्ञान, दर्शन अने तपना peAtAnA mATe उपयाग करे (अर्थात् ज्ञानादिथी पेआतानी आजीविका चलावे के यश आदि मेळवे) ते अनुक्रमे ज्ञान संब धी, दश nasa'badhI अने tapasa`badhI कषायकुशील छे. जे खीने शाप आपे ते चारित्रकषायकुशील छे. मात्र मनथी क्रोधादि कषाय करे ते यथासूक्ष्म कषायकुशील छे. कह्यु` छे के "मतथी क्रोधादि करनार यथासूक्ष्म कायकुशील छे." [39] अभिप्रायान्तरमाह कोहाइर्हि अण्णे, नाणाइविराहणेण इच्छति । नाणाइकुसीलं तह, अवरे लिंगं तवद्वाणे ॥ 32 ॥ hAihiM'ti / अन्ये व्याख्यातारः क्रोधादिभिर्ज्ञानादिविराधनेन ज्ञानादिकुशीलं कषायत इच्छन्ति, तदुक्तं पञ्चनिर्ग्रन्थीप्रकरणे - " अहवा वि कसाएहिं नाणाइणं विराहगो जो उ । सोनाणाइकुसीलो, ओ वक्खाणभेणं । / 1 / / " ति । तथाऽपरे पञ्चसु भेदेषु द्विविधेऽपि कुशीले विचार्यमाणे तपःस्थाने लिङ्गमिच्छन्ति, तदुक्तम् - "अन्ने लिंगकुसीलं, तु तवकुसीलस ठाणए biMti"tti । तंत्र भगवत्यां तावत्तपःस्थाने लिङ्गमेव पठ्यते, तदुक्तम् -- "कुसीले णं भंते ! कतिविहे पण्णत्ते ! गोयमा ! दुविहे पण्णत्ते, तंजहा-पडि सेवणाकुसीले य कसायकुसीले य । पडि सेवणाकुसीले गं भंते ! कतिविहे पणते ? गोयमा ! पंचविहे पन्नत्ते, तंजहा - नाणपडि सेवणाकुसीले दंसणपडि सेवणाकुसीले चरित्तपडि सेवणाकुसीले लिंगपडि सेवणाकुसीले अहासुद्दुमपडि सेवणाकुसीले णामं पंचमे । कसायकुसीले ण भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा - नाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले लिंगक सायकुसीले हम कषायकुसीले णामं पंचमे "त्ति । भाष्यादौ त्वेवं पठयते - " नाणे दंसण चरणे, tave a ahamuhuma a bove / पडिसेवणाकुसीलो, पंचविहो ऊ मुणेयश्वो ॥ 1 ॥ "त्ति " एमेव कसायम्मि वि पंचविहो होइ सो कुसीलो उ । "त्ति ॥ 32 ॥ Page #177 -------------------------------------------------------------------------- ________________ जुवानि जतुर्थोल्लास ] आ व्याख्यामां मतांतर कहे छे - बीजा व्याख्यानकारो क्रोधादिथी ज्ञानादिनी विराधना करवाथी ज्ञानादि संबंधी कषायकुशील छे, एम माने छे. पंचनिग्रंथी प्रकरण (गा.27)मां कह्युं छे के "अथवा अन्य व्याख्याथी कषाय वडे ज्ञानादिने जे विराधक छे ते ज्ञानादिसंबंधी कुशील छे." तथा बीजा व्याख्यानकारे पांच भेदमां बंने प्रकारना कुशीलनी विचारणामां तपना स्थाने लिंगने ईरछे छे. (पंचनिग्रंथी प्रकरण गा.28 पूर्वार्धमां) कह्युं छे के "बीजाओ तपकुशीलना स्थाने लिंगकुशील कहे छे." भगवतीमां तपना स्थाने लिंग ज वांचवामां आवे छे. कह्युं छे के "हे भगवंत ! कुल केटला प्रकारना कह्या छे? हे गौतम! कुशील बे प्रकारना कह्या छे, ते आ प्रमाणे प्रतिसेवना कुशील अने कषायकुशील. हे भगवंत! प्रतिसेवना कशील केटला प्रकारना कह्या छे ? हे गौतम ! प्रतिसेवनाशील पांच प्रकारना कह्या छे. ते आ प्रमाणे:ज्ञानप्रतिसेवनाकुशील, दर्शनप्रतिसेवनाकुशील, चारित्र प्रतिसेवनाकुशील, लिंगप्रतिसेवनाकुशील अने यथासक्रमप्रतिसेवनाकुशील. हे भगवंत ! कषायकुशील केटला प्रकारना कह्या छे? हे गौतम! कषायकुशील पांच प्रकारना कह्या छे. ते आ प्रमाणे -ज्ञानकषायकुशील, दशनकवायकुशील, चारित्रकषायकुशील, लिंगकषायकुशील अने यथासूमकषायकुशील." (उत्तराध्ययनना) भाष्य वगेरेमां आ प्रमाणे वांचवामां आवे छे - प्रतिसेवनाकुशील ज्ञानमां, दशनमां, चारित्रमां, तपमां अने यथासक्रम एम पांच प्रकारने जाण. ए ज प्रमाणे कषायकुशील पण पांच प्रकारने जाणवो." [32]. कृता कुशीलप्रशापना । अथ निर्ग्रन्थप्रशापनामाह गंथाओ मोहाओ, णिग्गंथो णिग्गओ मुणेअव्वा । उवसामओ अ खवगो, सो दुविहो देसिओ समए ॥ 33 ॥ 'गंथाओऽत्ति । ग्रन्थात् 'मोहात्' मोहलक्षणान्निर्गतो निर्ग्रन्थः 'मुणेयव्वोत्ति ज्ञातव्यः, स द्विविधो दर्शितः 'समये' सिद्धान्ते, उपशामको मोहोपशमकरणात् , क्षपकश्च मोह्क्स्स्य्वाळानुं . 23 / ए रीते कुशीलनी प्ररूपणा करी. हवे निग्रंथनी प्ररूपण कहे छे - जे मेह रूप ग्रंथमांथी (संग्रह-परिग्रहनी मूच्छथी) छूटी गयुं छे, ते निग्रंथ छे. तेना उपशामक अने क्षपक ema be प्रकार छे. उपशामक एटले मोहने उपशम करनार अने क्षेपक एटले मेह क्षय करनार. [33] द्विविधस्याप्यस्य भेदानाह पत्तेअं पंचविहो, दुविहो वि इमो जिणेहिं अक्खाओ। पढमसमओ अपढमो, चरमोऽचरमो अहासुहुमो ॥ 34 ॥ 'patteya'ti / द्विविधोऽप्ययमुपशामकक्षपकभेदभिन्नो निर्ग्रन्थः प्रत्येकं जिनैः पञ्चविध आख्यातः-प्रथमसमयोऽप्रथमसमयश्चरमसमयोऽचरमसमयो यथासूक्ष्मश्चेति ॥ 34 ॥ For Private & PersonalUse Only Page #178 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुत्ते आ बंने प्रकारना निर्चथने भेद कहे छे - 24 निथ प्रथमसमय, मप्रथमसमय, सरमसमय, भयरमसमय भने य्थासूकम एम पांच प्रकारे छे. [34] ... एतानेव भेदान् विवेषयति अंतमुहुत्तपमाणयणिग्गंथद्धाइ पढमसमयम्मि । पढमसमओ अपढमो, वहतो सेससमएम् ॥ 35 ॥ 'aMtamuhutta'tti / अन्तर्मुहर्त्तप्रमाणकनिम्रन्थाद्धाया अन्तर्मुहूर्तमानकनिम्रन्थसमयराशेः 'प्रथमसमये वर्तमानः' आदौ निम्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिम्रन्थः । शेषसमयेषु पूर्वानुपूर्व्या वर्तमानोऽप्रथमसमयनिम्रन्थः ॥ 35 ॥ चरमे समए चरमोऽचरमो सेसेसु चेव समएमु । सामण्णेण य एसो, इह अहसुहुर्मु त्ति परिभासा ॥ 36 ॥ 'चरमेत्ति । 'चरमे' निर्ग्रन्थाद्धायाः सर्वान्तिम समये वर्तमानश्चरमसमयनिम्रन्थः । अचरमश्च शेषेष्वेव समयेषु पश्चानुपूर्व्या वर्तमानः । सामान्येन च प्रथमाद्यविवक्षया सर्वसमयेषु वर्तमान एष निर्यन्थो यथासूक्ष्म इति इह' जिनशासने परिभाषा, तदुक्तं bhagavatIvRttI"sAmAnyena तु यथासूक्ष्म इति पारिभाषिकी सज्ञेति । " प्रथमादीनां चतुर्णा विवक्षाविशेषपरिगृहीत. सूक्ष्मस्थूलर्जुसूत्रनयकृतो भेदः, पञ्चमो भेदस्तु व्यवहारनयमते, तेनान्तर्मुहूर्तप्रमाणस्यैकस्य निर्ग्रन्थस्याभ्युपगमात् , सूक्ष्मत्वं चास्य सर्वव्यापकत्वेन; taduktamuttarAdhyayanavRddhavivaraNe"ahAsuhumo एएसु सव्वेसु वित्ति । तथा च नयभेदादिमे भेदा इत्यपि सम्यगालोचयामः । / 36 ॥ कृता निम्रन्थप्ररूपणा । से होनु वे विधेयन 43 छ: अंतमुहूर्त प्रमाण निग्रंथकाळना (=श्रेणिना) पहेला समयमां वर्तमान प्रथमसमय निग्रंथ छे. पूर्वानुमूवीथी पछीना बीजा समयमां वर्तमान अप्रथमसमय निग्रंथ छे. निग्रंथकाळना (=श्रेणिना) अंतिम समयमां वर्तमान चरमसमय 'निग्रंथ छे. पश्चानुपूर्वथी तेनी पूर्वना शेष समयमां वर्तमान अचरमसमय निग्रंथ छे. प्रथम वगेरे समयनी आ विवक्षा कर्या विना ज सामान्यथी सर्व समयमां वर्तमान निग्रंथ यथासूम छे, एवी जिनशासनमां (यथासूमनी) परिभाषा (=सांकेतिक संज्ञा, शब्दथी अर्थ न थतुं होय तेवा अर्थनी संज्ञा) छे. भगवतीनी वृत्तिमां कह्युं छे के- सामान्यथी "यथासूम" ए प्रमाणे पारिभाषिकी संज्ञा छे. "प्रथमसमय' वगेरे चार भेद विवक्षाविशेषथी स्वीकारायेला छे अने सूक्षम-स्कूल ऋजुसूत्रनयनी अपेक्षाए छे. पांचमे भेद ते व्यवहारनयना मतथी छे. कारणके व्यवहार नय अंतमुहूर्त Page #179 -------------------------------------------------------------------------- ________________ wwwnnnnnnnnn. Anow gurutattvavinizcaye चतुर्थोल्लासः ] प्रमाण एक निग्रंथनो स्वीकार करे छे. आ पांचमे भेद सर्व भेदोमां व्यापक होवाथी सूक्षम छे. उत्तराध्ययनना वृद्ध विवरणमां कह्युं छे के "A बधाय समयमां एक ज यथासूम छे." मात्र नयना भेदथी आ भेदो छे. अमने पण ते बराबर लागे छे. [35-36] कृता निर्ग्रन्थप्ररूपणा । अथ स्नातकप्ररूपणामाह मुक्कज्झाणजलेणं, हाओ जो विगयघाइकम्ममलो । सो व्हायगो णियंठो, दुहा सजोगी अजोगी य ॥ 37 ॥ 'सुक्कझाणत्ति । शुक्लध्यानं-यत्पृथक्त्ववितर्कसवीचारैकत्ववितर्कावीचारलक्षणं तदेव जलं तेन स्नातः सन् यो विगतघातिकर्ममलो जातः स स्नातको निर्ग्रन्थ उच्यते, स च द्विधा-'सयोगी' त्रयोदशगुणस्थानवर्ती 'अयोगी च' चतुर्दशगुणस्थानवी ॥ 37 ॥ निथ प्ररूपण करी. हवे स्नातक प्ररूपण कहे छे - पृथफव-वितर्क सविचार अने एक-वितर्क अविचार ए बे प्रकारना (शुकल) ध्यान रूपी जलथी स्नान करीने जे घातकर्म रूप मलथी रहित बन्यो छे, ते स्नातक निर्गथ छे. ते सगी अने अगी ema be प्रकारे छे. तेमां तेरमा गुणस्थानके वर्तता सगी अने चौदमां गुणस्थाने वर्तता अगी जाणवा. [37] अविभक्तस्यास्यैव भेदानाह सो अच्छवी असबलोऽकम्मंसो सुद्धनाणदिद्विधरो । अरहा जिणे य केवलि, अपरिस्साई य पंचविहो ॥ 38 ॥ 'सो acchavi'tti । 'सः' स्नातकोऽच्छविको 1 'शबलो 2 'कर्मा शः . 3 'शुद्धज्ञानदृष्टिधरः' संशुद्धज्ञानदर्शनधरोऽर्हन् जिनः केवली 4 अपरिश्रावी 5 चेति 'पञ्चविध!' पञ्चभेदः ॥ 38 ॥ सगी अयोगी एवा विभाग विना स्नातकना ज भेदो (स्वरू5) कहे छे स्नातकना अछविक, अशबल, अकर्माश, शुद्धज्ञानदर्शनधर अने अपरिश्रावी एम पांच प्रकारे छे. शुद्धज्ञानदर्शनधर, अहम् जिन अने केवली ए बधा शब्दो एकार्थक छ. [38] तंत्र प्रथममेदार्थमाह अच्छविओ अवहओ, अहवा भन्नै छवी सरीरं ति । जोगणिरोहा तस्साभावे अछवि त्ति सद्दत्थो ॥ 39 ॥ 'अच्छविओऽत्ति । अच्छविकोऽव्यथक इत्येकेषां मतम् , अव्यथकत्वं च मोहक्षये सति प्राणातिपाताकरणनियमस्य परिनिष्ठितत्वान्न दुर्घटम् , विवेचितं चैतदुपदेशरहस्येऽस्माभिः । Page #180 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते अथवा छविरिति शरीरं भण्यते, योगनिरोधात्तस्य शरीरस्याभावेऽच्छविरिति शब्दार्थो yujyata phulya matak rU8 || prathama bhedane artha kahe che kaIkanA mate achavika एटले अव्यथक=परने पीडा न उपजावनार ए अर्थ छे. महिने क्षय थतां प्राणातिपातकिरण नियम परिपूर्ण थवाथी अन्यथपणुं (=परने पीडा न उपजाववी e) दुर्घट नथी=घटवामां वांधो नथी. उपदेश रहस्यमां अमेए आनुं विवेचन कर्युं छे. अथवा छवि एटले शरीर कहेवाय छे. योगनिरोधथी तेना (स्नातकना) शरीरने अभाव थतां अछवि (=शरीर रहित) ए प्रमाणे शब्दनो अर्थ घटे छे. एम पण बीजाओने मत छे. [39] अहवा अच्छविओ खलु, अखेयवावारजोगओ इत्त्त्थो। घाइक्खएण तत्तो, खवणाभावा व अच्छविओ ॥ 40 ॥ 'ahava'tti / अथवा क्षपा-सखेदो व्यापारस्तद्योगात् क्षपी ततोऽखेदव्यापारयोगतः 'अच्छविओऽत्ति अक्षपीष्ट इत्यप्यन्येषां मतम् । 'वा' अथवा घातिक्षयेण कृत्वा 'ततः' घातिक्षयानन्तरं क्षपणाभावाद् घातिकर्मणां अक्षपी 'acchavi'tti प्राकृतेनोच्यत इत्यपि व्याख्यान्तरम् । मतान्तराणि चैतानि प्रज्ञप्तिवृत्तौ व्यवस्थितानि, तथाहि-'acchavi'tti अव्यथक इत्येके, छवियोगाच्छविः-शरीरं तद् योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपासखेदो व्यापारस्तस्या अस्तित्वात्क्षपी तनिषेधादक्षपीत्यन्ये, घातिचतुष्टयक्षपणानन्तरं वा तापमावावक्षपयुत झुति । 40 | - अथवा #प एटले खेद सहित प्रवृत्ति. खेद सहित प्रवृत्तिवाळे ते क्षपी. दवाळी प्रवृत्तिथी रहित ते अक्षपी. आ पण बीजाओने मत छे. अथवा घाती कर्मोने क्षय कर्या पछी क्षय करवानुं न होवाथी (केवली) घाती कर्मोने अक्षपी छे. पाकृतभाषामां अक्षपीनुं "अच्छवी" रूप बने छे. आ पण बीजी व्याख्या छे. व्याख्याना आ भेद भगवतीनी टीकामां आ रीते कह्या छे-"अछवी एटले अव्यथक एम पण कोई कहे छे. छवी एटले चामडी, तेना संबंधथी छवि एटले शरीर, योगनिरोध करवाथी शरीर जेने नथी ते अविक, एम पण बीजाओ कहे छे. अथवा क्षपा एटले खेद सहित प्रवृत्ति, ते जेने छे ते क्षपी, अने ते जेने नथी ते अक्षपी, एम पण बीजाओ कहे छे. चार घाती कर्मोने क्षय कर्या पछी तेने क्षय करवाने न लेवाथी (केवळी) अक्षपी कहेवाय छे, एम पण कहे छे." [4] द्वितीयभेदमाह मुद्धासुद्धो सबलो, तत्तोऽसबलो हवे विवजत्थो । सारंवविझामा, घार्विस अखंसो ॥ 4 Page #181 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लास: ] [ 22 "suddhAsuddha'tti ! "सुद्धाशुद्ध वारित्रात्तापेक्षा सुद्धातिवारमढापेक्षा वागुदाच्छ्ब्ल् उच्यते, तथा चाह-"सबलो suddhAsuddho"tti / ततः शबलाद्विपर्यस्तो विपरीतोऽतिचारपङ्कविगमादेकान्तशुद्धोऽशबलः, तदाह-"एगंतसुद्धो asabalo"tti । तृतीयमेदमाह-घातिनां विनाशात् 'अकर्माशः' ज्ञानावरणीयादीनामष्टानां कर्मणां समुदायभूतानामंशाः-अवयवा घातिकर्मलक्षणा न सन्त्यस्येति व्युत्पत्तः, तदाह-"अंशा:-अवयवाः कर्मणस्ते अवगया जस्स सो akammaso"tti, नास्ति कर्मा शः-घातिकर्मसत्ता यस्येति व्युत्पत्तिरित्यन्ये ॥ 41 ॥ हवे स्नातकना बीजा भेदने कहे छे: चारित्र होवाथी शुद्ध अने अतिचार रूप मलनी अपेक्षाए अशुद्ध, एम शुद्धाशुद्ध चारित्र शबल कहेवाय छे. (उत्तर. मां ) कह्युं छे के-सो सुद्धासुद्धो="शबल एटले शुद्धाशु.शबलथी विपरीत=अतिचार रूप कादव जवाथी एकांते शुद्ध ते अशबल. आ विषे (उत्तरा. मां) कह्युं छे के-तमुहो बायो-"अशबल एटले एकांत शुद्ध." हवे त्रीजो भेद कहे छे - कर्मास एटले घातकर्मो. घातकर्मो ज्ञानावरणीयादि आठ कर्मोने एक अंश-अवयव छे. कमेन अंश ते कर्माश. घाती कर्मोरूप कर्मने अंश (एक भाग) जेओने. नथी, (खपी गयेल छे) ते अकर्मा श. आ अर्थने (उत्तरा. मां) कह्यो छे. ते आ प्रमाणे -अरा:=ळववा मारते घवाया वरस नो अवरो = अंश एटले कर्मना अवय-अंशे, ते जेना नाश थया छे, ते अकस्मश. बीजाए (ऋपू. अभयदेवसूरि म. पंच नि. प्रकरणमां अने भगवतीनी वृत्तिमां व्याख्या आ प्रमाणे करे छे;-" कश एटले घातिकनी सत्ता, ते जेने नथी ते अकर्माश." [41] चतुर्थ भेदमाह_ तह सुद्धनाणदिट्ठी, असहायाणंतनाणदंसणवं । शरद वे इरि 2, पर्द दोरू मतिये ॥ 42 / 'taha'tti / तथा शुद्धज्ञानदृष्टिरसहायेऽनन्ते च ये ज्ञानदर्शने केवलाख्ये तद्वान् । अईन् जिनः केवलीति चैकार्थ शब्दत्रयम्-चतुर्थस्नातकभेदार्थाभिधायकम् , त्रिभिरप्येतैः परस्परोपसंदानेनैतदर्थाभिधानात् , विवरणपरं vaitaditi bodhyam // 42 // have cothe bheda kahe che - "शुद्धज्ञानदष्टि" एटले (मति-ईन्द्रि वगेरेनी) सहायथी रहित अनंत ज्ञान अने दर्शन, ते ज्ञान-दशने जेने छे ते "शुद्धज्ञानदष्टि (=शुद्धज्ञान-दर्शनधर) छे. अहंन, जिन अने केवली ए त्रणे शब्दो एकार्थक छे, अने स्नातकना चेथा भेदना अर्थने वाचक गु. 22 Page #182 -------------------------------------------------------------------------- ________________ आनम्न 17 __[ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते छे. कारण के आ त्रणेय शब्दो परस्पर सामीप्य=सांनिध्य आपवा वडे आ एक ज अर्थ ए कहे छे. अथवा आ त्रणेय शब्दो शुद्ध ज्ञानदष्टिना विवरण माटे छे. [42] पञ्चमं भेदमाह- . कम्मापरिस्सवणो, अपरिस्सावी अजोगिभावम्मि । एसा खल परिवाडी, पण्णत्तीए फुडं भणिया ॥ 43 ॥ 'कम्मापरिस्सवणओऽत्ति । कर्मणां अपरिश्रवणतः-अबन्धनात् 'अपरिश्रावी अयोगिभावे' निरुद्धयोगत्वे न परिश्रवति-नाश्रवति कर्माणीत्यपरिश्रावीति व्युत्पत्तेः । एषा खलु परिपाटी 'प्रज्ञप्तौ भगवत्यां स्फुटा भणिता, तथा च तदालापः-"सिणाए णं भंते ! कतिविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते, तं जहा-अच्छवी असबले अकम्मसे संसुद्धनाणदसणधरे अरहा जिणे केवली aparissAi"tti ॥ 43 // हवे पांचमो भेद कहे छे - - परिश्रव एटले बंध. अयोग अवस्थामां कर्मोने आ परिश्रव बंध न थवाथी अपरि. श्रीपी. न परिश्रवतिन्नाश्रवति कर्माणीत्यपरिश्रावी मेवी व्युत्पत्ति छ. मा परिपाटी (=अनुम के प्रणालिका) भगवतीमां स्पष्ट कही छे. तेने आला आ प्रमाणे छे:-"हे भगवंत! स्नातक केटला प्रकारना कह्या छे ? हे गौतम! स्नातक पांच प्रकारना कह्या छे. ते आ प्रमाणे - A20ई, सशस, माश, सशुशान-शन52, 7, न, 34सी, 45विश्रा." [43] ग्रन्थान्तरविशेषमाह अपरिस्सावि त्ति पयं, भणि णो उत्तरज्झयणएसु । भणियं च तस्स ठाणे, एगत्यं चेव सदतियं । / 44 ॥ 'अपरिस्सावि tti'tti । अपरिश्रावीति पदं पश्चमभेदकथकमुत्तराध्ययनेषु न भणितम् , भणितं च 'तस्य स्थाने' अपरिश्रावीतपदस्य स्थाने पश्चमभेदाभिधानाधिकारे एकार्थमेव शब्दत्रिकमहन् जिनः केवलीति, तथा च तदालापः-"सो पंचविहो अच्छवी असबलो अकम्मंसो संसुद्धनाणदंसणधरो अरहा जिणो केवली" इति ॥ 44 ॥ अन्य ग्रंथमां कहेली विशेषताओ कहे छे :| उत्तराध्ययनमां पांचमा भेदना कथनना अधिकारमां अपरिश्रावी ए पदना स्थाने ekAWka ज अहम्, जिन, केवली ए त्रण शब्दो कह्या छे. तेने आला आ प्रभाव छ:-सो पंचविहो अच्छवी अशबलो अकम्मंसो संसुद्धनाणदंसणधरो, अरहा जिणो केवली [44] प Page #183 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः नन्धेते मेदा न पुलाकादिभेदवत् परस्परमतिरिच्यन्त इत्यत आह इत्थ दसाभेयकओ, भेओ केण वि ण हंदि णिहिट्ठो । तो सदणयावेक्खो, भेओ त्ति भणंति णिउणमई ॥ 45 ॥ 'ittha'tti / 'अत्र' स्नातकभेदाभिधानाधिकारे दशाभेदकृतो भेदो न केनापि व्याख्यात्रा हन्दि निर्दिष्टः, तत् शब्दनयापेक्षो भेद इति भणन्ति 'निपुणमतयः' अभयदेवसूरयः, तथा च भगवतीवृत्ति:-"इह चावस्थाभेदेन भेदो न केनचिद् वृत्तिकृतेहान्यत्र च ग्रन्ये व्याख्यातस्ततश्चैव संभावयामः-शब्दनयापेक्षया एतेषां भेदो भावनीयः शक्रपुरन्दरादिवत्" इति ॥ 45 ॥ आ भेद पुलाक आदिनी जेम परस्पर जुदा पडता नथी ए शंका विषे कहे छे - स्नातकभेदकथनना अधिकारमां दशाना=अवस्थाना भेदथी करायेल भेद कोईपण व्याख्यानकारे जणाव्या नथी. आथी आ भेदो शब्दनयनी अपेक्षाओ छे एम निपुणमति श्री अभयदेव सूरि कहे छे. भगवतीनी टीका आ प्रमाणे छे -"कई टीकाकारे अहीं (भगवतीमां) अने अन्यग्रंथमां स्नातकभेदथनना अधिकारमां अवस्थाना भेदथी भेदनी व्याख्या तेथी अमे एवी संभावना करीए छीए के आ पांच भेदमां तात्त्विक भेद नथी, मात्र शक, पुरंदर आदिनी जेम शब्दनयनी अपेक्षाए भेद विचारवुं जोईए." [45] अत्रैव विशेषमाह इह भेओ पजाओ, ईहापोहाइवयणओ नेओ। इट्ठा वक्खा जं तत्तभेअपज्जायो तिविहा ॥ 46 ॥ ___ 'इह भेओऽत्ति । 'इह' स्नातकभेदाधिकारे शब्दनयापेक्षया यो भेद उच्यते स पर्यायो ज्ञेयः । किंवत् ? इत्याह-ईहापोहादिवचनवत् , यथा खलु-"इहा अपोह वीमंसा, मग्गणा य गधेसमा । सन्ना सई मई पन्ना, सव्वं आभिणिबोहिअं ॥ 1 ॥ " इत्यत्रावश्यकप्रदेशे मतिज्ञाननिरूपणे तत्त्वभेदनिरूपणानन्तरं मतिज्ञानसामान्यविशेषपर्यायाणामभिधानम् , तथा चास्या vRttiH"IhA गाहाव्याख्या-'ईहि' चेष्टायाम् , ईहनमीहा-सतामर्थानामन्वयिनां व्यतिरेकिणां च पर्यालोचनेति यावत् । अपोहनमपोहः-निश्चय इत्यर्थः, विमर्शनं विमर्शः, अवायात्पूर्व ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा अत्र घटन्त इति सप्रत्ययो विमर्शः । तथाऽन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकभर्मालोचना गवेषणा, तथा सज्ञानं सज्ञा-व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृति:-पूर्वानुभतार्थालम्बनप्रत्यय इति, मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति । तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदमाभिनिबोधिकं म्तिज्ञ्यान्मित्य्र्थ्ः। एवं किञ्चिद्भेदाद् भेदः प्रदर्शितः, तत्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति ॥ ' अत्र हि तत्त्वतस्त्वित्यनेन सामान्यविशेषसाधारण्येन पर्यायाभिधानमुक्तम् , समानप्रवृत्तिनिमित्तकनानाशब्दानां पर्यायत्वादिति । तथा स्नातकनिरूपणस्थलेऽपि प्रकृते, अर्थात् स्नातकतत्त्वं सयोग्ययोगिभावेन तभेदं चाभिधायाऽच्छवित्वादिभेदाभिधानं तत्पर्यायप्रदर्शनपरमित्यर्थः । मनु पर्यायाभिधानमपि किमर्थम् 1 इत्यत आह-'यत्' यस्माद् व्याख्या तत्त्वभेदपर्यायत Page #184 -------------------------------------------------------------------------- ________________ 2 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवाद त्रिविधा, ततः पर्यायव्याख्याऽपि सम्प्रदायानुरोधाद् युक्तिमतीति भावः । अत्र तत्त्वमसाधारणो धर्मः, तद्वयाख्यानमितरभेदगमकतयोपयुज्यते; भेदाश्च तत्त्वसाक्षाद्वयाप्यधर्मवन्तः, तद्वाख्यानं न्यूनाधिकसङ्ख्याव्यवच्छेदार्थमुपयुज्यते; पर्यायाश्च तत्त्वभेदवाचक नानाशब्दाः, तद्वयाख्यानं तत्र तत्र व्युत्पत्तिव्यवहारसौलभ्यार्थमुपयुज्यते, तदुक्तं 'ईहा' इत्यादिगाथा पातनिका यामावश्यकवृत्तौ " तत्त्वभेदपर्यायै व्यख्येति न्यायात्तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधायेदानीं नानादेशजविनेयगण सुखप्रतिपत्तये तत्वर्यायरा ट्रानमित्रिसुराति ॥ 46 | आ विषयमां ज विशेष कहे छे: स्नातकना भेदोना वर्णनमां शब्दनयनी अपेक्षाए जे भेद कहेवाय छे, ते पर्याया जाणवा. प्रश्न:-केवी रीते ? उत्तरः-ईहा, अपाह इत्यादि शब्दोनी जेम, जेमके-रा बोदु निमंत्ता, मशाळा च वेलळा । सन्ना सर्फ मर्फे पन्ना, सन्त्र मिळियोद्धि । (आव.नि. गा.12) ए स्थळे मतिज्ञानना निरूपणमां तत्त्व अने भेद्यनु निरूपण कर्या पछी सामान्य अने विशेषरूपे मतिज्ञानना पर्यायानुं कथन छे. तेनी टीका आ प्रमाणे छे: "अन्वयी एटले वस्तुमां साथे रहेला धमेर्मांनी अने व्यतिरेकी एटले वस्तुनी बहारना धर्मानी वियारा ते ईहा. निश्चय करवा ते अपेआह. त्रिम एटले ईंडानी पछी थता खेआध. जेमके अपायनी (निश्चयनी) पूर्वे अने हानी पछी सामे रहेली वस्तु शुं छे?" ए वियारणा करतां ए वस्तुमां मस्तक खंजवाळवुं' वगेरे पुरुषधमां देखाय ते विमश. (A ज्ञान थया पछी आ पुरुष छे' एवा खाध थाय ते अपायनिणएण्य जाणवा.) अन्वय धर्मांनी एटले वस्तुमां रहेला धर्मांनी विचारणा ते माआ, व्यतिरेकधर्मांनी एटले वस्तुमां न रहेला धर्मांनी विचारणा ते गवैषणा, व्यंजनावग्रह पछीना कालमां थनार मतिविशेष ते सत्ता, पूर्वानुभूतनुं स्मरण ते स्मृति, मनन करवुं' ते मति, अर्थात् कई वस्तुना धर्मानुं (सामान्य)ज्ञान होवा छतां तेना सूममां विचार करवा रूप बुद्धि ए मति, विशिष्ट क्षयेआपशमथी प्रगटेली विविध वस्तुओमां रहेला सत्य धर्मांनी विचारणा रूप मति ए प्रज्ञा che. A (IMDA vagere) बधुं आभिनिआधिक एटले मतिज्ञान छे. आ प्रमाणे अल्पमात्र भेदथी भेद जणाव्या छे, तत्त्वथी ता मतिवाचक आ बधा य पर्याय शब्दो छे.'' अही (उपर्युक्त आवश्यक गाथानी टीकामां) 'तत्त्वथी' ए शब्दव सामान्य (मतिज्ञान) अने विशेष (मतिज्ञान) एवा भेक विना ईहा vagere paryAyeA che ema कह्युं छे. कारणके जे शब्दानु' * प्रवृत्तिनिमित्त समान छे, ( जे शब्दो समान प्रवृत्तिने जणावे छे) ते शब्दो पर्यायेआ कहेवाय छे. प्रस्तुतमां स्नातक निरूपणना स्थळे पण एम ज छे. अर्थात् स्नातकनु स्वरूप अने सयागी-अयेआगी एवा तेना भेदो कहीने 'अछवी' वगेरे भेढानु` कथन कर्युं' छे ते स्नातकना मात्र पांचाने जणाववा माटे छे. प्रश्न:-पर्याये!नु कथन शा माटे ? उत्तर:-दरेक वस्तुनी व्याख्या तत्त्वथी, भेदथी, अने पर्याचेथी, एम त्रण प्रकारे कराय छे. आथी पर्यायनी व्याख्या पण sa`pradAyane * प्रवृत्तनिमित्तमू=प्रवृत्तिनिमित्त=प्रवृत्तिनुं निमित्त एटले शब्दोना खाध कराववामां निमित्त. Page #185 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] tLa (परंपराने अनुसरवा रूपे युक्तियुक्त छे. अहीं तव एटले असाधारण धर्म. ते (=असाधारणुधर्म रूप तत्व) अन्य वस्तुने भेद जणावनार होवाथी तेनुं व्याख्यान . करवुं जरूरी-उपयोगी छे. तवमां साक्षात् +व्याप्य धर्मवाळा जे जे होय ते - तेना भेद छे. न्यून-अधिक संख्याने व्यवरछेद करवा (=संख्यानुं नियमन करवा) ते भेदनुं व्याख्यान करवामां आवे छे. पर्याय एटले तत्त्वना भेदने (8 अभेदने) कहेनार विविध शब्दो. (अर्थात् समान अर्थ बेधक विविध शब्द ते पर्याये.) त्यां त्यां बेध अने व्यवहारनी सुलभता माटे पर्यानुं व्याख्यान करवामां आवे छे. आवष्यवृत्तिमां फ्रा ईत्यादि (बारमी) गाथानी अवतरणिकामां कह्युं छे केतत्व, भेद अने पर्यायथी व्याख्या थाय. ए न्यायथी तरवथी अने भेदथी मतिज्ञाननुं स्वरूप कहीने हवे जुदा जुदा देशना शिष्यसमुदायने सुख-पूर्वक बोध थाय ए माटे मतिज्ञानना पर्यायशब्दोने कहेवानी ईच्छावाळा (ग्रंथकार) कहे छे." [4] इत्थं चात्र शब्दनयः साम्प्रताख्य एव पर्यवसितो न तु समभिरूढः, तेन पर्यायशब्दानभ्युपगमात् , शब्दमेदेनार्थमेदाभ्युपगमः खलु तदर्थ इति; न चैतन्मतेऽपरिश्राविभेदसङ्गतिरपि, तुल्यप्रवृत्तिनिमित्तकतयोपस्थितानामेवार्थभेदस्यानेनाभ्युपगमात्, अच्छवित्वापरिश्रावित्वादीनां च सामान्यविशेषभावेन भिन्नप्रवृत्तिनिमित्तकत्वादिति । किञ्च समभिरूढाभिमतैर्भेदैः घटपटादिवद् विशकलितैः पर्यवसितैः किं स्नातकस्य विशेषणीयमपि । न च 'साम्प्रताश्रयणेऽप्येवं पञ्चविधत्वमनुपपन्नम् , प्रदेशदृष्टान्तेन पञ्चविधत्वस्य व्यवहारेणैवाश्रयणात्' इति वाच्यम् , तत्र भिन्नविषये पञ्चविधत्वस्य व्यवहारकृतस्य व्यवहारेणैवाश्रयणेऽप्यत्रैकस्मिन् विषये शब्दकृतस्य तस्य शब्देनाश्रयणे विरोधात; अस्तु वा शब्दोपगृहीतव्यवहारेणैव तथाऽभिधानमिति, तथा च भगवतीवृत्त्या समं विरोधः, तत्र "शक्रपुरन्दरादिवत्" इत्यनेन समभिरूढनयस्यैवाभिधानाच्छकपुरन्दराद्यर्थमेदस्य तदुदाहरणत्वादित्यत आह भगवैवित्तीइ पुणोऽतग्गुणविनाणओ स्मासाओ। एवं चेव य इटुं, पज्जायपरं व ठियवयणं । / 47 ॥ x जे धर्म विवक्षित वस्तुने छोडीने अन्यमां न रहे, ते विवक्षित वस्तुने असाधारण धर्म छे, जेमके जीवने ज्ञानधर्म छवने छोडीने बीजी कोई वस्तुमां न होवाथी ज्ञानधम जीवने असाधारणु धर्म छे. + जेना अभावमां जे न रहे ते तेने व्याप्यधर्म कहेवाय. जेमके ज्ञान जीवना अभावमां (अछवामां) न रहे माटे ज्ञान जीवनो व्याप्यधम छे. ए व्यायुधम जेमां जेमां होय ते बधा ते वस्तुना भेदो छे. जेमके एकेन्द्रिय, बेइ. तेई. चौरिं. अने पंचेंद्रिय ए बधामां ज्ञान छे, माटे ए बधा जीवभेद छे. - अहीं वात तमे वावनानाशा-अहीं तमे ना स्थाने तवा पाठ हेवो जोईए. कारणके भेद होय तो समाने अर्थ केवी रीते थाय ? अभेद होय ते समान अर्थ थाय, साधु अने मनि ए बे शब्दो मां भेद-असमानता होय तो ते पर्याय न बने. साधु अने मुनिमां अभेद समानता छे, माटे ज ते बंने शब्दो एक व्यक्तिना पर्यायवाचक che. * Page #186 -------------------------------------------------------------------------- ________________ [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवाद युते 'bharas'ti । भगवतीवृसौ पुनः 'अतद्गुणविज्ञानतः समासात्' अतद्गुणसंविज्ञानबहुबीहिसमासमाश्रित्य शक्रपुरन्दरादिवदित्यत्रेहाऽपोहादिवदित्यर्थस्यैवाश्रयणादित्यर्थः, 'एतदेव' गम्मतुपतिमेव 'इम्' मित्रेतम्, 'वा' अथवा स्थितववर्' रापुरन्त्राविवित्ति चयास्थित्व्च्न्ण् 'पर्यायपरं ' यथा शक्रपुरन्दरादयः पर्यायशब्दास्तथाऽच्छविकाशचलादयः पर्यायशब्दा एवेति सम्मुखीन एवार्थो न तु समभिरूढ विषयाभिधानमेतदिति न कोऽपि विरोधः ॥ 47 ॥ 204 आ प्रमाणे अही" शब्दनय तात्पर्यानी दृष्टिए सांप्रतनय ज निश्चित छे, समभिरूढ नय नहि. कारणके ते नय पर्यायशब्दोने स्वीकार करता नथी. शब्दभेदथी अभेद (=वस्तुमां भेद) मानवा ए समभिरूढना अथ छे. [सांप्रतनय नृप, भूप, राजा वगेरे पर्यायशब्दोमां अभेद स्वीकारता नथी. ज्यारे समभिरूढ नय पर्यायवाची शब्दोमां पण व्युत्पत्तिभेदथी अर्थभेदने माने छे. आथी तेना मते नृप, भूप, राजा वगेरे शब्दोना अर्थ (वास्थ्य पदार्थ) पण जुदा जुदा छे. आ नय जे मणुसानुं रक्षण करे ते नृप, जे पृथ्वीनु पालन करे ते भूप, जे राजचिह्नोथी शाले ते राजा, एम व्युत्पत्तिभेदे वस्तुमां भेद माने छे.) समभिरूढ नयना मते नातकना अपरिश्रावी (वगेरे) भेदनी संगति पण नहि थाय, कारणके समभिरूढ नय जे शब्दानु प्रवृत्तिनिमित्त समान छे, ते शब्दमां पण (व्युत्पत्तिभेदथी) अभेद माने छे. तेना मते अछवी, अपरिश्रावी' वगेरे शब्दोनु सामान्य-विशेष भावथी प्रवृत्तिनिमित्त भिन्न छे, माटे ते एकाक नथी. [जेमके-घट कुंभ, कळश वगेरे शब्दोनुं जलधारण रूप प्रवृत्तिनिमित्त समान छे, ज्यारे द्रव्य, पृथ्वी, जल वगेरेनुं प्रवृत्तिनिमित्त भिन्न छे. कारणके तेमां सामान्य-विशेष भावे भेद छे. द्रव्य सामान्य छे, तेआ पृथ्वी अने जल विशेष छे. सामान्य-विशेषभावमां प्रवृत्तिनिमित्त भिन्न हाय. प्रस्तुतमां अछवी वगेरे भेदा स्नातकना छे. तेमां स्नातक सामान्य che ane achavI vagere विशेष छे. अछवी वगेरेमां प्रवृत्तिनिमित्त क्रमशः परपीडा कन्तु वा भाव, एकांत शुद्धि, घातीकम सत्ताना अभाव, शुद्धज्ञान धारकता अने क बंध करॢ वा भाव छे.] समभिरूद्ध नयना मते घट, पट आदिनी जेम भिन्न रूपे निश्चित थयेला अछवी वगेरे भेदो स्नातकने विशेषित पण शुं करे ? अर्थात् स्नातकने कया धर्मरूप विशेषणथी युक्त करे ? अर्थात् जेम घट पट्टा पने विशेषित करे नहि, तेम अछवी आदि भेदो स्नातकने विशेषित करी zake nahi. (jema dravya ane jala e be vacce सामान्य-विशेषभाव छे, तेआ जल द्रव्यने विशेषित करे छे, अर्थात् "A द्रव्य जळरूप छे" एम द्रव्यने जळ विशेषित करे छे, तेम समभिरूढ नयना मते अछवी वगेरे भेदोमां सामान्य-विशेषभाव पण न हेआवाथी ते भेदो स्नातकने विशेषित kare nahi.) Page #187 -------------------------------------------------------------------------- ________________ [ Rav gurutatvavinizcaye तृतीयोल्लासः ] * प्रदेशदृष्टांतथी स्नातकना पांच भेदा व्यवहारथी ज छे, एथी सांप्रतनयथी पण पांच भेद नहि घटे. उत्तर:-ज्यां प्रदेशदृष्टांतथी पांच भेद छे; त्यां भिन्न विषयमां व्यवहारथी करायेला पांच भेद व्यवहारथी ज स्वीकारवा छतां अही एक विषयमां शब्दथी करायेला पांच प्रकारे शब्दनयथी स्वीकारवामां न आवे ता विराध आवे. अथवा शब्दनयथी स्वीकृत (=शब्दयुक्त) व्यवहारनयथी ज पांच कहेवा. पुण आम मानवामां भगवतीनी टीका साथे विराध आवे छे. त्यां शकपुर दरादिवत् '. ए प्रयेआगथी समभिरूढ नयनुज कथन कर्युं छे. प्रश्न:-भगवतीनी वृत्तिमां समभिरूढ नयनु ज कथन छे. एवा नि य केवी रीते करी शकाय ? उत्तरः-(शत्रपुन्दरायमेकस्य तवुरा रळवा=) शक्र, पुरन्दर आदि शब्दोमां अभेद ए ज समभिक्तनुं उदाहरण छे. अर्थात् समभहनय शक्रे, पुरन्दर आदि शब्दोना अर्थ भिन्न माने छे. भगवतीनी वृत्तिमां शक, पुरन्दर आदिना दृष्टांत तरीके उल्लेख छे. आथी भगवतीवृत्तिमां पांच भेदो समभिरूढ नयथी छे एवा निण्य थाय छे. ए रीते भगवतीवृत्तिनी साथे विराध नथी एम कहे छेः-कारणके भगवतीवृत्तिमां ataguNasa'vijJAna X बहुव्रीहिने आश्रचीने शक्रपुर दरादिवत् ए स्थळे ईहा-अपेआह आदिनी जेम ए प्रमाणे ज अथ छे, अर्थात् जेम ईहा-अपेआह वगेरे मतिज्ञानना bhe che, tema achavI vagere स्नातकना भेदो छे. आथी अमे जेनुं समर्थन कर्युं छे तेज अथ (भगवतीवृत्तिमां) अभिप्रेत छे. अथवा 'zakrapura'dAdivat' ए यथास्थित वचन छे, (बहुव्रीहि समास नथी,) अने पर्यायबाधक che, arthAt jema za, pura'dara vagere पर्याय शब्दो छे तेम अविक, अशखल वगेरे पर्याय शब्दे ज छे. आम अथ + सामे ज रहेला छे. समभिरूढ नयने आश्रयीने आ कथन नथी. आथी केइ विराध नथी. [47] * प्रदेशदष्टांत अनुयागद्दार सूत्रमां उपक्रमना त्रीजा प्रमाणुद्रारमां भावद्रारना नय विभागमां (148मा सूत्रमां) छे. x जेमां विशेषणुने विशेष्यमां बेध थाय (=विशेष्य विना विशेषणु न रही शके) ते tadguNusa'vijJAna बहुव्रीहिं छे. [तंत्र=दुत्रीऔ मुळस्त्र=गुळीमृतस्य विशेषळस्त्र संविज्ञानं विशेष्यवातन्द्रयेळ चोषनुं यंत्र] जेमके स्त्री मळी. यस्य सम्यो नौः। आ तद्गुणु सविज्ञान बहुव्रीहिं छे. अहीं विशेष्य मळदमां विशेषणभूत लांभा कानना खेआध थाय che. baLada (vagere) विना लांबा कान स्वतंत्र न रही श. स्वित्रा आय: यस्थ सचित्रजी: चैत्र:' आ अतद्गुणु सविज्ञान भहुव्रीहिं छे. अही` चैत्रमां काळा बळद नथी. काळा बळद चैत्रथी अलग छे. चैत्र विना काळा बळद रही शके छे, + खेआलतां ज जे अर्थनी प्रतीति थाय ते अथ संमुखीत कहेवाय. Page #188 -------------------------------------------------------------------------- ________________ 176] [ स्वोपनवृत्ति-गुर्जरभाषाभावानुवादयुते कृता स्नातकप्रज्ञापना । पूर्ण प्रशापनाद्वारम् । अथ वेदद्वारमाह वेओ थीवेआई, तत्थ पुलाओ उ होइ थीव्ज्जो। बौसपडिसेवगा पुण, हवंति सव्वेसु वेएसु ॥ 48 ॥ 'ओऽत्ति । 'वेदः' स्त्रीवेदादित्रिविधः-स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्चेति । तत्र पुरुषरमणाभिलाषः स्त्रीवेदः, स्त्रीरमणाभिलाषः पुरुषवेदः, उभयाभिलाषश्च नपुंसकवेद इति । तत्र पुलाकस्तु 'तुः' एवकारार्थों भिन्नक्रमश्च स्त्रीवर्ज एव, स्त्रीवेदः खल्वसौ न भवति, तत्र तथाविधलब्धेरभावात् । पुरुषवेदे नपुंसकवेदे च भवति । नपुंसकवेदस्त्वसौ स ज्ञेयो यः पुरुषः सन्नपुंसकवेदो वर्द्धितकत्वादिना भवति न तु स्वरूपेण, अत एव-"पुरिसणपुंसकवेयए वा होज" त्ति सूत्रम् । पुरुषः सन् यो नपुंसकवेदको न स्वरूपेणेत्येतदर्थः । बकुशादिष्वपि नपुंसकवेदकत्वमित्थमेव भावनीयम् । 'बकुशप्रतिसेवको' बकुशप्रतिसेवनाकुशीलो पुनः सर्वेष्वपि वेदेषु भवतः । पुलाकबकुशप्रतिसेवनाकुशीला अवेदकास्तु न भवन्ति, तेषामुपशमक्षपकश्रेण्योरभावादिति द्रष्टव्यम् ॥ 48 ॥ स्नातकनी प्ररूपण करी. प्रज्ञापना द्वार पूर्ण थयुं. हवे वेद द्वार कहे छे - वेद वेद, पुरुषवेद, नपुंसक एम त्रण प्रकारे छे. पुरुष साथे मिथुनसेवननी ईरछा ए आवे छे. स्त्री साथे मिथुनसेवननी इच्छा ए पुरुषवेद छे. उभय साथे मैथुनसेववानी ईच्छा ए नपुंसकद छे. पुलाकने स्त्रीवेद न होय. कारण के वेदीने. तेवी लब्धि न प्रगटे. आथी पुलाकने पुरुषवेद के नपुंसकवेद होय. जे पुरुष होवा छतां लिंगछेद आदिथी नपुंसकदवाळो बने ते नपुंसकवेदी अहीं जाण, अर्थात् कृत्रिम नस समन्व, मथी नघुस नलि. माथी । 'पुरुषणपुंसकवेयए वा होज' ="जन्मथी पुरुष छतां लिंगछेद आदिथी थयेल नपुंसकदवाळामां हेय" एवुं (भगवतीनुं) सूत्र छे. बकुश आदिमां पण नपुंसकवेदनी आ प्रमाणे ज विचारणा करवी. बकुश अने प्रतिसेवनाकुशील बधाय वेरवाळा होय. पुलाक, बकुश अने प्रतिसेवनाकुशील अवेदी न होय. कारण के तेमने उपशमणि के क्षपकश्रेणि न होय. (तेथी ते अवेदी न डोय.) [48] सकसामो अ तिवेओ, भणिओ उवसंतखीणवेओ वा । उवसंतखीणवेओ, णिग्गंथो तक्खएहाओ ॥ 49 ॥ 'सकसाओऽत्ति । 'सकषायश्च' कषायकुशीलश्च त्रिवेदो भणितः प्रमत्ताप्रमत्तापूर्वकरणगुणस्थानानि यावत् । अनिवृत्तिबादरे सूक्ष्मसम्पराये च उपशान्तेषु वेदेषु उपशान्तवेदः, क्षीणेषु च तेषु क्षीणवेदो वा । निर्ग्रन्थस्तु न सवेदो भवति किन्तूपशान्तवेदः क्षीणवेदो वा, श्रेणिदयेऽपि तस्य भावात् । 'स्नातः' स्नातकः 'तत्क्षये' वेश्ये क्षीणवेद एवेत्यर्थः ॥ 49 ॥ Page #189 -------------------------------------------------------------------------- ________________ [ 177 गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] कषायकुशीलने प्रमत्त, अप्रमत्त, अपूर्वकरण गुणस्थान सुधी त्रणे वेद होय छे. पछी अनिवृत्ति बादर अने सूमसंपरामां वेदो उपशांत थतां उपशांतवेद अथवा क्षीण थतां क्षीणवेद होय छे. निर्गथे सवेद न हय, किंतु उपशांतवेद के क्षीणवेद होय छे. कारणके ते बंने श्रेणिवाळा होय छे. बेमांथी कोईपण एक श्रेणिमां होय छे. स्नातक क्षीणवेद ज होय. [4] उक्तं वेदद्वारम् । अथ रागद्वारमाह-- रागो कसायौदओ, पुलायबउसा कुसीलभेआ a। तत्थ सरागा णिग्गंथण्हायगा हुंति गयरागा ॥ 50 ॥ 'रागोऽत्ति । रागो नाम कषायोदयोऽत्राधिकृतो न तु साभिष्वङ्गं चित्तम् । अप्रमत्तादौ माध्यस्थ्यदशायां तदभावेऽपि सरागत्वस्यैव व्यवहारात् । तत्र पुलाकबकुशौ 'कुशीलभेदौ च' प्रतिसेवनाकुशीलकषायकुशीलाख्यौ सरागौ । निम्रन्थस्नातकौ च गतरागौ, तयोः कषायोदयाभावात् । केवलं निग्रन्थ उपशान्तकषायवीतरागः क्षीणकषायवीतरागो वा, स्नातकच क्षीणकषायवीतराग एवेति विशेषः ॥ 50 ॥ वार युवरावा2 4 छ: अहीं राग शब्दथी कषायने उदय विरक्षित छे, रागवाळुं चित्त नहि. कारणके अप्रमत्त दि गुणस्थानमां माथथ्य अवस्थामां रागवाळुं चित्त न होवा छतां सरागी तरीके ज व्यवहार थाय छे. पुलाक, बकुश कुशील सरागी होय. निग्रंथ अने स्नातक वीतराग होय छे. कारणके तेमने कषायने उदय न होय, पण तेमां आटली विशेषता छे के-निग्रंथ उपशांतकषाय वीतराग के क्षीणकषाय वीतराग पण होय, ज्यारे स्नातक ते क्षीणकषाय ज वीतराग होय. [50] उक्तं रागद्वारम् । अथ कल्पद्वारमाह कप्पो ठियाऽठियप्पा, जिणकप्पाई व तत्थ सव्वे वि । कप्पे ठिएऽठिए चिय, पढमो तह थेरकप्पम्मि ॥ 51 ॥ 'कप्पोऽत्ति । कल्पः स्थितास्थितात्मा द्विविधः । 'तत्र' आचेलक्यादिषु दशसु पदेष्ववश्यमवस्थाने स्थितकल्पः प्रथमपश्चिमतीर्थकरसाधूनाम् । अनियततयाऽवस्थाने चैतेषु स्थितास्थिततयाऽस्थितकल्पो मध्यमतीर्थकरसाधूनाम् । 'वा' अथवा 'जिनकल्पादिः' जिनकल्पः स्थविरकल्पश्चेत्यर्थः, 'तत्र' कल्पद्वारे वक्तव्ये ऽसर्वेऽपि' पुलाकादयः स्थितेऽस्थिते च कल्पे भवन्ति, सर्वतीर्थकरकाले तेषां भावात् । इदं च स्थितास्थितकल्पविचारमाश्रित्योक्तम् । जिनकल्पस्थविरकल्पविचारे तूच्यते-'तथा' इति समुच्चये, 'प्रथमः' पुलाकनिम्रन्थः स्थविरकल्प एव भवति न तु जिनकल्पः कल्पातीतो वा, तदुक्तं पञ्चनिन्थ्याम्-" par3hamo u therakappe'tti / zu. 23 Page #190 -------------------------------------------------------------------------- ________________ 278] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते उत्तराध्ययनवृत्तौ तु-"स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाकः स्थविरकल्पे वा जिनकल्पे वा न तु या चागमः-पलाए णं भंते ! कि जिणकप्पे होजा थेरकप्पे होजा कप्पातीते होजा? गोअमा ! जिणकप्पे वा होज्जा थेरकप्पे वा होज्जा णो कप्पातीते होज्जत्ति । अन्ये वाहः -स्थविरकर एव" इति मतद्वयं लिखितमस्ति । पाठस्तु प्रज्ञप्तौ-"णो जिणकप्पे होज्जा थेरकप्पे होजा जो कप्पातीते होज्जा" इत्येवं दृश्यते । वृत्तौ च न किञ्चिदत्रोदृङ्कितमस्ति प्रत्युत वृत्तिकृता ग्रन्थान्तरे स्थविरकल्प एवोक्तोऽस्तीति पाठभेदादिनिबन्धन मतद्वयम् , अन्यतो वा कुतश्चिद्धेतोरिति न सभ्य वाच्छीमः । रागद्वार कह्युं. हवे कद्वार कहे छे : कल्पना sthita ane asthita ema be प्रकारो छे. जे अवश्य एटले नियत होय, जेनुं अवश्य पालन करवानुं ज होय ते स्थित, अने जे अनियत होय ते स्थितास्थित रूप होवाथी अस्थित कहेवाय छे. पहेला अने छेल्ला तीर्थ करना साधुओने स्थित कल्प होय छे. मध्यम तीर्थंकरना साधुओने अस्थित ka9प होय छे. - अथवा जिनकल्प अने स्थविरक95 एम पण ka95ना बे भेदो छे. पुलाकादि पांचे स्थित अने अस्थित बंने ka95मां हाय. कारणके सर्व तीर्थकरोना कालमां आ पांचे होय. स्थित-अस्थित कल्प संबंधी विचारणाने आश्रयीने आ कह्युं. जिनकल्प अने विर कल्पनी विचारणुं तो आ प्रमाणे छे-पुलाक स्थविरकल्पी ज होय, जिनकल्पी के * कपातीत न होय. paMcanigra"thI प्रकरणमां कह्युं छे के तमो 3 शेर #rQ="पहेले पुलाक स्थविरकल्पी हेय" उत्तराध्ययनवृत्ति प्रमाणे तो "स्थविरक95 आदि कल्पनी अपेक्षाए तो पुलाक स्थविरक9पी के जिनकल्पी हेय, पण कपातीत न होय." आगम (भगवती)मां आ प्रमाणे छे -हे भगवंत! पुलाक जिनकल्पी हेय, विरकल्पी हेय के कल्पातीत होय? हे गौतम! पुलाक जिनक9पी हेय के स्थविरकल्पी होय, पण कल्पातीत न होय." बीजाओ ते कहे छे के "(पुलाक) स्थविरक9पी ज हेय." आ प्रमाणे बे मत लख्या छे. भगवतीमां पाठ ते "पुलाक स्थविरक9पी होय, जिनकल्पी के कल्पातीत न होय" एवो जोवामां आवे छे. एनी टीकामां कांई पण लख्युं नथी. बलके वृत्तिकारे अन्य ग्रन्थमां पुलाकने स्थविरकल्पी ज कह्यो छे. आ प्रमाणे पाठभेद आदिना कारणे be mata che, ke anya कोई कारणथी छे, एम अमे निश्चय करी शकता नथी [51] सकसाओ तिविहो वि य, कप्पाईआ nniyNtthysinnaayaa| बौसपडिसेवगा. पुण, जिणकप्पे थेरकप्पे वा ॥ 52 ॥ * कपातीत एटले कल्पथी ( मर्यादाथी) रहित. वळी, मन:पर्यवज्ञानी, अवधिज्ञानी, चौदपूर्व धर, दशपूर्वधर वगेरे कल्पातीत hoya che. Page #191 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye चतुर्थोल्लासः ] [[ 202 'सकसाओऽत्ति । 'सकषायः' कषायकुशीलत्रिविधोऽपि भवेत्-जिनकल्पवर्ती स्थविरकल्प वर्ती कल्पातीतश्चेति । तत्र कल्पातीतत्वं छद्मस्थसकषायतीर्थकरस्य कल्पातीतस्य सम्भवात् समर्थितमभयदेवमूरिभिः, वस्तुतः सामर्थ्ययोगवतो धर्मसंन्यासे प्रवर्त्तमाने उपरितनगुणस्थानेषु क्षायोपशमिकानां जिनकल्पस्थविरकल्पधर्माणामभावात्कल्पातीतत्वमेव स्वात्ममात्रविश्रान्तचारित्रयोगादुपजायते, अत एव सूक्ष्मसम्परायेऽपि कल्पातीतत्वमेवेष्टम् , तदुक्तं bhagavatyAm"sAmAiasaMjae णं भंते ! किं जिणकप्पे होज्जा येरकप्पे होज्जा कप्पातीते होजा ? गोअमा ! जिणकप्पे वा होज्जा जहा कसायकुसीले तहेव गिरवसेसं, छेओवट्ठावणिओ परिहारविसुद्धीओ अ जहा बउसो, सेसा जहा NiyaMTho"tti । इदं च सूक्ष्ममीक्षणीयमध्यात्मग्रन्थविद्भिः । निर्ग्रन्थस्नातको कल्पातीतो, जिनकल्पस्थविरकल्पधर्माणामभावादेव । बकुशप्रतिसेवको पुनर्जिनकल्पे स्थविरकल्पे वा भवतो न तु कल्पातीतौ, क्षपकश्रेण्यभावेन धर्मसंन्यासाभावादिति बोध्यम् ॥ 52 / / कषायकुशील जिनकल्पी, स्थविरकल्पी अने कपातीत एम त्रण प्रकारे होय छे, छद्रस्थ सकषायतीर्थकर कपातीत होय ए दृष्टिए श्री अभयदेवसूरिजीए कषायकुशीलमां कपाती पणानुं समर्थन कर्युं छे. परमार्थथी ते सामर्थयेगवाळाने धम संन्यास प्रवर्तमान होय त्यारे उपरना गुणस्थानमां जिनकल्पना अने स्थविरकल्पना क्षापशमिक धर्मोनो अभाव थवाथी अने मात्र आत्मामां ज स्थिरतारूप चारित्रने वेग थवाथी कपातीतपणुं ज घटे छे. आथी ज सूमसं5राय गुणस्थानमां कपातीतपणुं ज ईट छे. भगवती (श. 25 उ 7) मां कह्युं छे के -"हे भगवंत ! सामायिकचारित्री जिनक9पमां होय ? स्वविकल्पमां हेय के कपातीत हेय ? हे गौतम! जिनकल्पमां पण हेय वगेरे जेम कषायकुशीलमां कह्युं छे तेमज संपूर्ण कहेवुं. छेदो पस्थापनीय अने परिवार विशुद्धिनी विचारणुं बकुशनी जेम जाणवी. बाकीना (सुमसं5राय-यथाख्यात) चारित्रीनी विचारणुं निग्रंथनी जेम जाणवी." अध्यात्म ग्रंथना ज्ञाताओए आ विषयने सूक्षम रीते विचारो. निग्रंथ अने स्नातक कपातीत छे. कारण के जिनकल्प अने स्थविरकल्पना (क्षापशमिक) धमे ते बेमां हेता नथी. बकुश अने प्रतिसेवनाकुशील जिनक9पी के स्थविरकपी होय, पण कपातीत न होय. कारणके तेमने क्षपकश्रेणि न होवाथी धर्मसंन्यास न होय. [52]. करुं पाम् अथ =आरित्रामां-- ' पंचविहं तु चरितं, पढमा खलु तिनि तत्थ पढमजुगे । चउसु कसायकुसीलो, णिग्गंथसिणायगा चरमे ॥ 53 ॥ 'पंचविहं तु' त्ति । चर्यते निवृत्ताश्रवेनात्मनेति चारित्रम् , तत् तु सामायिकादिकं + धर्मसंन्यास योगनुं वर्णन छठ्ठा परिशिष्टमां करवामां आव्युं che.' Page #192 -------------------------------------------------------------------------- ________________ 180 ( स्वोपनवृत्ति-गुर्जरभाषाभावानुवादयुते पञ्चविधं प्रसिद्धमेव । तत्र 'प्रथमाः खलु त्रयो निर्ग्रन्थाः' पुलाकबकुशप्रतिसेवनाकुशीलाः 'प्रथमयुगे' सामायिकच्छेदोपस्थापनीयरूपचारित्रद्वये भवतः । कषायकुशीलः 'चतुर्यु' सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपरायेषु भवति । निर्ग्रन्थस्नातको 'चरमे' सौत्रक्रम प्रामाण्यादन्तिमे यथाख्यातचारित्रे भवतः । / 53 / / कल्यद्वार कह्युं. हवे चारित्रद्वार कहे छे - आश्रमथी निवृत्त थयेल आत्मा जेने आचरी शके ते चारित्र. ते चारित्रना सामायिक वगेरे पांच भेदे प्रसिद्ध ज छे. तेमां पुलाक, बकुश अने प्रतिसेवनाकुशील सामायिक अने छेदपस्थापनीय ए बे चारित्रमां होय छे. कषायकुशील यथा ख्यात सिवायनां चार चारित्रमां होय छे तथा निर्गथ अने स्नातक यथा ख्यात चारित्रमां डाय छे. [43] उक्तं चारित्रद्वारम् । अथ प्रतिसेवनाद्वारमाह-- पडिसेवणा उ सेवा, संजलणोदयवसेण प्द्दिकूला। मूलुत्तरपडिसेवी, तत्थ पुलाओ ण विवरीओ ॥ 54 ॥ 'पडिसेवणा उत्ति । 'प्रतिसेवना तु' सज्वलनोदयवशेन प्रतिकूला यथास्थिताचारविपरीता सेवा । तत्र पुलाको मूलोत्तराणां-मूलोत्तरगुणानां प्रतिसेवी भवति, अन्ततो मानसिकातिचारस्यापि यथासूक्ष्मेन सता सेवनात् । 'न विपरीतः' नाप्रतिसेवकः, तदुक्तम्-पुलाए णं भंते ! किं पडिसेवए होज्जा अपडिसेवए होज्जा ? गोयमा ! पडिसेवए होज्जा णो अपडिसेवए होज' त्ति॥54॥ चारित्रद्वार कह्युं. हवे प्रतिसेवना द्वार कहे छे - प्रतिसेवना एटले संजवलन कषायना उदयथी थतुं चारित्राचारनी मर्यादाथी विपरीत आचरण. तेमां पुलाक मूलत्तर गुणेने प्रतिसेवी होय छे. कारणके ते बीजे कई देव न लगाडे ते पण छेवटे यथासूम बनीने मानसिक अतिचारनुं सेवन ते करे छे. (भगवतीमै) घुछ 3-"हे मात ! पुसा प्रतिसेयर आय 4 अप्रतिसेव आय ? गौतम ! प्रतिसेव हाय, अप्रतिसे24 न हाय." [54] पुलाकस्य मूलोत्तरगुणप्रतिसेवकत्वमेवोक्तं विवृणोति-- पंचण्हं अण्णयरं, पडिसेवंतो उ होइ मूलगुणे । उत्तरगुणेसु दसविहपञ्चक्खाणस्स अण्णयरं ॥ 55 ॥ 'paMcaNhaM'ti / मूलगुणे पश्चानामाश्रवाणां प्राणातिपातादीनामन्यतरं प्रतिसेवमानः पुलाको भवति, उत्तरगुणेषु 'दशविधस्य' कोटीसहितादिभेदभिन्नस्य नमस्कारसहितादिभेदभिन्नस्य वा प्रत्या. ख्यानस्यान्यतरत् प्रतिसेवमानः, उपलक्षणत्वाचास्य पिण्डविशुद्धधादिविराधकत्वमप्युत्तरगुणेषु सभाव्यते ॥ 55 ॥ Page #193 -------------------------------------------------------------------------- ________________ कुतविनिचशे चतुथाश ] ए पुलाकनी ज उक्त मूळ-उत्तरगुणनी प्रतिसेवनानुं विवरण करे छे - प्राणातिपात आदि पांच आश्रोमांथी कोई एकनुं सेवन करनार मूलगुणमां प्रतिसेवी छे. कोटिसहित आदि भेदथी भिन्न के नवकारशी आदि भेदोथी भिन्न प्रत्याख्यानना केई एक दषनुं पण सेवन करनार उत्तरगुणमां प्रतिसेवी छे, अने आना उपलक्षणथी उत्तरगुणोमां पिंडविशुद्धि आदि संबंधी विराधनानी पण संभावना छे. [55] अत्र सम्मतिं प्रदर्शयन् ग्रन्थान्तरोक्तं समुच्चिनोति इय भगवईइ भणियं, अण्णत्थ पराभिओगओ छण्हं । पडिसेवगो उ इट्ठो, मेहुणमित्तस्स एगेसिं ॥ 56 ॥ 'इयत्ति । इतीदं भगवत्यां भणितम् , तथा च तदालापः-"जै पडिसेवए होज्जा. किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होज्जा ? गोयमा ! मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवाए मूलगुणपडिसेवमाणे पंचण्हं आसवाणं अण्णयरं पडिसेवए होना । उत्तरगुणपडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेवए, hoja'tti । 'अन्यत्र' ग्रन्थान्तरे 'पराभियोगतः' बलात्कारात् 'षण्णाम्' पश्चानां मूलगुणानां रात्रिभोजनस्य च प्रतिसेवकः पुलाक इष्टः । एकेषामाचार्याणां मते पराभियोगान्मैथुनमात्रस्य प्रतिसेवक इष्टः । तथा चोक्तमुत्तराध्ययनवृत्तौ---"इदानी प्रतिसेवना पञ्चानां मूलगुणानों रात्रिभोजनस्य च पराभियोगात्-बलात्कारेणान्यतम प्रतिसेवमानः पुलाको भवति. मैथनमेव इत्येके । प्रज्ञप्तिस्तु--'पुलाए' णं पुम्च्छा जाव मूलगुणपडिसेवमाणे पंचण्हं आसवाणं अण्णयरं पडिसेविजा. उत्तरगुणपडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेविज्जा" इति । नियुक्ती तु -"मूलगुणासेवओ पुत्राओ रूचेताववोत्तम् 16 / आ विषे एक ग्रंथनी साक्षी बताववा साथे अन्य ग्रंथमां कहेलुं पण जणावे छे - आ (=उपर्युक्त) भगवतीमां कह्युं छे. तेने आला आ प्रमाणे छे - (हे भगवंत! पुलाक) जे प्रतिसेवक होय ते मूलगुणप्रतिसेवक होय के उत्तरगुणप्रतिसेवक होय ? गौतम ! मूलगुच्छप्रतिसेवक होय अने उत्तरगुणप्रतिसेवक पण हेय. मूलगुणमां प्रतिसेवा करनारो पांच आश्रामांथी कोई एक आश्रवने प्रतिसेवक हय, उत्तरगुण मां प्रतिसेवा करनारे दश प्रकारना प्रत्याख्यानमांथी केईपण प्रत्याख्यानने प्रतिसेवक होय.' अन्य ग्रंथमां बळात्कारथी पांच मूलगुणोनो अने रात्रिभोजनने प्रतिसेवक पुलाक पण ईट छे अने केई आचार्यना मते ते बलात्कारथी मात्र मैथुननो प्रतिसेवक पुलाक पण ईष्ट छे. उत्तराध्ययनवृत्तिमां कह्युं छे के-"हवे प्रतिसेवना (द्वार) कहे छे. तेमां पांच मूलगुण अने रात्रिभोजन एमांना केईपण देशनुं बीजाना दबाणथी (बळात्कारथी) प्रतिसेवन करनार पुलाक बने छे. के ते (बलात्कारथी, मात्र मैथुननुं ज प्रतिसेवन करनार पुलाक bane che ema kahe che." भगवतीमां ते पुलाक संबंधी प्रश्ननो उत्तर आ प्रमाणे छे-"मूलगुणमां प्रतिसेवन करनार पांच आश. मांथी कोईपण आश्रवनुं सेवन करे अने उत्तरगुणनुं प्रतिसेवन करनार दश प्रकारना पच्चखाणमांथी कोईपण पच्चखाणुनुं प्रतिसेवन करे". नियुक्तिमां ते "मूलगुणनुं आसेवन करनार पुलाक छे. एटलुं ज कह्युं che. [56] Page #194 -------------------------------------------------------------------------- ________________ 82 ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते उत्तरगुणे बउसो, भणिओ पडि सेवगो पुलागसमो । अण्णत्थ देह उसो पणती दुहवी ॥ 57 ॥ 'उत्तरगुणे ऽति । बकुश उत्तरगुणेषु । 'प्रतिसेवकः' प्रतिसेवनाकुशीलच 'पुलाकसमः ' पुलाकवन्मूलोत्तरगुणप्रति सेवकः प्रज्ञप्तावभिहितः, तथा च तदालापः - - "ब उसे णं पुच्छा, गोयमा ! पडि सेवए होज्जा णो अपडिसेवए होज्जा, जै पडिसेबए होज्जा कि मूलगुणपडिसेवए होज्जा उत्तरगुणपडि सेवाए होजा ? पुच्छा, गोमा ! णो मूलगुणपडि सेवए होज्जा उत्तरगुगपडि सेवए होजा, उत्तरगुणपड दस विहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा, पडिसेवणाकुसीले जहा पुलाए "त्ति । 'अन्यत्र' ग्रन्थान्तरे 'देहबकुशः' शरीरबकुशः 'द्विधासेवी' मूलोत्तरगुणप्रति सेवी भणितः तथा च पठ्यते उत्तराध्ययनेषु - " मूलगुणउत्तरगुणे सरीरबउसो मुणेयन्वो" त्ति । तथा नित्यमुपकरणाकाङ्क्षी प्रतिकारसेव्युपकरणवकुश उत्तरगुणानामेव प्रतिसेवक इत्यपि द्रष्टव्यम्, तदुक्तम् -- " चित्तवत्थासेवी, पराभिओगेण सो भवे बउसो "त्ति ॥ 57 ॥ बकुश उत्तरगुणामां प्रतिसेवक हाय छे, प्रतिसेवनाकुशील पुलाकनी जेम मूल-उत्तरगुणामां प्रतिसेवक हाय छे, एम भगवतीमां कह्यु छे. तेना आलावा आ प्रमाणे छेः--"जङ्कुशसमधी पृरछा (तेनो उत्तर या प्रमाणे:-) हे गौतम ! बकुश प्रतिसेवक होय, अप्रतिसेवक न होय. जो प्रतिसेवक होय ता मूलगुणप्रतिसेवक होय के उत्तरगुणप्रतिसेवक हाय ! ए पृच्छा, (उत्तर आ प्रमाणे:--) हे गौतम ! मूलगुणप्रतिसेवक न होय, उत्तरगुणुप्रतिसेवक होय. उत्तरगुणनी प्रतिसेवा करता खकुश दश प्रकारना प्रत्याख्यानमांथी कोईपण प्रत्याख्याननी प्रतिसेवा करे. प्रतिसेवना कुशीलमां पुलाकनी जेम जावुं." अन्यग्रंथमां शरीरकुशने मूल-उत्तरगुणु प्रतिसेवी कह्यो छे. उत्तराध्ययनमां आ प्रमाणे पाठ छेः "शरीरबकुश मूलगुणु-उत्तरगुणुमां प्रतिसेवक जाणुवा." तथा सदा (सारा) उपकरणानी आकांक्षावाळा अने प्रतिकारसेवी (=सारां वस्त्रो मळे तेवा उपासेआ करनार) उपकरण खकुश उत्तरगुणेआना ज प्रतिसेवक हेय एम जाणवु'. (उत्तरा. भाष्यमां) कह्युं छे केजे खीन्नता आग्रहथी पशु सु दर अथवा (विविध रंगवाळा) वस्रोना उपभाग करे ते मडुरा होय." [ 57 ] पडि सेवग अ उत्तरगुणे थोवं विराहणं कुवं । हाय कसायकुसीला, णिग्गंथा पुण अपडिसेवी ॥ 58 ॥ 'पडिसेवगो a'tti । 'प्रतिसेवकश्च' प्रतिसेवनाकुशीलच उत्तरगुणेषु स्तोकां विराधनां कुर्वन् भणितः, यदुत्तराध्ययनवृत्ति:- " प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काञ्चिद्विराधन प्रतिसेवते " इति एतदपि मतान्तरम् । स्नातककषायकु शीलनिर्ग्रन्थाः पुनरप्रतिसेविनः, तथा Page #195 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः j [183 चागमः--"कसायकुसीले पुच्छा, गोयमा ! णो पडिसेवए होजा अपडिसेवए होजा, एवं णियठे वि, एवं सिगाए वि" ॥ 58 प्रतिसेवनाकुशीलने उत्तरगुणेमां DI विराधना करनार कह्यो छे. आ विषे उत्तराययनवृत्तिमां आ प्रमाणे छेः-प्रतिसेवनाकुशील मूलगुणनी विराधना करतो नथी, उत्तरगुणेमां कंईक विराधना करे छे. आ पण मतांतर छे. कषायकुशील, स्नातक अने निग्रंथ अप्रतिसेवी छे. आ विषे आगम (भगवती) आ प्रमाणे कहे छे -"कषायकुशील अंगे प्रश्न, (तेनो उत्तर आ प्रमाणे) हे गौतम ! कषायकुशील प्रतिसेवक न हय, अतिसेवक होय. ए प्रमाणे निग्रंथमां पण छे अने ए प्रमाणे स्नातकमां पण छे." [58] अनाक्षेपमाह-- नणु संजलणाणुदए, ऐआरा आगमम्मि णिहिट्ठा । तो स कसायकुसीलो, कहमप्पडिसेवगो भणिओ ॥ 59 ॥ 'naNu'tti / ननु सज्वलनानामुदयेऽतिचारा आगमे निर्दिष्टाः, तथा चावश्यकवचनम-"सवे विय ऐआरा संजलणाणं तु उदयओ hu~ti"tti, 'तत्' तस्मात् स कषायकुशीलः कथमप्रतिसेवको भणितः 1 तस्य सज्वलनोदयवत्त्वेन प्रतिसेवकत्वसम्भवात् । / 59 / / अही पूर्वपक्ष कहे छे संजवलन कषायना उदयमां आगममां अतिचारे कह्या छे. आ विषे आवश्यक वचन (A. नि. गा. 112) आ प्रमाणे छे-"बधा य अतिचारे संजवलन कषायना उदयथी थाय छे. आथी कषायकुशीलने अप्रतिसेवक केम कह्यो ? ते संजवलन कषायना उदयवाळो होवाथी तेनामां प्रतिसेवाने संभव छे. [59]. कह तस्सासबलत्तं, णेवं पडि सेवगा य कह णिच्चं । हुंति पुलागाईआ, ते सुद्धा किं ण कैया वि ? ॥ 6 ॥ 'kaha'tti / कथं च 'तस्य' कषायकुशीलस्य 'एवम्' अप्रतिसेवकत्वेऽभ्युपगम्यमानेऽशबलवत्त्वं न स्यात् ? तदेव स्यादित्यर्थः, कथं च नित्यं प्रतिसेवकाः पुलाकादयो भणिताः ? किं न कदाऽपि ध्यानादिदशायामपि ते शुद्धा न भवन्ति ?, न तावदित्थमिष्टम् , ध्यानादिदशायां शुद्धत्वस्याभ्युपगमात् जिनकल्पादीनामतिचारत्यागस्य तत्र तत्र प्रदर्शितत्वाचः तथा च तेषामप्रतिसेवकत्व(तेषां प्रतिसेवकत्व)निषेधो न युज्यते किन्तु भजनाप्रतिपादनमेव युज्यत इत्यर्थः ॥ 60 ॥ कषायकुशीलमां प्रतिसेवानो अभाव स्वीकारवामां आवे तो तेनुं अशबलपणुं ज सिद्ध थाय, तथा पुलाक वगेरेने सदा प्रतिसेवक केम कह्या ? शुं ते क्यारे पण ध्यान वगेरे दशामां पण शुद्ध हेता नथी ? माटे आ ईष्ट नथी, कारणके ध्यान वगेरे दशामां शुद्धिने स्वीकार कर्यो छे, अने जिनक9पी वगेरेमां अतिचारेने त्याग करवानुं पण Page #196 -------------------------------------------------------------------------- ________________ 684 ] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते त्यां त्यां जणाव्यु छे. " तेथी कषायकुशीलेआमां प्रतिसेवाना निषेध चेआग्य नथी, किंतु भजनानुं (=विकल्पनुं) प्रतिपादन ज चेआग्य छे. [60] मूलगुणासेवित्ते कह वा चरणस्स होइ सदहणं । ति सबलो मूलगुणे भणिओ तुरिए अणायारी ॥ 61 ॥ 'मूलगुणा से वित्ते ऽति । मूलगुणासेवित्वे कथं वा पुलाकानां चरणस्य सतः श्रद्धानं भवति ?, यतो मूलगुणे 'त्रिषु' अतिक्रमव्यतिक्रमातिचारेष्वापद्यमानेषु शबलो भणितः, 'तुरीये' चानाचारे आपद्यमानेऽनाचारी भणितः, तदाह दशाचूर्णिकृत् - "मूलगुणेसु आइमेसु तिसु भंगेमु सबलो भवै, चत्थभंगे सव्वभंगो, तत्थ अचरिनी चेव भवै । उत्तरगुणेसु चउसु वि ठाणेमु सबलो "त्ति । तथा शकटादिष्टान्तैरपि मूलगुणभङ्गस्य तत्कालमेव चारित्रनाशकत्वमुक्तम्, तथा तुर्यत्रतभङ्गे सर्वव्रतभङ्गः सर्वैरपि प्रतिपन्नः, इष्यते चान्यतराश्रवसेवित्वं पुलाकप्रतिसेवक योरिति कथं तस्य चारित्रम् ? कृत्ति । / 6 / / "मूलगुणना आसेवनमां पण पुलाकामां चारित्र छे" एवी श्रद्धा केवी रीते थाय ? कारणके मूलगुणमां अतिक्रम, व्यतिक्रम, अतिचार ए त्रण प्राप्त थाय त्यां सुधी शमल कह्यो छे. पण चाथे अनाचार प्राप्त थतां ते तेने अनाचारी कह्यो छे. दशाश्रुतस्कंधमां चूर्णिकार कहे छे के-"मूलगुङ्गमां प्रथमना (अतिक्रमादि) त्रण भांगाए सेवनारा शखल गणाय छे, चेआथा भ ंगामां ता सभंग थाय छे. अर्थात् अनाय रथी ता अचारित्री ज थाय छे. उत्तरगुणामां चारे य स्थाने सेवनार शखल थाय छे." तथा मशक, शकट वगेरेनां दृष्टांताथी पणु मूलगुणाना भंग तत्काल ज चारित्रना नाश kare che ema kahyu` che. तथा चेआथाव्रतना भंगमां सत्रताने भग बधाएए मान्या छे. ता पुलाक अने प्रतिसेवनाकुशील पांच आश्रवेआमांथी कोइपण आश्रवनु सेवन करे छे ए ईष्ट छे=मान्य छे, ते तेवा पुलाकने चारित्र केवी रीते हाय ? [61] समाधित्सुराह- भन्न नियठाणक, णिययं पडि सेवगत्तमण्णं वा । पडि सेव सहावो, एसोऽपडि सेवगे णत्थि ॥ 62 ॥ 'manna'tti / 'मळ्यते' त्रोत्तर ट्रीयते, प्रतिज्ञेयत्वमन्यथा (म्युं. वा" a) प्रतिज्ञेवत्व * आनाथी ए जणाव्यु के पुलाक वगेरे जे जे देषा सेवनारा छे, ते पण कयारेक निर्दोष पण ' हाय छे. जिनकल्पी वगेरे जे देष सेवनारा नथी, ते पण कयारेक दोष सेवे छे, एटले जिनकल्पादिनुं जीवन निरतिचार हेआत्रा छतां तेमां अतियारे स*भव छे, तेम कषायकुशीलमां पण प्रतिसेनाना संभव छे. तथा पुलाक वगेरे कयारेक कचारेक ज दाषा सेवनारा छतां प्रतिसेवक छे, तेम कायकुशील पणु कचारेक ज दाष सेवे छे, ते तेने पण प्रतिसेवक कहेवा जोइए. Page #197 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः j 28 वा 'नियतं' पुलाकादिकषायकुशीलादिस्थानानतिक्रमेण स्थित 'निजस्थानकृतं' स्वस्वसंयमस्थानकृतं न तु सज्वलनोदयतदभावमात्रजनितम् , विकलस्य कारणस्य कार्यानिष्पादकत्वात् , तथाविधसंयमस्थानानामेव सज्वलनोदयतदभावसहकृतानां प्रतिसेवनाऽप्रतिसेवनाधर्मनिष्पादकत्वव्यवस्थितेः, तथा चाह--प्रतिसेवके यः कदाऽपि प्रतिसेवमानोऽवगतस्तज्जातीये 'एषः' प्रतिसेवकत्वलक्षणः स्वभावः । अप्रतिसेधके खल्वयं नास्ति । / 62 ॥ आनुं समाधान करवानी इच्छावाळा ग्रंथकार कहे छे - तमारा प्रश्ननो उत्तर आ प्रमाणे छे-प्रतिसेवकपणुं (=अतिसेवा) अने अप्रतिसेवकपणुं (=अतिसेवाने अभाव) पुलाक वगेरेना अने कषायकुशील वगेरेना पोतपोताना संयम-स्थानने आश्रयीने थाय छे. मात्र संजवलनना उदय के अनुदयने आश्रयीने नथी थतुं. कदापि न्यून कारण कार्य न करी शके. संजवलनना उदय अने अनुदयथी करायेलां तेवा प्रकारनां संयम स्थाने ज प्रतिसेवनाना अने अप्रतिसेवनाना पर्यायने उत्पन्न करी शके छे, एवो सिद्धांत छे. ते ज प्रमाणे अहीं पण (प्रस्तुत कलेकना उत्तरार्धमां) कहे छे के प्रतिसेवक एटले के जेने क्यारेक पण प्रतिसेवना करतो जाणवामां आव्यो होय, तेनी जातिवाळामां दोषसेवन करवाने स्वभाव छे अप्रतिसेवकमां तेवो देष सेववाने स्वभाव nathI.X[62] निमति इय मुत्तप्पामण्णा, स कसायकुसीलओ अपडिसेवी । णासबलत्तं तम्मि u, कम्मोदयओ णियंठे व्व ॥ 63 ॥ 'iya'tti / 'इति' उक्तप्रकारेण 'सूत्रप्रामाण्यात्' सौत्रनिर्देशस्यापर्यनुयोज्यत्वात्स कषायकुशीलोऽप्रतिसेवी युज्यते, तथाविधचारित्रस्थानस्वाभाव्येन तज्जातीये कदाऽपि प्रतिषेवणानुपलब्धेः; न चैवं तस्मिन्नापादितमशबलत्वं युक्तम् , निर्ग्रन्थ इव कर्मोदयतः शबलत्वस्यैव घटमानत्वात् , प्रतिषेवणाभावमात्रेणाशबलत्वे निर्ग्रन्थस्याप्यशबलत्वप्रसङ्गात् , इष्यते चाशबलत्वं स्नातकस्यैवागम इति ॥ 63 ॥ उपसंहार करे छे - आ रीते सूत्रप्रामाण्यथी कवायकुशल अप्रतिसेवी छे ए कथन एग्य छे. कारणके तेवा संचमस्थानना स्वभावथी कषायकुशील जातिवाळामां क्यारे पण प्रतिसेवनां देखाती नथी. 4 आनाथी ए कह्युं के-जे प्रतिसेवके छे ते ज्यारे देष न सेवे त्यारे पण तेओमां देषसेवनने स्वभाव रहे छे. जे अप्रतिसेवक छे, ते क्यारेक ज देष सेवे ते पण तेमां देवसेवनने स्वभाव नथी. आ कारणे कवायकुशीलने अप्रतिसेवक कह्यो ए बराबर छे. कारणके प्रतिसेवन करवाने तेने स्वभाव नथी, रु. 24 Page #198 -------------------------------------------------------------------------- ________________ 286 ] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते प्रश्न:-A रीते तेआ कषायकुशीलमां अशमलपणानी (शुद्ध चारित्रनी) सिद्धि थै, ते थयेआग्य छे ? उत्तरः-ना. निग्रंथनी जेम कर्मना उदयथी तेमां शखलपणु' (शुद्ध-अशुद्ध अने) घटे ज छे. प्रतिसेवनाना अभावमात्रथी जो अशखलपणुं हाय ता निग्र थमां पण अशखलपणुं मानवुं ज पडशे अने आगममां ते स्नातकमां ज अशमलपणुं' ईष्ट मान्युं छे. अही` सूत्रप्रामाण्य एटले सूत्रमां जे कह्यु हेय ए शका करवा चेग्य नथी ज, किन्तु श्रद्धा करवा चाग्य छे. [63] अतिदेशेन दूषणान्तरमुद्धरति णिच्चपडि सेवक्तं, मूलगुणासेवणे वि चरणं च । एवं सहावसिद्धं, णेयं परिगिज्झ सुत्ताणं ॥ 64 ॥ 'Nicca'tti / नित्यप्रतिसेवकत्वमप्येवं पुलाकादीनां स्वभावसिद्धं ज्ञेयम्, न तु सर्वा प्रतिसेवानियम एव मनोवाक्कायसंवृतस्य बकुशादेर्धर्म्यध्यानोपगतस्य निरस्तसमस्तसङ्कल्पविकल्पस्य चिन्मात्रविश्रान्तप्रतिबन्धस्यान्यप्रति सेवानुपलब्धेः । तथा मूलगुणासेवनेऽपि पुलाकादीनामेवं चरणं सूत्राज्ञां परिगृह्य स्वभावसिद्धं ज्ञेयम्, तदशायामपि तेषां चारित्रपातप्रतिबन्धकसंयमस्थानसत्त्वात् । क्वचिदेवमन्यथाभावदर्शनेऽपि मूलगुणभङ्गे चारित्रभङ्गनियमस्य सार्वत्रिकस्याविरोधात्पराभियोगादिना वा मूलगुणभङ्गेऽपि तेषां चारित्राक्षतिः, सूत्रप्रामाण्यात् तथाविधसंयमस्थानानुरोधेन तथाविधचारित्रपरिणतेरविरोधात्, तदुक्तमुत्तराध्ययनवृत्तौ -- "अत्र च यत् पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तत् जघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयम्" इति ॥ 64 ॥ (हवे 60 मी गाथामां जणावेला) अन्य दूषणने पण अतिदेश (भलामण) द्वारा दूर करे छेः पुलाक आदिनुं नित्यप्रतिसेवकपणुं' (=सदा दाषा सेवनारा छे e) पण स्वभावसिद्ध जाणवुं. अर्थात् तेना तेवा स्वभाव छे, ते पुलाक वगेरे सदाय प्रतिसेवा करे छे एवा नियम नथी. कारणके मन-वचन-कायाथी संवृत (=सावद्य प्रवृत्तिथी रहित), धर्मांध्यानने पामेला, समस्त sa"kalpavikalpAthI रहित, मात्र आत्मामां ज स्थिर बनेला अंकुश वगेरेनी (पण) अन्य (=स्वभाव सिवाय खीजी) प्रतिसेवा जेवामां आवती नथी. तथा मूलगुणामां प्रतिसेवन करवा छतां पुलाकामां चारित्र रहे छे, ए कथन पण आ रीते सुत्राज्ञाना प्रमाणु तरीके स्वीकार करीने स्वभाव सिद्ध जाणवु'. कारणके मूलगुणप्रतिसेवन वखते पण तेओ चारित्रथी पतन न थवा दे तेवा' sa'camasthAnAmAM रहेला हाय छे. आ रीते कथारेक मूलगुणना भंगमां पण चारित्रना भंग न थता होवा छतां "मूलगुणना भंगमां चारित्रना भग थाय" ए सार्वत्रिक नियमने विआध नथी. अथवा मलात्कार आदिथी मूलगुणना भंगमां पण चारित्र अखरहित रहे छे, कारणके * Page #199 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 87 सूत्रप्रामाण्यथी तेवा प्रकारना sa`yamasthAnAnA अनुसरणथी तेवा प्रकारना चारित्रपरिणामना विराध मनाता नथी. उत्तराध्ययनवृत्तिमां कह्यु` छे के " मूळगुणु-उत्तरगुणुना विराधक होवा छतां पुलाक आदिने निग्रंथ तरीके जे कह्या छे ते सयमस्थानाने आश्रयीने कह्या छे. जधन्य, जधन्यतर, उत्कृष्ट, उत्कृष्टतर इत्यादि भेदथी असख्य सयमस्थाने छे अने चारित्रना परिणाम सचमस्थान स्वरूप छे. (तेथी तेएमां जधन्य सयमस्थान पण संभवित छे) एम विचारवुं." [64] उक्त प्रतिसेवनाद्वारम् । अथ ज्ञानद्वारमाह- नाणं मनाई, तत्थ पुलाओ अबउससेवी य । दुति व केवली खल, पहाओ सेसा चउमु भज्जा ॥ 65 ॥ 'नाणं ति' / ज्ञायतेऽनेन वस्त्विति ज्ञानं मतिज्ञानादि पञ्चविधम् । तत्र पुलाकः 'बकुशासेविनौ च' बकुशप्रतिसेवना कुशीलौ चेत्येते ' द्वयोः ' मतिज्ञानश्रुतज्ञानयोः 'त्रिषु वा' मतिश्रुतज्ञानेषु भवन्ति । 'स्नातः ' स्नातकः खलु 'केवली' केवलज्ञान एकस्मिन्नैव भवति । 'शेष' कषायकुशीलनिर्ग्रन्थौ चतुर्षु ज्ञानेषु भाज्यौ, तथाहि - तौ द्वयोत्रिषु चतुर्षु वा भवतः, द्वयोर्भवन्तौ मतिश्रुतयोः, त्रिषु भवन्तौ मतिश्रुतावधिषु, अथवा मतिश्रुतमनः पर्यायेषु चतुर्षु भवन्तौ च मतिश्रुतावधिमनः पर्यायेषु द्रष्टव्याविति ॥ 65 ॥ प्रतिसेवना द्वार कह्यु'. हवे ज्ञान द्वार कहे छेः जेनाथी वस्तु ओळखाय ते ज्ञान. आ ज्ञानना मति आढि पांच भेदो छे. पुलाक, बकुश, प्रतिसेवना कुशीलने मति-श्रुत ए बे अथवा अवधि सहित त्रण ज्ञाना होय छे. स्नातकने एकज केवळज्ञान हेआय छे. कषायकुशील अने निग्रंथने मति-श्रुत ए ए अथवा भति-श्रुत-अवधि भति-श्रुत- मनःपर्यव खेम ऋणु, अथवा भ्ति-shrut-अव्धिमन:पव ए चार ज्ञान पण हेआय छे. [65] ज्ञानप्रस्तावाज्ज्ञानविशेषं श्रुतं विशेषेण चिन्तयन्नाह पढमस्स जहन्नेणं, तैयं आयारवत्थु णवमस्स । पुवस्सुको सेणं, पुनाई नव त्तिपन्नत्ती ॥ 66 ॥ 'paDhamassa'ti / 'प्रथमस्य' पुलाकनिर्ग्रन्थस्य जघन्येन श्रुतमाचारवस्तु तृतीयं नवमस्य पूर्वस्य सम्बन्धि, उत्कर्षेण च पूर्णानि नवपूर्वाणीति प्रज्ञप्तिराह, तथा च तदालाप:- "पुलाए णं भंते! केवैयं सुयं अहिज्जेज्जा ? गोयमा ! जहणणेणं णवमपुण्वस्स तइअमायारवत्युं उक्कोसेणं णवपुव्वाई अहिज्जेज्ज" ति ॥ 66 ॥ ज्ञानना प्रसंगथी ज्ञानविशेष श्रुतनी विशेषपणे विचारणा करे छे: पुलाकने श्रुत जघन्यथी नवमा पूर्वनी त्रीजी आचार वस्तु, उत्कृष्टथी संपूर्ण नवपूर्व हाय एम भगवतीसूत्र कहे छे. तेना आलावा आ प्रमाणे छे-"हे भगवंत ! Page #200 -------------------------------------------------------------------------- ________________ 168 [ स्वीपशवृत्ति-गुर्जरभाषाभावानुवादयुते पुलाक केटलुं श्रुत भणे ? हे गौतम! जधन्यथी नवमा पूर्वनी त्रीजी आचार वस्तु अने उत्कृष्टथी नप पूर्वा लणे" [1] उक्कोसेण दस त्ति य, भणियं अण्णस्थिमस्स सुअनाणं । बौसकुसीलणियंठा, पवयणमाउसु जहन्नेणं ॥ 67 ॥ 'ukkoseNa'tti / उत्कर्षेण दश पूर्वाणीति भणितम् 'अन्यत्र' ग्रन्थान्तरे 'अस्य' पुलाकस्य श्रुतज्ञानम् , तथा चोक्तमुत्तराध्ययनेषु--"दसपुध्वधरुकोसा, पडिसेब पुलाय बउसा यत्ति एतद्विवरणेऽप्युक्तम्- "पुलागब उसपडिसेवणाकुसीला य उक्कोसेणं bhinnadasapuvvadhara"tti बकुशकुशीलनिग्रन्थाः श्रुतमपेक्ष्य जघन्येन प्रवचनमातृषु भवन्ति, अष्टप्रवचनमातृपरिपालनरूपे चारित्रेऽष्टप्रवचनमातृज्ञानस्यावश्यमपेक्षितत्वेन तदर्थमष्टप्रवचनमातृप्रतिपादकश्रुतस्य जघन्यतोऽप्यपेक्षणीयत्वात् । एतच्च "अट्ठण्हं पवयणमाईणं" एतस्य यद्विवरणसूत्रं तदवसीयते । यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययन तद् गुरुत्वाद्विशिष्टतरश्रुतत्वाच्च न जघन्यतः संभवति । बाहुल्याश्रयं चेदं श्रुतप्रमाणम् , तेन न माषतुषादिभिर्व्यभिचारः, तेषां गुरुपारतन्त्र्यमात्रस्यैव ज्ञानत्वाभिधानादिति वृद्धसम्प्रदायः ॥ 67 ॥ अन्यग्रंथमां पुलाकनुं उत्कृष्टथी श्रुतज्ञान दशपूर्वे कह्युं छे. उत्तराध्ययनमां कह्युं छे के-"प्रतिसेवक, पुलाक, बकुश उत्कृष्टथी दशपूर्वधर हेय." एनी टीकामां पण कह्युं छे ke"pulAka, बकुश अने प्रतिसेवनाकुशील उत्कृष्टथी कंईक न्यून दश पूर्वधर होय." पुलाक, बकुश अने निग्रंथने जघन्यथी अष्टप्रवचनमाता संबंधी श्रुतज्ञान होय. कारणके चारित्र अष्टप्रवचनमाताना पालन रूप छे, तेथी एना पालन माटे आठ प्रवचनमातानुं ज्ञान अवश्य जरूरी छे, अने अष्ट प्रवचनमाताना ज्ञान माटे अष्टप्रवचनमाताने जणावनारुं श्रुत जघन्यथी पण जरूरी छे. प्रश्न:- अष्ट प्रवयनमाताने विना श्रुत 4यु छ ? उत्तर:-अदृण्हं वळमै ए पदेनुं विवरण करनार सूत्र ते श्रत समजाय छे, उत्तराध्ययनसूत्रमां अष्टप्रवचनमातृक नामनुं जे अध्ययन छे ते मेटुं होवाथी अने घणुं विशिष्ट कृत होवाथी जघन्यथी ते संभवतुं नथी. श्रतनुं आ कह्युं ते प्रमाण पण घणुं भागे छे. एथी मासतुष आदिमां (तेटलुं पण ज्ञान न होवा छतां, विरोध नथी, कारणके तेमने मात्र गुरुनी आधीनता (गुरुने समर्पित बनी जवुं) ए ज ज्ञान कह्युं छे. आ प्रमाणे वृद्धस प्रहाय छे. [17] बौसपडिसेवगाणं, पुब्बाइं दसेव hu~ti उक्कोसं । णिग्गंथकसाईणं, चौदस पहाओ सुआईओ ॥ 68 ॥ 'bausapaDisevagANaM'ti / बकुशप्रतिसेवकयोः पूर्वाणि दशैव भवन्त्युत्कर्षतः । 'निर्ग्रन्थकषायिणोः' निम्रन्थकषायकुशीलयोश्चतुर्दश पूर्वाण्युत्कर्षतो भवन्ति । 'स्नातः' स्नातकः श्रुतातीतः, केवलज्ञानोदये श्रुतज्ञानविगमात् , "नट्ठम्मि य छाउमथिए नाणे" इति वचनात् ॥ 68॥ Page #201 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये चतुर्थोल्लासः । [ 282 बकुश अने प्रतिसेवनाकुशीलने उत्कृष्टथी दश ज पूर्व होय. निर्गथ अने कषायकुशीलने उत्कृष्टथी चौदपूर्व होय. स्नातकने श्रुतज्ञान न होय. कारणके न इच शामरिथा ना "छाघस्थिक ज्ञानने नाश थतां (केवळज्ञान उत न थाय)" एवुं वचन छे. [68] उक्तं ज्ञानद्वारम् । अथ तीर्थद्वारमाह तित्थं चाउव्यपणे, संघे ठविअम्मि होइ तत्य पुणो । तित्थम्मि तिणि पढमा, तित्थातित्थे उ अंततियं । / 69 ॥ 'तित्थति तीर्यतेऽनेन संसारसागर इति 'तीर्थ' प्रवचनम् , तदाधारत्वाच्च चतुर्विधः श्रमणसङ्घोऽपि तीर्थमुच्यते, तत इदमाह-चतुर्वर्ण सङ्घ स्थापिते सति तीर्थ भवति । तत्र पुनर्विचार्यमाणे 'त्रयः प्रथमाः' पुलाकबकुशप्रतिसेवनाकुशीलाः निर्ग्रन्थास्तीर्थे भवन्ति । 'अन्त्यत्रिक तु' कषायकुशीलनिग्रन्थस्नातकाख्यं तीर्थातीर्थयोर्भवति । अतीर्थे च भवन्त एते तीर्थकराः स्युः प्रत्येकबुद्धा वा, तदुक्तं भगवत्याम--"पुलाए णं भंते ! किं तित्थे होज्जा अतित्थे होजा ? गोयमा ! तित्थे होजा णो अतित्थे होज्जा । एवं बौसे वि पडिसेव गाकुसीले वि । कसायकुतीले पुच्छा, गोयमा ! तित्थे वा होजा अतित्थे वा होज्जा । जै अतित्थे होज्जा किं तित्थकरे होज्जा पत्ते अबुद्धे होज्जा ? गोयमा । तित्थकरे वा होज्जा पत्तेयबुद्धे वा होज्जा । एवं णियंठे वि, एवं सिणाए vi"tti ॥ 69॥ शानद्वार कह्युं. हवे तीर्थद्वार कहे छे - जेनाथी संसाररूप सागर तराय ते तीर्थ छे. आवुं तीर्थ ते प्रवचन छे. प्रवचनना आधारे वर्तवाथी श्रमणप्रधान चतुर्विध संघ पण तीर्थ कहेवाय छे. कारणके चार प्रकारना संघनी स्थापना ए ज तीर्थ थाय छे. आ तीर्थनी विचारणामां पुलाक, बकुश, प्रतिसेवनाकुशील तीर्थमां होय छे. कषायकुशील, निग्रंथ अने स्नातक तीर्थ अने अतीर्थ बंनेमां होय. अतीर्थ मां थनारा ए (स्नातकादि) तीर्थकरो होय के प्रत्येक बुद्धो पण होय. भगवतीमां कह्युं छे के-"हे भगवंत ! पुलाक तीर्थमां हेय के अतीर्थमां होय ? हे गौतम! तीर्थमां, हय, अतीर्थ मां न होय. ए प्रमाणे बकुशमां अने प्रतिसेवना कुशीलमां पण जाणवुं. कषायशील संबंधी पृच्छा. उतर: हे गौतम ! कवायकुशील तीर्थमां पण होय अने अतीर्थमां पण होय, जे अतीथमां होय तो ते तीर्थकरो होय के प्रत्येकबुद्धो होय ? उत्तर:- हे गौतम ! ते तीर्थकरो पण होय अने प्रत्येकबुद्धो पण होय. ए प्रमाणे निग्रंथमां अने स्नातकमां पण जाणवुं." [6] ग्रन्थान्तरव्याख्याविशेषमाह सम्वेसु वि तित्थेमुं, होति पुलागाइया णियंठ ति । खुड्डागणियंठिज्जे, णिदंसियं तित्थदारम्मि ॥ 70 ॥ . संपूर्ण गाथा आ प्रमाणे छे-3quini मते न ज छावरिय वाळे राजु सेवतो, रूक्षेत्रओर्त् 3 ना ॥ (A. नि. गा. 539). छद्मस्थ अवस्थानुं ज्ञान नष्ट थतां अने अनंत केवलज्ञान उत्पन्न थतां भगवान महावीर राते महासेन उद्यानमां पधार्या. Page #202 -------------------------------------------------------------------------- ________________ 220] [ रोवर-गुर्जमामावानुवाद] 'सव्वेसु वित्ति । सर्वेष्वपि तीर्थेषु पुलाकादयो निर्ग्रन्था भवन्तीति क्षुल्लकनिम्रन्थीयेऽध्ययने तीर्थद्वारे निदर्शितम् । एतद्विवरणे चेत्थमुक्तम्--"तीर्थमिदानीम्-सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते-पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यम् , शेषास्तु तीर्थेऽतीर्थे वा इति ॥ 70 / / अन्यग्रंथनी व्याख्यामां विशेष कहे छे: बधाय तीर्थोमां पुलाक वगेरे निग्रंथे होय, एम (उत्तराध्ययनमां) क्षुल्लक निग्रंथीय अध्ययनमां तीर्थद्वारमां जणाव्युं छे. तेना विवरणमां कह्युं छे के-"हवे तीर्थ द्वारा कहेवाय छे. तेमां सर्व तीर्थकरेना तीर्थोमां पुलाकादि हेय, केई आचार्य माने छे के पुलाक, बकुश, प्रतिसेवनाकुशील सदा तीर्थमां होय, बाकीना कषायकुशीलादि तीर्थमां के अतीर्थमां पण हेय." [70] 34 तीर्थक् farvarg -- बज्झन्भंतरभे, लिंगं दव्वे य होइ भावे य । दवम्मि तिसु वि सव्वे, भावे सव्वे वि णियलिंगे ॥ 71 / / 'bajjha'tti / लिङ्ग यते-गम्यते स्वरूपमनेनेति लिङ्गम् , तच्च बाह्याभ्यान्तरभेदं द्रव्ये भावे च भवति । तत्र 'द्रव्ये' द्रव्यलिङ्गे वेषमात्ररूपे 'सर्वे' पुलाकादयः 'त्रिष्वपि' लिङ्गेषु स्वलिङ्गपरलिङ्गगृहिलिङ्गलक्षणेषु भवन्ति । भावे पुनः सर्वेऽपि निजलिङ्ग एव भवन्ति, भावलिङ्गस्य ज्ञानादिलक्षणत्वात् तस्य चाहतामेव भावात् , उक्तञ्च प्रज्ञप्तौ-"पुलाए णं भंते ! कि सलिंगे होज्जा अण्णलिंगे होज्जा गिहिलिंगे होज्जा ? गोयमा ! दवलिंग पडुच्च सलिंगे वा होज्जा अण्णलिंगे वा होज्जा गिहिलिंगे वा होज्जा, भावलिंगं पडुच्च णियमा सलिंगे hoja"tti ॥ 71 / / तीर्थद्वार कह्युं. हवे लिंगद्वार कहे छे जेनाथी स्वरूप जणाय ते लिंग (चिह्न). ते बाह्य अने अत्यंतर अथवा द्रव्य अने भाव ema be प्रकारे छे. मात्र वेष रूप द्रव्यलिंगने आश्रयीने बधा nirca"the स्वलिंग, परलिंग, गृहिलिंग ए त्रणे लिंगमां होय. भावने आश्रयीने बधाय स्वलिंगमां ( जैन लिंगमां) ज होय कारण के भावलिंग ज्ञानादि गुणे रूप छे, अने ते गुणे जैनेने ज होय. भगवतीमां कह्युं छे के "हे भगवंत ! पुलाक स्वलिंगमां होय ? अन्य लिंगमां होय के गृहिलिंगमां होय ? हे गौतम! पुलाक द्रव्यलिंगने आश्रयीने स्वलिंगमां होय अथवा परलिंगमां होय अथवा गृहिलिंगमां होय. भावलिंगने आश्रयीने नियमा स्वलिंग पां हेय." [71] भावलिङ्गस्थान्यत्रापि सत्त्वमुपपादयन्नाह जं सोहणमत्थपयं, अण्णत्थ वि होइ आयकज्जकरं । तं दिठिवायमूलं, पमाणमिय बिति आयरिया ॥ 72 ॥ * द्रव्य अने बाह्य ए बेने एक ज अर्थ छे. भाव अने अत्यंतर ए बेने एक ज अर्थ छे. वेष द्रव्यलिंग छे. आत्माना भाव ( गुणा) ए भावलिंग che. Page #203 -------------------------------------------------------------------------- ________________ gurutatvavinizcaye चतुर्थोल्लासः ] [ 3deg3 न सोळं ति । यत् 'शोमन' परमार्थमळीय अर्थवयं चनियम विषनुं 'अचत्राऽइ जैनग्रन्थातिरिक्तग्रन्थे ऽपि 'आत्मकार्यकरं ' योगदृष्टिप्राधान्येनासद् ग्रह्निरासद्वारा भावसम्यक्त्वप्राप्तिरूपाध्यात्मप्रसादकरं तत् पारम्पर्येण दृष्टिवादमूलं सत् प्रमाणम्, भागवतभावलिङ्गरूपत्वादन्येषामीदृशार्थस्य स्वातन्त्र्येण ज्ञानायोगात् । इत्थं चान्यत्रापि भावलिङ्गसम्भव इत्यस्माकं 'आचार्याः' हरिभद्रादयो ब्रुवते, व्यक्तं चैतदुपदेशपदयोगदृष्टिसमुच्चयादौ, समर्थितं चास्माभिरपि द्वात्रिंशिका प्रकरणादाविति नेह भूयान् प्रयासः ॥72 ॥ आ भावलिंग अन्यदर्शनीमां पण होय एनुं समन करे छे: अन्यत्र (अन्य स*प्रदायामां) पण जे सुंदर अ पद (यम-नियमादिना वचने) आत्मका कर छे ते दृष्टिवादमूलक हावाथी प्रमाणभूत छे, एम आचार्यों कहे छे. गाथाना आ शब्दार्थ छे. भावार्थ आ प्रमाणे छे: जैनग्रंथथी अन्य संप्रदायना ग्रंथमां पण जे जे परमाथी सुंदर यम, नियम वगेरेनुं कथन छे ते चइआगदृष्टिनी मुख्यताथी (चेआगढष्टिप्रापक होवाथी) असद्धडने दूर करीने भावसम्यफनी प्राप्ति रूप अध्यात्म रूप प्रसाद प्रगट करनारुं छे. तेनुं मूल परपराए दृष्टिवाद छे. (अर्थात् ते दृष्टिवादनुं वचन छे.) तेथी प्रमाण छे. कारणके जिनेश्वर सिवाय खीजाएने आवा अनु ज्ञान स्वतंत्रपणे थतुं न हेआवाथी ए (=अन्य ग्रंथवचन) जिनेश्वरनु ज्ञान हाआथी bhAvali'ga छे. आ प्रमाणे खीजा दशनामां भाविलंगने संभव छे. एम हरिभद्रसूरि वगेरे आपणा आचार्यो कहे छे. आ विषय उपदेशपद (गा. 92-93-94), चेआगदृष्टि समुच्चय (गा. 102) वगेरे ग्रंथामां स्पष्ट कर्यां छे, अने अमाए dvAtri'zikA प्रकरण (गा. 23 कुतर्क ग्रह निवृत्ति) वगेरेमां एनुं समर्थांन कर्युं छे. आथी अही (तेना वनने) बहु प्रयास कर्यां नथी. [72] उक्त लिङ्गद्वारम् । अथ शरीरद्वारमाह ओरालाइ सरीरं, पढमो तिसु तत्थ दो य चरमिल्ला । सविन्व बससेवी, सकसायाऽऽहारगजुआ वि ॥ 73 ॥ 'orAlAi'tti / शीर्यत इति शरीरमौदारिका दि पञ्चविधं व्यक्तम् । तत्र विचार्यमाणे 'प्रथमः' पुलाकः 'द्वौ च चरमौ' निर्ग्रन्थस्नातकौ, एते 'त्रिषु शरीरेषु' शिष्टयोर्वक्तव्यत्वादौदारितैजसकार्मणेषु भवन्ति । 'बकुशासेविनौ' बकुशप्रतिसेवाकुशीलौ सबै क्रियावपि भवतः, तथा च वैक्रियं विना त्रिषु तत्साहित्येन चतुर्षु वा भवन्तीत्यर्थः । ' सकषायाः ' कषायकुशीला आहारकता अपि भवन्ति, तथा च त्रिषु चतुर्षु पञ्चसु वा लभ्यन्त इत्यर्थः ॥ 73॥ लिंगद्वार कह्यु.. हवे शरीरद्वार कहे छे: जे नाश पामे ते शरीर. औदारिक वगेरे पांच प्रकारनुं शरीर प्रसिद्ध छे. शरीर विचारणामां पुलाक, निग्रंथ अने स्नातकने औदारिक, तेजस, काणु ए त्रणे शरीर Page #204 -------------------------------------------------------------------------- ________________ . 192] स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते हिय. बकुश अने प्रतिसेवना कुशीलने वैयि पण होय, तेथी जे वैकिय होय ते पूर्वोक्त त्रण सहित चार अने क्रिय न होय ते पूर्वोक्त त्रण शरीर होय. कषाय. कुशीलने ते आहारक पण होय, आथी तेने त्रण, चार, के पांच पण शरीर होय. [73] उक्तं शरीरद्वारम् । अथ क्षेत्रद्वारमाह खितं कम्मधराई, तत्थ पुलाओ उ कम्मभूमीए । सेसा जम्मेण तहिं, अण्णत्थ वि संहरणओ अ ॥ 74 ॥ 'khitta'ti / क्षेत्रं 'कर्मधरादि' कर्मभूम्यकर्मभूम्याख्यम् । तत्र पुलाकः कर्मभूम्यामेव नाकर्मभूमौ, तज्जातस्य चारित्राभावात् पुलाकचारित्रवतस्तत्रासंहरणाच्च । 'शेषाः' बकुशादयः 'जन्मना' उत्पादैन 'तहिति तत्र कर्मभूमावेव, स्वकृतविहारतोऽपि तत्रैव भवन्ति । संहरणतश्च 'अन्यत्रापि' अकर्मभूमावपि भवन्ति । संहरणं हि क्षेत्रान्तरात्क्षेत्रान्तरे देवादिभिर्नयनम् , तच्च कर्मभूमौ वा स्यादकर्मभूमौ वेति ॥ 74 ॥ शरी262 उघु: हवे क्षेत्रा2 थे: क्षेत्रना कर्मभूमि अने अकर्मभूमि ema be प्रकार छे. तेमां पुलाक कर्मभूमिमां ज होय, अकर्मभूमिमां न होय. कारण के अकर्मभूमिमां उत्पन्न थयेलाने चारित्र न हेय, अने पुलाक चारित्रवाळानुं अकर्मभूमिमां संहरण पण न थाय. बाकीना चार निग्रंथ जन्मथी अने स्वकृत विहारथी कर्मभूमिमां ज होय, संहरणथी ते अकर्म. भूमिमां पण होय. देव वगेरे कई एक क्षेत्रमांथी साधुने अन्य क्षेत्रमां लई जाय ते संहरण छे. आ संहरण कर्मभूमिमां के अकर्मभूमिमां पण थाय. [74] उक्तं क्षेत्रद्वारम् । अथ कालद्वारमाह उस्सप्पिणिआई, खलु, कालो जम्मेण तत्थ उ पुलाओ। तइयचउत्थसमासुं, णियमेणोसप्पिणीइ हवे ॥ 75 ॥ 'ussappiNiAI'tti / उत्सर्पिण्यादिः खलु कालः, 'तत्र' विचाच पुलाको जन्मना तृतीयचतुर्थारकयोनियमेनावसर्पिण्यां भवेत् , तदुक्तमवसर्पिणीमधिकृत्य-"जम्मणं पडुच्च णो सुसमसुसमाकाले होज्जा णो सुसमाकाले होज्जा सुसमदुसमाकाले वा होज्जा दुस्समसुसमाकाले वा होज्जा णो दुसमाकाले वा होज्जा णो दुस्समादुस्समाकाले hojja"tti ॥ 75 / / - क्षेत्रवार यु. ये सवार : उत्सपिणी वगेरे काल छे. तेनी विचारणामां पुलाक जन्मथी अवश्य अवसर्पिणीमां श्री यथा मामा डेय. मक्सपिलाने माश्रयाने (लगतीमै) 4ह्यु छ - "(पुरा) जन्मने आश्रयीने पहेला अने बीजा आरामां न होय, त्रीजा अने चोथा आरामां हय, पांचमा सने 74aa आरामा नय." [75] Page #205 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्वये चतुर्थोल्लासः ] तह पंचमे वि अरए, सम्भावेणं इमो हविज्जाहि । उस्सप्पिणी biie, taie arae cautthe ya // 76 // जम्मेणं सन्भावा, तइअचउत्थेसु चैव सो हुज्जा । ति आसु अं, दुहावि अण्णे पुणो विंति ॥ 77 ॥ ओसप्पिणी उस्सप्पिणीइ अरएस तइअतुरिए । ओसपिणिउपणिभिन्नम्मि दुहा चउत्थणिभे । / 78 / / 'taha'ti / तथा पञ्चमेऽप्यरके, अपिना तृतीयचतुर्थयोः सङ्ग्रहः, सद्भावेनायं पुलाकोस्वसर्पिण्यां भवेत्, यदागमः - " संतिभावं पडुच्च नो सुसमसुसमाए होज्जा णो सुसमाए होज्जा सुमदुसमाए होज्जा दुसमसुसमाए होज्जा दुस्समाए होज्जा णो दुस्समदुसमाए होज्ज" त्ति । तत्र तृतीयचतुर्थारकयोः सद्भावस्तज्जन्मपूर्वकः, पञ्चमे त्वरके चतुर्थारके जातः सन् वर्त्तत इति विशेषः । उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे चारके 'jammeNaM'ti उत्तरगाथास्थ पदेनेदं संबध्यते, जन्मना पुलाको भवेत्, तदुक्तमुत्स प्पिणीमधिकृत्य - "जम्मणं पडुच्च णो दुसमादुसमा - काले होज्जा दुस्समाकाले वा होज्जा दुस्समसुसमाकाले वा होज्जा सुसमदुस्समाकाले वा होज्जा णो सुसमाकाले होज्जा णो सुसमा सुसमाकाले hojja"tti । अत्र द्वितीयस्यान्ते जातस्तृतीये चरणं प्रतिपद्यते, तृतीयचतुर्थयोश्च जायते चरणं च प्रतिपद्यत इति विशेषः । सद्भावतस्तूत्सपिण्यां तृतीयचतुर्थयोरेवारकयोः 'सः' पुलाको भवेत्, तयोरेव तस्य चरणप्रतिपत्तेः, तदुक्तम् - "संतिभावं पडुच्च णो दुस्समदुसमाकाले होज्जा णो दुस्समाकाले होज्जा दुस्समसुसमाकाले वा होज्जा सुसमदुस्समाकाले वा होज्जा णो सुसमाकाले वा होज्जा णो सुसमसुसमाकाले वा हुज्ज" ति । मतान्तरमाह - 'एन' पुलाकमन्ये पुनराचार्यास्तृतीयादिषु त्रिष्वरकेषु तृतीयचतुर्थ पञ्चमेष्वित्यर्थः, 'osappiNIi'tti अनगाथास्थमत्र संबध्यते, अवसर्पिण्यां 'द्विधाऽपि ' जन्मतः सद्भावतश्च ब्रुवते । उत्स र्पिण्यां तु जन्मसद्भावाभ्यां तृतीयचतुर्थयोरेवारकयोः, तदुक्तमुत्तराध्ययनबृहद्वृत्तौ -- कालतः पञ्चापि पुलाकादयो जन्मतः सद्भावतश्चावसर्पिण्यां सुषमदुष्षमादुष्षमसुषमादुष्पमाभिधानेषु कालेषु स्युः, उत्स* र्विण्यां दुष्षम सुषमासुषमदुष्षमयोः " इति । अवसर्पिण्युत्सर्पिणीभिन्नकाले 'द्विधा' जन्मतः सद्भावतश्च पुलाकः 'चतुर्थनिभे' दुष्पमासुषमाप्रतिभागे महाविदेहे भवति । एवमन्येऽपि द्रष्टव्याः । सुषमसुषमादिप्रतिभागेषु तु देवकुर्वादिषु न सम्भवः ॥76 ॥77 ॥ 78 / / [ 193 सद्भावथी (sa'yamathI) पुलाक अवसर्पिणीमां त्रीजा, चेआथा, अने पांचमा आरामां पण हेआय. आगम (भगवती) आ प्रमाणे कहे छेः- सद्भावने आश्रयीने पहेला अने खीजा आरामां न होय, त्रीजा, चेथा अने पांचमा आरामां हाय, छठ्ठा आरामां न होय." तेमां आटली विशेषता छे के-त्रीजा-चेआथा आरामां तेना जन्मपूर्वक सद्भाव होय. पांचमा आरामां ते चाथा आरामां जन्मेल हाय ता ज हाय. उपि णीमां जन्मथी खीजा, त्रीजा, चेथा आरामां हाय. उपि णीने आश्रयीने (भगवतीमां) कह्युं che ke- 'janmane zu. 25 Page #206 -------------------------------------------------------------------------- ________________ 194] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते आश्रयीने पहेला आरामां न होय, बीजा, त्रीजा अने चोथा आरामां होय, पांचमां अने छठ्ठा आरामां न हेय." आमां आटलुं विशेष छे के बीजा आराने अंते जमेला त्रीजामां चारित्र ले. त्रीजा-चेथामां जन्म अने चारित्र पण ले. तात्पर्य के-सदभावथी उत्सर्पिणीमां त्रीजा-चोथा आरामां ज होय, कारण के ते बे आरामां ज तेने चारित्रनी प्राप्ति थाय छे. (भगवतीमां कह्युं छे के "सभावने आश्रयीने पहेला अने बीजा आरामां न होय, त्रीजा अने चोथा आरामां होय. पांचमा अने छठ्ठा आरामां न होय, (भतांतर:-) यल्स् अक्सपिलीमा त्री-याथा-पायमा मारामा म भने सद्दभाव ए बंनेथी हेय, उत्सर्पिणीमां तो जन्म अने सदभावथी त्रीजा-चोथा आरामां ज होय, एम अन्य आचार्यो कहे छे. उत्तराध्ययननी बहवृत्तिमां कह्युं छे के-"कालथी पांचेय पुलाके जन्मथी अने सर्भावथी अवसर्पिणमां त्रीजा-चोथा-पांचमा आरामां होय, उत्सर्पिणमां त्रीजा-चोथा आरामां हेय." " अवसर्पिण-उत्सर्पिणीथी भिन्नकालमां (चेथा आरा तुल्य महाविदेहमां) पुलाक जन्मथी अने सभावथी हेय. ए प्रमाणे अन्य निग्रंथ विषे पण जाणवुं. पहेला पोरे भाराम (तथा तना 241) हेपतुरे आदि क्षेत्रमा नाय. [76-77-78] बौसकुसीला ओसप्पिणीइ अरएसु जम्मसब्भावे । तैभाइसु तिमु उस्सप्पिणीइ बीआइसु य जम्मे ॥ 79 ॥ 'bausakusIla'tti / बकुशकुशीलाववसर्पिण्यां 'जन्मसद्भावे' समाहारकत्वाश्रयणात् , जन्मसद्भावयोस्तृतीयादिषु त्रिष्वरकेषु भवतः, तृतीयचतुर्थपञ्चमारकेषु भवत इत्यर्थः । उत्सपिण्यां 'द्वितीयादिषु त्रिषु' द्वितीयतृतीयचतुर्थेष्वरकेष्वित्यर्थः जन्मनि विषये भवतः । / 79 / / तइए तुरिए अ इमे, सब्भावे आइमो व्व दो चरिमा । . संहरणे अपुलाया, सव्वे सव्वेसु कालेसु ॥ 80 ॥ 'तइएऽत्ति । तृतीये तुरीये चारके 'इमौ' बकुशकुशीलौ सद्भावतो भवतः । 'आदिम इव' पुलाकनिम्रन्थ इव 'द्वौ चरमौ' निर्ग्रन्थस्नातको जन्मसत्तयोर्वक्तव्यौ । संहरणे तु 'अपुलाकाः' पुलाकवर्जिताः 'सर्वे' चत्वारो निम्रन्थाः 'सर्वेषु कालेषु' सुषमसुषमादिषु संभवति, पुलाकस्य हि पुलाकलब्धौ वर्तमानस्य देवादिभिः संहरण कर्तुमशक्यमिति तद्वर्जनम् । निम्रन्थस्नातकयोरपि च यद्यपि न संहरणसम्भवः, अपगतवेदानां संहरणाभावात् , तदुक्तम्-"समणीमवगयवेयं परिहार पुलायमप्पमत्तं च । चौदसपुन्वि आहारगं च ण य कोइ संहरै ॥1॥"त्ति तथाऽपि तयोः पूर्वसंहतयोनिग्रन्थस्नातकत्वप्राप्तौ सर्वकालसम्भवो द्रष्टव्यः, उक्तं हि-"पुलागलद्धीए वट्टमाणो ण सकिज्जइ उवसंह रिउ, तहा सिणायाइआणं जो संहरणादिसंभवो सो पुव्वोवसंहरिआणं, जओ केवलिआइणो novasaMharijjati"tti // 8 // .... . Page #207 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye चतुर्थोल्लासः । बकुश अने कुशील अवसर्पिणीमां जन्म अने सदभाव एम बंनेथी त्रीजा-चोथा पांचमा आरामां होय, उत्सर्पिणीमां जन्मथी बीजा-त्रीजा-चोथा आरामां हेय. पण संयमथी त्रीजा-चोथा आरामां होय. निग्रंथ अने स्नातकनी जन्म-सदभावथी काल प्ररूपणुं गुलाकनी जेम जाणवी. संहरणथी ते पुलाक सिवायना चारे निर्च पहेलो बीजो आर वगेरे सर्व काळमां (देवकु आदि क्षेत्रोमां) होय छे. पुलाक लब्धिमां वर्तता पुलाकनुं संहरण deve vagere na करी शके माटे अहीं "पुलाक सिवायना" एम कह्युं. प्रश्न - निग्रंथ अने स्नातकनुं पण संहरण न थाय. कारण के वेदरहितेनुं संहरण न थाय (प्र. सा. द्वार 261 गा. 1419 मां) कह्युं छे के "सावी, वेदरहित, पारिहारिक, लब्धिपुलाक, अप्रमत्त संयत, चौदपूर्व, आहारक शरीरी -आटलानुं कोई संहरण न करे." उत्तर:- तमारुं कथन सत्य छे. पण निर्गथ अने स्नातक बन्या पहेलां संहरण थाय, अने पछी त्यां गयेला निग्रंथ अने स्नातक बने, त्यारे तेमने सर्वकालने संभव जाण. कह्युं छे के-पुलाक लब्धिमां वता होय तेनुं संहरण शकय नथी. तथा स्नातक आदिना संहरण आदिने जे संभव कह्यो छे, ते स्नातकभाव आदिने पाम्या पहेलां संहरणुं थाय ते अपेक्षाए कह्यो छे. कारण के केवली वगेरेनुं संहरण थतुं नथी." [79-80] उक्तं कालद्वारम् । अथ गतिद्वारमाह पेच्चगमणं खलु गई, सा तिण्ह जहण्णओ उ सोहम्मे । पढमाणुक्कोसेणं, होइ पुलायस्स सहसारे ॥ 81 ॥ 'pecca'tti / प्रेत्य-पूर्वशरीरत्यागेन परलोके गमनं खलु गतिः । सा 'प्रथमानां त्रयाणां' निर्ग्रन्थानां पुलाकबकुशद्विभेदकुशीलानां जघन्यतः सौधर्म । उत्कर्षेण पुलाकस्य सहस्रारे गतिर्भवति, तदुक्तमे नमाश्रित्य भगवत्याम--"वेमाणिएसु उववज्जमाणे जहण्णेणं । सोहम्मे कप्पे उक्कोसेणं sahasAre"tti ॥ 81 / / / कालद्वार कह्युं. हवे गतिद्वार कहे छे - पूर्व शरीरनो त्याग करीने परलोकमां जवुं ते गति. पुलाक, बकुश अने बंने प्रकारना कुशीलनी गति जघन्यथी सौधर्म देवलोकमां थाय छे, उत्कृष्टथी पुलाकनी गति सहसारमां थाय छे. पुलाकने आश्रयीने भगवतीमां कह्युं छे के "वैमानिकमां उत्पन्न थतो पुलाक जेवन्यथी सौधर्ममां अने उत्कृष्टथी सहस्त्रारमां उत्पन्न थाय छे." [1] बौसपडिसेवगाणं, तु अच्चुएऽणुत्तरेसु स्क्साओ। अनाजुला, ते शिव जरृ जयंको । 82 | नो ऽबउसपडिसेवगाणं tu'tti । बकुशप्रतिसेवकयोस्तूत्कर्षणाच्युते गतिः, उक्तञ्च- "bause of Page #208 -------------------------------------------------------------------------- ________________ eE ] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते एवं चेव, नवरं उक्कोसेणं अच्चुए कप्पे । पडिसेवणाकुसीले जहा बौसे "त्ति । ' सकषायः ' कषायकुशील उत्कर्षेणानुत्तरेषु विमानेषु गच्छति, उक्तञ्च - " कसायकुसीले जहा पुलाए, नवरं उक्कोसेणं अणुत्तर. विमासु" ति । अजघन्यानुत्कर्षान्निर्ग्रन्थः 'तेष्वेव' अनुत्तर विमानेष्वेव गच्छति, उक्तञ्च - "नियंठे णं एवं चेव, जाव वेमाणिएसु उववज्जमाणे अजहण्णमणुकोसेणं अणुत्तरविमाणेषु उववज्जिज्ज" ति ॥ 82 ॥ खकुश अने प्रतिसेवकनी उत्कृष्टथी अच्युतमां गति थाय छे. (भगवतीमां) कह्यु` छे के बकुशमां ए प्रमाणे ज जावु. पण उत्कृष्टथी ते अच्युत देवलाकमां उत्पन्न थाय छे. प्रतिसेवना कुशीलमां बकुशनी जेम नणुवुं.'' कषायकुशील उत्कृष्टथी अनुत्तर विमानेमां जाय छे. (भगवतीमां) कह्यु छे के-"कषायकुशीलमां पुलाकनी जेम जावुं. पशु उत्कृष्टथी ते अनुत्तर विमानामां उत्पन्न थाय छे." नि थमां जघन्यथी उत्कृष्टथी एवा भेद नथी, माटे अजन्य्-अनुत्सृस्स्त्त्थी अनुत्तर विभानामा 4 लय छे. (लगवतीभां) उछु छे ! -"निर्यथभां ए प्रमाणे ज जणवुं यावत् वैमानिकामां उत्पन्न थता ते अजधन्य अनुभृष्टथी (धन्य उत्कृष्ट भेद विना) अनुत्तर विमानेआमां ज उत्पन्न थाय छे." [82] हाओ सिज्झइ एए, विराहगा हुंति अण्णयरगामी । इंदा सामाणिय तायतीसया लोगपाला वा ॥ 83 ॥ यच्व 'व्हाओऽत्ति । 'स्नातः' स्नातकः सिध्यति न त्वन्यगतौ गच्छति । 'एते' पुलाकादयः 'विराधकाः ' लब्ध्याद्युपजीवनतदनालोचनापर्यन्तविराधनाभाजः सन्तः 'अन्यतरगामिनः ' भवनपत्यादिदेवलोकगामिनो भवन्ति, विराधितसंयमानां भवनपत्याद्युत्पादस्योक्तत्वात् । निर्मन्थेऽपि विराधनां प्रतीत्यान्यतरगमनमुक्तम्- "णियंठे पुच्छा, जाव विराहणं पडुच्च अन्नयरेसु उववज्जिज्जा" इति ग्रन्थेन, तच्चारित्रान्तराव्यवधानलक्षणानन्तर्येण संभावनीयम् । यत्पुनरुक्तम्" पुलाए णं भंते! कालगए समाणे कं गई गच्छइ ? गोयमा ! देवगई गच्छइ । देवगई गच्छमाणे किं भवणवासी उववज्जिज्जा ! वाणमंतरेसु उववज्जिज्जा ? जोइसिएसु उववज्जिज्जा ? वेमाणिएसु उववज्जिज्जा ? गोयमा ! णो भवणवासीसु णो वाणमंतरेसु णो जोइसिएसु उववज्जेज्जा वेमाणिएसु उववज्जेज्ज" त्ति, तत्संयमाविराधकत्व पक्षमाश्रित्येति द्रष्टव्यम् । अविराधका इत्यग्रेतनगाथास्थ महाकृष् अविराधकाः सन्त एते इन्द्राः सामानिकास्लायस्त्रिंशा लोकपाला वा भवन्ति । तत्र पुलाक कुशप्रति सेवका अविराधका इन्द्राः सामानिकास्लायस्त्रिंशा लोकपाला वा भवन्ति न त्वहमिन्द्राः । कषायकुशीलास्त्वविराधका इन्द्रादयोऽहमिन्द्रपर्यन्ता भवन्ति । निर्ग्रन्थास्त्वविराधका अहमिन्द्रा एव भवन्तीति द्रष्टव्यम् । उत्तराध्ययनवृत्तौ वित्थमाराधनाविराधनाकृतो विशेष उच्यते--" पुलाको विराधनात इन्द्रेषूत्पद्यते, विराधना तस्त्विन्द्रसामानि कत्राय स्त्रिशलोकपालानामन्यतमेषु । एवं कुशप्रतिसेवन कुशीलावपि । कषायकुशीलः पुनरविराधनया इन्द्रेष्वहमिन्द्रेषु वा जायते, विराधनया इन्द्रादीनामन्यतमेषु । निर्ग्रन्थस्त्वहमिन्द्रेष्वेवोत्पद्यते" इति । 83 ॥ Page #209 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये चतुर्थोल्लासः ( 27 स्नातक सिद्ध ज थाय, अन्यगतिमां न जाय. जेओ लब्धिने उपयोग करे, तेनी आलोचना न करे, आयुष्यना अंते विराधना करे, ईत्यादिथी विराधक बनेला पुलाक वगेरे भवनपति आदि देवलोकमां पण जाय, कारणके जेओए संयमनी विराधना करी होय, तेओनी भवनपति आदिमां उत्पत्ति कही छे. - "निर्म*थमां पृच्छा, चावत विराधनाने आश्रयीने ते भवनपति आदि कई पण देवलोकमां उत्पन्न thAya.A (भगवती) ग्रंथना पाठथी निग्रंथमां पण विराधनानी अपेक्षाए जे भवनपति आदि देवमां गति कही, ते तेना निर्गथ चारित्रमां नहि, पण निर्गथ बन्या पहेलाना अनंतर पूर्वना अन्य चारित्रमां थयेल (करेली) विराधनाने आश्रयीने संभवे छे एम जाणवुं. भगवतीमां कह्युं छे के-प्रश्न:-"हे भगवंत ! पुलाक कालधर्म पामतां कई गतिमां जय? हे गौतम ! देवगतिमां जाय, देवगतिमां जतो ते शुं भवनवासी देवोमां उत्पन थाय ? वाणुव्यंतरमां उत्पन्न थाय ? जोतिषीओमां उत्पन्न थाय? के वैमानिकमां उत्पन्न थाय ? उत्तर- हे गौतम ! भवनवासीओमां उत्पन्न न थाय. वाणव्यंतरमां उत्पन न थाय, जतिषीओमां उत्पन्न न थाय (पण) वैमानिकमां उत्पन थाय." आ कथन संयमनी अविराधनानी अपेक्षाए जाणवुं. अविराधक पुलाक वगेरे ईंद्र, सामानिक, त्रायाइंशतुं के लोकपाल थाय, तेमां अविराधक पुलाक, बकुश अने प्रतिसेवक कुशील एटला ईद्र, सामानिक, त्रायश्चिंशतुं के लेकपाल थाय, पण अहमिंद्र न थाय. अविराधक कषायकुशील ईद्रादि चार के अहमिंद्र पण थाय. पण अविराधक निग्रंथ ते अहमिंद्र ज थाय, एम जाणवुं. उत्तराध्ययन वत्तिमां ते आराधना-विराधनाथी करायेली विशेषता आ प्रमाणे कही छे-"पुलाक अविराधनाथी ईन्द्रोमां उत्पन्न थाय छे. विराधनाथी ते ईद, सामानिक, त्रायाइंशत अने लोकपाल ए चारमांथी कोई पण एक मां उत्पन्न थाय छे. बकुश अने प्रतिसेवन कुशील पण ए प्रमाणे उत्पन थाय छे. कषायकशील अविराधनाथी इद्रोमां के अडमिंद्रोमां पण उतपन्न थाय छे. विराधनाथी इंद्र' आदि चारमांथी कोईपण एकमां उत्पन्न थाय छे. निग्रंथ ते अहसिंद्रोमां ज उत्पन्न थाय छे." [3] अविराहगा जहण्णा, पलिअपुहुत्तं ठिई हवे तिन्न्द्द्ण्। आइल्लाणुक्किट्ठा, जा जम्मि उ होइ सुरलोए ॥ 84 ॥ __'avirAhaga'tti / 'आद्यानां त्रयाणां' पुलाकबकुशकुशीलानां जघन्या स्थितिः पल्योपमपृथक्त्वमेव सौधर्मे भणिता । उत्कृष्टा तु या यस्मिन् सुरलोक भवति सा तत्र द्रष्टव्येति प्रज्ञप्त्यभिप्रायः ॥ 4 ॥ (हवे आयुष्यनी स्थिति जणावे छे.) पुलाक, बकुश, अने कुशीलनी सौधर्ममां जघन्य स्थिति पम पृथक ज कही छे. उत्कृष्ट ते जे देवलोकमां जे स्थिति) कही छे ते देवलोकमां ते स्थिति) जाणवी. आ प्रमाणे भगवतीने अभिप्राय che. [84] Page #210 -------------------------------------------------------------------------- ________________ [ स्योपशवृत्ति-गुर्जरभाषाभावानुवादयुते ग्रन्थान्तरमतमाह खुड्डागणियंठिज्जे, पलियपुहुत्तं, ठिई चउण्हं पि । सोहम्मम्मि उ भणिआ, जहन्नओ जं इमा गाहा ॥ 85 ॥ 'खुड्डागणियंठिज्जेत्ति । क्षुल्लकनिन्थीयेऽध्ययने पल्योपमपृथक्त्वं स्थितिश्चतुर्णामपि पुलाकबकुशकुशीलनिर्ग्रन्थानां जघन्यतः सौधर्मे भणिता । यदियं गाथा तत्र पठ्यते । / 85 / / अन्यग्रंथने मत कहे छे - क्षुल्लक निग्रंथीय अध्ययनमां पुलाक, बकुश, कुशील अने निग्रंथ ए चारेनी सौधर्म देवलोकमां जघन्य स्थिति पल्योपम पृथकत्व कही छे. कारणके आ (नीचे कहेवाशे ते 86 भी) गाथा त्या वांयामा आवे छे. [85] सहसार अच्चुअम्मी, अणुत्तराणुत्तरे अ मुक्खम्मि । . उकोसेणं हीणा, सोहम्मे णव उ पल्ला उ ॥ 86 ॥ 'sahasAra'tti / सहस्रारेऽच्युतेऽनुत्तरेष्वनुत्तरेषु मोक्षे च क्रमात् पुलाकादयो निम्रन्था उत्कर्षण गच्छन्ति । 'हीनाः' जघन्यगामिनस्तु सौधर्मे नव पल्योपमानि यावत् । वृत्तिकारोऽध्याह-"उपपातः पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, बकुशप्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिस्वच्युते, कषायकुशीलनिग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धे । सर्वेषामपि जघन्यं पस्योपमपृथक्त्वस्थितिषु सौधर्मे, प्रज्ञप्तिस्तु-"कसायकुसीले जहा~ पुलाए, णवरं उक्कोसेणं अणुत्तरविमाणेसु । णियंठे णं एवं चेव, जाव वेमाणिएसु उववज्जमाणे अजहणमणुकोसेणं अणुत्तरविमाणेसु उववज्जइ" स्नातकस्य निर्वाणम्" इति ॥ 86 ॥ | (ते गाथा अर्थथी आ प्रमाणे che - pulAka vagere उत्कृष्टथी क्रमशः सहस्त्रार, अचुत, अनुत्तर अने मोक्षमां जाय छे. जघन्यथी सौधर्ममां नव पल्योपम सुधी जाय छे. वृत्तिकार पण कहे छे के "पुलाकनी उत्पत्ति सहस्त्रारमां उत्कृष्ट स्थितिवाळा देवोमां थाय छे. बकुश अने प्रतिसेवना कुशीलनी उत्पत्ति अयुतमां बावीश सागामनी स्थितिवाळा देवोमां थाय छे. कषायकशील अने निर्मथनी पत्ति सर्वार्थसिद्धमां तेत्रीस सागरोपमनी स्थितिवाळा देवामां थाय छे. बधाओनी जघन्यथी उत्पत्ति सौधर्म मां पल्योपम पृथक स्थितिवाळा देवोमां थाय छे." आ विषयमां भगवतीने पाठ आ प्रमाणे छे -"कषायकुशीलमां पुलाकनी जेम जाणवुं, पण उत्कृष्टथी ते अनुत्तर विमानमां उत्पन्न थाय छे, निग्रंथमां पण आ प्रमाणे ज छे. वावत वैमानिक मां उतपनन थता ते अजघन्य-अनुकूथी अनुत्तर विमानमां ज उतपन्न थाय छे अने स्नातना भोक्ष थाय छे."[ 86] उक्तं गतिद्वारम् । अथ संयमद्वारमाह - ठाणाई संजमो खलु, ताइं असंखिज्जयाई प्त्ते। hu~ti चउण्हं ठाणं, इकं चिय दोण्ह चरिमाणं ॥ 87 ॥ Page #211 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] 'ThANAI'ti । संयमः खलु स्थानानि, संयमशब्देन संयमस्थानान्युच्यन्त इत्यर्थः । तानि च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणानन्तचारित्रपर्यायसमुदायरूपाणि हीनोत्कृष्टादिभेदान्यसङ्खयेयानि श्रेणिनिष्पादकानि भवन्तीति विवेचितं प्रथमोल्लासे । तत्र 'तानि' संयमस्थानानि प्रत्येकं 'चतुणी' पुलाकवकुशप्रतिसेवककषायकुशीलानामसङ्ख्येयानि भवन्ति । 'द्वयोश्वरमयोः' निर्ग्रन्थस्नातकयोः पुनरेकमेव संयमस्थानं भवति । यत्प्रज्ञप्ति:-- "पुलागस्स गं भंते ! केवइआ संजमट्ठाणा? गोयमा! असंखेज्जा ठाणा पण्णता, एवं जाव कसायकुसीलस्स । णियंठस्स णं भंते ! केवइआ संजमठाणा पण्णत्ता ! गोयमा ! एगे अजहणमणक्कोमए संजमट्ठाणे पण्णते । एवं सिणायस्स vi"tti ॥ 87॥ गतिद्वार घुये सयमद्वा2 हे छ: अहीं संयम शब्दथी संयमस्थाने कहेवाय छे. प्रत्येक संयमस्थानमां सर्व आकाश प्रदेशने सर्व आकाश प्रदेशथी गुणतां जेटली अनंत प्रदेशसंख्या थाय तेटला अनंत चारित्रपर्याये होय छे. आवा जघन्य, उत्कृष्ट वगेरे भेदवाळां असंख्य संयमस्थाननी एक संयमश्रेणि थाय छे, ए प्रमाणे प्रथम उलास (गा. 134 वगेरे) मां विवेचन - संचमस्थाननी विचारणामां पुलाक, बकुश, प्रतिसेवनाकुशील अने कषायकुशीलने असंख्य संयमस्थाने होय छे. निर्गथ अने स्नातकने एक ज संयमस्थान होय छे. आ विषयमां भगवतीनो पाठ आ प्रमाणे छे -"हे भगवंत ! मुलाकनां संयम स्थाने केटलां कह्यां छे ? हे गौतम! पुलाकनां संयम स्थाने असंख्य कह्यां छे एम कषायकुशील सुधी जाणवुं. हे भगवंत ! निग्रंथनां संचमस्थाने केटलां कह्यां छे ? हे गौतम! अजधन्य अनुत्कृष्ट एक ज संचमस्थान कह्युं छे. एम स्नातकनुं पण जाणवुं." [7] संयमद्वार एव पुलाकादीनां संयमस्थानाल्पबहुत्वमाह णिग्गंथसिणायाणं, तुल्लं इक्कं च संजमहाणं । अकसाइअं तो ते, pulAyabausANa'saMkhaguNA // 88 // पडिसेवगसकसायाण संखगुणिया तओ अ ते हंति । / अण्णे णिग्गंथस्स वि, असंखठाणाइं इच्छति ॥ 89 ॥ 'NiggaMtha'tti / निग्रन्थस्नातकयोः 'अकाषायिक' काषायिकाध्यवसायरहितमत एवैक कषायाणामुपशमस्य क्षयस्य वाऽविचित्रत्वेन शुद्धरेकविधत्वात् , एकत्वादेव च 'तुल्यम्' अजघन्योत्कृष्टं बहुष्वेव जघन्योत्कृष्टभावसद्भावात्संयमस्थानं भवति, तच्च सर्वतः स्तोकमित्यर्थः । ततः 'तेऽत्ति प्राकृतत्वाल्लिङ्गविपर्ययः, तानि संयमस्थानानि पुलाकबकुशयोरसङ्ख्ये यगुणानि प्रत्येक भवन्ति, चारित्रमोहनीयक्षयोपशमवैचित्र्यात् । निर्ग्रन्थस्नातकस्थानापेक्षया पुलाकस्य स्थानान्यसङ्खयेयगुणानि, ततोऽपि च बकुशस्यासङ्ख्येयगुणानीत्यर्थः । ततः 'प्रतिसेवककषायिणोः' Page #212 -------------------------------------------------------------------------- ________________ 200 ] स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते प्रतिसेवनाकुशीलकषायकुशीलयोः प्रत्येकं तान्यसङ्ख्येयगुणानि । तथा च प्रज्ञप्तिसूत्रम्-- "एएसि णे भंते ! पुलागबउसपडिसेवणाकसायकुसीलनिग्गंथसिणायाणं संजमढाणाणं कयरे कयरे जाव विसेसाहिया वा ? गोअमा ! सम्बत्थोवे णियंठस्स, सिणाय स्स एगे अजहणणुक्कोसए संजमठाणे, पुलागस्स संजमट्ठाणा असखेज्जगुणा, बौसस्स संजमठाणा असंखेज्जगुणा, पडिसेवणाकुसीलस्स संजमट्ठाणा असंखेज्जगुणा, कसायकुसीलस्स संजमट्ठाणा asaMkhejjaguNa"tti / अन्यत्राप्युक्तम्--"पुलागकुसीलाणं, सव्वजहण्णाई हुंति ठाणाई । बोलीणेहिं असंखेहिं होइ पुलागस्स बुच्छित्ती॥1॥ कसायकुसीलो उवरिं, असंखिज्जाइं तु तत्थ ठाणाई । पडिसेवणबौसे या, कसायकुसीलो तओऽसंखा ॥ 2 ॥ वोच्छिण्णो बउसो u, उवरि पडि सेवणाकसाओ अ । गंतुमसंखेज्जाइं, छिज्जइ पडिसेवणासीलो ॥ 3 ॥ उवरि गंतुं छिनै, कसायसेवी तओ हु सो णियमा । उढें एगाणं णिगंथसिणायगाणं तु ॥ 4 ॥ " त्ति । मतान्तरमाह--अन्ये आचार्या निर्ग्रन्थस्याप्यकाषायिकान्यसङ्ख्यस्थानानीच्छन्ति, प्रतिसमयं निर्जरावृद्धवैचित्र्यस्य संयमस्थानवैचित्र्याधीनत्वादुपशान्तक्षीणमोहावान्तरवैचित्र्यस्य न्याय्यत्वात् । तदुक्तं क्षुल्लकनिर्ग्रन्थीये--"उकोसओ णियंठो, जहण्णओ चेव होह णायव्वो । अजहण्णमणुक्कोसा, होति णियंठा असंखिज्जा ॥ 1 ॥ " zAntisUrayo'pyAhuH"amaGkhayeyAni संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि संयमलब्धिस्थानानि पुलाकाषायकुशीलयोः, तौ युगपदसङ्ख्ययस्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते । कषायकुशीलस्ततोऽसङ्खयेयानि स्थानान्येकाकी गच्छति । ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्खयेयानि स्थानानि गच्छन्ति । ततो बकुशो ब्युच्छिद्य्ते। ततोऽप्यसङ्खयेयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽसङ्खयेयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्द्धमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यङ्खयेयानि स्थानानि गत्वा न्युच्छिद्यते" इति ॥ 8889 ॥ आ संयमद्वारमां ज पुलाक वगेरेनां संयमस्थाननुं a5 बहत्व कहे छे: निग्रंथ अने स्नातकने अकाषायिक एटले के कषायना अध्यवसायेथी रहित (शुद्ध) संयमस्थान होय छे, आथी ज तेओने एक संयमस्थान होय छे. कारणके कषायोना उपशममां के क्षयमां विचित्रता न होवाथी एक ज प्रकारनी शुद्धि होय छे अने ए संयमस्थान एक ज होवाथी तुल्य अर्थात् जघन्य-उत्कृष्ट rU5 भेदथी रहित होय छे. कारण के जघन्य-उत्कृष्ट भेदो घणाओमां घटे. आ संयमस्थान एक ज हेवाथी ते अन्य बधा निर्चना संयमस्थानेथी a5 छे. तेनाथी पुलाक अने बकुशनां संयमस्थाने असंख्यगुण छे. आनुं कारण तेओना चारित्रमेहनीय कर्मना क्षपशमनी विचित्रता छे. भावार्थ-निर्गथ अने स्नातकना स्थाननी अपेक्षाए पुलाकनां स्थाने असंख्यगुणां छे, तेनाथी पण बकुशनां स्थाने असंख्यगुण छे. तेनाथी प्रतिसेवनाकुशील अने कषायकुशील ए बेनां प्रत्येकनां स्थाने असंख्यगुण असंख्य गुण छे. या विषयमा प्रशस्त मसती) सूत्रता पाई मा प्रभाव छ:-प्रश्न-" भगत! पुलाक, बकुश, प्रतिसेवनाकुशील, कषायकुशील, निग्रंथ अने स्नातकनां संयमस्थानमां कयां कयां संयमस्थाने विशेषाधिक होय छे? उत्तर-हे गौतम! निग्रंथ अने स्नातकनुं अजघन्य-अनुत्कृष्ट एकज संयमस्थान होवाथी ते सर्व स्तक छे, तेनाथी पुलाकनां संयमस्थाने असंगुण छे. तेनाथी Page #213 -------------------------------------------------------------------------- ________________ [ 201 गुरुतत्वविनिश्चये चतुर्थंल्लासः ] खकुशनां सयमस्थाना अस गुण छे. तेनाथी प्रतिसेवनाकुशीलनां सयमस्थाने asa`khyaguNu छे. तेनाथी कषायकुशीलनां सयमस्थाने asa`khyaguNu छएं." खीजे (उत्तराध्ययन-6 नी भाष्य गा. 11 थी 14मां) पण कह्युं छे के--'पुलाक अने कषायकुशीलने सव जधन्य सयमस्थाना होय छे. ते बंने असंख्यस्थाने सुधी साथे जाय छे, asa`khyasthA सुधी गया पछी पुलाक विराम पामे छे, (11) अने कषायकुशील त्यांथी आगळ asa`khyarathAnA सुधी जाय छे. त्यांथी आगळ खकुश, प्रतिसेवनाकुशील अने कषायकुशील ए त्रणेय असंख्यस्था। सुधी (साथे) जाय छे. (12) पछी खकुश विराम पामे छे, अने प्रतिसेवनाकुशील त्यांथी आगळ असंख्यस्थानेआ सुधी गया पछी विराम पामे छे, (13) अने कषायकुशील त्यांथी पण आगळ असौंख्य सवमस्थाना गया पछी विराम पामे छे. आनाथी उपर नित्र थ अने स्नातकनु एक सयमस्थान छे." [14] मतांतर कहे छेः अन्य आचार्या ता, निग्रंथना पणु कषायना अध्यवसायाथी रहित पण असख्य स्थानेआ माने छे, कारणके प्रतिसमय निरावृद्धिनी विचित्रता सयमस्थानानी विचित्रताने आधीन छे. (एक ज सओण्ंचमस्थानथी प्रतिसमय निरानी वृद्धि थाय नहि) उपशांतमेह अने क्षीणमाहमां आंतरिक विचित्रता (sa'yamazuddhinI तारतम्यता) चेआग्य ज छे. क्षुल्लक निशीय (उत्तरा. a. 6 गा. 239) मां कह्यु` छे केनिमयने पण (अव्यवसायथी) उत्कृष्ट अने जधन्य मानवा जोईए, अर्थात् अजधन्य अनुभृष्ट छतां निप्रथा असंख्य होय छे." श्री शांतिसूरि पण (उत्तराध्ययनमां) कहे छे के--कषाय जेमां निमित्त छे तेवां असंख्य सयमस्याना छे, तेमां पुलाक अने कुशीलने सव' जधन्य स ंचमस्थाने हाय छे, ते खते साथे असंख्यस्थान सुधी जाय छे. पछी पुलाक विराम पामे छे अने कषायकुशील एकला त्यांथी असंख्यस्थाना सुधी जाय छे. पछी कषायकुशील, प्रतिसेवनाकुशील अने बकुश ए त्रणे साथे असंख्यस्थाना सुधी जाय छे, पछी बकुश विराम पामे छे, प्रतिसेवनाकुशील त्यांथी पण असंख्यस्थाने आगळ जई ते विराम पामे छे अने कायकुशील त्यारखाद असंख्यस्थाना सुधी आगळ जईने विराम पामे छे, आनाथी उपरनां अकषायस्थानाने निथ स्वीकारे छे. ते पण असंख्यस्था सुधी जईने विराम पामे छे." (अर्थात् नि थने एक स्थान छतां निर्जरानी विचित्रताथी तेना असख्यभेदो मानवा ते युक्तियुक्त छे.) [चे] उक्तं संयमद्वारम् । अथ निकर्षद्वारमाह संजोअणं णिगासो, पुलओ सट्टाणि तत्थ पुलयसमो । हीणहिओ छट्टाणा, परठाणि कसाइणो एवं ॥ 90 ॥ 'संजोअणं 'ति । 'संयोजनं' सजातीयविजातीयप्रतियोगिकतुल्यत्वादिधर्मसङ्घट्टनं निकर्षः । तत्र विचार्यमाणे स्वस्थाने सजातीये प्रतियोगिनि पुलाकः पुलाकेन तुल्यः, तुल्यविशुद्धिकपर्यवयोगात्, हीनस्तदपेक्षयाऽविशुद्धिपर्यवयोगात्, अधिकच तदपेक्षया विशुद्धपर्यवयोगात् । तत्र हीनोऽधिकच 'षट्स्थानात् ' षट्स्थानकमाश्रित्य ज्ञेयस्तथाहि - अनन्तभागहीनो 19 सङ्ख्येयभागहीनः 2 सङ्ख्येयभागहीनः 3 सङ्ख्येयगुणहीनो 4 सख्ये यगुणहीनो 5 'नन्तगुणहीनश्च 3. 26 Page #214 -------------------------------------------------------------------------- ________________ 202 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते 6 इति । तथाहि-असद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवान दश सहस्राणि 10000, तस्य सर्वजीवानन्तकेन शतपरिमाणतया कल्पितेन भागे हृते शतं लब्धम् 100, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि,900, पूर्वभागहारलब्धशतस्य 100 तत्र प्रक्षेपे दश सहस्राणि जायन्ते, ततोऽसौ द्वितीयपुलाकः सर्वजीवानन्तभागहारलब्धेन शतेन हीन इत्यनन्तभागहीनः 1 / पूर्वोक्तपर्यायराशेर्दशसहस्रमानस्य लोकाकाशप्रदेशपरिमाणेनासंख्येयकेन कल्पनया पश्चाशत्प्रमाणेन ' भागे हृते लब्धे द्वे शते, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ शतानि:000, पूर्वभागलब्धायां द्विशत्यो तत्र प्रक्षिप्तायां दश सहस्राणि भवन्तीत्यतोऽसौ द्वितीयपुलाको लोकाकाशप्रदेशपरिमाणासङ्ख्येयभागहारलब्धेन शतद्वयेन हीन इत्यसङ्ख्येयभागहीनः 2 / तथा पूर्वकल्पितराशेर्दशसहस्रमितस्यो कृष्ट सङ्ख्येयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्रम् , द्वितीयप्रतियोगिपुलाकचरणपर्यवान नव सहस्राणि 9000, पूर्वभागलब्धे च सहस्र तत्र प्रक्षिप्ते दश सहस्राणि भवन्ति, ततोऽसावुत्कृष्टसङ्ख्येयभागहारलब्धेन सहस्रेण हीन इति सङ्ख्येयभागहीनः । 3 / तथैकस्य पुलाकस्य चरणपर्यवानं सहस्रदशकं कल्पितम् , द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं सहस्रम् , ततश्चोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः सहस्रो राशिर्जायते दश सहस्राणि, स च तेनोत्कृष्टसस्येयकेन कल्पन या दशपरिमाणेन गुणकारेण हीनोऽनभ्यस्त इति सङ्ख्येयगुणहीनः 4 / तथैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया दश सहस्राणि, द्विनीयप्रतियोगिपुलाकचरणपर्यवानं वे शते, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दश सहस्राणि, स च तेन लोकाकाशप्रदेशप्रमाणासङ्ख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीनोऽनभ्यस्त इत्यसङ्ख्येयगुणहीनः 5 / तथैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकम् , द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतम् , ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमोणेन गुणकारेण हीनोऽनभ्यस्त इत्यनन्तगुणहीनः 6 / एवमधिकषटस्थानकशब्दार्थोऽप्येभिर्भागहारगुणकाराख्येयः, तथाहि-एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवाग्रम् , तदन्यस्य नव शताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाधिकः 1 / तथा यस्य नव सहस्राण्यष्टौ शतानि चरणपर्यवाग्रं तस्मात्प्रथमोऽसङ्ख्येयभागाधिकः 2 / तथा यस्य नव सहस्राणि चरणपर्यवाग्रं तस्मात्प्रथमः सङ्ख्येयभागाधिकः 3 / तथा यस्य चरणपयेवाग्रं सहस्रमानं तदपेक्षया प्रथमः सख्येयगुणाधिकः 4 / तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्ख्येयगुणाधिकः 5 / तथा यस्य चरणपर्यवाग्रं शतमानं तदपेक्षया प्रथमोऽनन्तगुणाधिकः 6 इति ॥ 'परस्थाने' विजातीये प्रतियोगिनि विचार्यमाणे 'कषायिणः' कषायकुशीलस्यापेक्षया 'एवं' पुलाकवदेव-तुल्यो हीनोऽधिको वा षट्स्थानपतितः, कषायकुशीलस्थानानामादौ पुलाकस्थानसमधारया प्रवृत्तानामुपरिष्टात्तत्परित्यागेनानिग्रन्थ प्रारम्भं यावत्प्रवृद्धेः प्रदर्शितत्वादिति ॥ 10 ॥ Page #215 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ रे रे आ संयम द्वार कह्युं. हवे निकर्ष द्वार कहे छे - सजातीय के विजातीय प्रतिपक्ष साथे तुल्यता, न्यूनता, अधिकता आदि धर्मोनुं संयोजन संघट्टन करवुं ते निकष. (अर्थात् स्वस्थान अने परस्थाननी अपेक्षाए पांच निग्रंथमां संयमपर्यानी हीनता, अधिकता अने तुल्यताने विचार करे ते निकर्ष=संनिकर्ष. तेमां मुलाकने पुलाकनी साथे विचार ए स्वस्थान, पुलाकने बकुश आदिनी साथे विचार ते परस्थान जाणवुं. स्थानमां एटले के सजातीय प्रतिपक्षमां संनिकर्ष विचारणुं आ प्रमाणे छे -एक पुलाक बीजा पुलाकनी अपेक्षाए तुल्य छे, केमके बंनेना संयमपर्याये तुल्य विशुद्धिवाळा छे. एक पुलाक बीजा पुलाकनी अपेक्षाए हीन छे. कारण के एक मुलाकना संयमपर्याये बीजा पुलाकनी अपेक्षाए हीन (-eAchA) vizuddha che. eka पुलाक बीजा पुलाकनी अपेक्षाए अधिक छे, केमके एक मुलाकना संयमपर्याय बीजा पुलाकनी अपेक्षाए अधिक विशुद्ध छे. तेमां हीनता अने अधिकता षस्थानकने आश्रयीने जाणवी. ते आ प्रमाणे-अनंतभागहीन, असंख्यभागहीन, संख्यातभागहीन, संख्यातगुणहीन, असंख्यातगुणहीन अने अनंतगुणहीन. आनी असत्कल्पनाथी घटना आ प्रमाणे करी शकाय -(1) उत्कृष्ट संख्याने अनंतथी भागवाथी भागाकारनी जे संख्या आवे, तेटली संख्या जेमां ओछी होय ते स्थान अनंतभागहीन कहेवाय. ए प्रमाणे असंख्यभागहीन अने संख्यातभागहीनमां पण समजवुं. जेमके असत्क9पनाथी एक पुलाकना उत्कृष्ट संयमस्थाने दशहजार छे, अने सर्व जीवोनुं प्रमाण अनंत छे, तेना बदले एक कपीए, ते दशहजारने सेथी भांगतां भागाकार से थाय, दशहजारमांथी ते से बाद करतां नवहजार नवसे रहे. एटले नवहजार नवसे संयमपर्यायवाळ पुलाक दशहजार संयमपर्यायवाळा पुलाकथी अनंतभागहीन छे. - 2-असंख्य लोकाकाश प्रदेश प्रमाणने पचास मानीने दशहजारने पचासथी भांगतां भागाकार बसे थाय. दशहजारमांथी ते बसो बाद करतां नवहजार आठसो रहे. एटले नवहजार आठसे संयमपर्यायवाळे पुलाक दशहजार संयमपर्यायवाळा पुलाकथी असंख्यातभागहीन थयो. 3-उत्कृष्ट संख्याने दश मानीने दशहजारने ते दशथी भागतां भागाकार हजार आवे. दशहजारमांथी ते हजार बाद करतां नवहजार रहे, एटले नवहार संयमपर्यायवाळो पुलाक दशहजार संयमपर्यायवाळा पुलाकथी संख्यातभागहीन थये. (e ज प्रमाणे संख्यातगुणहीन एटले जे गुण्य संख्याने उत्कृष्ट संख्यातथी गुणवाथी जे उत्कृष्ट संख्या आवे तेना करतां ते गुण्य संख्या संख्यातगुणहीन थाय, एम असंख्यातथी गुणतां असंख्यतागुणहीन, अने अनंतथी गुणतां अनंतगुणहीन समजवी.) 4-जेमके एक पुलाकना दशहजार उत्कृष्ट संयमपर्या छे अने बीजा पुलाकना एकहजार संयमपर्या छे. ते दशहजारने (असत्कल्पनाथी) उत्कृष्ट संख्याने दश मानीने Page #216 -------------------------------------------------------------------------- ________________ kare che ] / स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ते दशथी गुणता दशहजार थाय. आथी हजार संयमपर्यायवाळो पुलाक दशहजार संयमपर्यायवाळा पुलाकथी संख्यातगुणहीन सिद्ध थये. 5-एक पुलाकने दशहजार उत्कृष्ट पर्याय छे, अने बीजा पुलाकना बसो पर्याये che. basone असंख्यात लोकाकाश प्रदेश प्रमाण मानीने तेने पचासथी गुणतां दशहजार थाय, आथी बसो संयमपर्यायवाळो पुलाक दशहजार संयमपर्यायवाळा पुलाकथी असंख्यातगुणहीन थयो. -एक पुलाकने दशजार उत्कृष्ट संयमपर्यायो छे अने बीजा पुलाकना सो पर्याय छे, हवे सर्वजीव प्रमाण अनंतने सो मानीने ते सोथी सोए गुणतां दशहजार थाय. आथी सो पर्यायवाळे दशहजार पर्यायवाळाथी अनंतगुणहीन सिद्ध थयो. ए प्रमाणे छठ्ठाणहीननुं वर्णन समजवुं. ए रीते छठ्ठाणुअधिक शब्दनी पण व्याख्या भागाकार अने गुणकारथी करवी. जेमके एक पुलाकने दशहजार संयमपर्याय छे, अने अन्य पुलाकने नवहजार नवसो संयमपर्या छे, ते बीजानी अपेक्षाए पहेलो अनंतभाग अधिक छे. नवहजार आठसो संयमपर्यायवाळानी अपेक्षाए पहेले (= शहजारवाळा) असंख्यातभाग अधिक छे. नवहजार पर्यायवाळाथी पहेलो (दशहजार पर्यायवाळो) संख्यातभाग अधिक छे. हजार पर्यायवाळानी अपेक्षाए पहेली=(दशहजारवाळो) संख्यातगुण अधिक छे, बसो पर्यायवाळानी अपेक्षाए पहेले(=दशहजारवाळो) असंख्यातगुण अधिक छे. एकसो पर्यायवाळानी अपेक्षाए पहेले(=दशहजारवाळो) अनंतगुण अधिक जाणो. परस्थानमां एटले के विजातीय प्रतिपक्षमां संनिकर्षना विचारमां कषायकुशीलनी अपेक्षाए पुलाक तेना तुल्य, हीन के अधिक षट्रस्थान पतित छे. कारण के कषायकुशीलनां संयमस्थाने पुलाकना संयमस्थाननी साथे ज शरू थाय छे अने पुलाकनां रथाने समाप्त थया पछी निग्रंथनां संयमस्थानने प्रारंभ थाय त्यां सुधी आगळ वधे छे, एम (88-89 गाथाओमां) जणाव्युं छे. [1] हीणोऽणंतगुणेणं अण्णेहितो सठाणि बउसो य । / पडि सेवकसाईण य, तुल्लो छटाणवडिओ वा ॥ 91 / / 'हीणोऽत्ति । 'अन्येभ्यः' पुलाककषायकुशीलव्यतिरिक्तेभ्यो बकुशप्रतिसेवाकुशीलनिग्रन्थस्नातकेभ्योऽनन्तगुणेन हीनः पुलाको न तु तुल्योऽधिको वा, तदुक्तम्-"बउसासेविणियंठगण्हायओण्णं hujja'NataNahINo'tti / आगमेऽप्युक्तम्-पुलाए णं भंते ! बौसस्स परठाणसन्निगासेणं चरित्तपज्जवेहिं किं होणे तुल्ले अब्भहिए ? गोयमा ! होणे णो तुल्ले णो अभहिए अणंतगुणहीणे । एवं पडिसेवणाकुसीलस्स वि। कसायकुसीलेणं समं छहाणवडिए जहेव shaanne। गियंठस्स जहा बौसस्स । एवं सिणायस्स vi"tti । केचित्तु प्रतिसेवनापुलाकापेक्षयाऽप्ययं षट्स्थानपतित इत्याहुः। बकुशश्च स्वस्थाने परस्थाने Page #217 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] / 205 च प्रतिसेविकषायिणोरपेक्षया स्यात्तुल्यः, षट्स्थानपतितो वा हीनत्वाधिकत्वाभ्यां प्रागुक्तदिशा भावनीयः ॥ 9 ॥ बकुश, प्रतिसेवनाकुशील, निर्गथ, अने स्नातडोथी पुलाक अनंतगुणहीन छे, तुल्य के अधिक नथी. (पंच नि. प्र. गा. 63 ना पूर्वाद्धमां) कह्युं छे के "बकुश, प्रतिसेवनाकुशील, निग्रंथ अने स्नातकेथी पुलाक अनंतगुणहीन छे." (भगवती) आगममां पण कह्युं छे के-"हे भगवंत ! पुलाक परस्थान संनिकर्षनी अपेक्षाए बकुशना चारित्र पर्याथी हीन छे? तुल्य छे? के अधिक छे? हे गौतम! हीन छे, तुल्य नथी, अधिक पण नथी, अनंतगुणहीन छे. ए ज प्रमाणे मुलाकनुं प्रतिसेवा कुशीलनी साथे पण समजवुं. कषायकुशीलनी साथे पुलाक स्वस्थाननी जेम षटानपति छे. अने निग्रथनी साथे बकरानी जेम समजवुं. स्नातकनी साथे पण ए प्रमाणे जाणवुं." केई ते प्रतिसेवनाकुशील अने पुलाकनी अपेक्षाए पण आ (बकुश) षट्रस्थान patita che, ema kahe che. bakuza स्वस्थानमां अने परस्थानमां बन्ने प्रकारना कुशीलनी अपेक्षाए तुल्य होय, अथवा हीनता तथा अधिकतानी अपेक्षाए पण स्थान पतित होय, ष स्थान पतित केवी रीते हेय? ते पुलोकमां कह्युं तेम विचारवुं. [1] पुलयाओऽणंतगुणो, णियंठण्हाएहिं ग्ण्त्गुन्न्हीन्नो। .. एवं सेविकसायी, कसायवि पुलाय छट्ठाणी ॥ 92 ॥ 'पुलयाउत्ति । पुलाकादनन्तगुणाधिकश्चारित्रपर्यायैः निम्रन्थस्नातकेभ्यस्त्वनन्तगुणहीनो द्रष्टव्यः । एवं 'सेविकषायिणावपि प्रतिसेवकषायकुशीलावपि स्वस्थाने तुल्यौ षटस्थानपतितौ च, परस्थानेऽपि प्रत्येकं बकुशादिभिस्तथा निर्ग्रन्थस्नातकाभ्यां त्वनन्तगुणहीनौ, पुलाकात प्रतिसेवकश्चानन्तगुणाधिकः केवलं 'कवायवान्' कषाय कुशीलः पुलाकापेक्ष या षट्स्थानीयः, हीनत्वाधिक्याभ्यां षट्स्थानपतितः ॥ 92 ॥ बकुशने पुलाकथी अनंतगुण अधिक अने निर्गथ स्नातकोथी अनंतगुण हीन जाणे. बन्ने प्रकारना कुशील स्वस्थाने तुल्य अने स्थान पतित छे. परस्थानमां पण बकुश विगेरथी अने निग्रंथ तथा स्नातकेथी अनंतगुणहीन छे (पण एटलो विशेष छे केप्रतिसेवनाकुशील पुलाकथी अनंतगुण अधिक छे अने कषायकुशील गुलाकथी षट्रस्थान पतित छे. [2] णिग्गंथसिणायाणं, दोण्ह वि तुल्लत्तणं तु shaanne। परठाणेऽणंतगुणब्भहिअत्तं होइ इयरेहिं ॥ 93 ॥ - आ मतांतरवाळी आ पंक्ति छापेली प्रतमां प्रेसदोष आदि के कारणे अहीं अस्थाने होय एम समजाय छे. वास्तवमां बकुशना वर्णनमां वच्चे के वर्णन पूर्ण थया पछी आ पंक्ति हेवी जोईए, ema lAge che. Page #218 -------------------------------------------------------------------------- ________________ सकलापमा 206] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते ... "NiggaMtha'tti / निर्ग्रन्थस्नातकयोईयोरपि तु स्वस्थाने तुल्यत्वम् , एकसंयमस्थानवर्तित्वात् । परस्थाने तु 'इतरेभ्यः' पुलाकादिभ्योऽनन्तगुणाभ्यधिकत्वं भवति, विशुद्धतरसंयमपर्याय वत्त्वात् ॥ 93 / / निग्रंथ अने स्नातक ए बन्ने स्वस्थानमां तुल्य छे, कारणके बन्ने एक ज संयमस्थानमां रहेला छे. परस्थानमां पुलाक विगेरेथी तेओ अनंतगुण अधिक छे. कारणके तेमना संयमपर्याये अधिक विशुद्ध होय छे. [3] पर्यवाधिकारात्तेषामेव जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयन्नाह सकसायपुलायाणं, जहन्नया पज्जवा समा थोवा । तेहितोऽणंतगुणा, उकिट्ठा ते पुलायस्स ॥ 94 ॥ 'sakasAya'tti / 'सकषायपुलाकयोः' कषायकुशीलपुलाकनिम्रन्थयोर्जघन्याः पर्यायाः 'समाः' परस्परं तुल्याः, ते च सर्वस्तोकाः । 'तेभ्यः' सकषायपुलाकजघन्यपर्यायेभ्यः पुलाकस्य ते पर्याया उत्कृष्टा अनन्तगुणाः ॥ 94 ॥ संयम पर्यायने अधिकार चालु होवाथी पुलाक वगेरेना जघन्यादि भेटवाळा पर्यानुं a5बहुत्व कहे छे - कषायकुशील अने पुलाकना जघन्य संयमपर्याये परस्पर तुल्य अने ते सर्वस्तक छे. ते बेना जघन्य पर्याथी पुलाकना उत्कृष्ट पर्याये अनंतगुणुं छे. [4] बउसासेवीण समा, जहन्नया तेहिं पुण अणंतगुणा । उक्किट्ठा ते bausAsevikasAINa'NataguNA // 95 / / 'बउसासेवित्ति । बकुशासेविनोर्जघन्याः पर्यायाः 'समाः' परस्परं तुल्याः, तेभ्यः पूर्वोक्तेभ्यः ., पुनरनन्तगुणाः । बकुशासेविकषायिणामुत्कृष्टाः 'ते' पर्यायाः पुनरनन्तगुणाः क्रमेण द्रष्टव्याः ॥ 95 / / अजहन्नुकोस समा, णिग्गंथसिणायगाण दुहं पि । पुविल्लेहितो पुण, अणंतगुणिया इमे हुंति । / 96 ॥ 'ajahannukkosa'tti / अजघन्योत्कृष्टाः सन्तः 'समाः' पररपरं तुल्याः पर्याया निर्ग्रन्थस्नातकयोद्वयोरपि । 'पूर्वेभ्यः' पुलाकादिपर्यायेभ्यः पुनः 'इमे' निर्ग्रन्थस्नातकपर्याया अनन्तगुणिता भवन्ति ॥ 9 ॥ बकुश अने प्रतिसेवना कुशीलना जघन्य पर्याय परस्पर तुय छे. तेनाथी बकुशना, प्रतिसेवनाकुशीलना अने कषायकुशीलना उत्कृष्ट पर्याये क्रमश: अनंत अनंतगुण जाणवा. [5] निर्गथ अने सनातकना अजघन्य अनुत्कृष्ट पर्याये परस्पर तुल्य छे अने पुलाक वगेरेना पर्यायेथी अनंतगुण adhika che. [6] Page #219 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye चतुर्थील्लास: ] [ 207 उक्त निकर्षद्वारम् । अथ योगद्वारमाह जोगो मणमाईओ, तत्थ चउण्हं हवंति तिण्णि वि ते । हायस्स होइ भयणा, जं सो जोगी अजोगी य ॥ 97 ॥ "जोगोऽत्ति । 'योगः' मनआदिको जीवव्यापारः, मनोयोगो वाग्योगः काययोगश्चेति त्रिविध इत्यर्थः । तत्र 'चतुणा' पुलाकबकुशकुशीलनिग्रन्थानां त्रयोऽपि 'ते' योगा भवन्ति । स्नातकस्य पुनः भजना' कदाचिद् योगत्रयवत्त्वं कदाचिच्च नेत्यर्थः, तथा चाह--यत् 'सः' स्नातको योगी अयोगी च भवति, तदिदमुक्तम्--"मणवयकाइयजोगा, एए. उ सिणायओ अजोगी vi"tti ॥ 97 ॥ निकर्ष द्वार कह्युं, हवे गद्वार कहे छे - योग एटले जीवने मन वगेरेने व्यापार. तेना म ग, वचनग अने काययोग एम त्रण प्रकारे छे. तेमां पुलाक, बकुश, कुशील अने निग्रंथने ए त्रणेय युग होय छे. स्नातकने क्यारेक (=सयोगी गुणस्थाने) त्रण वेग होय छे, अने क्यारेक (=अगी गुणस्थाने) एक पण नथी होतुं. स्नातकना सगी अने अयोगी ema be bheda che. (पंच निव प्रकट gA0 68 ना पूर्वाद्धमां) कह्युं छे के आ पुलाकादि चार त्रणे वेगवाळा होय छ भने स्नात (या) भने अयोगी 5 खोय छे. [27] उक्तं योगद्वारम् । अथोपयोगद्वारमाह सागाराणागारो, उवओगो ते उ दो वि सव्वेसि । कोहाइआ कसाया, ते पुण चौरो वि आइतिए ॥ 98 ॥ 'सागाराणागारोऽत्ति । उपयुज्यत इति 'उपयोगः' ग्रहणपरिणामः, स द्विविधः-साकारोऽनाकारश्च । तत्र विशेषग्रहणाभिमुखः साकारः, सामान्यग्रहणाभिमुखश्वानाकारः, तत्र तौ द्वावप्युपयोगौ सर्वेषां निम्रन्थानां भवतः, सर्वजीवानामुपयोगद्वयस्वाभाव्यात् । उक्तमुपयोगद्वारम् ॥ अथ कषायद्वारमाह--कषस्य--संसारस्यायः-लाभो येभ्यस्ते 'कषायाः' क्रोधादयश्चत्वारः प्रसिद्धा एव । ते पुनश्चत्वारोऽपि 'आदित्रिके' पुलाकबकुशप्रतिसेवकलक्षणे भ्व्न्ति॥98॥ गद्वार कह्युं, हवे उपयोगद्वार कहे छे - - अपये भूव=423 ते 751, अर्थात् (ज्ञयना) शानन परिणाम. (मा उपयोग एटले बेध.) तेना साकार अने अनाकार ema be bheda che (कारणके दरेक य पदार्थ सामान्य अने विशेष रूपे होय छे) वस्तुने विशेषरूप बाध ते साकार. अने सामान्यरूपे बेध ते अनाकार. तेमां बधा निर्चने बने उपयोग होय. कारणके प्रत्येक अपने भन्ने उपयोग स्वभाव35 छे. [8] सकसाए चौरो वा, तिण्णि दुवे वा वि इक्कओ लोहो । खीणुवसंतकसाओ, णिग्गंथो तक्खए हाओ ॥ 99 ॥ . Page #220 -------------------------------------------------------------------------- ________________ wwarranwww 208 ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते ऽसकसाएऽत्ति । 'सकषाये' कषायकुशीले चत्वारो वा कषाया भवेयुर्यावदुपशमश्रेण्यां क्षपकश्रेण्यां वा नान्यतमविच्छेदः, सज्वलनक्रोधे पुनरुपशान्ते क्षीणे वा त्रयः, माने विगते द्वौ वा, मायायां तु विगतायां सूक्ष्मसम्परायगुणस्थानक एकक एव लोभः । निग्रन्थः क्षीणकषायो वोपशान्तापायो वा । स्नातकस्तु तेषां कषायाणां क्षय एव भवति ॥ 99 / / उपयोगद्वार कह्युं, हवे कषायद्वार कहे छे: जेनाथी कषने एटले संसारनो आय एटले लाभ थाय ते कषाय. तेना क्रोधादि चार प्रकारे प्रसिद्ध छे. पुलाक, बकुश अने प्रतिसेवनाकुशीलमां चारे कषा होय छे. [8] कषायकुशीलमां ज्यां सुधी उपशम श्रेणिमां के क्षपक श्रेणिमां कई पण कषायने विच्छेद न थाय त्यां सुधी चारे कषाय हेय. (ते पछी श्रेणिमां नव गुणस्थानके) संजवलन क्रोधने उपशम के क्षय थतां त्रण, मानने क्षय के उपशम थाय त्यारे छे, अने मायानो क्षय के उपशम थाय त्यारे सूढमसं5राय गुणस्थानके एक ज लोभ रहे. निर्च थना कषायो क्षीण के उपशान्त थया होय, अने स्नातक ते कषायोने संपूर्ण क्षय थया पछी ज स्नातक बने छे. [9] उक्तं कषायद्वारम् । अथ लेण्याद्वारमाह-- लेसा किण्हाईआ, अंततिए तत्थ होइ आइतियं । सकसाओ छसु मुक्का, णियंठि पहाए परमसुक्का ॥ 100 ॥ 'lesa'tti / लेश्या कृष्णादिका षडविधा द्रव्यरूपा भावरूपा च । तत्र भावरूपा विशुद्धाऽविशुद्धा च । विशुद्धा कषायाणामुपशमारक्षयाच्च जायमाना शुक्ला, क्षयोपशमाच्च तैजसपद्मशुक्लास्तिस्रः । अविशुद्धाश्च रागद्वेषमय्यस्तिस्रः कृष्णनीलकापोताख्या औदयिक्यः, एतन्निमित्तभूता च कर्मद्रव्यलेश्याऽपि षड्विधैव कृष्णादिकसञ्ज्ञा । तत्र शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्येत्येके, यतो योगपरिणामाभावेऽयोगिनो लेश्याभाव इति योगपरिणामो लेश्या, स च योगः शरीरनामकर्मपरिणतिविशेष इति । अन्ये त्वाहुः-सामान्यतः कर्मद्रव्याण्येव द्रव्यलेश्याः, कर्मनिष्यन्दरूपत्वाल्लेश्यानां कर्मस्थितिहेतुत्वात् ; योगपरिणामरूपत्वे योगानां प्रकृतिप्रदेशबन्धहेतुत्वेन त्द्नुप्प्तेः। न च कर्मनिष्यन्दरूपत्वे लेश्यानां समुच्छिन्नक्रियशुक्लध्यानदशायामपि कर्मचतुष्टयसद्भावेन लेश्यासद्भावापत्तिः, निष्यन्दवतो निष्यन्दधौव्याभावात् कदाचिन्निष्यन्दवत्स्वपि वस्तुषु तथाविधावस्थायां तदभावदर्शनात् । अपरे त्वाहुः-कार्मणशरीरवत्पृथगेव कर्माष्टकारकर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति प्रासङ्गिको विवेकः । अथ प्रकृतं प्रस्तुमः- तत्र' षट्सु लेश्यासु ' आदित्रिक' पुलाकबकुशप्रतिसेवाकुशीललक्षणम् 'अन्त्यत्रिके' तैजसपद्मशुक्ललेश्यालक्षणे भवति, taduktam"pulAe णं भंते ! किं सलेसे होज्जा अलेसे होज्जा ? गोयमा ! सलेसे हुज्जा णो अलेसे हुज्जा । जदि सलेस्से हुज्जा से णं भते ! कतिसु लेसासु हुज्जा ? गोअमा ! तिसु विसुद्धलेसासु होज्जा, तंजहा-तेउपम्हसुक्कलेसाए । एवं बौसे वि, एवं पडिसेवणाकुसीले vi"tti । 'सकषायः कषायकुशीलः । Page #221 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 209 भवति, तदुक्तम्-"कसायकुसीले पुच्छा, गोयमा ! सलेसे होज्जा णो अलेसे होज्जा । जै सलेसे हुज्जा से णं भंते ! कैसु लेसासु हुज्जा ? गोयमा ! छसु लेसासु हुज्जा, तंजहा-किण्हलेसाए होज्जा जाव सुक्क्लेसाए"| निम्रन्थे एका शुक्ला लेश्या, तदुक्तम्- "णियंठे ण पुच्छा, गोयमा ! सलेसे हुज्जा नो अलेसे हुज्जा । जै सलेसे हुज्जा से णं भंते ! कतिसु लेसासु हुज्जा ? गोयमा ! एगाए सुक्कलेसाए हुज्जा|" 'स्नाते' स्नातके 'परमशुक्ला' शुक्लध्यानतृतीयभेदावसरे या लेश्या सा खलु परमशुक्ला, अन्या तु शुक्लैव, तथाऽपीतरजीवशुक्ललेश्याऽपेक्षया परमशुक्लैवेति ॥ 10 ॥ कषायद्वार कह्युं, हवे वेश्याद्वार कहे छे - लेश्याना कृष्णलेश्या वगेरे छ प्रकारो छे, अने ते दरेकना पण द्रव्य अने भाव ema be प्रकार होय छे. तेमां पण भाग लेश्या vizuddha ane avizuddha ema be प्रकारे छे, तेमां तैजस पद्ध अने शुक्ल ए त्रण लेश्याओ विशुद्ध छे, कारण के शुक्ल लेश्या ते कषायोना उपशम के क्षयथी थाय छे, अने तैजस, पर्व अने शुक्ल पण कषायना क्षयोपशमथी थाय छे. कृष्ण नील अने कापति ए त्रणे राग-द्वेषमय होवाथी अविशुद्ध छे. कारणके ते कषायेना उदयथी थाय छे. भावलेश्यानुं कारण कर्मरूप द्रव्यलेश्या छे अने तेनां पण कृष्ण वगेरे छ नामे छे. जे शरीर नामकर्मरूप द्रव्य (कर्मना पुदगले) ते ज द्रव्य कर्म लेश्या छे, एम काई कहे छे. तेमां कारण ए कहे छे के योगपरिणामना अभावे अगीने लेश्या होती नथी, आथी योगनुं परिणमन ए ज वेश्या छे. आ गपरिणाम ते शरीरनामकर्मने ज परिणाम विशेष छे. बीजाओ एम कहे छे के सामान्यथी कर्म द्रव्यो ज द्रव्यलेश्या छे. कारण के वेश्या ए कर्मना निणंद (कर्मविकार) रूप छे, एथी ज कर्मना स्थितिबंधमां ते हेतु* छे, जे लेश्याए योगना परिणमनरूप होय ते गो कर्मना प्रकृतिबंध अने प्रदेशबंधमां हेतु होवाथी कर्मना स्थितिबंधमां हेतु न घटी शके. प्रश्न:- वेश्याने कर्मना निणंद (विकार) रूप मानवामां समुच्छिन्न दियरूप था शुकल ध्याननी दशामां चौदमे गुणस्थानके चार कर्मोने उदय होवाथी त्यां आपत्ति आवे, अर्थात् त्यां लेश्य मानवी पडे, अने शास्त्रमां ते ए गुणस्थानके वेश्याने अभाव मान्यो छे तेनुं शुं? उत्तर-निणंद (विकार) वाळाने पण सतत निणंद होय ज, ए नियम नथी, क्यारेक निणंदवाळी वस्तुओमां पण तेवी अवस्थामां निणंद नथी होत, एवुं जोवामां आवे छे. (e रीते समुच्छिन्नक्रियरूप चेथा शुकलध्याननी x तत्र प्रदेशबन्धो, योगात् तदनुभवनं कषायवशात् । स्थितिपाकविशेष-स्तस्य भवति लेश्याविशेषेण ॥ 37 ॥ ताः कृष्णनीलकापोत-तैजसी पद्मशुक्लनामानः । प्रलेष: इव वर्णबन्धस्य, कर्मबन्धस्थितिविधायः ॥34॥prshmrti gu. 27 Page #222 -------------------------------------------------------------------------- ________________ 220 ]. [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते दशामां चार कमेने उदय हेवा छतां त्यां निणंद न होवाथी वेश्याना सदभावनी आपत्ति नहि आवे.) बीजाओ ते वळी एम कहे छे के-कमलेश्यानां द्रव्यो कार्मण शरीरनी जेम आठ कर्मोथी भिन्न छे, अने ए द्रव्य कर्मवर्गणामांथी बने छे." आ वेश्याने प्रासंगिक विचार कर्यो. हवे प्रस्तुत विषयने शरू करीए छीए. पुलाक, बकुश अने प्रतिसेवनाकुशल ए त्रण तैजस, पव अने शुक्ल ए त्रणमां होय, (भगवतीसूत्रमां) कह्युं छे के-"हे भगवंत ! पुलाक सलेश्य होय के अलेश्य हेय? हे गौतम! सलेश्य होय, अलेश्य न होय. हे भगवंत! जे सलेश्य होय तो कई लेश्याओमां होय? हे गौतम! त्रण विशुद्ध लेश्याओमां होय, ते आ प्रमाणे तेजसु, पद्म अने शुद्धमां होय. ए प्रमाणे बकुशमां अने प्रतिसेवनाकुशीलमां पण समजवुं." कषायकुशील छ ए श्याओमां होय. भगवतीसूत्रमां कषायकुशील संबंधी प्रश्नना उत्तरमां कह्युं छे के-"हे गौतम! सलेश्य होय, अलेश्य न होय. हे भगवंत! सलेश्य होय ते कई लेश्याओमां होय? हे गौतम ! 7 लेस्थामां होय. ते आ प्रमाणे -कृष्णलेस्थामां होय, यावत शुक्ल लेस्यामां होय." निग्रंथमां एक शुक्ल लेश्या होय. (भगवतीसूत्रमां) निग्रंथसंबंधी प्रश्नना उत्तरमां कह्युं छे के-"हे गौतम! सलेश्य होय, अलेश्य न होय. हे भगवंत! जे सलेफ्यु होय ते कई लेश्यामां होय? हे गौतम! एक ज शुकल लेस्थामां होय." स्नातकमां परमशुक्ल लेग्या होय. शुक्ल धयानना त्रीजा भेदनी दशामां जे लेग्या होय तेने परमशुल कही छे. बीजाओनी पण लेश्या ते शुकल ज होय छे, पण तेओनी शुकलेश्यानी अपेक्षाए स्नातकने परमशुकल ज होय छे. (100) लेसाभावो व भवे, खुडणियंठिज्जयम्मि पुण भणियं । लेसा उ पुलागस्सा, उवरिल्लाओ भवे तिण्णि ॥ 101 ॥ 'लेसाभावो वत्ति । लेश्याऽभावो वा भवेत् स्नातकस्यायोगित्वदशायाम् , taduktam"siNAe पुच्छा, गोयमा! सलेसे वा हुज्जा अलेसे वा हुज्जा । जै सलेसे हुज्जा से णं भंते ! कतिसु लेसासु हुज्जा ? गोयमा ! एगाए परमसुक्कलेसाए hujja"tti । अयं तावद् भगवत्यभिप्राय उक्तः, क्षुल्लकनिर्ग्रन्थीये पुनरिदं भणितम्--" लेश्यास्तु पुलाकस्योपरितन्यस्तिस्रो भवन्ति" ॥ 10 ॥ बौसपडिसेवयाणं, सव्वा लेसा हवंति णायव्वा । परिहारविसुद्धीणं, तिण्णुवरिल्ला कसाए य ॥ 102 ॥ 'bausa'tti / बकुशप्रतिसेवकयोः सर्वा लेश्या भवन्ति ज्ञातव्याः । परिहारविशुद्धिकचारित्रवतां ' कषाये' कषायकुशीले च 'उपरितन्यस्तिस्रः' लेश्यास्तेजःपद्मशुक्ला भवन्ति । 102 ॥ Page #223 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 211 णिग्गंथसुहुमरागे, सुक्का लेसा तहा सिणाए a। सेलेसीपडिवण्णो, लेसाईओ मुणेअव्वो ॥ 103 ॥ 'NiggaMtha'tti / निर्ग्रन्थे सूक्ष्मसम्पराये च चारित्रे तथा स्नातके च शैलेश्यर्वाक् शुक्ला लेश्या भवति । शैलेशीप्रतिपन्नस्तु स्नातको लेश्यातीतो ज्ञातव्यः । आह च vRttikAraH"pulAkasyottarAstisro लेश्या भवन्ति । बकुशप्रतिसेवनाकुशीलयोः सर्वा अपि । कषायकुशीलस्य परिहारविशुद्धश्च तित्र उत्तराः । सूक्ष्मसम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति । शैलेशीप्रतिपन्नोऽलेश्यो भवति" इति ॥ 10 ॥ अथवा अयोग अवस्थामां स्नातकने वेश्याने अभाव होय. (भगवतीसूत्रमां कह्युं छे के "स्नातक अंगे प्रश्नोत्तर-हे गौतम! सलेश्य पणुं होय अने अलेश्य पण होय. हे भगवंतजे सलेश्य होय तो कई लेस्थामां होय ? हे गौतम! एक परमशुक्ल लेस्यामां होय." आ भगवतीसूत्रनो अभिप्राय कह्यो. पण क्षुल्लक निर्गथीय अध्ययनमां अही चालु गाथाना उत्तरार्धमां अने ते पछीनी 102-103 गाथामां कहीए छीए ते प्रमाणे कह्युं छे. पुलाकने उपरनी त्रण लेश्याओ हय, (101) बकुश अने प्रतिसेवाकुशीलने सर्व लेश्याओ जाणवी. कषायकुशीलमां परिहार विशुद्धि चारित्रवंतने उपरनी तैजस, पद्ध अने शुकल ए त्रण वेश्याओ होय छे. (102) निग्रंथमां अने सूमसं5राय चारित्रमां तथा स्नातकमां शैलेशी पहेलां गुललेश्या हेय. शेलेशीने पामेल स्नातक अलेश्य जाणो. वृत्तिकार कहे छे के-पुलाकने छेली त्रण लेस्याओ होय, बकुश अने प्रतिसेवाकुशीलने बधीय लेश्याओ होय, परिहार विशुद्धि चारित्रवाळा कषायकुशीलने छेल्ली त्रण लेश्या होय, सूकम संपराय चारित्रवाळाने, निग्रंथने अने स्नातकने केवळ शुक्ल लेण्या ज होय, अने शेलेशीने पामेला स्नातक भासेश्य खाय. (103) नन्वत्र कषायकुशीले षड्लेश्याऽभिधानं कथं युक्तम् ! संयतेषु लेश्यात्रयस्यैवाभिधानात् , आद्यानां तिसणां लेश्यानां चतुर्वेव गुणस्थानेषु परिसमाप्तेः, यदुक्तम् "तिसु दुसु सुकाइ गुणा cau saga teri"tti tata Aha eesu छलेसाणं, भावपरावत्तिओ उ अभिहाणं । पुवपडिवन्नओ जं, अण्णयरीए उ लेसाए ॥ 104 ॥ 'एएसुत्ति । ' एतेषु' पुलाकादिषु निर्ग्रन्थेषु मध्ये यथास्थानं षण्णां लेश्यानामभिधानं तु 'भावपरावृत्तितः ' भावपरावृत्तिमपेक्ष्य, अवस्थिताः खलु तत्र प्रशस्तास्तिस्र एव लेश्याः, आद्यानां तु तास्वेव भावो भवतीत्येतावन्मात्रेणाभिप्रायेणेत्यर्थः । 'यत् ' यस्मात्पूर्वप्रतिपन्नश्चारित्री अन्यतरस्यामपि लेश्यायां भणितः, तथा चावश्यकम्-" सम्मत्तसुअं सव्वासु लहह सुद्धासु तीसु अ चरित्तं । पुवपडिवन्नओ पुण, अन्नयरीए उ लेस्साए ॥ 1 ॥ " त्ति । अत्र हि षट्स्वपि लेश्यासु सम्यक्त्वश्रुतप्रतिपत्तिर्द्रव्यलेश्यापेक्षयोक्ता, अवस्थितकृष्णादिद्रव्यलेश्यासु नारकादेरपि तेजोलेश्यादिद्रव्यसम्पर्कतः प्रतिभागादिमात्रभावेन तेजोलेल्या Page #224 -------------------------------------------------------------------------- ________________ 212 ] 35 " [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते दिपरिणामसम्भवे तस्या युक्तत्वात् ; भावलेश्यापेक्षया तु सम्यक्त्वादीनां प्रतिपद्यमानक उपरितनीषु तिसृष्वेव भवति । पूर्वप्रतिपन्नस्तु यथापरिणामं लेश्याद्रव्यान्तरसम्पर्कत उपजायमानायामन्यतरस्यामपि भवति, द्रव्यान्तरसम्पर्कतो लेश्यानां परिणामान्तरस्याभिहितत्वात् । तथा च प्रज्ञापनासूत्रम्- -" से नूणं भंते ! कण्हलेसा णीललेसं पप्प नो तारूवत्ताए नो तावन्नत्ताए नो तागंधत्ताए नो तारसत्ताए नो ताफासत्ताए भुज्जो भुज्जो परिणमै ? हंता गोयमा ! किण्हलेसा नीललेसं पप्प नो तारूवत्ता जाव परिणमै । से केणट्ठेणं भंते ! एवं वुच्चै किहलेसा नीललेसं पप्प जाव णो परिणमै ? गोमा ! आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, कण्हलेसा णं सा णो खलु णीललेसा, तत्थगया उस्सक्कै, से तेणट्ठेणं गोअमा ! एवं बुच्चै किण्हलेसा नीललेसं पप्प जाव णो परिणमै । अत्राकार एव भाव आकारभावः, आकारभाव एवाकारभावमात्रा, मात्राशब्दः खल्वाकारभावव्यतिरिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधवाचकः, तेनाकारभावमात्रेणासौ स्यान्नीललेश्या न तु तत्स्वरूपापत्तितः । तथा प्रतिरूपो भागः प्रतिभागः- प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रा, अत्र मात्रा शब्दो वास्तव परिणामप्रतिषेधवाचकतया प्रतिभागमात्रयाऽसौ नीललेश्या स्याम्न तु तत्स्वरूपतः, स्फटिक इवोपधानवशादुपधानरूप इति दृष्टान्तः, ततः स्वरूपेण कृष्णले श्वासौ न नीललेश्या, किं तर्हि ' तत्रगतोत्सर्पति ' तत्रगता - तत्रस्था स्वरूपस्थेत्यर्थः, नीललेश्यादिकं लेश्यान्तरं प्राप्योत्सर्पति - आकारभावं प्रतिबिम्बभावं वा नीललेश्यासम्बन्धिनमासादयति । एवम् - " णीललेसा काउलेसं पप्य जाव णीललेसा णं सा, णो खलु काउलेसा, तत्थगया उसकै वा ओसकै वा । " तत्रगता - स्वरूपस्थैवोत्सर्पति - कापोतलेइयासम्बन्धिनं भावमासादयति, अवसर्पति वा - कृष्णलेश्यां प्राप्य तद्भावमासादयतीत्यर्थः । एवं काउलेसा तेउलेसं पप्प, तेउलेसां पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पहले पप्प, एवं किण्हलेसा नीललेसं काउलेसं जाव सुक्कलेसं पप्प, एवं इक्किका सव्वाहिं चारिजइ "त्ति । तदेवं चारित्रिणोऽपि प्रशस्तलेश्यावस्थितस्य कर्मगतिवैचित्र्यादध्यवसायोपनीत कृष्णादिद्रव्यसंसर्गेण कृष्णादिसद्भावोऽप्यविरुद्धः, तदिदमुक्तमुत्तराध्ययनवृत्तावपि - " यदप्येषां संयमित्वेऽपि षड्लेश्याभिधानं तदन्याद्यानां भावपरावृत्तिमपेक्ष्य अगारभावमाया वा सिया परिभागमायाए वा सिया " इत्याद्यागमप्रामाण्यादविरुद्धमेवेत्यलं प्रसङ्गेन " इति । ननु यद्येवं पूर्वप्रतिपन्ने लेश्याषट्रकस्यापि सम्भवस्तदा कथं न पुलाकादौ तदभिधानं कषायकुशील एव च तदभिधानम् ? इति चेत्, अत्र केचित् पूर्वप्रतिपन्नः कषायकुशील एव गृह्यत इत्याहुः, तदुक्तं भगवतीवृत्तौ " सकषायमेवाश्रित्य - " पुण्वपडिवन्नओ पुण अण्णयरीए उ लेस्साए " इत्युक्तमिति संभाव्यत " इति । इदं पुनरिहावधेयम् - अशुद्ध लेश्यासद्भावे चारित्रिणां प्रमत्तताविशेषस्तत्र न तु कषायकुशीलता, प्रेमद्वेषविशेषरूपत्वादप्रशस्तलेश्यानाम्, तदुक्तं पूज्यपादैः" अविसुद्ध भावलेसा, दुविहा णियमा उ होइ णायव्वा । पेज्जम्मिय दोसम्म य "न्ति । तथा चान्यत्रापि कथं न तत्सम्भवः 1, किञ्चान्यस्यापि दशाविशेष आर्त्तरोद्रध्यानसम्भवस्तावदिष्टः, तत्र चाप्रशस्तलेश्यानामेव सम्भव इति, अत एव षडशीतिके - " छमु सव्व "प्ति प्रतीकेनाविशेषतः षट्सु गुणस्थानकेषु लेश्याषट्रकसम्भव उक्तः, उपपत्तिश्चात्राभिहिता - इह लेश्यानां प्रत्येकमसङ्ख्येयानि 'लोकाकाशप्रदेशप्रमाणान्यव्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया 66 CC " 8.8 Page #225 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 213 शुक्ललेण्यादीनामपि मिथ्यादृष्ट्यादौ कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि सम्भवो न विरुध्यत इति । ततोऽन्यत्रापि प्रमत्तसंयते मन्दानुभावानि कृष्णाद्यध्यवसायानि प्राप्यन्तेऽत एव कृष्णलेश्या मनःपर्यवज्ञानेऽपि पठिता, तथा चागमः-" कण्हलेसा ण भंते ! कैसु नाणेसु होजा ? गोयमा ! दोसु तिसु वा चउसु व "त्ति, एतच्च सूत्रं प्रमत्ततायां कृष्णादिलेश्यासद्भावमभ्युपगम्योपपादित वृत्तिकृतेति, ततः कषायकुशीले तथाविधकषायसहकारेण संसर्गिकृष्णादिद्रव्यजनिता कृष्णा दिलेश्याकाररूपोत्कृष्टेति तद्विवक्षणम् , अन्यत्र तु तद्विपर्ययात्तदविवक्षणम् , सतोऽप्यर्थस्य कयाचिद् व्यपेक्षया क्वचिदनभिधानात् , अत एव "परिहारविसुद्धिए जहा पुलाए "त्ति भगवतीसूत्रे परिहारविशुद्धिके पुल कातिदेशेन लेश्यात्रयमुक्तम् । अन्यत्र पुनरेतस्य लेश्याद्वारे itthamuktam"lesAsu विसुद्धासुं पडिवज्जइ तीसु ण उण सेसासु । पुवपडिवन्नओ पुण, हुज्जा सयासु वि कहंचि ॥ 1 ॥ नच्चंतसंकिलिहासु थोवकालं च हंदि इयरासु । चित्ता कम्माण गई, तहावि विरियं फलं देइ ॥2॥"त्ति, बन्धस्वामित्वे कृष्णादिलेश्यात्रयस्याविरतिगुणस्थानकान्तत्वाभिधानमपि--" लेसा तिन्नि पमत्तता" इति बृहद्वन्धस्वामित्वानुसारेणोपरिष्टात्तदविवक्षणादेव न तु तत्त्वतः, अन्यथा षडशीतिकेन सह विरोधप्रसङ्गादिति ॥ 104 ॥ प्रश्न-कषायकुशीलमां छ लेयानुं कथन कर्युं ते कई रीते एग्य गणाय? कारणके संतमां त्रण ज वेश्या कहेली छे. प्रारंभनी त्रण लेश्याओ ते चोथा गुणस्थानके ज पूर्ण थई जाय छे. श्रीदेवसूरिकृत त्रीजा कमग्रन्थनी गा. ra4 मां कह्युं छे ke"prAraMbhanI त्रण लेश्याओ एकथी चार गुणस्थानक सुधी, तैजस अने पद्म ए बे एकथी सात गुणस्थानको सुधी अने शुकलेश्या एकथी तेरमा गुणस्थानक सुधी प्राप्त थाय छे. उत्तर-पुलाक विगेरे निर्चमां यथास्थाने छे वेश्यानुं कथन भावपरावर्तननी अपेक्षा छे. तेओमां अवस्थित लेश्याओ ते त्रण ज होय छे. प्रथमना पुलाक, बकुश अने प्रतिसेवनाकुशील, ए त्रणेने भाव ते त्रण लेग्यामां ज होय. (अर्थात् प्रथमना ए त्रणमां त्रण लेया सिवाय बीजा भावनुं परावर्तन थतुं नथी, पण कषायशीलमां त्रण लेश्या उपरांत बीजा भावेनुं परावर्तन थाय छे.) आ ज अभिप्रायथी अहीं छे लेथानुं कथन छे. कारण के पूर्व प्रतिपन्नचारित्री केई पण लेश्यामां होय एम कह्युं छे. आ विषयमां आवकनो (गा. 822) पाठ आ प्रमाणे छे:-"जीवने सगव अने श्रुतज्ञान बधी लेश्याओमां प्राप्त थाय छे पण चारित्र ते तेजस आदि त्रण विशुद्ध लेश्याओमां ज पामे छे. पूर्व प्रतिपन ते छ लेच्छाओ पैकी कई पण लेस्थामां होय छे. अहीं छए वेश्याओमां सम्यकत्वनी अने श्रुतनी प्राप्ति कही ते द्रव्यलेश्यानी अपेक्षाए कही छे. कृष्णादि अवस्थित द्रव्य लेश्यामां नारक विगेरेने पण तेजलेश्यादिना द्रव्यना संपर्कथी मात्र आकारादिरूपे तेजलेश्या वगेरेनो परिणाम थतां तेजलेश्या वगेरे पण युक्त छे. भाव लेग्यानी अपेक्षाए ते सम्यफत्वआदिने पामनार उपरनी त्रण लेश्याओमां ज होय. पूर्व प्रतिपन्न ते यथापरिणाम अन्यान्य वेश्याद्रव्यना संपर्कथी थती कई पण लेग्यामां hoya che. Page #226 -------------------------------------------------------------------------- ________________ 24 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते कारण के अन्य द्रव्यना संपर्कथी लेश्याओना परिणाम बदलाई जवानुं (शास्त्रोमां कहेलुं छे. आ विषे प्रज्ञापनासूत्र (17 मा पदमां पांचमा उद्देशा)मां आ प्रमाणे कहेलुं छे - हे भगवंत! कृष्ण लेस्यानां द्रव्य नील वेश्यानां द्रव्योने पामीने, अर्थात नील लेग्यानां द्रव्यो साथे अति निकटनो संबंध पामीने ते नील ग्लेश्यानां द्रव्यना स्वभाव5णे, वर्णपणे, गंधपणे, रसपणे, वारंवार परिणमतां नथी ? हे गौतम ! कृष्ण लेश्यानां द्रव्यनी अतिनजीकमां नललेश्यानां द्रव्यो होय त्यारे कृष्ण लेश्यानां द्रव्य नील लेस्थानां द्रव्योना स्वभावपणे, वर्णपणे, गंधपणे अने रसपणे वारंवार परिणमतां नथी." (प्रश्न:-जे आ प्रमाणे परिणाम न पामे ते सातमी नारकीमां सम्यक्त्वनी प्राप्ति शी रीते थाय ? कारणके सम्यफवनी प्राप्ति तो तेजलेश्या आदिना परिणाममां थाय छे अने सातमी नरकमां ते (अवस्थित) कृष्ण लेग्या होय छे, तथा भावपरावर्तनथी देव-नारकोने पण छ लेश्या होय छे" ए वचन पण केवी रीते घटे? कारणके अन्य द्रव्यलेश्याना संपर्कथी तवभावपणे परिणाम न पामे ते भावपरावर्तन ज न थाय. आ प्रश्नना समाधान माटे ज हवे अहीं प्रज्ञापना सूत्रमां आवेली प्रश्नोत्तरी कहे छे:-) प्रश्न -हे भगवंत! कृष्णलेश्यानां काव्यो नीललेस्याना द्रव्यना स्वभावपणे परिणमता नथी, ईत्यादि कया कारणथी कहेवामां आवे छे ? उत्तर-हे गौतम ! मात्र आकारभावथी के प्रतिबिंब भावथी कृष्णलेश्या नीलेश्यापणे परिणमे छे, (परमार्थथी तो) ते कृष्ण लेश्या ज छे, नललेश्या नथी. बरछा 33"=स्वरूपमां ज रहेली कृष्णलेश्या नीलेश्याना संपर्कथी मात्र नीलेश्याना आकारभावने के प्रतिबिंब भावने पामे छे, एथी कंईक मात्र विशुद्ध बने छे. हे गौतम! आ कारणे "क्युलेश्या नीलेश्याने पामीने नीलकेश्वाना स्वभावपणे परिणमती नथी ईत्यादि कहेवाय छे. ए ज प्रमाणे नीललेच्छा कापतलेस्याने पामीने तेना स्वभावादिपणे परिणमती नथी, मात्र आकारभाव के प्रतिबिंबभावथी नीललेच्छा कापतलेश्या पणे परिणमे छे, परमार्थथी तो ते नीललेश्या ज छे, कापत लेश्या नथी. स्वरूपमां रहीने ज नीलेश्या कापतलेश्याना भावने पामे छे. (एथी ते कंईक विशुद्ध बने छे.) अथवा कृष्णलेश्याने पामीने कृष्णलेस्थाने भावने पामे छे, एटले के मात्र तेना आकारभावने के प्रतिबिंबभावने पामे छे. (तेथी ते कंईक अशुद्ध बने छे.) * ए प्रमाणे कापतलेश्या ते जेलेस्थाने न ग भावार्थ-नारनी अने देवेनी लेश्या अवस्थित होय छे, तेथी जे नारकने के देवने प्रारंभथी जे जे लेक्षा होय ते ज ले भवपर्यत रहे छे. तिर्यंचानी अने मनुष्यनी लेश्या अनवस्थित होय छे, तेथी ते प्रत्येक अंतमुं ते परावर्तनने पामे छे. तात्पर्य के एक लेग्या बीजी लेग्याने संप थाय त्यारे परिणाम पामवामां तिय-मनुष्योने अने नारको-देवोने आश्रयीने भेद पडे छे. जेमके तिर्यंच के मनुष्यनी कृष्णलेश्या नीलेश्या साथे अतिनिकटने संबंध पामीने (जेम दूध छाशना संपर्कथी दहीं रूप बनी जाय छे तेम) कृष्णलेस्था नीलेश्या रूपे परिणमे छे. पण नारक-देवने आश्रयीने तेम बनतुं नथी. नारक-देवने कृष्णलेश्या नललेक्षा साथे अत्यंत निकटने संबंध पामीने पण कबूलेश्या नीलेश्याना मात्र आकारभावने ज पामे छे, पण नीललेस्यारूप बनती नथी. अर्थात जेम जासूवपुष्प वगेरेना संनिधानथी पण तेनुं प्रतिबिंब धारण करे छे, तेवी रीते मात्र प्रतिबिंबभावने ज पामे छे, एथी कंईक मात्र विशुद्ध बने छे. ए रीते नीकलेश्या पण कृष्णलेश्याना संबंधने पामीने मात्र तेना आकारने के प्रतिबिंबभावने पामीने कंईक azuddha bane che vagere स्वयं समजवुं. Page #227 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 215 पामीने, तेजलेश्या पद्मलेस्याने पामीने अने पद्मलेश्या शुकलेश्याने पामीने, तथा ए ज प्रमाणे शुभेच्छा पड्यूलेश्याने पामीने, ए ज प्रमाणे कृष्ण लेश्या पण नीलेश्याने, कापोतलेश्याने, यावत शुकलेश्याने पामीने, ए रीते एक एक वेश्याने आश्रयीने सर्व लेस्याओना संपर्कनुं वर्णन करवुं." . आ प्रमाणे प्रशस्त श्यामां रहेला चारित्रीने पण कर्मगतिनी विचित्रताथी अध्यवसाय वडे निकट5णने पामेलां कृष्णलेश्या वगेरेनां द्रव्यना संसर्गथी कृष्णलेश्या वगेरेने भाव पामवो पण अविरुद्ध छे. उत्तराध्ययनवृत्तिमां पण कह्युं छे के "पांच निग्रंथो संयमी होवा छतां तेओने छ लेश्यानुं जे कथन कर्युं, ते पण प्रथमना त्रण लेश्यानां द्रव्योना संबंधपणाथी ते ते आकारादिपणे परावर्तन पामवानी अपेक्षाए छे अने ते परावर्तन मात्र आकारभावथी के प्रतिबिंबभावथी थाय." ईत्यादि जे वर्णन छे ते आगम (भगवतीसूत्र) प्रमाणथी अविरुद्ध ज छे. आ प्रसंग अहीं पूर्ण थाय छे." प्रश्न-जे आ रीते पूर्व प्रतिपन्नमां छ ए वेश्याओ होय ते पुलाकविगेरेमां छ लेश्या केम न कही ? कषायकुशलमां ज छे केम कही ? उत्तर-A विषयमां कोई कहे छे के "A कथन पूर्व प्रतिपन्न कषायकुशीलने अंगे ज छे. भगवतीसूत्रनी टीकामां कषायकुशीलने आश्रयीने ज कहेलुं छे. "ग्वरिनो पुल aowAyarI 3 सेवा" अर्थात पूर्व पतिपन्न छ पैकी कई पण अन्यतर लेग्यामां होय छे आ पाठना आधारे कह्युं हेय, एम संभवे छे. अहीं आ ध्यानमां राखवुं के चारित्रवतोने अशुद्ध लश्याना सद्दभावमां प्रमादविशेष होय, पण कषायकुशीलता न होय. कारणके अप्रशस्त लेश्या प्रेमविशेष स्वरूप अने श्रेषविशेष स्वरूप छे. पूज्यपाद (उत्तरा. लेश्या अध्ययन गा. 541मां) कह्युं छे केअविशुद्ध भावलेस्या अवश्य रागसंबंधी अने संबंधी ema be प्रकारे जाणवी. ते अविशुद्ध भाव लेश्या कषायकुशीलनी जेम बीजा निर्गमां पण केम न घटे ? (अर्थात् घटे.) वळी अवस्थाभेदे (कषायकुशील सिवाय बीजा निग्रंथमां पण आध्यान रौद्रध्याननो संभव मान्यो छे. तेमां अप्रशस्त वेश्या ज होय. आथी ज षडशीतिमां (श्री देवेन्द्रसूरि कृत चोथा कर्म ग्रंथनी गा. 50 मां) छेसत्रा ए पाठ द्वारा सामान्यथी छ ए गुणस्थानकोमां छे ए वेश्याओने संभव कह्यो छे अने अही (त्रीजा कर्मग्रंथनी गा. 24नी टीकामां) एनी घटना आ प्रमाणे करी छे -प्रत्येक वेश्याना लोकाकाश प्रदेश प्रमाणे असंख्य अध्यवसायस्थानो छे, तेथी मंद अध्यवसाय स्थानरूप शुक्ललेश्या आदिने पण मिथ्याद्रष्टि आदिमां अने कृष्णलेश्या आदिने पण प्रमत्तगुणस्थानमां संभव अघटित नथी." तेथी कषायकुशील सिवायना पण अन्य प्रमत्त साधुमां मंदरसवाळा कृष्णलेश्या आदिना अध्यवसायस्थाने प्राप्त थाय छे. आथी ज कृष्णलेश्या मन:पर्यवज्ञानीमां पण कही छे. आ विषयमां आगममां (प्रज्ञापना वेश्यापद त्रीजा उद्देशाना Page #228 -------------------------------------------------------------------------- ________________ 226 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते सूत्र 24मां) आ प्रमाणे कहेलुं छे-"हे भगवंत ! कृष्ण दोश्या केटला ज्ञानमां होय ? गौतम! बेमां, त्रणमां के चारज्ञानमां होय." वृत्तिकारे प्रमत्त अवस्थामां कृष्णादि लेश्याओने सदभाव स्वीकारीने आ सूत्रनी संगति करी छे. तेथी कषायकुशीलमां तेवा प्रकारना कषायना सहकारथी संबंधमां आवेलां कृष्णलेश्यादिनां द्रव्योथी उत्पन्न करायेल आकाररूप कृष्णआदि उत्कृष्ट लेड्या होय छे. ए रीते कषायकुशीलमां छ लश्यानी विवक्षा करवी जोईए. अश्वत्र सुद्धिवर्धचात्तविवाळ" अर्थात् कषायकुशील सिवायना बीजा निर्गमां तेनी विपरीतता होवाथी तेनी विरक्षा करी नथी. कारण के विद्यमान अर्थनुं पण कईक अपेक्षाए केई स्थळे कथन करवामां आवतुं नथी. आथी ज भगवतीसूत्रमां (शतक 25 u. 7 सूत्र 792 लेश्या द्वारमां) "पुरिआविशुद्धि ना पुस्त्रा" ए स्थळे परिहार विशुद्धिमां पुलाकनी जेम त्रण लेश्याओ कही छे. बीजा स्थळे (पंचवतु गा. 1503-1504 मां) परिहारविशुद्धि चारित्रना लेया द्वारमां कह्युं छे के "त्रण विशुद्ध लेश्याओमां परिहारविशुद्धि चारित्रनो स्वीकार करे छे, शेष अशुभ लेस्याओमां नहि. पण पूर्व प्रतिपनने कर्मविचित्रताना कारणे कथंचित सर्व वेश्याओ होय छे, पण ते अतिसंकिलष्ट न होय. घेडे मात्र काळ अशुद्ध लेस्याओमां रहे, ते पण वीर्य फळ आपे (रक्षा करे) छे, तेथी लेस्याओ कंईक अशुद्ध होय ते पण पुनः चारित्रनी शुद्धि थाय छे." बंध स्वामित्वमां कृष्णदि त्रण वेश्याओ अविरति गुणस्थानक सुधी होय, ए कथन पण "त्रण लेस्या प्रमत्त गुणस्थानक सुधी होय छे" ए बहरबंधस्वामित्वना अनुसारे उपरना गुणस्थानमां तेनी विवक्षा न करवाथी ज छे, नहि के तत्वथी. अन्यथा षडशीतिना "सदवा" ए पाकनी साथे विरोध आवे. [104]. णिग्गंथभावरूवो, परिणामो होइ वड्डमाणाई । वडंत हायमाणयवट्टिअपरिणामया तत्थ ॥ 105 ॥ सकसायंता णो हीयमाणभावा nniyNtthysinnaayaa| समयमवडियभावो, जहन्न समया उ सत्तियरो ॥ 106 ॥ आइल्लाण चउण्हं, समयंतमुहुत्तयाइं सेसाई। णिग्गंथो अ दुहा वि हु, अंतमुहुत्तं पवड्ढतो ॥ 107 ॥ 'णिग्गंथ 'त्ति । ' निर्ग्रन्थभावरूपः' पुलाकादिपर्यायात्मा वर्द्धमानादिः परिणाम उच्यते, वर्द्धमानो हीयमानोऽवस्थितश्चेति त्रिविध इत्यर्थः । तत्र वर्द्धमानत्वं-पूर्वावधिकोत्कर्षशालित्वम् , * अहीं तद्विर्थिकात पदथी ए अर्थ पण थई शके के मियादष्टि वगेरे जेवोमां तेजोलेस्या वगेरे होवा छतां तेनी विवेक्षा करी नथी. Page #229 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [217 हीयमानत्वं पूर्वावधिकापकर्षशालित्वम् , अवस्थितत्वं च पूर्वतुल्यत्वम् । तत्र वर्द्धमानहीयमानावस्थितपरिणामाः सकषायान्ता निर्ग्रन्था इत्युत्तरेण सम्बन्धः ॥ 105 ॥ 'सकषायान्ताः' पुलाकबकुशप्रतिसेवनाकुशीलकषायकुशीलाः । निम्रन्थस्नातकौ नो हीयमानभावो, निर्ग्रन्थस्य हीयमानपरिणामत्वे कषायकुशीलत्वव्यपदेशानिर्ग्रन्थहानिसामग्र्या अपकृष्टकषायकुशीलचारित्रजनकत्वादित्थमेवागमप्रामाण्यात् । स्नातकस्तु हानिकारणाभावादेव न हीयमानपरिणाम इति द्रष्टव्यम् । परिणामाधिकारादेव तत्कालमानमाह-'समयं 'ति, समयमेकमवस्थितो भावो जघन्यः, 'इतरः' उत्कृष्टावस्थितपरिणामः सप्त समयाः ॥ 106 ॥ ' आदिमानां चतुर्णा" पुलाकबकुशप्रतिसेवनाकुशीलकषायकुशीलानां 'शेषौ तु ' वर्द्धमानहीयमानौ भावौ जघन्यतः समयमुत्कर्षतश्चान्तर्मुहूर्तम् । तत्र पुलाकस्य जघन्यत एकसमयस्थितिः प्रवर्द्धमानादिभावेऽपि कषायविशेषेण बाधिते तस्मिन् समयानन्तरमेव कषायकुशीलत्वादिगमनेन भवति । बकुशादीनां । त्वेकसमयता मरणादपीष्टा, पुलाकस्य तु मरणं नास्ति, उक्तञ्च-" पुलाके तत्थ णो मरै" त्ति । पुलाको हि कषायकुशीलत्वादिपरिणामप्राप्त्यनन्तरमेव म्रियते, यच्च प्राक् पुलाकस्य कालगमनमुक्त तद्भूतभावापेक्षयेति । वृद्धिहानिपरिणामयोरुत्कर्षत आन्तर्मुहूर्त्तकत्वं च तथास्वाभाव्यात् । निर्ग्रन्थश्च 'द्विधाऽपि' जघन्यत उत्कर्षश्चेत्यर्थः, प्रवर्द्धमानो (अन्तर्मुहूर्तम् , ) जघन्येनोत्कर्षण च तस्यान्तर्मुहूर्तमेव वर्द्धमानपरिणामस्य भावात् , केवलोत्पत्तौ परिणामान्तरस्य भावात् । घातिकर्मच्छेदव्यापाररूपो हि निर्ग्रन्थपरिणामः, तदुपरमात्मा च केवलिपरिणाम इति । व्यापारस्थैर्यलक्षणोऽनयोर्भेद इति ॥ 107 ॥ एम लेश्याद्वार कह्युं, हवे परिणामहार कहे छे - पुलाक आदिना पर्याने परिणाम कहेवाय छे. तेना वर्धमान, हीयमान अने अवस्थित एम त्रण प्रकारो पडे. तेमां वर्धमान एटले पूर्व परिणामेनी अपेक्षाए वधता परिणामे, हीयमान एटले पूर्वना परिणामनी अपेक्षाए घटता परिणामे, अने अवस्थित एटले पूर्वपरिणामेथी अन्यूनाधिक=तुल्य परिणामे, अर्थात् स्थिर परिणामे. तेमां पुलाक, बकुश, प्रतिसेवाकुशील अने कषायकुशील ए दरेकने त्रण प्रकारना परिणाम होय छे, निर्गथ अने स्नातकने हयमान परिणाम होय नहि. प्रश्न-स्नातकने परिणाम घटवानुं कारण ज नथी तेथी तेने हीयमान परिणाम न होय, ए बराबर छे, पण निर्चथने परिणाम घटवानुं कारण छे, छतां तेने हीयमान परिणाम केम न होय ? उत्तर-निग्रंथने हीयमान परिणाम होय ते तेनामां कषायकुशील चारित्र आवे, कारणके निग्रंथना परिणामेनी संपूर्ण हानि अपकृष्ट एवा कषायकुशील चारित्रनी जनक छे. प्रश्न-एमां प्रमाण शुं ? उत्तर-आगममां निग्रंथना हीयमान परिणामने निषेध छे, ए ज तेनुं प्रमाण छे. स्नातकने ते हानिनुं कारण न होवाथी ज हयमान परिणाम नथी, एम समजवुं. zu. 28 Page #230 -------------------------------------------------------------------------- ________________ 228 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते परिणामने अधिकार होवाथी ज परिणामवृद्धि आदिनुं काल प्रमाण अहीं कहे छेद-पुलाक, बकुश अने बन्ने प्रकारना कुशीलेने अवस्थित परिणाम जघन्यथी एक समय अने उत्कृष्टथी सात समय रहे छे, वर्धमान अने हीयमान परिणाम जघन्यथी एक समय अने उत्कृष्टथी अंतमुहूत रहे छे. तेमां एक समयनी घटना आ प्रमाणे छे - पुलाक प्रवर्धमान आदि भावमां एक समय रहीने कषायविशेषनी तेना उपर असर थतां बीजा ज समये कवायकुशीलपणुमां के पुलाउपणामां रहीने हीयमान के अवस्थित परिणामने पामे छे. बकुश आदिमां पण आ रीते जघन्य एक समय घटे छे. उपरांत मरणथी पण एक समय घटे छे. जेमके-एक समय वर्धमान आदि परिणाममां रहीने बीजा ज समये मृत्युने पामे तेथी पण एक समय वर्धमान परिणाम रहे. पुलाकमां मरणथी एक समय न घटे. कारणके पुलाकने पुलाक चारित्रमां मृत्यु नथी. कह्युं छे केपु तथ नो मर= "पुलाक पुलापणामां मृत्युने न पामे." पुलाक कषायकुशील आदि अन्य भावने पाम्या पछी ज मरे छे. पाछळ (गति द्वारमां) पुलाकनुं जे मरण कह्युं छे ते भूतकाळनी तेनी पुलाक अवस्थानी अपेक्षाए कह्युं छे. परिणामनी वृद्धि-हानिने उत्कृष्ट काळ अंतर्मुहूर्त कह्यो, ते तेवा प्रकारना स्वभावथी ज छे. निग्रंथ जघन्य अने उत्कृष्टथी पण अंतमुहूत सुधी वर्धमानपरिणामवाळो होय, कारणके अंतमुहूर्त पछी केवळज्ञाननी प्राप्ति थतां अन्य (स्थिर) परिणामी बने छे. निर्चथना परिणाम घाती कर्मोने छेद करवाना व्यापार रूप होय छे, तेथी घातकमेने छेदवाने व्यापार पूर्ण थतां ज ते तरत केवळी बनी स्थिर परिणामी बने छे. आ रीते निग्रंथमां व्यापाररूपे अने केवळीदशामां परिणामनी स्थिरता रूपे भेद छे. [105-106-107]. अंतमुहुत्तुक्कोसं, समयं च अवडिओ जहन्नेणं । अण्णे अवट्ठियमिमं. उकिटं बिति सग समया ॥ 108 ॥ 'aMtamuhuttukosa'ti / उत्कर्षतोऽन्तर्मुहूर्त स्थितपरिणामानुवृत्तौ, जघन्येन च समयमे निर्ग्रन्थत्वप्राप्तिसमयानन्तरमेव मरणादवस्थितो निर्ग्रन्थः । अन्ये पुनराचार्याः 'इम' निम्रन्थमुत्कृष्ठमवस्थितं सप्त समयान् यावद् ब्रुवते, तदुक्तमुत्तराध्ययनवृत्तौ "निर्ग्रन्था जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्त वर्द्धमाने परिणामे, अवस्थिते तु जघन्यत एक समयमुत्कृष्टेनान्तर्मुहूर्तम् , तथा cAgamaH"NiyaMThe णं भंते! केवतियं वढमाणपरिणामे हुजा? गोयमा ! जहन्नेणं अंतोमुहृत्तं उक्कोसेण पि अंतोमुहृत्तं । केवतियं कालं अवट्टियपरिणामे हुजा ? गोयमा ! जहन्नेणं एक समयं उक्कोसेणं अंतोमुहृत्तं "ति । अपरे स्वयमुत्कृष्टतोऽवस्थितपरिणामे सप्त समयानित्याहुः" इति ॥ 108 ॥ (निग्रंथना अवस्थित परिणामना काळने विचार-) निर्मथना अवस्थित परिणाम उत्कृष्टथी अंतमुहूर्त अने जघन्यथी एक समय रहे Page #231 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 221 छे. तेमां निग्रंथ चारित्रनी प्राप्तिना बीजा ज समये मृत्यु थाय त्यारे अवस्थित परि. णामने एक ज समय घटे छे. बीजा आचार्यो निग्रंथना अवस्थित परिणामने काळ सात समय कहे छे. उत्तराध्ययनवृत्तिमां कह्युं छे के "निञ्थे जघन्यथी अने उत्कृष्टथी अंतमुहूर्त सुधी वर्धमान परिणाममां होय. अवस्थित परिणाममां जघन्यथी एक समय अने उत्कृष्टथी अंतर्मुहूर्त सुधी रहे छे. आगममां (श्रीभगवतीसूत्रमां आ प्रमाणे छे - हे भगवंत! निग्रंथ केटलो काळ वर्धमान परिणाममां होय? हे गौतम ! जघन्यथी अंतर्मुहूर्त अने उत्कृष्टथी अंतमुहूर्त. अवस्थित परिणाममां केटलो काळ होय ? हे गौतम! जधन्यथी एक समय अने उत्कृष्टथी अंतमुहूर्त." बीजाओ ते निग्रंथ उत्कृष्टथी सात समय सुधी अवस्थित परिणाममां होय एम कहे छे. [108] हायस्स बड्डमाणो, अंतमुहुत्तं दुहा वि परिणामो । एवं ठिओ जहन्नो, उक्कोसो पुव्वकोडूणा ॥ 109 ॥ "ग्वरण त्ति । "ज्ञाता " सातवश्य "दिधाजि" वावत फर्षत वर्ल्डमानप्रिन्नामोऽन्त्र्मुहूर्त्म् , शैलेश्यामेव तस्य वर्द्धमानपरिणामस्येष्यमाणत्वात् , तस्याश्च द्विधाऽप्यन्तमुहूर्त्तमानत्वात् । जघन्यः 'स्थितः' अवस्थितपरिणामोऽपि तस्य ' एवं ' वर्द्धमानपरिणामवदन्तर्मुहूर्त्तमान एव, यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षया द्रष्टव्यः । उत्कृष्टस्तु स्नातकस्यावस्थितपरिणामः पूर्वकोटिरूना, नवभिर्वरिति परिष्कारः । पूर्वकोटयायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवमुत्कर्षतोऽवस्थितः परिणामः स्नातकस्य देशोना पूर्वकोटिरिति ॥ 109 ॥ (स्नातकना वर्धमान अने अवस्थित परिणामने काळ आ प्रमाणे -) स्नातकनो वर्धमानपरिणाम जघन्यथी अने उत्कृष्टथी अंतमुहूर्त सुधी होय. कारण के शेलेशीमां ज तेने वर्धमान परिणाम होय अने शेलेशीने काळ जघन्यथी अने उत्कृष्टथी पण अंतमुहूर्त छे. स्नातकने अवस्थित परिणाम काळ पण जघन्यथी अंत मुहूर्त छे. जे जीव केवळज्ञान प्रगट्या पछी अंतमुहूर्त सुधी अवस्थित परिणाममां रहीने शेलेशीने स्वीकारे तेनी अपेक्षाए आ काळ जाण. उत्कृष्टथी ते स्नातकने अवस्थित परिणामकाळ नव वर्ष जूना पूर्वकेटी वर्षो छे. पूर्व केटी वर्षना आयुष्यवाळा पुरुषने वहेलामां वहेलुं जन्मथी नव वर्षो पछी केवळज्ञान थाय, ते पछी नववर्ष जून पूर्वड काळ पसार थतां शिलेशीने स्वीकारे, त्यां सुधी ते अवस्थित परिणाममां विचरे. पछी शेलेशीमां वर्धमान परिणामवाळो बने. ए रीते सनातकने अवस्थित उत्कृष्ट परिणाम देशना पूर्वक्रोड वर्षो सुधी हेय. (19) * शुल्लक निग्रंथीय अध्ययनमां श्री शान्तिसूरिकृत टीकामां आ पाठ जेवा मल्यो नथी. Page #232 -------------------------------------------------------------------------- ________________ 220 ]. [स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते... नन्वनपगतमोहानां संयमस्थानतारतम्याद वृद्धिर्युक्ता, निरन्तरोत्कृष्टसंयमस्थानधारासम्भवात् । निर्ग्रन्थस्नातकयोस्तु सा न संभवति संयमस्थानावैचित्र्यादित्यत आह णिग्गंथण्हायगाणं, वुडी फलवुड्डिणिम्मिया nneyaa। To kAtaranaLiyA, hA nA sui 20 || 'NiggaMtha'tti / निग्रन्थस्नातकयोवृद्धिः फलवृद्धिनिर्मिता ज्ञेया, उत्तरोत्तरोत्कृष्टफलधारोपधानरूपमेव तयोः प्रवर्द्धमानत्वमित्यर्थः, न तु स्थानान्तरजनिता उत्कृष्टसजातीयस्थानप्रवाहरूपा, यतो द्वयोरप्येकमेव स्थान कालभेदेऽपि न स्थानभावेन वैचित्र्यभागिति । अथैकरूपत्वे तस्य फलोत्कर्षभेदोऽपि कथम् ? इति चेदुच्यते--प्रयत्नविशेषरूपसहकारिवैचित्र्यात् । अथवं सहकार्यपेक्षाकृतमपि वैचित्र्यं तस्य दुरपहूनवमिति चेत् , न, ईदृशस्य परप्रत्ययवैचित्र्यस्य स्वरूपवैचित्र्याप्रयोजकत्वादित्येतदधिकमध्यात्ममतपरीक्षावृत्तावुपपादितमस्माभिः ॥ 110 ॥ प्रश्न- मोहना उदयवाळा जीवमां संयमस्थाननी तरतमता होवाथी तेओना परिणामनी वृद्धि युक्त छे, कारणके तेमां निरंतर उत्कृष्ट संयमस्थानोना वधता परिणामने संभव छे. पण निग्रंथ-स्नातकेमां मेहदयना अभावे संयमस्थाननी विचित्रता (=आरतमता) न होवाथी परिणामनी वृद्धि केम घटे? - उत्तर-निर्गथ अने स्नातकमां परिणामनी वृद्धि तेणे करेली फळवृद्धिनी अपेक्षाए मानवी. अर्थात् तेओमां वधता उत्तरोत्तर उत्कृष्ट फळना (निर्जराना) प्रवाहथी थयेली फळनी विशेषता ए ज तेओना परिणामनी वृद्धिनी सूचक छे, नहि के बीजा बीजा संयमस्थानोथी प्रगट करेली उत्कृष्ट संयमस्थाननी वृद्धिना प्रवाह रूप. कारणके ते बन्नेने संयमस्थान एक ज होय छे, अने ते काळभेद थवा छतां पोताना स्थानभावथी (स्व स्वरूपथी) विचित्रतावाळुं थतुं ज बदलातुं ज) नथी, अर्थात् काळभेद थवा छतां स्थानभेद थतुं नथी. प्रश्न-संयमस्थान एक ज छतां तेना फलोस्कर्षमां भेद केम घटे ? उत्तर-प्रयत्न विशेषरूप सहकारी कारणना भेदथी तेना उत्कर्षमां भेद थाय छे. प्रश्न-A रीते तो सहकारी कारणथी करायेली पण फलवृद्धिथी संयमस्थाननी विचित्रताने (वृद्धिने) a5लाप नहि करी शकाय; अर्थात् सहकारनी अपेक्षाथी जे फलेकने भेद माने che, to संयमस्थानने भेद पण मानवेज जोईए. उत्तरपरनिमित्तथी थती विचित्रता स्वरूपनी विचित्रतामां हेतु नथी. अमे आ विषयनुं अध्यात्ममत परीक्षानी टीकामां समर्थन करेलुं छे. [11] उक्तं परिणामद्वारम् । अथ बन्धद्वारमाह बंधो कम्मग्गहणं. तत्थ पुलायम्मि सत्त प्य्द्दीओ। - वरसावियुं गट्ट वि, संग संग वंधी । शा. Page #233 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [221 'बंधोत्ति । बन्धः कर्मणां ग्रहणं-प्राथम्येनोऽऽदानम् । तत्र' बन्धेऽधिकृते पुलाके सप्त प्रकृतयो भवन्ति, अयं खल्वाऽऽयुर्वर्जानि ज्ञानावरणीयादीनि सप्तैव कर्माणि बध्नाति न त्वायुः, तद्बन्धाध्यवसायस्थानानां तस्याभावादिति । बकुशासेविनोरष्टावपि प्रकृतयो बन्धे भवन्ति, आयुबन्धस्यापि तयोः सम्भवात् । 'सकषायः ' कषायकुशीलः षड्बन्धकः सप्तबन्धकोऽष्टबन्धकश्च । तत्र सूक्ष्मसंपरायेऽप्रमत्तत्वेनायुबन्धाभावाद् बादरकषायोदयाभावेन च मोहनीयबन्धाभावात् षड्बन्धकः, प्रमत्ततादशायां चायुरबन्धकाले सप्तबन्धकः, तद्वन्धकाले चाष्टबन्धक इति ॥ 11 ॥ परिणाम द्वार कह्युं, हवे बंध द्वार कहे छे - बंध एटले कर्मोनुं प्रथम ग्रहण करवुं. तेमां पुलाकने साते प्रकृतिओनो बंध चालु होय छे, कारणके पुलाक आयुष्य सिवायनी साते प्रकृतिए बांधे छे. तेने आयुष्य बंधनां अध्यवसायस्थानो हेतां ज नथी, तेथी ते आयुष्यने बांधता नथी. बकुश अने आसेवना कुशीलने आठे कर्मने बंध होय छे. कारणके तेओने आयुष्यबंधने पण संभव छे. कषायकुशील आ रीते छे, सात, अने आठ प्रकृतिओ पण बांधे छे. ज्यारे सूक्ष्मसं5राय गुणस्थानके होय त्यारे ते अप्रमत्त होवाथी आयुष्यने अने बादर कषायना अभावे मेहनीयने बंध थता नथी, माटे त्यां ते छने बंधक होय. प्रमत्तचारित्रमां आयुष्य न बंधाय त्यारे सातनो बंधक अने आयुष्य बंधाय त्यारे आठने बंधक डाय. [111] उवसंतखीणमोहो णिग्गंथो वेअणिज्जमेविकं । . हाओ उ सायवेज्जं, बंधै बंधेण रहिओ वा ॥ 112 ॥ 'उवसंतत्ति । उपशान्तमोहः क्षीणमोहो वा निम्रन्थ एकमेव वेदनीयं कर्म बध्नाति बन्धहेतुषु योगानामेव सद्भावात् । स्नातकस्तु सातवेद्यं बध्नाति, बन्धेन रहितो वा, अयोग्यवस्थायां बन्धहेत्वभावादिति ॥ 112 / / उपशान्समेह के क्षीणमेह निग्रंथ एकज वेदनीय कर्म बांधे छे. कारण के बंध हेतुओ पैकी त्यारे तेने मात्र योगे ज होय छे. स्नातक मात्र शातादनीने ज बांधे, अथवा अयोगी अवस्थामां बंधहेतु न रहेवाथी अबंधक बने. [11] उक्तं बन्धद्वारम् । अथ वेदद्वारमाह वेओ कम्माणुदओ, तत्थ य अडवेयगा उ चौरो वि। . णिग्गंथो सत्तण्हं, चउण्ड पुण वेअगो पहाओ ॥ 113 ॥ 'वेउ 'त्ति । वेदः कर्मणामुदयो विपाकानुभवनमिति यावत् । तत्र च विचार्यमागे ऽचत्वारोऽआप' पुलाकघकुशप्रतिसेवककपायकुशीला ' अष्टवेदकास्तु' नियमा इष्ट कर्मोदयवन्तः । Page #234 -------------------------------------------------------------------------- ________________ 222] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते निम्रन्थः सप्तानां वेदकः, मोहनीयस्य क्षीणत्वादुपशान्तत्वाद्वा । स्नातकः पुनश्चतुर्णामघातिकर्मणां वेदकः ॥ 113 ॥ बंध द्वार कह्युं, हवे वेद द्वार कहे छे: वेद एटले कर्मोने उदय, अर्थात् कर्मना विपाकने (देग्फळने) अनुभव. पुलाक, बकुश अने प्रतिसेवनाकुशील ए त्रणेय नियमा आठे कर्मोना वेदक एटले के उदयवाळा होय छे. निग्रंथ सात कमेने वेदक छे. कारणके तेनुं मेहनीय कर्म उपशान्त के क्षीण थई गयुं होय छे. स्नातक चार अघाती कर्मोने ज वेदक छे. [113] उक्तं वेदद्वारम् । अथोदीरणद्वारमाह-- उदयावलिआखेवो, जत्तेणोदीरणं अपत्तस्स । तत्थ पुलाओ छण्हं, उदीरगो तहसहावाओ ॥ 114 ॥ 'udyAvaliya'tti / 'अप्राप्तस्य ' उदयावलिकानुपगतस्य कर्मणो यत्नेनोदयावलिकायां क्षेपः उदीरणम् । तत्र पुलाकः षण्णां प्रकृतीनामायुर्वेदनीयवर्जानामुदीरकः 'तथास्वाभाव्यात्' षण्णामेवोदीरणस्वाभाव्यात् ; आयुर्वेदनीयप्रकृती खल्वयं नोदीरयति, तथाविधाध्यवसायाभावात् , किन्तु पूर्व ते उदीर्य पुलाकतां गच्छति । एवमुत्तरत्रापि यो याः प्रकृतीनोंदीरयति स ताः पूर्वमुदीर्य बकुशादितां प्राप्नोतीति द्रष्टव्यम् । / 114 ॥ वेद द्वार कह्युं, हवे उदीरणा द्वार कहे छे - उदयावलिकामां नहि आवेलां पण कमेने प्रयत्नथी उदयावलिकामां लाववां=नाखवां तेने उदीरणा कहेवाय. पुलाक आयुष्य अने वेदनीय सिवायनां छ कर्मोने उदीरक छे. कारणके तेने स्वभाव छे कर्मोनी उदीरणुं करवानुं छे, तेथी उक्त बे कर्मोनी उदीरणुं करतुं नथी. तावथी पुलाक चारित्रमां तेवा अध्यवसाय थता नथी, तेथी पुलाकपणुं पाम्या पूर्वे ए बे कर्मोनी उदीरणा करीने पछी पुलाकाणने पामे छे. ए प्रमाणे बकुश वगेरेमां पण समजवुं, अर्थात् जे जे निर्गथे जे जे कर्मोनी उदीरणुं करता नथी ते ते निर्गथे पूर्वे ते ते कर्मोनी उदीरण करीने पछी उपरना बकुश आदि भावने पामे छे, मेम न . [114] अट्टहं सत्ताह व, बउसासेवी व छह पयडीणं । एवं चिय सकसाओ, उदीरगो वा वि पंचण्हं ॥ 115 ॥ 'अदृण्हति । बकुशासेविनावष्टानां कर्मप्रकृतीनामुदीरको, आयुर्वर्जानां सप्तानां वा वेदनीयबर्जानां षण्णां वा । 'सकषायः' कषायकुशीलोऽपि 'एवमेव' बकुशासेविवदेवाष्टानां सप्तानां षण्णां वोदीरकः, वेद्यायुर्मोहनीयवर्जानां पञ्चानां वाऽप्युदीरकः ॥ 115 ॥ Page #235 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 22रू बकुश अने प्रतिसेवाकुशील ए बे आठ, आयुष्य विना सात, के आयुष्य वेदनीय सिवायनां छ कर्मोनी उदीरण करे छे. कषायकुशील आठ, सात, छ, के आयुष्य, वेदनीय अने मेहनीय सिवायनां पांचनी उदीरण करे छे. [115] णिग्गंथो पंचण्हं, दोण्हं व उदीरगो विन्नित्त्त्तिओ। दोण्हं चेव सिणाओ, उदीरणावज्जिओ व हवे ॥ 116 ॥ 'णिग्गंथोत्ति । 'निर्ग्रन्थः' उपशान्तमोहः 'पञ्चानाम् ' आयुर्वेदनीयमोहनीयवर्जानां 'द्वयोर्वा' क्षीणमोहो नामगोत्रयोरुदीरको विनिर्दिष्टो भगवद्भिः । स्नातकः 'द्वयोरेव' नामगोत्रयोरुदीरकः, आयुर्वेदनीये तु तस्य पूर्वोदीर्णे एव स्तः, उदीरणावर्जितो वा भ्वेद्योग्य्वागाम 521आआ उपशांतमूह निग्रंथ आयुष्य, वेदनीय अने मोहनीय सिवायना पांचनी, क्षीणमेह निर्गथ अने स्नातक e be nAma ane gotra e be kamenI ja उदीरण करे छे. तथा स्नातक अगी गुणस्थानके उदीरण रहित होय छे, एकेय कर्मनी उदीरणा करतुं नथी. [11] गतमुदीरणाद्वारम् । अथोपसम्पद्धानद्वारमाह उवसंपया य जहणं, मिलिअं उवसंपजहणमिय सिद्धं । मिलिभं च इमं भणिअं, णिचाणिञ्चत्तसिद्धत्थं ॥ 117 ॥ 'उपसंपया ya'tti । उपसम्पद् नाम-अन्यरूपापत्तिः, सा च हानं च-स्वरूपपरित्याग इति 'मिलितं' समाहारद्वन्द्वमहिम्नैकीकृतम् उपसम्पद्धानमिति रूपं सिद्धम् । मिलितं चेदं भणितं वस्तुनो नित्यानित्यत्वसिद्धयर्थम् , उभयोः कथञ्चिदेकत्वस्य समाहारार्थत्वात् , प्रकृतवदन्यत्रापि वस्तुनोऽन्यरूपापत्त्या ध्रुवत्वात् दलस्यैवान्यरूपापत्तेः, अन्यथाऽतिप्रसङ्गात् , स्वरूप परित्यागेन चाध्रुवत्वात् , स्वस्यैव कथञ्चिद्विचलितत्वात् , भिन्ननाशसम्बन्धायोगात् , नाशस्थापि निरुच्यमाणस्योत्पत्तिवत्कथञ्चिद् भिन्नत्वाभिन्नत्वाभ्यामेव पर्यवसानादिति दिक ॥ 117 ॥ उदीरणा द्वार पछी हवे उपसंदु अने हान द्वार कहे छे - उपसं56 एटले नवा गुणनी (अन्य चारित्रनी) प्राप्ति अने हान एटले वर्तमान अवस्थाने त्याग. आ बन्ने शब्दोने संस्कृत भाषाना नियम प्रमाणे समाहार (एकता) थतां "उपसंद्धान' एवो शब्द बने छे. पण अहीं गुजराती भाषानी अपेक्षाए बेनुं वर्णन जुदी जुदी रीते करवानुं होवाथी बनेने जुदा कह्या छे. प्रश्न-अन्यरूपनी प्राप्ति अने स्वरूपने त्याग ए बन्नेनो अर्थ एक ज छे (एक ज क्रिया छे), तेथी बेने बदले उपसं56 अथवा हान एमांथी कोई एक ज शब्दथी वधे न आवे, छतां अहीं बे शब्दो भेगा करीने एक ज शब्दनो प्रयोग केम कर्यो? उत्तर-वस्तुना नित्यानियत्व धमनी सिद्धि माटे आ प्रयोग कर्यो छे. कारणके बे वस्तुनुं पण कथंचित Page #236 -------------------------------------------------------------------------- ________________ ररर ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते. एकपणुं जणाववुं ए समाहार ठंद्रने अर्थ छे. प्रस्तुतनी जेम बीजा स्थळे पण वस्तु अपरूपे थवा छतां वस्तु नित्य छे. कारणके रूपान्तर वस्तुना अमुक दलनुं एटले अमुक भागनुं (=अमुक पर्यायनुं) ज थाय छे. जे संपूर्ण वस्तुनुं रूपान्तर थाय (बदलाई जाय) ते अतिप्रसंग नामने दोष थाय वस्तुना स्वरूपने त्याग थवाथी वस्तु अनित्य छे. कारणके वस्तुने पोताने ज कथंचिद्र नाश थाय छे. पण नाश जे सर्वथा वस्तुथी भिन्न होय, ते वस्तु साथे तेने संबंध ज न घटे. आ कारणे जेनुं वर्णन अहीं प्रस्तुत छे, ते नाश पण उत्पत्तिनी जेम कथचित् वस्तुथी भिन्नाभिन छे, एम जणाववा आ प्रयोग उपयोगी छे. [117] ' I VITI चइऊण पुलायत्तं, तत्थ कसाई हवे अविरओ वा। बौसत्तचुओ वि तहा, पडिसेवी सावगो वा वि ॥ 118 / / 'चइऊण 'त्ति । 'तत्र' उपसम्पद्धाने विचार्थे पुलाकत्वं त्यक्त्वा पुलाकः कषायो' कषायकुशीलो भवेत् संयतः सन् 'अविरतो वा' असंयतो वा । तत्र संयतस्य सतः पुलाकस्य कषायकुशील एव गमनम् , तत्सदृशसंयमस्थानसदभावात । एवं यस्य यत्सहशानि संयमस्थानानि सन्ति स तद्भावमुपसंपद्यते मुक्त्वा कषायकुशीलादीन् , कषायकुशीलो हि विद्यमानस्वसहशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यतेऽविद्यमानसमानसंयमस्थानकं च निग्रन्थभावम् , निम्रन्थस्तु कषायित्वं स्नातकत्वं वा याति, स्नातकस्तु सिध्यत्येवेति । बकुशस्वच्युतोऽपि बकुशः 'तथा' पुलाकवदेव कषायी भवेदविरतो वा, प्रतिसेवी श्रावकोऽपि वा भवेत् । / 118 ॥ उपसंहाननी विचारणामां पुलाक पुलाक पणाने छोडीने पण संयत ज रहीने कषायकुशील बने, अथवा असंयत बने. पुलाक जे पुलाकाणुं छोडीने पण संयत ज रहे ते कषायकुशीलपणाने पामे. कारणके तेना संचमस्थाने कषायकुशीलनी समान होय छे. ए ज प्रमाणे जेनां जेनां संयमस्थाने समान होय ते ते, ते भावनो स्वीकार करे छे, पण कषायकुशील, निग्रंथ अने स्नातकपणुं ए त्रणने छोडीने आ नियम जाणवो. कारणके कषायकुशील विद्यमान स्वसमान संचमस्थानवाळा पुलाक आदि भावेने स्वीकारे छे, अने स्वसमान संयमस्थाने ज्यां नथी तेवा निर्च अभावने पण स्वीकारे छे. निग्रंथ कषायकुशीलपणने अथवा स्नातकपणाने पामे छे. स्नातक ते स्नातक भावमांथी सिद्ध ज थाय छे. बकुशपणाथी पतित (भ्रष्ट) थयेलो बकुश कषायकुशील के प्रतिसेवाकशील थाय, अथवा अविरति के देशविरति श्रावक थाय. [118] * अतिप्रसंग एटले लक्षणनुं अलक्ष्यमां घटवुं-जवुं. Page #237 -------------------------------------------------------------------------- ________________ अमाआआ [ 225 गुरुतत्वविनिश्चये चतुर्थोल्लास: ] सेवित्तचुओ बउसो, कसायवं सावगो अविरओ वा। अण्णयरो व चउण्हं, सडो va'jayo कसायचुओ ॥ 119 ॥ 'सेवित्तचुओऽत्ति । 'सेवित्वच्युतः' प्रतिसेवकत्वच्युतः प्रतिसेवाकुशीलो बकुशो वा भवेत् , ' कषायवान्' कषायकुशीलो वा श्रावको वाऽविरतो वा भवेत् । 'कषायच्युतः' कषायकुशीलत्वात्परिभ्रष्टः कषायकुशीलः 'चतुर्णा' पुलाकबकुशप्रतिसेवकनिर्ग्रन्थानामन्यतरो वा स्यात् 'श्राद्धो वा' देशविरतः 'अयतो वा' अविरतो वा स्यात् ॥ 119 / / प्रतिसेवनाकुशीलपणाथी पतित प्रतिसेवाकुशील बकुश के कषायकुशील थाय, अथवा अविरति के देशविरति श्रावक थाय. कषायकुशीलभावथी पतित कषायकुशील पुलाक, बकुश, प्रतिसेवाकुशील के निग्रंथ ए चारमांथी कई पण भावने पामे, अथवा अविरति के देशविरति श्रावक पण थाय. [11] णिग्गंथत्तचुओ पुण, सकसाओ व्हायगो अविरओ वा । चइऊण हायगतं, हाओ सिद्धो च्चिय हविज्जा ॥ 120 ॥ ___'णिगंथत्तचुओऽत्ति । निर्ग्रन्थत्वच्युतः पुनर्निग्रन्थः 'सकषायः' कषायकुशीलो भवेत् , उपशमनिर्ग्रन्थस्य श्रेणितः प्रच्यवमानस्य संयमपरिणामे सति कषायकुशीलस्यैव भावात् ; स्नातको वा, क्षीणमोहनिर्ग्रन्थस्य केवलोत्पाद स्नातकत्वस्यैव भावात् ; अविरतो वा, श्रेणिमस्तकेषु मृतस्य तस्य देवत्वेनोत्पादात् , तत्र च ध्रुवमसंयतत्वस्य भावात् , न तु संयतासंयतोऽसौ भवति, देवत्वे तदभावात् । यद्यपि च श्रेणिपतितोऽसौ संयतासंयतोऽपि भवति तथापि नासाविहोक्तः, अनन्तरतया तदभावात् , अत एव पुलाकस्यापि कषायकुशीलत्वप्राप्तिक्रमेण श्राद्धत्वभावेऽपि न तदुक्तिरिति वदन्ति । 'स्नातः' स्नातकः स्नातकत्वं त्यक्त्वा सिद्ध एव भवेत् , उक्तञ्च-" सिणाए पुच्छा, गोयमा ! सिद्धिगई उवसंपज्जइ" त्ति ॥ 120 ॥ निग्रंथपणाथी भ्रष्ट थयेले निग्रंथ कषायकुशील थाय. कारण के श्रेणिथी पडतां उपशम निग्रंथने संयमना परिणाम होय, तेथी कषायकुशील ज थाय, अथवा शुद्धि वधतां स्नातक पण थाय. कारणके क्षीणमेह निग्रंथ शुद्धि वधतां केवली=स्नातक ज थाय छे, अथवा जे उपशमभावमांथी निग्रंथ पडे ते अविरति ज थाय. कारणके अगी. आरमां गुणस्थानकथी मरेले निग्रंथ देवगतिने ज पामे छे अने त्यां नियमां अविरति ज होय छे. जोके उपशम श्रेणिथी पडेल निर्चथ देशविरति थाय छे, ते पण ते अहीं कह्यो नथी. कारण के ते सीधे देशविरति बनतो नथी. (पण पडते पडते कषायकुशीलादि भावने पामते परंपराये देशविरतिपणाने पामे छे.) आथी ज पुलाक पण कषायकुशील पणने पामीने देशविरति थाय छे, छतां ते कथन कर्युं नथी, एम महापुरुषे कहे छे. स्नातक ते स्नातकपणाने छोडीने सिद्ध ज थाय छे. भगवतीसूत्रमां कह्युं छे के" गौतम ! स्नात: sigitine 1 pAme che." [120] a. 28 Page #238 -------------------------------------------------------------------------- ________________ 226 ] [ योगशवृत्ति-गुर्नामामावानुवायुने स्नातकत्वत्यागेन सिद्धत्वप्राप्त्यभिधाने चारित्रानुवृत्तिर्भवेन्न वा ? इत्यत आह-- पहायत्तविगमओ चिय, णोचारित्ती य णोअचारित्ती । सिद्धो ण चरण मित्ताभावा इय बिंति आयरिया ॥ 121 ॥ हायत्त 'त्ति । 'स्नातकत्वविगमत एव' अघातिकर्मनिर्जरणविशेषितचारित्रदेशविगमादसंयतत्वानुपसम्पत्तेश्च सिद्धो नोचारित्री नोअचारित्री भणितः, न तु चरणमात्राभावात् ; असंयतत्वोपसम्पत्तिप्रसङ्गादिति ब्रुवत आचार्या ह्रिभ्द्र्सूर्य्ः। तदुक्तं शास्त्रवार्तासमुच्चये वारित्ररिणामस्थ निवृत्तिने 3 सर्वथा सिद्ग 3 वतः शास्त्र, चारित्री न तरः III" शुति । मतान्तरे तु सिद्धानां निषिद्धमेव चारित्रम् , नोचारित्रित्वनोअचारित्रित्वाभिधानस्य नोभव्यत्वनो अभव्यत्वाद्यभिधानवदेवोपपत्तेरित्यधिकमेतद्वृत्तावेवोपपादितमस्माभिः ॥ 121 ॥ - हवे जो स्नातक सिद्ध ज थाय, तो सिद्ध अवस्थामां चारित्र होय के नहि? ते कहे छे सिद्धने आत्मा ने चारित्री ने अचारित्री होय छे, अर्थात् सर्वथा चारित्री नथी, अने चारित्ररहित पण नथी. स्नातपणाने अभाव थवाथी, अर्थात् अघाती कर्मोनी निर्जराथी विशिष्ट चारित्ररूप एक देशनो अभाव होवाथी ते नचारित्री छे, अने असंतपणाने अभाव होवाथी ने अचारित्री छे, चारित्रना एकदेशना अभावथी सिद्ध ने चारित्री छे, नहि के चारित्रना सर्वथा अभावथी. जे सिद्धमां सर्वथा चारित्र न होय ते तेने असंतपणुं ज प्राप्त थाय. आ प्रमाणे आचार्य म. श्री हरिभद्रसूरिजी कहे छे. शास्त्रवार्ता समुच्चयमां (स्तबक 9-क 277) कह्युं छे के "सिद्धमां सर्वथा चारित्रने अभाव नथी. कारणके शास्त्रमां तेने सर्वथा चारित्री के सर्वथा अचारित्री पण कह्यो नथी. मतांतरे तो सिद्धमां चारित्रने निषेध कहेलो छे. कारणके जेम सिद्धोने भव्य अने अभव्य कहेल छे, तेथी सिद्धमां भव्यतव के अभव्यत्व एके पण नथी, तेम नचारित्री अने अचारित्री कहेवाथी चारित्रने अभाव सिद्ध थाय छे. अमे शास्त्रवार्ता समुरचयना उक्त श्लोकनी टीकामां ज आ विषयनुं विशेष प्रतिपादन कर्युं छे." [121] जतमुःजानाम् ! अथ सराकारमा- सन्ना साभिस्संग, चित्तं सण्णोवउत्तया णेव । ण्हायणियंठपुलाया, तत्थपणे हुति दुविहा वि ॥ 122 ॥ - "sanna'tti ! संज्ञा "समन्वय" नैत्तिराख्यां प्रतिवर्ष वित्तम, ग्रमचमैथुन्प्रिग्र्ह्स्न्य्ज्ञ्याभेद्म् , तदुक्तम्--" सञ्ज्ञानं सज्ञा, मोहाभिव्यक्तं चैतन्यमित्यर्थः" इति । * * शेलेषी अवस्थामां बधा अघाती कर्मोनी निर्जरा थाय छे. आथी शलेवी अवस्थानुं चारित्र अघाती कर्मोनी निजाथी विशिष्ट छे. चारित्रना अनेक देशे (अवस्थाओ) होय छे. तेमां अघाती कर्मोनी निजेराथी विशिष्ट चारित्र रूप एक देशने (=अवस्थानो) सिद्धमां अभाव होय छे. आथी अहीं "अघाती कर्मोनी निजेराथी विशिष्ट चारित्ररूप एक देशने अभाव होवाथी" एम कह्युं che. Page #239 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye चतुर्थोल्लासः [ 227 'तत्र' सञ्ज्ञायां विचार्यायां स्नातकनिम्रन्थपुलाका नैव सञ्ज्ञोपयुक्ताः, आहाराद्युपभोगेऽपि तत्रानभिष्वङ्गात् , आहाराद्यभिष्वङ्गवतामेव सञोपयुक्तत्वात् । ननु निग्रन्थस्नातकावेवंभूतौ युक्तौ वीतरागत्वात् , न तु पुलाकः सरागत्वात् ?, नैवम् , नहि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात् , अत एवाह--' अन्ये' बकुशादयो द्विविधा अपि भवन्ति, तथाविधसंयमस्थानाभावात् सज्ञोपयुक्ता नोसञोपयुक्ताश्च भवन्तीत्यर्थः । नन्वेवं वकुशादीनां सज्ञोपयोगकाले साभिस्वङ्गं चित्तं प्राप्तम् , तथा च सामायिकव्याघातः, तस्य निरभिष्वङ्गचित्तरूपत्वात् , तदुक्तं साधुधर्मविधिपश्चाशके--" समभाषी सामइअं, तणकंचणसत्तुमित्तविसौ ति । णिरभिस्संगं चित्तं, उचियपवित्तिप्पहाणं च । / 1 ॥ " मैवम् , ध्यानयोगरूपस्यैव तस्य तल्लक्षणप्रतिपादनात्, व्युत्थानदशायामाहाराद्यभिष्वङ्गेण तदति चारेऽपि तच्छक्तिनिवृत्त्यभावादिति ॥ 122 ॥ उपसं56 हान द्वारा पूर्ण थयुं, हवे संज्ञा द्वार कहे छे - संज्ञा एटले निरंतर आदरपूर्वकनी आसक्तिवाळुं चित्त. कह्युं छे के "संज्ञा एटलो संतान, अर्थात मोहथी व्यक्त थतुं चित्त (चैतन्य). संज्ञाना आहार, भय, मिथुन अने परिग्रह एम चार प्रकारो छे. तेमां स्नातक, निग्रंथ अने पुलाक ए त्रणने संज्ञा नथी ज. कारणके आहारादिनो उपभेगा करवा छतां तेमां तेओने आसक्ति होती नथी. जे आहारादिमां रागवाळा होय ते ज संज्ञावाळा छे. प्रश्न-निर्गथ अने स्नातक ए बे वीतराग होवाथी तेओने संज्ञा न होय ते बराबर छे, पण पुलाक रागी होवा छतां तेने "संज्ञा न होय" एम कह्युं, ते केम घटे ? उत्तर-तमारी समज बराबर नथी. कारणके-रगीमां पण सर्वथा अनासक्ति न ज हेय तेम कही शकाय नहि, बकुश वगेरे सरागी होवा छतां तेओ अनासक्त पण होय, एम शास्त्रमां कह्युं छे. आथी ज कहे छे के बकुश विगेरे संज्ञावाळा अने संज्ञाहित एम बने प्रकारना होय छे. कारणके तेओने सर्वथा संज्ञानो अभाव थाय तेवां संयमस्थाने हतां नथी. प्रश्न-A रीते ते बकुश विगेरे संज्ञावाळा होय, तेथी ते तेमनुं चित्त आसक्तिवाळुं सिद्ध थवाथी तेमां सामायिकने अभाव सिद्ध थये. कारणके सामायिक अनासक्त चित्तरूप छे. साधुधर्मविधि नामना पंचाशक गा. 5 मां कह्युं छे ke"tRNa-सुवर्ण वगेरे जड पदार्थोमां ane zatru-mitra vagere cetana पदार्थोमां समता भाव ते सामायिक, अर्थात अनासक्त अने उचित प्रवृत्तिथी उत्तम चित्त ते सामायिक छे." उत्तर-A मन्तव्य बराबर नथी. कारण के तमे कह्युं ते लक्षण ध्यानयेग रूप सामायिकनुं छे. व्युत्थान अवस्थामां एटले के ध्यान सिवायनी अवस्थामां तो आहारदिमां आसक्ति थाय ते पण सामायिकमां अतिचारो लागे, पण सामायिकनी शक्तिनी निवृत्ति न थाय. अर्थात् आसति वखते पण अभिव्यक्तरूपे चारित्र न होवा छतां शक्तिरूपे चारित्र होय छे. (माटे बकुश आदिने आसक्ति थवा छतां सामायिकनो अभाव नथी.) [122]. Page #240 -------------------------------------------------------------------------- ________________ 228 j [ स्वोपनवृत्ति-गुर्जरभाषाभावानुवादयुते व्याख्यानान्तरमाह भगवैचुण्णीइ पुणो, णोसण्णा होइ नाणसण्ण त्ति । भणियं तत्थ वि नाणप्पाहण्णा अण्णपडिसेहो ॥ 123 ॥ 'भगवै 'त्ति । भगवतीचूणौ~ पुन:-" पुलाए णं भंते ! किं सम्णोवउत्ते हुज्जा णोसण्णोवउत्ते हुज्जा ? गोयमा ! णोसण्णोवउत्ते हुज्जा । बौसे णं पुच्छा, गोयमा ! सणोव उत्ते वा हुज्जा णोसण्गोवउत्ते वा हुज्जा । एवं पडिसेवणाकुसीले वि । एवं कसायकुसीले वि । णियंठे सिणाए अ जहा पुलाए "त्ति सूत्रव्याख्यानाधिकारे "नोसज्ञा ज्ञानसज्ञा भवति" इति भणितं 'तत्रापि' व्याख्याने ज्ञानप्राधान्यादन्यासाम्-आहारादिसञ्ज्ञानां निषेध एवाभिप्रेत इति दृश्यम् । पुलाक निर्ग्रन्थस्नातकाः 'नोसञोपयुक्ताः' ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसञ्ज्ञोपयुक्ताः, बकुशादयस्तूभयथाऽपि, तथाविधसंयमस्थानाभावादिति ॥ 123 / / / संज्ञानी बीजी रीते व्याख्या कहे छे - "हे भगवत ! पुसा sA5यु होय नासा5युत लोय? हे गौतम ! नाम्जाउपयुक्त होय. बकुश अंगे प्रश्नोत्तर-हे गौतम ! बकुश संज्ञाउपयुक्त होय, अथवा संज्ञाउपयुक्त पण होय. ए प्रमाणे प्रतिसेवनाकुशील अने कवायकुशीलमां पण जाणवुं. निग्रंथमां अने स्नातकमां पुलाकनी जेम समजवुं." भगवतीना आ सूत्रनी व्याख्या करवाना अधिकारमां भगवतीनी चणिमां कह्युं छे के "संज्ञा ए ज्ञानसंज्ञा छे. अर्थात् ने संज्ञा शब्दनो अर्थ ज्ञान कर्यो छे. आ व्याख्यामां पण ज्ञाननी प्रधानताथी (पुलाकादिमां) बीजी आहारादि संज्ञाएने निषेध ज अभिप्रेत छे, एम जाणवुं. पुलाक, निग्रंथ अने स्नातक संज्ञाउपगवाळा एटले के ज्ञानप्रधानौपयोगवाळा छे, आहारादि संज्ञाना उपयोगवाळा नथी. बकुश वगेरे ते बन्ने उपगवाळा छे, कारणे तेओने तेवा प्रकारनां संयमस्थाने डोतै नथी. [123] उक्त सञ्ज्ञाद्वारम् अथाऽऽहारद्वारमाह.---' आहारो कवलाई, चौरो आहारगा तहिं पढमा । आहारओ अणाहारओ व हुज्जा सिणाओ उ ॥ 124 ॥ 'आहारोऽत्ति । आहारः 'कवलादिः' कवलौजोलोमाहाराद्यन्यतरः । 'तत्र' आहारे चिन्त्यमाने 'चत्वारः प्रथमा निर्ग्रन्थाः' पुलाकबकुशकुशीलनिर्ग्रन्थाख्या आहारका एव न त्वनाहारकाः, विग्रहगत्यादीनामनाहारकत्वकारणानामभावादिति । स्नातकस्तु आहारकोऽनाहारको वा भवेत्, केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेष्वयोग्यवस्थायां चानाहारकः स्यात् , ततोऽन्यत्र पुनराहारक इति ॥ 124 ॥ संज्ञा द्वार कह्युं. हवे आहार द्वार कहे छे - अहीं कवलाहार, एजाहार, अने माहार वगेरेमांथी केई पण आहार जाणु. मुलाक, बकुश, कुशील अने निग्रंथ आहारक ज होय, अनाहाराज न होय. कारणके Page #241 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 229 अनाहारक पणना कारणे विग्रहगति वगेरेनो अभाव छे. स्नातक आहारक के अनाहारक होय. केवली समुद्दघातमां त्रीजा-चोथा-पांचमां समयमां अने अयोगी अवस्थामां अनाहारक डोय, ते सिवाय भाडा24 डोय. [124] उक्तमाहारद्वारम् । अथ भवद्वारमाह जम्मं भवो जहण्णो, इको पंचण्ह सो कमेणियरे । पुलयस्स तिणि तिण्हं, तु अट्ट तिन्नेव इक्को य ॥ 12 ॥ 'jammaM'ti भवो जन्म, तच्च चारित्रयुतं द्रष्टव्यम् । तत्र पश्चानामपि जघन्यो भव एक एव, जघन्येनकेनैव भवेन सिद्धिगमनात् । 'इतरे' उत्कृष्टाश्च भवाः क्रमेण पुलाकस्य त्रयः, 'त्रयाणां तु' बकुशप्रतिसेवककषायकुशोलानामष्टौ, त्रयश्च निग्रन्थस्य, एकश्च स्नातकस्येति । तत्र पुलाफो जघन्यत एकस्मिन् भवग्रहणे भूत्वा कषायकुशीलत्वादिकं संयतत्वान्तरमेकशोऽनेकशो वाऽनुभूय तत्रैव भवे भवान्तरे वा सिद्धिमवाप्नोति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाकत्वमवाप्नोति । बकुशादिस्त्वेकत्र भवे कश्चिद् बकुशत्वादिकमवाय कषायकुशीलत्वादिप्राप्तिक्रमेण सिध्यति, कश्चित्त्वेकत्र भवे बकुशत्वादिकमवाप्य भवान्तरेषु तदन्यानि संयतत्वान्यनुभूय सिध्यतीत्यत उच्यते--जघन्येनैकभवग्रहणमुत्कर्षतोऽष्टौ भवग्रहणानि चरणमात्रमाप्यते । तत्र कश्चित्तान्यष्टौ बकुशादितया पर्यन्तिमभवसकषायत्वादियुक्तया कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयति । निर्ग्रन्थो जघन्यत एकत्र भवग्रहणे स्नातकत्वं प्राप्य सिध्यति, उत्कर्षतश्च देवादिभवान्तरिततया द्वयोर्भवयोरुपशमनिर्ग्रन्थत्वं प्राप्य तृतीयभवे क्षीणमोहः सन् स्नातकत्वं प्राप्य सिध्यति । स्नातकस्य त्वजघन्यानुत्कृष्ट एक एव भव इति ज्ञेयम् ॥ 125 / / मार द्वार यु. ये सवार : भव एटले जम. भव चारित्रयुक्त समजो. पांचेनो जघन्य एक भव होय. कारण के जघन्यथी एक ज भवमां मोक्षमां जाय. उत्कृष्ट भ मुलाकना त्रण, बकुश अने बंने प्रकारना कुशीलना आठ, निग्रंथना त्रण अने स्नातकने एक होय. आनी घटना आ प्रमाणे छे-पुलाक जघन्यथी एक भवमां पुलाक थईने कषायकुशीलपणुं आदि अन्य संयतभावने एकवार के अनेकवार अनुभवीने ते ज भवमां के भवांतरमां मोक्ष पामे छे. उत्कृष्टथी देवभव आदिना आंतरावाळा त्रण भव सुधी पुलाक. पाशु पाभे छे. बकुश वगेरेमां घटना आ प्रमाणे छे.-कई जीव एक भवमां बकुशपणुं पामीने कषायकुशीलभाव आदिनी प्राप्तिना कमथी सिद्ध थाय छे. कोई जीव एक भवमां बकुशपणुं आदि पामीने भवांतरमां अन्य संयतभावानो अनुभव करीने सिद्ध थाय छे. आथी कहेवाय छे के-जघन्यथी एक भव अने उत्कृष्टथी आठ भ सुधी चारित्रमात्रनी प्राप्ति थाय छे. तेमां कोई जीव आठ लो बकुश आदि तरीके करे अने छेल्ला Page #242 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते युक्त बनीने, कोई जीव दरेक भवे आठ भवा पूरा करे. निग्रंथ जघन्यथी एक भवमां स्नातकपणुं पामीने सिद्ध थाय छे. उत्कृष्टथी देव वगेरे भवना आंतराथी ए भवमां उपशम निग्रंथपणुं पामीने त्रीजा भवमां क्षीणुमाड थईने स्नातकपणुं पामीने सिद्ध थाय छे. स्नातकने अजघन्य अनुत्कृष्ट एक ज भव होय सेभ भलुवु. [25] उक्तं भवद्वारम् । अथाकर्षद्वारमाह 230 ] (आठमा) भवमां कषायकुशीलपणुं आदि भावेआथी प्रतिसेवा कुशीलपणुं आदि भावाथी युक्त बनीने, पढमतया गहणं, आगरिसो ते कमेण इकभवे । पुलयस्स तिणि तिन्हं, सयग्गसो दुन्नि इक्को य ॥ 126 ॥ 'tapaDhamataya'ti / तस्य- अधिकृतव्यक्तिविशेषस्य प्रथमतया ग्रहणमाकर्षः । ते क्रमेणैकस्मिन् भवे पुलाकस्य त्रयः । ' त्रयाणां ' बकुशप्रति सेवककषायकुशीलानां 'सयग्गसो ऽत्ति शतपरिमाणेन शतपृथक्त्वमिति भावः, उक्तञ्चावश्यके - "सयपुहुत्तं च होइ विरईए "त्ति । भगवत्यां चोक्तम्- "बौसस्स णं पुच्छा, गोयमा ! जहणेणं एक्को उक्कोसेणं सयग्गसो । एवं पडि सेवणाकुसीले वि कसायकुसीले वि"| निर्ग्रन्थस्य द्वावाकर्षो, एकत्र भवे वारद्वयमुपशमश्रेणिकरणादुपशमनिवे द्रष्टव्यौ, उपशमक्षपकश्रेणिद्वयं त्वेकत्र भवे न संभवति, उक्तञ्च कल्पाध्ययने- "एवं अपरिवडिए, सम्मत्ते देवमणुअजम्मेसु । अण्णयर सेटिवज्जं, एगभवेणं च सवाई ॥1॥ " सर्वाणि सम्यक्त्वदेशविरत्यादीनि । अन्यत्राप्युक्तम् - " मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः, क्षयो मोहस्य तत्र न ॥ 1 ॥ " इति, अयं तावत्सैद्धान्तिकाभिप्रायः । कार्मग्रन्थिकास्त्वाहुः - "य उत्कर्षत एकस्मिन् भवे द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य तस्मिन् भवे नियमादेव क्षपकश्रेण्यभावः यः पुनरेकवारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि " / उक्तञ्च सप्ततिकाचूर्णो - " जो दुवारे उपसमसेदिं पडिवज्जइ तस्स णियमा सम्म भवे खवगसेढी णत्थि, जो इक्कसिं उवसमसेटिं पडिवज्जइ तस्स खवगसेढी हुजा वत्ति । एकश्च स्नातकस्याकर्षः तस्य प्रतिपाताभावादाकर्षान्तरासम्भवात् ॥ 126॥ भव द्वार कह्यु`. हवे आकष द्वार कहे छे: आकर्षी एटले अधिकृत व्यक्तिविशेषनु पहेलीवार ग्रहण. (भावार्थ :-आकष एटले पुलाकपणुं आदि भावनी प्राप्ति एक भवमां के अनेक भवामां एक जीवने पुलाकपणुं आदि कोई एक भावनी प्राप्ति केटलीवार थाय ए विचारणा ए सनिक द्वार छे.) एक भवमां सनिक आ प्रमाणे छे: पुलाकना त्रण आकष छे. अर्थात् एक भवमां त्रणवार पुलाकपणानी प्राप्ति थाय. आवश्यकमां (गा. 857 मां) कह्युं che keeka भवमां विरतिना शत पृथक्क्त्व आकर्ष थाय छे.'' भगवतीमां खकुशसंबंधी प्रश्नोत्तर मा प्रमाणे छे:-"हे भगवंत ! मडुराने डेटला आष होय ? उत्तर:- गौतम ! (अङ्कुराना) 4धन्यथा एक अने उत्कृष्टथी शतपृथक्क्त्व आकष छे. ए प्रमाणे प्रतिसेवनाकुशीलमां अने कषायकुशीलमां Page #243 -------------------------------------------------------------------------- ________________ [ 232 गुरुतत्त्वविनिश्चये चतुर्थोल्लास: ] पण जाणवुं." निग्रंथना बे आकर्षे छे. एक भवमां बे वार उपशमणि करवाथी उपशम निग्रंथने आश्रयीने आ घटे छे. उपशम अने क्षेपक ए बे श्रेणि एक भवमां न होय. कपाध्ययनमां (पीठिका गा. 107) कह्युं छे के "सम्यत्व टकी रहे ते देवमनुष्यभवमां उत्पत्ति थाय छे. देव-मनुष्यभवमां उत्पन्न थता ते जीवने बीजा बीजा मनुष्यभवमां देशविरति आदिने लाभ थाय. अर्थात मनुष्यभवमां सम्यफ पामेलो जीव देवलोकने भव करीने मनुष्यभवमां देशविरनि पामे, पछी देवलोकनो भत्र करीने मनुष्यभवमां सर्वविरति पामे. आम क्रमशः अन्य अन्य मनुष्यभवमां देशविरति आदि पामे, अथवा एक ज भवमां बे श्रेणिमांथी कोई एक श्रेणि सिवाय देशविरति आदि त्रणे पामे." बीजे पण कह्युं छे के "मोहने उपशम एक भवमां आंतराथी बे वार थाय. जे भवमां मोहने उपशम थाय ते भवमां मोहने क्षय न थाय." आ सैद्धांतिकने अभिप्राय छे. कार्मग्रंथिके ते कहे छे के-"जे उत्कृष्टथी एक भवमां बे वार उपशमश्रेणि स्वीकारे छे तेने ते भवमां अवश्य क्षपकश्रेणि न होय. जे एकवार उपशमश्रेणिने स्वीकारे छे तेने क्षपकश्रेणि होय पण." सप्ततिकाचूर्णिमां (गाथा 61 ना अंते) कह्युं che ke-"je be वार उपशमणिने स्वीकारे छे तेने नियमा ते भावमां क्षपकश्रेणि न होय. जे एकवार उपशमणिने स्वीकारे छे तेने क्षपकश्रेणि होय पण." स्नातकने एक आकर्ष होय. तेने पडवानुं न होवाथी अन्य आकर्ष न होय. [126] उकोसओ जहन्नो, एगो सव्वेसि दुन्नि नाणभवे । उक्कोसओ अ णेया, सत्त पुलायस्स आगरिसा ॥ 127 ॥ 'उक्कोसओऽत्ति । इदं तावदुत्कर्षत उक्तम् । जघन्यतः पुनः 'सर्वेषां' पुलाकादीनामेकः एवाकर्षः, एकभवे एकवारं पुलाका दिप्राप्त्यैव सिद्धिगमनात् । 'नाणभवेऽत्ति नानाभवेषु सर्वेषां द्वावाकषौं, एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रेत्येवं पुलाकादीनामाकर्षद्वयसम्भवात् । उत्कर्षतश्च नानाभवेषु पुलाकस्य सप्ताकर्षा ज्ञेयाः, पुलाकत्वमुत्कर्पतत्रिषु भवेषु स्यात् , एकत्र च तदुत्कर्षतो वारत्रयं भवति, ततश्च प्रथमभवे एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिविकल्पैः सप्त ते भवन्तीति । / 127 ॥ आ उत्कृष्टथी कह्युं. जघन्यथी बधाने एक ज आकर्ष होय. एक भवमां एक वार पुलाकादिनी प्राप्तिथी ज सिद्धिमां जाय छे. अनेक भने आश्रयीने आकर्ष आ प्रमाणे छे- जघन्यथी बधाने बे आकर्षे होय. एक भवमां एक आकर्ष अने बीजा भवमां एक आकर्ष ema be आकर्ष थाय. उकृष्टथी पुलाकना सात आकर्ष होय. पुलाकपणुं उत्कृष्टथी त्रण भवोमां होय. एक भवमां उत्कृष्टथी त्रण आकर्ष थाय. तेथी प्रथम भवमां एक अने बीजा बे भवोमां त्रण त्रण ईत्यादि प्रकारथी सात आकर्ष थाय छे. [127] बउसाईणं तिण्हं, हुति सहस्सग्गसो उ आग्रिसा। पंचेव णियंठम्मी, हायम्मि भवंतरं णत्थि ॥ 128 ॥ Page #244 -------------------------------------------------------------------------- ________________ 232] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ऽबउसाईण ति । 'बकुशादीनां त्रयाणां' बकुशप्रतिसेवककषायकुशीलानामाकर्षा भवन्ति 'सहस्सग्गसोऽत्ति सहस्रपरिमाणेन सहस्रपृथक्त्वमिति भावः, तेषां खल्वाटौ भवग्रहणान्युक्तानि, एकत्र च भवग्रहणे उत्कर्षत आकर्षाणां शतपृथक्त्वमुक्तम् , तत्र यदाऽष्टसु भवग्रहणेपूत्कर्षतो नव नव प्रत्येकमार्प शतानि भवन्ति तदा नवानां शतानामष्टाभिर्गुणनात् सप्त सहस्राणि शतद्वयाधिकानि स्युरिति । निर्ग्रन्थे पञ्चैवाकर्षाः, निर्ग्रन्थस्योत्कर्षतस्त्रीणि भवग्रहणानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वावपरत्र च द्वौ अन्यत्र चैक क्षपकनिग्रन्थत्वाकर्ष कृत्वा सिध्यतीति । स्नातके भवान्तरं नास्ति, अतो नानाभविकाकर्षचिन्ता तत्र दुरापास्तैवेति भावः ॥ 128 ॥ बकुश अने बंने प्रकारना कुशीलना आकर्ष सहापृथफत्व थाय. तेमना चारित्रना आठ भ थाय. एक भवमां उत्कृष्टथी शपृथफत्व आकर्ष कह्या छे. तेमां ज्यारे आठ भवोमां उत्कृष्टथी दरेक भवमां नवसे आकर्ष थाय त्यारे नवसोने आठथी गुणवाथी सात हजार ने बसे आकर्ष थाय. निग्रंथमां पांच ज आ होय. निग्रंथना उतकृष्टथी चारित्रना त्रण भव थाय. एक भवमां बे आकर्ष थाय. आम बे भवमां be be ane eka भवमां एक क्षपकनिग्रंथपणानो आकर्ष करीने सिद्ध थाय छे. स्नातकमां भवांतर नथी. आथी तेमां अनेकभने आश्रयीने विचारणुं नथी. [128] कथितमाकर्षद्वारम् । अथ कालद्वारमाह कालो ठाणं सो खलु, अंतमुहत्तं दुहा पुलायस्स । तिण्ह जहण्णो समओ, उक्किट्ठो पुव्वकोडूणा ॥ 129 ॥ 'कालो ThANaM'ti । काल इह 'स्थान' तद्भावेनावस्थानमानमुच्यते । स खलु 'द्विधा' जघन्यत उत्कर्षतश्च, पुलाकस्यान्तर्मुहूर्तम् , पुलाकत्वं प्रतिपन्नः खल्वन्तर्मुहूर्तापरिपूत्तौ~ न म्रियते नापि प्रतिपततीति जघन्यतोऽन्तर्मुहर्तमुत्कर्पतोऽप्यन्तर्मुहूर्त्तम् , एतत्प्रमाणत्वादेव तत्स्वभावस्येति । 'त्रयाणां' बकुशप्रतिसेवककषायकुशीलानां जघन्यः 'समयः' कालः, बकुशादेश्वरणप्रतिपत्त्यनन्तरसमय एव मरणसम्भवात् । उत्कर्षतः पूर्वकोटी 'ऊना' देशोना, सा च पूर्वकोटयायुषो'. प्टवर्षान्ते चरणप्रतिपत्तौ द्रष्टव्या ॥ 129 ॥ आकर्ष द्वार कह्युं. हवे काल द्वार कहे छे - अहीं ते ते भावमां अवस्थाननुं प्रमाणु काल कहेवाय छे. (भावार्थ-जुलाक वगेरे पुलाक आदि तरीके केटले काळ रहे तेनी विचारणा ए कालद्वार छे.) पुलाकनो जघन्यथी काळ अंतमुहूर्त छे. कारणके पुलाकपणाने पाम्या पछी अंतमुहूर्त पूर्ण न थाय त्यां सुधी ए मृत्यु पामतुं नथी, अने पुलापणथी भ्रष्ट पण थतुं नथी. तेने उत्कृष्टथी पण अंतर्मुहूर्त काळ छे. कारणके पुलाकनो स्वभाव अंतर्मुहूर्त जेटलो ज छे. बकुश अने बंने प्रकारना कुशीलनो काळ जघन्यथी एक समय छे. कारण के चारित्र स्वीकारना अनंतर समये तेमनुं मरण थई शके छे. तेमने उत्कृष्टथी काळ देशना पूर्व केटि वर्ष छे. पूर्वकेटि आयुष्यवाळे जीव आठ वर्षना अंते चारित्र स्वीकारे त्यारे आटले काळ जाणु. [12] Page #245 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये च तुर्थोल्लासः ] [233 णिग्गंथे अ जहन्नो, समओ अंतोमुहुत्तयं इय्रो। इय भगवईइ भणियं, अंतमुहुत्तं दुहा va'NNe ॥ 130 ॥ 'णिग्गंथे अत्ति । निर्ग्रन्थे च जघन्यः कालः समयः, उपशान्तमोहस्य प्रथमसमय एव मरणसम्भवात् । 'इतरः' उत्कृष्टः कालोऽन्तर्मुहूत्तम् , निर्ग्रन्थाद्धाया एतत्प्रमाणत्वात्, इत्येतद् भगवत्यां भणितम् , तथा च तदालापः-"णियंठे पुच्छा, गोयमा ! जहण्णेणं एकं समयं उकोसेणं aMtomuhatta"ti । अन्ये पुनः 'द्विधाऽपि' जघन्यत उत्कर्षतश्चान्तर्मुहूर्त निग्रन्थकालं ब्रुवते, तदुक्तमुत्तराध्ययनवृत्तौ-"अन्ये तु निम्रन्थेऽपि जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेवेति मन्यन्ते" इति ॥ 130 ॥ निग्रंथमां जघन्य काळ एक समय छे. कारणके उपशांतमहना पहेला समये ज मृत्यु थई शके छे. निग्रंथमां उत्कृष्ट काळ अंतमुहूर्त छे. कारण के निर्चने काळ अंतमुहूर्त एटले ज छे. आ भगवतीमां कह्युं छे. तेने आलावो मा प्रभारी छ:- निय समधी प्रश्न:- हे गौतम ! ( नियनी 45) 5-यथा ये समय अने उत्कृष्टथी अंतित छे." बीजाए निग्रंथने काळ जघन्यथी अने उत्कृष्टथी एम बंने रीते अंतमुहूर्त कहे छे. उत्तराध्ययननी वृत्तिमां " कह्युं छे के-"बीजाओ तो निग्रंथमां पण जघन्यथी अने उत्कृष्टथी अंतर्म ज छे एम माने छे." [130] हाए अंतमुहुत्तं, जहन्नओ इयरओ अ पुव्वाणं । देसूणा कोडी खलु, एगत्तेणं इमं भणियं ॥ 131 ॥ 'पहाएऽत्ति । 'स्नातेऽस्नातके जघन्यतः कालोऽन्तर्मुहूत्तम् , आयुष्कान्तिममुहूर्त केवलोत्पत्तौ स्नातकस्य जघन्यत एतावत्कालस्य प्राप्यमाणत्वात् । 'इतरः' उत्कृष्टश्च कालः पूर्वाणां कोटी खलु देशोना, इदमेकत्वेन पुलाकादीनामेकत्वापेक्षया भणितम् ॥ 131 ॥ स्नातकमां जघन्यथी काळ अंतमुहूर्त छे. कारणके आयुष्यना अंतिम अंतमुहूर्तमां केवळज्ञान उत्पन्न थाय त्यारे स्नातकनो जघन्य काळ एटले प्राप्त थाय छे. स्नातकमां उत्कृष्टथी देशनपूर्वकेटि काल छे. आ काळ एकने आश्रयीने कह्यो छे. [131] अथानेकत्वापेक्षयोच्यते बउसाई सव्वद्धं, पुहुत्तओ तह पुलाय्न्निग्ग्ण्था। इक्कसमयं जहभा, इयरे अंतोमुहुत्तं तु ॥ 132 ॥ 'bausAi'tti / 'पृथक्त्वतः' 'पृथक्त्वं-नानात्वं ततः-तदपेक्ष्येत्यर्थः बकुशादयः 'सर्वाद्ध' सर्वकालं भवन्ति, प्रत्येकं तेषां बहुस्थितिकत्वात् । तथा पुलाकनिर्ग्रन्थौ 'जघन्यौ' जघन्यकालौ एकसमयं भवतः । तत्र पृथक्त्वेन निर्ग्रन्थैकसमयभावना एकत्वपक्षवदेव, निर्ग्रन्थानामुपशान्तमोहे समसमयमेव समयानन्तरं मरणसम्भवात् । पुलाकानों पृथक्त्वेन जघन्यत एकसमयभावना 4 आ पाठ क्षलक निग्रंथीय अध्ययनमां श्री शांतिसूरिनी टीकामां मारा जेवामां आव्यो नथी. Page #246 -------------------------------------------------------------------------- ________________ 234 ]. स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते चेयम्-एकस्य पुलाकस्य योऽन्तर्मुहूर्त्तकालः तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रपन्न इत्येवं जघन्यत्वविवक्षायां द्वयोः पुलाकयोरेकत्र समये सद्भावः, द्वित्वे च जघन्यं पृथक्त्वं भवतीति । 'इतरौं' उत्कृष्टकालौ पुलाकनिर्ग्रन्थौ 'अन्तर्मुहूर्त तु' अन्तर्मुहूर्तमेव भवतः । यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्तत्वात्तद्धाया बहुत्वेऽपि तेषाम मुहूर्तमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूत्त तदैकपुलाकस्थित्यन्तर्मुहूर्तान्महत्तरमित्यवसे यम् । निर्ग्रन्थेऽप्येवमेव भावनीयम् ॥ 132 ॥ हवे अनेकनी अपेक्षाए काळने कहे छे - अनेकनी अपेक्षाए बकुश अने बंने प्रकारना कुशील सर्वकाळ होय छे. कारण के बकुश वगेरे दरेक निग्रंथनी घणी स्थिति छे. पुलाक अने निग्रंथने जघन्य काळ एक समय छे. तेमां निर्गथेना एक समयनी भावना एकनी अपेक्षाए जे रीते कही छे ते रीते छे. कारणके बधा निग्रंथने उपशांतमूह गुणस्थानमां एक समय पछी एकी वखते ज मरण थई शके छे. पुलाकेना जघन्यथी एक समयनी भावना आ प्रमाणे छे:-एक पुलाकना अंतमुहूर्त काळना अंत समये बीजे जीव पुलाकपणाने पाम्या. आम जघन्यकाळनी विवक्षामां बे पुलाके एक समयमां विद्यमान होय छे, अने बेने आश्रयीने अनेकनी अपेक्षाए जघन्य काळ थाय छे. पुलाक अने निर्चथने उत्कृष्ट काळ अंतर्मुहूर्त ज छे. जोके पुलाक उत्कृष्टथी एक वखते सहसपृथक्व होय छे, ते पण पुलाकपणाने काळ अंतर्मुहूर्त हेवाथी घणाओनी अपेक्षाए पण तेमनो काळ अंतमुहूर्त ज छे. पण आटले फेर छे के एक पुलाकना अंतमुहूतनी अपेक्षाए घणुं पुलाकनुं अंतर्मुहूर्त मेटुं हेय. निग्रंथमां पण ए प्रमाणे विचारवुं. [132]. उक्त कालद्वारम् । अथान्तरद्वारमाह. पुणपत्तिमज्झकालो, अंतरमेअं तु होइ पंचण्हं । अंतमुहुत्त जहन्न, उकिट्ठमवड्वपरिअट्टो ॥ 133 ॥ 'puNapatti'tti / पुनःप्राप्तिः-प्रतिपतितस्य सतोऽन्यो लाभस्तन्मध्यः कालोऽन्तरमुच्यते । एतत्पुनः 'पञ्चानां' पुलाकबकुशप्रतिसेवककषायकुशीलनिग्रन्थानां जघन्यमन्तर्मुहूतं भवति, पुलाकादिर्भूत्वा ततः प्रतिपतितो जघन्यतोऽन्तर्मुहूर्त स्थित्वा पुनः पुलाकादिर्भवतीति । उत्कृष्टमन्तरं पुलाकादीनाम् 'अपार्द्धपरावतः' अर्द्धमात्रपुद्गलपरावर्त्त इत्यर्थः, अयं च देशोनो द्रष्टव्यः, उक्तश्च भगवत्याम-"पुलागस्स णं भंते ! केवइअं कालं अंतर होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं अणंताओ ओसप्पिणीउस्सप्पिणिओ कालओ, खेत्तओ अवड्ढ पोग्गलपरिअ देसूणं, एवं जाव NiyaMThassa"tti // 133 // किल द्वार कह्युं. हवे अंतरद्वार कहे छे : पुलाकपणुं आदि भावथी पतित थया पछी फरी ते भावनी प्राप्तिनी वच्चेने काळ ते अंतर. (भावार्थ-जुलाकपणुं आदि भावथी पतित थया पछी फरी ते भावनी - Page #247 -------------------------------------------------------------------------- ________________ | 230 गुरुतवविनिश्चये चतुर्थोल्लासः ] प्राप्ति कयारे थाय तेनी विचारणा ते अंतर द्वार छे.) पुलाक, अकुश, खंने प्रकारना कुशील अने नित्र थतु' जघन्य अंतर अंतर्मुहूत छे. कारणके पुलाक वगेरे बनीने त्यांथी पडेला जीव जघन्यथी अंतर्मुहूत रहीने फरी पुलाक वगेरे थाय छे. तेमनु उत्कृष्ट अंतर देशान-a पुद्गल परावत छे. भगवतीमां कह्युं छे के-"हे भगवंत ! पुलाकना केटले अंतरकाळ आय ? हे गौतम! जधन्यथी अंतमु त अने उत्कृष्टथी अनंतकाल छे. कालथी अनंत उत्सर्पिणी-अवसर्पिणी अने क्षेत्रथी देशेआन अ पुद्गल परावत छे. ए प्रमाणे निग्रंथ सुधी लावु [33] हायस्स णत्थि एवं समयं तु जहन्नओ पुलायाणं । उअग्मंतरं पुण, तेसि संखिज्जवासाई ॥ 134 ॥ 'vhAyarasa'ti / स्नातस्य 'एतत्' अन्तरं नास्ति, प्रतिपाताभावात् । एतदेकत्वमधिकृत्योक्तम् । अथ पृथक्त्वमधिकृत्योच्यते - पुलाकानां बहूनां जघन्यतः 'समयं तु' समयमेवान्तरम् । उत्कृष्टुं पुनरन्तरं 'तेषां' पुलाकानां सङ्घयेयानि वर्षाणि ॥ 134 ॥ समयं णिग्गंथाणं, जहन्नमुक्किद्वयं तु छम्मासा । सेसाणं तु चउन्हं, धुवत्तओ अंतरं णत्थि ॥ 135 ॥ 'samaya'ti / निर्ग्रन्थानां जघन्यमन्तरं समयमेकमेव भवति, उत्कृष्टकं त्वन्तरं षण्मासान् यावत्, ततः परमवश्यं श्रेणिप्रतिपत्तेः, उक्तं हि - "सेटिं णियमा छम्मासाओ पडिवज्जति "न्ति । 'शेषाणां तु चतुर्णां ' बकुशप्रति सेवककषायकुशीलस्नातकानां 'ध्रुवत्वतः ' महाविदेहे सदा सद्भावान्नास्त्यन्तरम् ॥ 135 ॥ स्नातकनुं अंतर नथी. कारणके तेनु' पतन नथी. आ एकनी अपेक्षाए कह्यु. हवे अनेकनी अपेक्षाए कहेवामां आवे छे. घणा पुलाकानु जघन्यथी अंतर एक ज समयनुं छे. उत्कृष्टथी सख्यात वर्षो छे. [134] ni'thAnuM जघन्य अंतर एक ज समय छे. उत्कृष्ट अतर छ मास छे. कारणके त्यारबाद अवश्य श्रेणिना स्वीकार थाय छे. कह्युं छे केः-छ महिना पछी अवश्य केई जीव श्रेणिना स्वीकार करे छे." अकुश, मने प्रकारना कुशील अने स्नातक ए चारनुं a'tara नथी. कारणके महाविदेह क्षेत्रमां सदा होय छे. [135] उक्तमन्तरद्वारम् । अथ समुद्घातद्वारमाह समुघा वेणाई, पुलए वेयणकसायमरणे ते । पंच बंउससेवीणं, उच्चियते अगेहिं सह ॥ 136 ॥ 'samudhAya'ti / सं - सामस्त्येन उत्- प्राबल्येन हननम् - आत्मप्रदेशानां बहिर्निःसारणं समुद्घातो वेदनादिः सप्तविधः । 'ते' समुद्घाता वेदनांकषायमरणाख्यास्त्रयः पुलाके भवन्ति, पुलाकस्य मरणाभावेऽपि समुद्घातान्निवृत्तस्य कषायकुशीलत्वादिपरिणामे सति मरणभावान्मान Page #248 -------------------------------------------------------------------------- ________________ 23 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते रणान्तिकसमुद्घाताविरोधात् । 'बकुशसेविनोः' बकुशप्रतिसेवाकुशीलयो(क्रियतैजससमुद्घा- . ताभ्यां सह त्रयो मिलिताः पञ्च समुद्घाता भवन्ति ॥ 136 / / अंतर द्वार कह्युं. हवे समुद्रघात द्वार कहे छे: समुदघात शब्दमां सम, 36, अने घात एम त्रण शब्दो छे. तेमां सन् एटले संपूर्णपणे, 36 एटले प्रबलपणे, वात एटले आत्मप्रदेशोने बहार काढवा. (अर्थात् सर्व आत्मप्रदेशने प्रबल प्रयत्न पूर्वक शरीरथी बहार काढवा ते समुदघात.) समुदघातना वेदना वगेरे सात भेद छे. पुलाकमां वेदना, कषाय अने मरण त्रण समुदघात होय. प्रश्न-पुलाक अवस्थामां मरण न होवाथी पुलाकमां मरण समुद्दघात शी रीते हेय? उत्तर-पुलाकनुं मरण न हेवा छतां समुदघातथी निवृत्त थयेल ते कषायकुशीलपणुं आदि भावने पामीने मृत्यु पामे छे. आथी तेमां मारान्तिक समुद्दघातने विरोध नथी. बकुश अने प्रतिसेवन कुशीलमां उक्त त्रण तथा वैक्रिय अने तैजस एम पांच समुद्दघात होय [136] आहारएण सहिआ, सकसाए छप्पि णो णियठम्मि । केवलिअसमुग्घाओ, इक्को चिय होइ हायम्मि ॥ 137 ॥ 'AhAraeNa'tti / 'आहारकेण' समुद्घातेन सहिताः 'सकषाये' कषायकुशीले षडपि समुद्घाता भवन्ति । निर्ग्रन्थे 'नो' नैव समुद्धाताः, असमुद्धतैरेव निर्ग्रन्थभावस्पर्शात् । स्नातके एक एव केवलिसमुद्घातो भवति ॥ 137 ॥ आ कषायकुशीलमां उक्त पांच अने आहारक एम छ समुदघात होय. निग्रंथमां समुद्रघात न होय. कारणके समुद्रघातथी रहित ज जी निग्रंथभावने स्पशी शके छे पामी शके छे. स्नातकमां एक ज केवलिसमुद्दघात हेय. [137] समुदातारम् ! हाथ फेझन्नारमाद- खित्तमवगाहणा सा, लोआसंखिज्जभागि पंचण्ह । हायस्स असंखिज्जे, असंखभागेसु लोए वा ॥ 138 ॥ 'khitta'miti / क्षेत्रमवगाहना-स्वव्याप्यनभःप्रदेशसंयोग इति यावत् । सा 'पञ्चाना' पलाकबकुशप्रतिसेवककषायकुशीलनिर्ग्रन्थानां लोकाऽसङ्खथेयभागे, पुलाकादीनां शरीरस्य लोका. इसक्थेयभागमात्रावगाहित्वात् । स्नातकस्यावगाहना लोकस्यासङ्खयेये भागे, शरीरस्थतादशायां दण्डकपाटकरणदशायामः, असङ्खयेयेषु भागेषु वा, मन्थिकरणकाले बहोर्लोकस्य व्याप्ततया ज समुद्दघात शब्दनी प्रचलित व्याख्या आ प्रमाणे छे-तन्मय थवुं, 3(=अधिकताथीधणा, घातक्षय. तन्मय थईने कालांतरे भोगववा योग्य धणुं कर्मोने जेमां क्षय थाय ते समुघात. Page #249 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये चतुर्थोल्लासः ] [ 237 स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्खयेयभागेषु स्नातकस्य वृत्तिसम्भवात् ; 'लोके वा' सर्वत्र लोकपूरणदशायाम् । उक्तश्च भगवत्याम्-"सिणाए णं पुछा, गोयमा ! णो संखेज्जइभागे हुज्जा असंखेज्जइभागे हुजा णो संखेज्जेसु भागेसु हुजा असंखेज्जे पु भागेसु हुजा सव्वलोए वा huja"tti । fircravA-"सामाजाढिपु सर्वेधु मवति" रूरि । 238 समुद्धात द्वार कह्युं. हवे क्षेत्र द्वार कहे छे - क्षेत्र एटले अवगाहना. अर्थात् स्वव्याप्य आकाश प्रदेशनो संयोग. (भावार्थपिताना शरीरथी केटला आकाश प्रदेशोने स्पर्शे छे तेनी विचारणा ए क्षेत्र द्वार छे.) पुलाक, बकुश, बंने प्रकारना कुशील अने निग्रंथनी अवगाहना लेकना असंख्यातमां भागमां छे. कारणके पुलाक वगेरेनुं शरीर लेकना असंख्यातमा भागमां ज होय छे. स्नातकनी अवगाहना दंड अने कपाट करती वखते आत्मप्रदेशो शरीरमां रहेला छे त्यारे (समुद्रघातना पहेला अने बीजा समये) लोकना असंख्यातमां भागमां होय छे. अथवा स्नातकनी अवगाहना लोकना असंख्यात भागमां होय छे. कारणके मंथान करती वखते (त्रीजा समयमां) आमप्रदेशोथी घणे लोक व्याप्त होवाथी अने छेडे लोक अव्याप्त होवाथी लोकना असंख्याता भागोमां स्नातकनी स्थिति होय छे. अथवा नातकनी अवगाहना संपूर्ण लोक छे. आत्मप्रदेशोथी संपूर्ण लोकने पूरे त्यारे चोथा समयमां) आ अवगाहना होय छे. भगवतीमां कह्युं छे के -"स्नातक संबंधी प्रश्न. हे गौतम ! संख्यातमा भागमां न होय, असंख्यातमां भागमां होय. संख्याता भागोमां न होय, असंख्याता भागमां होय, अथवा संपूर्ण लोकमां होय, चूर्णिकार to kahe che ke संख्यामां भाग आदि बधामां होय छे." [138] समर्थितमवगाहनाद्वारम् । अथ स्पर्शनाद्वारमतिदिशन्नाह-- एवं चेव य फुसणा, णवरि विसेसो उ खित्तफुसणाण । एगपएसं खित्तं, फुसणा पुण पासओ वि हवे ॥ 139 ॥ 'एवं चेव यत्ति । 'एवं चैव' क्षेत्रवदेव स्पर्शना, नवरं क्षेत्ररपर्शनयोस्तु विशेषो वाच्यः, तत्र 'एकप्रदेशम्' अवगाह्यसमव्याप्तप्रदेशावच्छिन्न नभः क्षेत्रम् । स्पर्शना पुनः पार्श्वतोऽपि भवेत् । संयोगमात्रं स्पर्शना, व्याप्त्याख्यः संयोगस्तु क्षेत्रमिति फलितार्थः । अत एव वृत्तिद्वविध्यसिद्धौ कात्स्न्यै कदेशविकल्पाभ्यामवयवावयव्यादिभेदाभेदसाधनं सम्मत्यादौ व्यवस्थितमिति विचारणीयं प्रामाणिकैः । / 139 ॥ अवगाहना द्वारनुं समर्थन कर्युं. हवे स्पर्शना द्वारनी भलामण करे छे स्पशना क्षेत्रनी जेम ज जाणवी. पण क्षेत्र अने स्पर्शनाना अर्थमां थोडो तफावत छे. अवगदा वस्तुथी समव्याप्त प्रदेशमां रहेल आकाश ए क्षेत्र छे. स्पर्शना पासेथी पण होय. संयोग मात्र (जेटलो संग होय तेटलो बधे संग) स्पर्शना छे. व्याप्ति नामने संग (जेटला प्रदेशमां वस्तु 2ही छे तेटलो प्रदेश) क्षेत्र छे, आ फलितार्थ che. Page #250 -------------------------------------------------------------------------- ________________ 238 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते (अर्थात् जेटला प्रदेशमां(=स्थानमां) वस्तु रहेली छे, तेटलो ज प्रदेश क्षेत्र छे. वस्तु जेटला प्रदेशमां रहेली छे ते क्षेत्र उपरांत वस्तु जेटला प्रदेशने स्पर्शे छे ते बधे प्रदेश स्पर्शने छे. आथी क्षेत्र करतां स्पर्शना कंईक वधारे छे. आम क्षेत्र अने स्पर्शना भिन्न होवा छतां कथंचित् अभिन्न छे.) आथी ज दरेक वस्तु (भिन्न-अभिन एम) उभय स्वरूप छे ए विषयनी सिद्धि करवा माटे "संपूर्ण vastu ane teno eka deza ema be विकलपोथी" अवयव-अवयवी आदिना भेदभेदनी सिद्धि संमति आदि ग्रंथमां करी छे. प्रामाणिकेए आ विषय (=क्षेत्र अने स्पर्शना कथंचित् एक छे e) विचार. [139] गुजद् नर्दाम् मध मात्रामा - भावो ओदइआई, चौरो तत्थ उ खओवसमिअम्मि । हाओ खाइअभावे, उवसमि खइए व णिग्गंथो ॥ 140 ॥ 'भावोऽत्ति । भवनं 'भावः' आत्मपरिणाम औदयिकादिः । तत्र' विचार्ये "पुलाकादयः चत्वारः" पुलाकबकुशप्रतिसेवककषायकुशीलाः क्षायोपशमिके भावे भवन्ति । स्नातकः क्षायिकभावे । निर्ग्रन्थ औपशमिके क्षायिके वा, तथा च प्रज्ञप्तिः-"पुलाए णं भंते ! कतरम्मि भावे हुज्जा ? गोयमा ! खओवसमिए भावे हुज्जा, एवं जाव कसायकुसीले । णियंठे पुच्छा, गोयमा ! उवसमिए वा खइए वा भावे हुज्जा । सिणाए पुच्छा, गोयमा ! खइए भावे hujja"tti । / 140 // स्पर्शना द्वार कह्युं. हवे भाव द्वार कहे छे भाव एटले आत्माना औदयिक वगेरे परिणाम. पुलाक, बकुश अने बंने प्रकारना कुशील क्षापशर्मिक भावमां होय छे. स्नातक क्षायिक भावमां होय छे. निग्रंथ औपथमिक अने क्षायिक भावमां होय छे. आ विषे भगवतीनो पाठ आ प्रमाणे छेहे भगवंत! पुलाक कया भावमां होय ? हे गौतम ! क्षापशमिक भावमां होय. ए प्रमाणे कषायकुशील सुधी जाणवुं. निग्रंथ संबंधी प्रश्न, हे गौतम! पशमिक के क्षायिक भावमां होय. स्नातक संबंधी प्रश्न. हे गौतम! क्षायिक भावमां होय." [14] ननु पुलाकादीनां क्षायोपशमिकादेरेव भावस्य कथं निर्धारणम् , मनुष्यत्वादीनामौद. यिकादीनामपि भावानां संभवात् , अत आह णिग्गथत्तणिमित्तं, भावं अहिगिच्च भणियमेअं तु । मणुअत्ताईण अओ, ओदइआदीण ण णिसेहो ॥ 141 ॥ 'णिग्गंथत्त 'त्ति । निर्ग्रन्थत्वनिमित्तं भावमधिकृत्यैतद् भणितम् , अतो मनुष्यत्वादीनामौदयिकादीनां भावानां सतां न निषेधः, जन्यजनकभावसम्बन्धेन भाववृत्तितैवात्र विचारयितुमुपक्रान्तेति गर्भार्थः । तदाहोत्तराध्ययनवृत्तिकृत्-" इह तु पुलाकादयो निर्ग्रन्थाः, निर्ग्रन्थत्वं तु Page #251 -------------------------------------------------------------------------- ________________ [ 232 गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य विवक्षितत्वादित्यमभिधानम्, अन्यथा मनुष्यत्वादेरौदयिकादिभावस्य सम्मात् '' वृत्ति 14शा पुलाक वगेरेमां क्षाआपमिक वगेरे ज भावे। हाय एम निण् च केवी रीते करी शकाय? काणके मनुष्यपणु. वगेरे औयिक भावा पण होय छे. आ प्रश्ननु समाधान करे छे: निग्रंथपणाना कारणभूत भावनी अपेक्षाए आ कह्युं छे. आथी तेमनामां रहेला मनुष्यपणु' वगेरे औयिक भावाना निषेध नथी. भावार्थ:-अही जन्य-जनकभावना sa'kha'dhathI विद्यमान भावानी विचारणा करवाना प्रारंभ कर्यां छे. उत्तराध्ययनना टीकाकार कहे छे के--'अहीं पुलाक वगेरे नित्रथा छे. निम्र थपणुं चारित्रनुं निमित्त छे. आथी निष्र थपणुं ना कारणभूत ज भाव विश्वक्षित होवाथी आ प्रमाणे कह्युं छे. अन्यथा तेमनामां मनुष्यपणु' वगेरे औदयिकादि भावा पण हाय छे." [141] उक्तं भावद्वारम् । अथ परिमाणद्वारमाह परिमाणं संखा सा, पडिवज्जंताण सयपुहुर्त्तता । सहसपुहुर्त्तता पडिवण्ण पुलायाण इकाई ॥ 142 ॥ ' परिमाणं 'ति । परिमाणं सङ्ख्या सा प्रतिपद्यमानानां पुलाकानामेकादिः शतपृथक्त्वान्ता, अयं भावः - पुलाकाः प्रतिपद्यमानाः कदाचित्सन्ति कदाचिच्च न सन्ति यदि सन्ति तदा जघन्यतएको द्वौ वा त्रयो वा उत्कर्षतः शतपृथक्त्वम् । पूर्वप्रतिपन्नपुलाका अपि कदा चित्सन्ति कदाचिच्च न सन्ति यदि सन्ति तदा जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः सहस्रपृथक्त्वमिति । प्रतिपन्नपुलाकानामेकादिसहस्रपृथक्त्वान्ता सङ्ख्या ॥ 142 ॥ भावद्वार कह्यु, हवे परिमाण द्वार कहे छे:-- परिमाणु एटले सख्या. प्रतिपद्यमान पुलाक एकथी शतपृथक्त्व सुधी हाय. भावार्थ :-प्रतिपद्यमान पुलाक कयारेक होय, क्यारेकन हाय. जो होय तेआ जघन्यथी एक बे के त्रण होय. उत्कृष्टथी x शतपृथक्त्व होय. pUrva`pratipanna पुलाका पणु कचारेक होय, कयारेक न होय. जो हाय ता जघन्यथी एक, ए त्रण होय. उत्कृष्टथी सहुस्रपृथ. होय. [142] सेविवउसा वि एवं, पडिवज्जंता जहन्नमुक्किट्ठा । पडवनगा उ णियमा, हवंति कोडीसयहुतं ॥ 143 ॥ * क्षायेआपशमिक आदि भावाथी निम्र थपणुं, भात्रनो संबध छे. नित्र थपणाथी चारित्र. आम जन्य-जनक + प्रतिपद्यमान=पुलाकपणु वगेरेने वत मानमां स्वीकारता के पामता. पूर्वप्रतिपत्न=पुलाकपणुं वगेरेने स्वीकारी चूकेला के पामी गयेला. 4 पृथक्=खेथी नव. शतपृथक्=साथी नसे|. आ प्रमाणे आगळ पण पृथक्क्त्व शब्द ज्यां आवे त्यां आ प्रमाणे अर्थ समजवो. Page #252 -------------------------------------------------------------------------- ________________ 240] [स्वोपवृत्ति-गुर्जरभाषाभावानुवादयुते ऽसेविबउसा वित्ति । सेविबकुशा अपि प्रतिपद्यमानकाः 'एवं' पुलाकवदेव कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्यत एको द्वौ वा त्रयो वा, उत्कृष्टतः शतपृथक्त्वम् । प्रतिपन्नकास्तु जघन्यका उत्कृष्टाश्च नियमारकोटिशतपृथक्त्वं भवन्ति ॥ 143 / / प्रतिपद्यमान बकुश अने प्रतिसेवना कुशील पण मुलाकनी जेम ज क्यारेक होय, क्यारेक न होय. जे होय ते जघन्यथी एक, बे के त्रण होय, उत्कृष्टथी शतपृथकृत्व होय. प्रतिपन्न ते जघन्य अने उत्कृष्ट नियम केटिशत (=अबज) पृथफत्व होय. [143] इकाई सकसाया, सहसपुहुत्तं सिया पवज्जता । उकिट्ठियरे कोडीसहसपुहुत्तं तु पडिवन्ना ॥ 144 ॥ 'इक्काइ 'त्ति । 'सकषायाः' प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा त्रयो वा, उत्कर्षतस्तु सहस्रपृथक्त्वमिति स्यात् , प्रपद्यमानाः सकपाया एकादयः सहस्रपृथक्त्वं भवन्ति । प्रतिपन्नास्तु सकषाया उत्कृष्टा 'इतरे च' जघन्याः कोटीसहस्रपृथक्त्वं भवन्ति । / 144 ॥ / प्रतिपद्यमान कषायकुशीले क्यारेक हय, क्यारेक न होय, जे होय ते जघन्यथी एक, बे के त्रण होय. उत्कृष्टथी सहस्त्रपृथकत्व होय. पूर्व प्रतिपन्न ते उत्कृष्ट अने घन्य अटिस * (=4) पृथत्व है|y. [144] / पडिवज्जंत णियंठा, बासठं जा सयं तु इकाई । खवगाणं अट्ठसयं, उवसमगाणं तु चउवन्ना ॥ 145 ॥ 'पडिवज्जत 'त्ति । निर्मन्थाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्न सन्ति, यदि सन्ति तदा जघन्येनैको द्वौ वा त्रयो वा, उत्कृष्टतस्तु द्विषष्टयधिकं शतम् । क्षपकानामष्टाधिक शतम् । उपशामकानां तु चतुष्पञ्चाशत् ॥ 145 ॥ - प्रतिपद्यमान निर्गथे क्यारेक हय, क्यारेक न होय. जे होय ते जघन्यथी एक, बे के त्रण होय. उत्कृष्टथी एक बासठ होय. क्षेपक एकसो आठ अने उपशामक 54 य. (मने मजान से मास: थाय.) [145] पुवपडिवन्नया जै, इकाई जाव सयपुहुत्तं ते । पडिवज्जंता पहाया, अट्ठसयं जाव समयम्मि ॥ 146 ॥ 'puvvapaDivannaya'tti / पूर्वप्रतिपन्ना यदि ते निग्रन्था भवन्ति तदा एकादयो यावत् शतपृथक्त्वम् , जघन्यत एको द्वौ वा त्रयो वा, उत्कृष्टतस्तु शतपृथक्त्वमित्यर्थः । प्रतिपद्यमानाः स्नातका यदि भवन्ति तदा समये एकस्मिन्नष्टशतं यावत् , जघन्यत एको द्वौ वा त्यो वा, उत्कृष्टतस्त्वष्टशतमित्यर्थः ॥ 146 / / ja se abaja Page #253 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye चतुर्थोल्लासः ] [ 241 पूर्व प्रतिपन निर्गथे ज होय तो एकथी शतपृथफत्व सुधी होय. अर्थात् जघन्यथी एक, बे के त्रण होय. उत्कृष्टथी शतपृथकत्व होय. प्रतिपद्यमान खातके जे होय ते एक समयमां एक आठ सुधी होय, अर्थात् जघन्यथी एक, बे के त्रण होय, पृष्टया मेसे। mA8 डोय. [146] पुव्वपवन्ना ते पुण, कोडिपुहुत्तं जहन्नया हुंति । तह उक्कोसा इयरं, पुहुत्तमहियं जहन्नाओ ॥ 147 / / 'पुव्वपवन्न 'त्ति । पूर्वप्रपन्नाः पुनः 'ते' स्नातकाः जघन्यकाः कोटिपृथक्त्वं भवन्ति, उत्कृष्टा अपि 'तथा' कोटिपृथक्त्वमेव । अयं पुनर्विशेषः--जघन्यात्पृथक्त्वात् 'इतरत्' उत्कृष्टं पृथक्त्वं प्रतिस्थानमुच्यमानमधिकं मन्तव्यमिति । आह चोत्तराध्ययनवृत्तिकृत्" इह च जघन्यत उत्कृष्टतस्तु पृथक्त्वमेवोच्यते, तत्र तज्जघन्यं लघुतरम् , उत्कृष्टं बृहत्तरमिति भावनीयम्" इति ॥ 147 ॥ पूर्व प्रतिपन्न स्नातको जघन्य अने उत्कृष्ट के टिपृथकत्व होय, पण आ विशेषता छे के जघन्य पृथकवथी उत्कृष्ट पृथकत्व दरेक स्थळे अधिक जाणवुं. उत्तराध्ययन वृत्तिकार कहे छे के-"अहीं जघन्यथी अने उत्कृष्टथी पृथकत्व ज कहेवामां आवे छे. तेमां धन्य पृथ. नानु भने अष्ट पृथत मोटु छ सम विया27." [147] कषायकुशीलपरिमाणे आक्षेपमाह कोडीसहसपुहुत्तं, नणु माणं सव्वसंजयाण मयं । इह सकसायाण तयं, भणियं, एसो खलु विरोहो ॥ 148 ॥ 'कोडीसहसपुहुत्तं 'ति । ननु सर्वसंयतानां मानं कोटिसहस्रपृथक्त्वं मतं " कोडीसहसपुहुत्तं जईण "त्ति वचनात् , इह 'तत्' कोटीसहस्रपृथक्त्वमानं 'सकषायाणां' कषायकुशीलानां भणितम् । एष खलु विरोधः पुलाकादिमानानामाधिक्यात् , विशेषसङ्ख्यया सामान्यसङ्खथाव्याघातादिति भावः ॥ 148 ॥ / कषायकशीलना परिमाणमां विरोध जणावे छे : कोडीसहसपुहुत्तं जईण="साधुसी सिख (= से AA) पृथत्व होय" ए वचनथी बधा संयतोनुं प्रमाण केटिसहस पृथकत्व संमत छे. अहीं कषायकुशीलेनुं केटिसहस्त्र पृथकत्व प्रमाणु कह्युं छे. आ विरोध छे. कारणके पुलाक वगेरेनुं प्रमाण अधिक छे. विशेष संख्याथी सामान्य संख्याने व्याघात थाय छे=विशेष संख्याथी सामान्य 11 मोटी रे छ. [148] समाधत्ते णेवं सकसायाणं, पुहत्तयं मज्झिमं तु काउं जे। अण्णेसिं संखाए, अंतब्भावो जो इट्टो ॥ 149 ॥ zu. 1 Page #254 -------------------------------------------------------------------------- ________________ 242 ] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते 6 ' व 'ति । ' "नवं ' यथोक्तं त्वया, यतः सकषायाणां पृथक्त्वं मध्यमं कृत्वा बुद्धावारोप्य ' अन्येषां ' पुलाकादीनां सङ्ख्याया अन्तर्भाव इष्ट इति । न च एवमप्युत्कृष्टपरिमाणसमाधानेऽपि जघन्यपरिमाणसमाधानानुपपत्तिः, जघन्यतोऽपि सामान्यसंयतानां कोटिसहस्रद्वयमानत्ववचनात् कषायकुशी लानामप्येतावन्मानत्वात्' इति वाच्यम्, कषायकुशीलापेक्षयैव सामान्यमानवचनसम्भावनादवशिष्टाधिक्ये दोषाभावात् उक्तश्च भगवतीवृत्तिकृता "" ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तम्, ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः 1 उच्यते - कषायकु शीलानां यत्कोटीसहस्रपृथक्त्वं तद् द्विश्रादिकोटी सहस्ररूपं कल्पयित्वा पुलाकत्रकुशादिसङ्ख्या तत्र प्रवेश्यते, ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यते " इति ॥ 149 ॥ " उक्त विरोधनुं समाधान करे छे H तें कह्युं ते खराबर नथी. कारणके कषायकुशीलानु पृथक्व मध्यम समजी पुलाक वगेरेनेआ (कषायकुशीलनी संख्यामां) समावेश अभिप्रेत छे. -- प्रश्न- आ प्रमाणे पण उत्कृष्ट परिमाणुमां समाधान थवा छतां जघन्य परिमाणमां समाधान घटतु नथी. कारणके जघन्यथी पण सामान्य (=पुलाक वगेरे भेद विना सामान्यथी) सयता ए हजार क्रा[] कह्या छे अने कषायकुशीला पण एटला ज छे. उत्तरः-सामान्य सयताना प्रमाणनु. कथन कषायकुशीलानी अपेक्षाए ज होय एवी संभावना छे. आथी खाकी सयता वधारे होय ते तेमां दोष नथी. भगवतीना वृत्तिकारे कह्युं छे के-'प्रश्नःबधा सयतानु' प्रमाणु केओटिसहस्र पृथक्त्व सभळाय छे, अही ता केवल कषायकुशीले नु तेटलुं प्रमाण कह्युं छे. तेथी पुलाक वगेरेनुं प्रमाण तेनाथी अधिक छे. आथी विराध केम नथी ?" अर्थात् विराध छे. उत्तरः- कषायकुशीलाना केटिसहस्र पृथने ए केटसहस्र के त्रण केआटिसहस्र वगेरे प्रमाणवाळुं कल्पीने तेमां पुलाक, खकुश वगेरेनी सख्या नाखवामां आवे छे. तेथी समस्त सयतानुं प्रमाण जे कह्युं ते वधतुं नथी.'' [149] उक्तं परिमाणद्वारम् । अथाल्पबहुत्वद्वारमाह हीणाहियत्तसंखा, अप्पबहुत्तं नियंठयपुलाया । हाया तिणि य थोवा, संखिज्जगुणा कमा तत्थ ॥ 150 ॥ , ' हीणाहियन्तसंखं 'ति । हीनाधिकत्वसङ्ख्यं परस्परं भेदेष्वल्पबहुत्वमुच्यते । तत्र विचारणीये निर्मन्थाः पुलाकाः स्नातकाः , त्रयश्च बकुशप्रतिसेवककषायकुशीलाः क्रमात् स्तोकाः सङ्खयेयगुणाश्च । इयं भावना - सर्वस्तोका निर्ग्रन्थाः तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात् ; तेभ्यः पुलाकाः सङ्ख्येयगुणाः सहस्रपृथक्त्वसङ्ख्यत्वात्; तेभ्यः स्नातकाः सङ्घयेयगुणाः, कोटीपृथक्त्वमानत्वात्; तेभ्यो बकुशाः सङ्घयेयगुणाः, कोटीशत पृथक्त्व मानत्वात् ; समह कोडसह दुअ (गयितामणि चैत्यवधन) Page #255 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ ra43 तेभ्यः प्रतिसेवनाकुशीलाः सङ्ख्थेयगुणाः, तत्रोपपत्तिः सूत्र एव वक्ष्यते; तेभ्यः कषायकुशीला: सङ्खयेयगुणाः, तेषां कोटीसहस्रपृथक्त्वमानतयोक्तत्वादिति ॥ 150 ॥ परिमाणद्वार कह्युं. हवे a5 बहत्य द्वार कहे छे भेदोमां परस्पर ओछी-वधारे संख्या ते aha5 बहुत्व कहेवाय छे. निग्रंथ, पुलाक, स्नातक, बकुश, प्रतिसेवनाकुशील अने कषायकुशील क्रमशः तेंक अने संख्यातगुण छे. भावना आ प्रमाणे छे - निग्रो सर्व स्तक छे. कारणके उत्कृष्टथी पण तेमनी शतपृथत्व संख्या छे. तेमनाथी पुलाके संख्यातगुण छे. कारणके तेमनी सहस्त्र पृथकत्व संख्या छे. तेमनाथी स्नातके संख्यातगुण छे. कारणके तेमनुं कटिपृथकत्व प्रमाण छे. तेमनाथी बकुश संख्यातगुण छे. कारण के तेमनुं कटिशतक पृथकत्व प्रमाणे छे. तेमनाथी प्रतिसेवना कुशीले संख्यातगुण छे. [आमां घटना (नीचेनी) गाथामां ज कहेशे.] तेमनाथी कषायकुशीले संख्या गुण छे. कारणके तेमनुं केटिसहपृथकव प्रमाणे कह्युं छे. [15] ननु बकुशप्रतिसेवकयोः कोटीशत पृथक्त्वमानतयैवोक्तत्वात्कथं प्रतिसेवकानां बकुशेभ्यः सङ्ख्येयगुणत्वम् ? इत्याशङ्ककायामाह बौसपडि सेवगाणं, आवाया जै वि तुल्लया भाइ। * लोक सापुदुत्त, तषि विविरं ति नो रोणो 212 'bausa'tti । बकुशप्रतिसेवकानां ' आपातात् ' यथाश्रुतार्थश्रवणमात्राद् यद्यपि तुल्यता भाति तथापि कोटीनां शतपृथक्त्वं परस्परं विचित्रमिति न दोषः, उक्तञ्च-" पडिसेवणाकुसीला संखेज्जगुण "त्ति । कथमेतत् , तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात् ? सत्यम् , किन्तु बकुशानां यत्कोटीशतपृथक्त्वं तद् द्वित्रादिकोटीशतमानम् , प्रतिसेवकानां तु कोटीशतपृथक्त्वं चतुःषदकोटीशतमानमिति न विरोध इति ॥ 151 ॥ बकुश अने प्रतिसेवनाकुशील ए बंने कोटिशत पृथक प्रमाण होवाथी बकुलेथी प्रतिसेवनाकुशील संख्यातगुण केवी रीते थाय ? ए शंकानुं समाधान करे छे - जे के मात्र शास्त्र प्रमाणे अर्थ सांभळवाथी बकशे अने प्रतिसेवनाशीनी तुल्यता भासे छे, ते पण कटिशतपृथकृत्व परस्पर भिन्न होवाथी दोष नथी. (भगवतीमां) कह्युं छे के-"प्रतिसेवनाकुशल (बकुशोथी) संख्यातगुणुं छे." प्रश्न- आ केवी रीते घटे ? कारण के बकुशोनुं पण उत्कृष्टथी केटिशतपृथर्व प्रमाणु कह्युं छे. उत्तरा- तमारुं कहेवुं बराबर छे. पण बकुशेनुं कटिशतपृथकत्र बे केटिशत -खव) के त्रण कटिशत vagere pramANuvALuM che, ane प्रतिसेवना कुशीलेनुं केटिशत पृथकत्र चार केटिशत, छ केटिशत vagere pramANuvALuM che. आथी विरोध नथी. [11] Page #256 -------------------------------------------------------------------------- ________________ 240 3 [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते निर्मन्थप्ररूपणायाः परिसमाप्तिं निरूपयन्नेतेषां भावनिर्ग्रन्थत्वमवधारयति - इणिग्गंथसरूवं भणियं सम्मं सुआणुसारेणं । एएसिं अण्णयरो, भावणियंठो मुणेयच्चो । / 152 ॥ 'i'ti / 'इति' अमुना प्रकारेण निर्ग्रन्थस्वरूपं भणितं 'सम्यग् ' यथास्थितं 'श्रुतानुसारेण' भगवत्याद्यानुकूल्येन । 'एतेषां ' पुलाकादीनामन्यतरो यः कश्चन भावनिर्ग्रन्थो ज्ञातव्यः । / 152 / / निग्रंथ प्ररूपणानी समाप्ति जणाववा पूर्वक आ पांच निथामां भाव निर्भ थपशु छे सेवा निर्णय रे छे : आ रीते निग्रथानुं स्वरूप भगवती आदि शास्त्रोना अनुसारे जेवु छे तेवुं उधु' ही युवा सहिमांथी अध्यशु निर्भथ लाव निर्भय लगुवा. [152] इयरे दव्वणियंठा, तं दत्तं तु हुज्ज दुविअप्पं । एगं अप्पाहणे, इयरं पुण भावहेउत्ते ॥ 153 ॥ 'इयरे ऽति । 'इतरे' पुलाकादिबहिर्भूता द्रव्यनिर्ग्रन्था भवन्ति, निर्ग्रन्थभावविरहात् । तत्तु द्रव्यत्वं द्विविकल्पं भवेत्, एकम् 'अप्राधान्ये' भावविपरीतत्वेनाप्रशस्तत्वे, इतरत्पुनः भावहेतुत्वे, प्राधान्यभावहेतुत्वविषयभेदाद् द्रव्यपदशक्तिः सामयिकी द्विधेति भावः । / 153 / / पुलाक वगेरे सिवायना निथा द्रव्य निथा छे. कारणके निग्रंथना भावथी रहित छे. सिद्धांत प्रमाणे द्रव्य शब्दना be artha che. eka a che. अप्रधान, अप्रधान एटले अप्रशत. अप्रशस्त एटला माटे छे के भावथी विपरीत छे, अर्थात् भावनुं कारण अनतु नथी. द्रव्य शब्दना खीजो अर्थ छे प्रधान. प्रधान एटले प्रशस्त. प्रधान द्रव्य भावनुं कारण हावाथी प्रशस्त छे. मावा द्रव्यना प्रधान द्रव्य अने अप्रधान dravya ema be प्रकार छे, जे द्रव्य प्रधान एवा भावनुं कारण अने ते प्रधान द्रव्य. जे द्रव्य भावनु कारण न खने ते अप्रधान द्रव्य. [143] एतद्विषयविभागमाह - णिधसाण पढमं, पासत्थाईण पाववुद्धिकरं । संविपक्खिणं, बितियं मग्गाणुसारीणं । / 154 / / 'nidhasAna'ti / 'निद्धन्धसानां' प्रवचननिरपेक्षप्रवृत्तीनां पार्श्वस्थादीनां 'पापवृद्धिकरं साधुत्वभ्रमजननद्वारा लोकानामात्मनां च क्लिष्टकर्मप्रवर्द्धकं 'प्रथमम् ' अप्राधान्यलक्षणं सारविरहितबाह्यरूपस्याप्रधानत्वात् । द्रव्यत्वम्, 'द्वितीयं' भावहेतुत्वलक्षणं द्रव्यत्वं मार्गानुसारिणा संयमानुकूलप्रवृत्तिमतां संविग्नपाक्षिकाणाम् ॥ 154 ॥ Page #257 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [ 245 अमुक साधुए प्रधान द्रव्य छे, अने अमुक साधुए अप्रधान द्रव्य छे एवो विभाग कहे छे: प्रवचनथी निरपेक्ष प्रवृत्ति करनारा अने साधुपणाने भ्रम उत्पन्न करवा द्वारा लोकोना अने पिताना किलष्ट कर्मो वधारनारा पार्श्वस्थ वगेरे अप्रधान द्रव्य साधु छे. कारणके सारथी (=भावथी) रहित बाह्य रूप अप्रधान छे. मार्गानुसारी संयमने अनुकूल प्रवृत्ति करनारा संविझपाक्षिक साधुए प्रधान द्रव्य साधु छे. कारणके भावनुं कारण छे. [154]. एतेषां मार्गानुसारित्वमेव समर्थयति मग्गाणुसारिणो खलु, संविग्गा सुद्धमग्गकहणगुणा । इय एएसि वयणे, अविगप्पेणं तहकारो ॥ 155 ॥ 'मग्गाणुसारिणोऽत्ति । 'संविग्नाः' संविग्नपाक्षिकाः 'खलु' निश्चितं शुद्धमार्गकथनगुणान्मार्गानुसारिणः । न हि चारित्ररूपशुद्धमार्गानुसारित्वं विना शुद्धमार्गकथकत्वं संभवति, 'इति' अनेन शुद्धमार्गकथनगुणेन हेतुना 'एतेषां' संधिग्नपाक्षिकाणां वचनेऽविकल्पेन तथाकारः ग्श प्रतिपादित कृति सेवा छे ज ! संविझपाक्षिकोमां मार्गानुसारीपणानुं समर्थन करे छे: संविग्न पाक्षिके शुद्धमाकथनना गुणथी अवश्य मार्गानुसारी छे. चारित्ररूप शुद्वमार्गना अनुसरण विना शुद्धमार्गनुं कथन न थई शके. आ शुद्धमागकथन रूप गुणने कारणे पंचाशक वगेरेमां संविग्न पाक्षिकना वचनमां कई जातना विकप विना तथाकार कह्यो छे, अर्थात् संविग्न पाक्षिकेनुं वचन सत्य छे एम कह्युं छे. [15] इत्थं च भावनिर्ग्रन्थानामुग्रविहारिणां द्रव्यनिर्ग्रन्थानां च संविग्नपाक्षिकाणामुभयेषामपि । यथायोगं गुरुत्वं तरतमभावेन संसिद्धमित्याह भावणियंठाण तओ, णेयं अविगप्पगज्झवयणाणं । संविग्गपक्खिआणं, दव्वणियंठाण य गुरुत्तं ॥ 156 ॥ 'bhAva'tti स्पष्टा । नवरम्-'avigappagajjhavayaNANaM'ti अविकल्पतथाकारविषयवचनानामित्यर्थः, अयमेव गुणः साधारणगुरुत्वगमक इति भावः । / 156 ॥ आ प्रमाणे उग्रविहारी भाव निर्च अने द्रव्य निग्रंथ संविग्नपाक्षिको ए बंनेमां यथायोग्य ओछा-वत्तापणे गुरुपणुं सारी रीते सिद्ध थयुं ए अंगे कहे छे - तेथी भावनिग्रंथनुं अने जेमनुं वचन कोई पण जातना विक9प विना मान्य छे ते द्रव्य निग्रंथ संविग्नपक्षिकेनुं गुरुपणुं जाणवुं. (अर्थात् भावनिग्रंथ अने संविझपाक्षिके गुरु छे.) A(=शुद्धमाग कथन) ज गुण साधारण गुपणानो बोधक छे, अर्थात् आ गुण जेनामां होय ते गुरु छे एम सामान्यथी मानी शकाय. [1प. Page #258 -------------------------------------------------------------------------- ________________ 206 ] __ [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते ननु यद्येव द्रव्यनिर्ग्रन्थानां संविग्नपाक्षिकाणामपि गुरुत्वं व्यवस्थापितं तदा गुरुतत्त्वनिश्चयार्थमनेकगुणान्वेषणाऽकिञ्चित्करी, अकिञ्चित्करश्च तदर्थोऽयं प्रयासः इत्याशङ्कायामाह गुरुतत्तणिच्छओ पुण, एसो एकाइगुणविहीणे वि । जा सुद्धमग्गकहणं, ताव ठिओ होइ दट्टयो ॥ 157 ॥ 'gurutatta'tti / गुरुतत्त्वनिश्चयः पुनरेष एतावता महता प्रबन्धेन क्रियमाणः परीक्षणीये गुरावनन्तानसाधारणगुणानवगाहमानोऽपि कालादिवशादेकादिगुणविहीनेऽपि चण्डरुद्राचार्यादिन्यायेन कतिपयोत्तरगुणहीनेऽपि तिष्ठंश्चारित्रापेक्षया मूलगुणसत्तामपेक्षमाणोऽपि सम्यक्त्वपक्षापेक्षया यावच्छद्धमार्गकथनं तावस्थितो द्रष्टव्यो भवति, उक्तश्चागमे-"ओसन्नो वि विहारे, कम्मं सोहेइ सुलहबोही य । चरणकरणं विसुद्धं, उवयूहंतो परूवंतो ॥1॥"त्ति । अत्र हि शुद्धमार्गप्ररूपणरूपगुरुलक्षणेनैव कर्मशोधनं सुलभबोधित्वं च प्रतिपादितम् , किञ्च-"जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जाणह, धम्मगुरू धम्मदाणाओ ॥ 1 ॥ " इत्यादिवचनाद् गृहिणोऽपि यदि धर्मदानगुणेन धर्मगुरुत्वं प्रसिद्धं तदा संविग्नपाक्षिकाणामखिलधर्ममर्यादाप्रवर्तनप्रवणानामुचिततरमेव धर्मगुरुत्वमित्युच्चदृष्टया विचारणीयम् ॥ 157 / / शंका -जे आ प्रमाणे द्रव्यनिग्रंथ संविग्नपेक्षिकोमां पण गुरुपणुं सिद्ध कर्युं तो गुस्तत्वना निश्चय माटे गुमां अनेक गुणेनी तपास करवी ए निरर्थक छे, अने गुरुतत्वना निश्चय माटे करेल आ प्रयास (गुतरवविनिश्चय ग्रंथनी रचनानो प्रयास) निरर्थक छे. आ शंकानुं समाधान करे छे: आटला मोटा ग्रंथनी रचनाथी परीक्षणीय गुरुमां अनंत असाधारण गुणो होवा जोईए एम निर्णय थवा छतां काल आदिना कारणे चंडरुद्राचार्य आदिना दष्टांतथी साधु केटलाक उत्तरगुणोथी रहित होय तो पण ते गुरु छे. चारित्रनी अपेक्षाए गुरुमां मूलगुण होवा जरूरी छे. पण सम्यकत्वनी अपेक्षाए जे शुद्धमागे कथन रूप गुण होय तो ते पण गुरु छे. (अर्थात केटलाक गुणेथी रहित होय ते पण, जे शुद्धमार्गने उपदेश आपते होय ते गुरु छे.) आगममां (गच्छाचार प्रकीर्णक गाथा 34 मां) कह्युं छे के -मुनिचर्यामां शिथिल पण जे चरण-करणनी निष्कपटपणे प्रशंसा करे छे अने कोई वांछा विना भव्य जीवोनी समक्ष यथार्थ प्ररूपणुं करे छे ते अशुभ ज्ञानावरणीय आदि कर्मोने शिथिल बनावे छे. भवांतरमां सुलभबोधि बने छे, तथा सारी देवगति आदिमां जईने पछी सुकुलमां जन्म आदि पामे छे. अहीं (अनंतरोक्त ग. प्र. नी गाथामां) शुद्वमार्ग प्ररूपणुं रूप गुरुलक्षणथी ज कर्मनी शिथिलता अने सुलभधिपणुं जणाव्युं छे. तथा "साधु के गृहस्थ जेणे जेने शुद्धधर्म मां जे होय ते ज तेने घर्मदानथी धर्मगुरु छे एम जाणे." ईत्यादि वचनथी जे धर्मदानथी गृहस्थनुं पण धर्मगुरुपणुं प्रसिद्ध छे ते सर्व धर्ममर्यादाओने प्रवर्ताववामां तत्पर संविपाक्षिकनुं धर्मगुरुपणुं वधारे उचित ज छे. आ प्रमाणे उच्च (=उदार) दृष्टिथी विचारवुं. [117] Page #259 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थोल्लासः ] [247 एतदेव समर्थयति-- संसारुद्धारकरो, जो भव्यजणाण सुद्धवयणेणं । णिस्संकियगुरुभावो, सो पुज्जो तिहुअणस्सा वि ॥ 158 ॥ 'संसारुद्धारकरो ऽत्ति स्पष्टा ॥ 158 ॥ उक्त विषयनुं ज समर्थन करे छे जे शुद्धवचनथी भव्यजनोने संसारथी उद्धार करे छे, तेमां निःशंकपणे गुरुपा छ, भने ते त्रिभुवनने 55 पूरय छे. [158] तदेवं गुरुतत्त्वं विनिश्चित्यैतद्ग्रन्थफलमाह-- पवयणगाहाहिं फुडं, गुरुतत्तं णिच्छियं इमं सौं । गुरुणो आणाइ सया, संजमजत्तं कुणह भव्वा ! ॥ 159 / / 'pavayaNagAhAhiM'ti / प्रवचनगाथाभिः क्वचित् सूत्रतोऽप्यर्थतश्च सर्वत्राभिन्नाभिरिद गुरुतत्त्वं निश्चितं श्रुत्वा गुरोराज्ञया सदा 'संयमयत्न' चारित्रपालनोद्यम कुरुत भव्याः!, गुर्वाज्ञया चारित्रपालनस्यैव परमश्रेयोरूपत्वात् ॥ 159 ॥ आ प्रमाणे गुतवने विशेष निर्णय करीने आ ग्रंथनुं फल कहे छे - हे भव्यजने ! सर्वत्र अर्थथी अभिनन अने क्यांक सूत्रथी पण अभिन्न प्रवचन गाथाओथी =A ग्रंथनी प्रवचनानुसारिणुं गाथाओथी) निश्चित करेला गुरुतत्वने सांभळीने गुरुनी आज्ञाथी सदा चारित्रपालनमां उद्यम करो. गुर्वासापूर्वक ज चारित्रपालन 52म 48या 35 छ. [15] उक्तमेव समर्थयति गुरुआणाइ कुणंता, संजमजतं खवित्त कम्ममलं । सुद्धमकलंकमौलं, आयसहावं उवलहंति ॥ 160 ॥ 'guruANAi'tti / गुर्वाज्ञया संयमयत्नं कुर्वन्तः सर्वथा गलितासग्रहत्वेन 'कर्ममलं' अध्यात्मप्राप्तिप्रतिबन्धककर्ममालिन्यं क्षपयित्वा 'शुद्ध' पर्यायक्रमेण तेजोलेश्याऽभिवृद्धथा शुक्लशुक्लाभिजात्यभावादतिनिर्मलं 'अकलङ्क' क्रोधादिकालिकानाकलिततया कलङ्करहितं 'अतुलं' सहजानन्दनिस्यन्दसुन्दरतयाऽनन्योपमेयमात्मस्वभावमुपलभन्ते ॥ 160 ॥ उक्त विषयनुं ज समर्थन करे छे - गुवंज्ञाथी संयममां प्रयत्न करता छ कर्ममलने नाश करीने शुद्ध, अकलंक अने अतुल आत्मस्वभावने प्राप्त करे छे. कर्ममल=अध्यात्मप्राप्तिमां प्रतिबंध करनार कर्ममलिनता. शुद्ध=चारित्रपर्यायना क्रमथी तेजलेश्यानी(=शुद्ध ध्याननी) वृद्धिथी शुद्ध अने अत्यंत शुद्ध परिणामथी अतिशय निर्मल. * अलंक=क्रोधादिनी कालिमाथी रहित * मती 1. 14 7, 10 Page #260 -------------------------------------------------------------------------- ________________ 248 ] [ रोशवृत्ति-गुर्जरभाषामावानुवावशु होवाथी कलंक रहित. अतुल=सहज आनंदना झरणाथी सुंदर होवाथी अन्यनी तेल न आवे ते. [16] तत: विं त्व? फूट्या विन्नाणाणंदघणे, आयसहावम्मि सुछ उवलद्धे । करयलगयाइं सग्गापवग्गसुक्खाई सव्वाइं ॥ 161 ॥ विज्ञाळाने 'त्ति । विज्ञाआनने सारःवमावे "कुटु' यथावरितकूटरप्र्यायाव्ल्म्बित्वेनोप्ल्ब्धे सति सर्वाणि स्वर्गापवर्गसुखानि करतलगतानि, आत्ममात्रप्रतिबन्धविश्रान्तसुखसिन्धुमन्नस्य योगिनो नियमतः स्वर्गापवर्गभागित्वादिति भावः ॥ 16 ॥ त्यार पछी शुं थाय छे ते कहे छे - विज्ञान अने आनंदना घनरूप आत्मस्वभावनी सम्यफ प्राप्ति थतां सर्व स्वर्ग मोक्षनां सुखे हथेळीमां आवी जाय छे. मात्र आत्मामां स्थिर थयेला अने एथी ज सुख रूप सिधुमां X मग्न गी अवश्य वर्ग-मेक्षने पामे छे. अर्थात् ते मनुष्य छतां स्वर्ग-मेक्षना आनंदने पामे छे. सम्यक् यथावथित द्रव्य-गुणपर्यायानुं आलंबन लेवाथी थती आत्मस्वभावनी प्राप्ति सम्यफ छे. [161 लब्धात्मस्वभावस्य योगिनस्तादात्मिकसुखमेव समर्थयति आयसहावे पत्ते, परपरिणामे य सव्यहा चत्ते । वाहिविगमे व सुक्खं, पयर्ड अपयत्तसंसिद्धं ॥ 162 ॥ 'आयसहावे ऽत्ति । आत्मस्वभावे प्राप्ते परपरिणामे च सर्वथा त्यक्ते परपरिणामजकपायनोकपायादिमानसदुःखबीजोच्छेदाद् व्याधिविगम इवाप्रयत्नसंसिद्धं सुखं प्रकटं भवतीति शेषः, उक्तञ्च वाचकचक्रवर्तिना-" संत्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तनेऽभिरतः । जितरोषलोभमदनः, सुखमास्ते निर्भरं साधुः । / 1 / / " इति । तथा "प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य । भयकुत्सानिरभिभवस्य यत्सुखं तत्कुतोऽन्येषाम् ? ॥ 2 ॥ " इति 162 / / - जेणे आत्मस्वभावनी प्राप्ति करी छे, तेवा पगीने "तादात्मिक" एटले के आत्मानुं स्वाभाविक ज सुख होय छे, तेनुं समर्थन करे छे - - आत्मस्वभावनी प्राप्ति थतां अने परपरिणामने सर्वथा त्याग थतां परपरिणामथी थतां कषाय-नेकषाय आदि मानसिक दुःखना बीजने विच्छेद थवाथी, व्याधिने नाश थतां जेम एक प्रकारनुं सुख प्रगट थाय छे तेम प्रयत्न विना पण आत्मानुं स्वभावसिद्ध सुख प्रगट थाय छे. वाचकचक्रवतीए (प्र. रति गा. 12, 126) कह्युं छे केस्वजन 5रिजननी चिंता छोडीने, अयामज्ञानमां लयलीन बनेला, तथा रोष-लाभ-कामने जीती लेव थी साधु अत्यंत शांतिथी रहे छे. (129) जेना वेद अने कषाय शनी गया छे, जे हास्य, अरति अने शाकना प्रसंगोमां पण हास्यादिने वश बनता नथी, जेणे भय अने जीगुसाने जीती लीधा छे, तेना सुखनो अनुभव रागीओने स्वप्नमां पण क्यांथी थाय ? (126) [12] 4 अथवा मात्र आत्मामां रहेला सुखरूप समुद्रमां मग्न, Page #261 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चये चतुर्थील्लासः । { 249 नन्वीदृशं सुखं क्रियामात्राद् भविष्यति ? इत्यत आह मुठ्ठ वि जयमाणाणं, ण तयं किरियामलम्मि संतम्मि । ज खलु उवसमसुक्खं, लद्धसहावस्स णाणिस्स ॥ 163 ॥ 'सुदछु वि 'त्ति । 'सुष्ठ्वपि' मासक्षपणादिकरणेनात्यर्थमपि यतमानानां ' क्रियामले' मदमात्सर्यादिरूपे सति न, तदुपशमसुखं भवति, यत् खलु लब्धस्वभावस्य ज्ञानिनः प्रादुर्भवति, तस्मात् क्रियामलापनायकत्वाद् ज्ञानमत्यन्तमभ्यर्हितमिति भावः ॥ 163 / / आवुं सुख मात्र क्रियाथी थशे एवी शंकानुं समाधान करे छे - जेणे स्वभावने प्राप्त करी लीधुं छे एवा ज्ञानीने जे उपशम सुख प्रगट थाय छे, ते मा खमण आदि करवा पूर्वक अत्यंत प्रयतन करनाराओने पण मद-मात्सर्य आदि रूप क्रियामल होय ते प्रगटतुं नथी. आथी क्रियामलने दूर करनार होवाथी ज्ञान अत्यात पुन्य छे. [163] तत्कि ज्ञानमात्र एव सन्तोष्टव्यम् ? इत्याशङ्कायामधिकारिभेदेनोचितोपदेशमाह तम्हा गुरुआणाए, कायया नाणपुधिगा किरिया । अब्भासो कायव्यो, सुहनाणे वा जहासत्ति ॥ 164 ॥ 'tamha'tti / तस्मात् शुद्धचारित्रिणा गुर्वाज्ञया ज्ञानपूर्विका क्रिया कर्त्तव्या । संविग्नपाक्षिकेण शुभज्ञाने वा यथाशक्त्यभ्यासः कर्त्तव्यः,' अधिकारिवैचिच्यात्पक्षद्वयेऽपि न दोष इति सर्वमवदातम् ॥ 164 ॥ ते शुं मात्र ज्ञानमां संतोष मानवो? एवी शंका थतां अधिकारीभेदथी उचित उपदेश आपे छे: तेथी शुद्धचारित्रीए गुज्ञाथी ज्ञानपूर्वक क्रिया करवी जोईए, अने संविग्न पाक्षिके शुभज्ञानमां यथाशक्ति अभ्यास करवा जोईए. अधिकारीना भेदथी बंने पक्षमां दोष नथी. मा प्रमाणे मधु परामर छे. [194] किं बहुणा इह जह जह, रागद्दोसा लहुं विलिज्जति । तह तह पयट्टिअव्वं, एसा ANA जिणंदाणं ॥ 165 ॥ गुरुतत्तणिच्छयमिणं, सोहिंतु बुहा सया प्साय्प्रा। पवयणसोहाहेउं, परगुणगहणे पवट्टता । 166 ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यमुख्यपण्डितश्रीजितविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचश्वरी-.. केण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयेन विरचिते गुरुतत्वविनिश्चये चतुर्थ उल्लासः स्म्पूर्न्न्ः॥ 4 ॥ 1. 32 Page #262 -------------------------------------------------------------------------- ________________ 20 ] [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते अहीं वधारे कहेवाथी शुं? जेम जेम राग-द्वेष जलदी नाश पामे तेम तेम प्रयत्न कर ए जिनेश्वरनी आज्ञा छे. [195] सदा कृपा करवामां तत्पर अने प्रवचननी शोभा (प्रभावना) माटे परगुणग्रहणमां प्रवर्तता पंडिते आ गुरुतत्वविनिश्चय (थ)ने शुद्ध करे (एवी प्रार्थना करुं छुं.) [16] चोथो उल्लास पूर्ण थये. ॥इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यशेखरपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डित. यशोविजयेन विरचितायां स्वोपज्ञगुरुतत्त्वविनिश्चयवृत्ती - वसुथराविवाळ सपूर्णम् II 8 ॥ शासन पुरवडत्र निविज्ञाज्ञा प्रसन्नाशया, भ्राजन्ते सुनया नयादिविजयाः प्राज्ञाश्च विद्याप्र्दाः। प्रेम्णां यस्य च सम पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचितो ग्रन्थः श्रिये स्तादयम् ॥ 1 ॥ ॥ समाप्तश्चायं ग्रन्थः । ग्रन्थाग्रम् 8000 ॥ उदार आशयवाळा विद्वान जीत विजय जेना गुरु-वडील हता, न्यायसंपन्न, विद्वान अने विद्यादाता नयविजय जेना गुरु दीपे छे, प्रेमनुं पात्र अने विद्वान एवा प विजय जेना बंधु हता, ते न्यायविशारदे (उपाध्यायश्री यशोविजयजी गणीए) रचेल आ ग्रंथ संपत्ति माटे थाओ. [1] न्यायविशारद महोपाध्याय श्रीयशोविजयजी महाराज विरचित पण टीका सहित गुरुतत्त्वविनिश्चय ग्रंथने गुजराती भावानुवाद सिद्धांत महोदधि स्व. प. पू. आचार्यदेव श्रीमद्विजय प्रेमसूरीश्वरजी महाराजना पट्टालंकार परमगीतार्थ स्व. 5. पू. आचार्यदेवश्रीमद्विजय हीरसूरीश्वरजी महाराजना शिष्यरत्न गणिवर्यश्री ललितशेखर विजय महाराजना शिष्य मुनिश्री राजशेखर विजयजीए वि. सं. 2038 फा.व. चोथना दिवसे मुंबई-दादर आराधना भवनमां शरू कर्यो अने ते ज वर्षे बीजी वार आराधना भवनमां आववानुं थतां त्यां ज a. सु. 6ना दिवसे पूर्ण कर्यो. Page #263 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये चतुर्थोल्लासः ] परिशिष्ट-4 त्रण प्रकारनी भिक्षा [पूज्यपाद श्री हरिभद्रसूरि महाराज विरचित अष्टक प्रकरणना भिक्षाष्टकने भावानुवाद अहीं लखवामां आव्यो छे.] भिक्षाना प्रकारे - परमार्थना जाणकारोए त्रण प्रकारनी भिक्षा कही छे. (1) सर्वसंपन्करी=सर्व प्रकारनी संपत्तिने करनारी. (2) पौरुषनी=पुरुषार्थने नाश करनारी. (3) वृत्तिभिक्षा= वृत्ति (=आजीविका) माटे भिक्षा. सर्व संपकरी भिक्षा ग्रहण करनार यतिनां लक्षणे : (1) ध्यान आदिमां* तत्पर. (2) सदा गुज्ञाकारी. (3) सदा आरंभ रहित. (4) ( पिताना उदरने गौण करीने) वृद्ध, बाल, ग्लान, आदि माटे भिक्षा लेनार. (5) शब्दादि विषयोमां अनासक्त. (6) भ्रमरनी जेम भिक्षा लेनार.* (7) गृहस्थना (अने स्वशरीरना) उपकारना आशयथी भिक्षा माटे परिभ्रमण करनार. आवा प्रकारना यतिनी भिक्षा सर्वसंपन्करी भिक्षा छे. पौरुषनी भिक्षा - जे प्रत्रज्यानो स्वीकार करीने तेनुं पालन करतुं नथी, प्राणिपीडा आदि अशुभ प्रवृत्ति करे छे, तेनी भिक्षा पौरुषदनी छे. उकत साधुनी भिक्षा पौरुषनी केम छे ? एने निर्देश शरीरे लष्टपुष्ट होवा छतां पौरुषनी भिक्षा लेनार (1) (जैन) धर्मनी हीलना करे छे. (2) (पोतानी अनुचित भिक्षाने पण उचित मानवाथी) मूढ बने छे. (3) दीनताथी भिक्षा लईने पेटपूर्ति करे छे. () आथी ते पुरुषार्थने केवळ विनाश करे छे. अनुचित प्रवृत्ति करवाथी धर्म अने मोक्ष पुरुषार्थने नाश थाय छे. भिख मागीने मेळववाथी अर्थ-काम पण सजजनेमां प्रशंसापात्र बनता नथी. आ प्रमाणे संयमथी पतित साधुना भिक्षा द्वारा सर्व प्रकारना पुरुषार्थने नाश थवाथी तेनी शिक्षाने पोरुषदनी कहेवामां आवे छे. # अहीं आदि शब्दथी ज्ञाननुं ग्रहण करवामां आव्युं छे. ध्यान अत्यंतर तप हेवाथी क्रियारूप छे. आथी अहीं नायुइ शब्दथी क्रिया अने ज्ञान ए बंनेनुं ग्रहण कर्युं छे. * जेम भ्रमर कुसुमने पीडा उपजाव्या विना जुदा जुदा कुसुममांथी छेडे थेडे rasa le che, tema गृहस्थने जरापण मुश्केली न थाय तेम जुदा जुदा अनेक धरमांथी पोताना माटे नहीं बनाविल डे आहार लेनार. * पुरुषार्थ जरापण करता नथी, पुरुषार्थने विनाश ja kare che. Page #264 -------------------------------------------------------------------------- ________________ [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते । वृत्तिभिक्षा : जेओ निर्धन, अंध के पांगळा छे, अने अन्य वृत्ति करवामां असमर्थ छे, आथी पिताना जीवन निर्वाह माटे भिक्षा ग्रहण करे छे, तेमनी आ भिक्षा वृत्तिभिक्षा छे. वृत्तिभिक्षाना गुणदोषनुं निरूपण - वृतिभिक्षा सर्वसंपन्करी भिक्षानी जेम अतिश्रेष्ठ नथी, अने परुषनी भिक्षानी जेम अतिदुष्ट पण नथी. कारणके निधन आदि ज अनुकंपाने योग्य होवाथी (जैन) धर्मनी लघुतामां-हीलनामां कारण बनता नथी. भिक्षादातारने भिक्षा आपवाना फळने अधिकार : यति आदि त्रण प्रकारना भिक्षुकने भिक्षा आपनारने क्षेत्र=पात्र, देय वस्तु अने काळ आदि प्रमाणे अथवा पिताना आशय प्रमाणे दाननुं फळ मळे छे. सर्व कारणमां आशय मुख्य कारण छे. भिक्षा आपवामां विशुद्ध आशय विशिष्ट प्रकारनुं फळ Ape che. Page #265 -------------------------------------------------------------------------- ________________ परिशिष्ट-प गच्छ सचालको जेम लौकिक राज्यना संचालन माटे राजा, प्रधान, सेनाधिपति वगेरेनी जरूर rahe che tema leAkeAttara राजयना=गच्छना sa'cAlana माटे आचार्य, उपाध्याय, प्रवर्तक, स्थविर अने गणावच्छेदक ए पांचनी जरूर रहे छे. आ पांचमां आचार्य सर्वापरि छे. आम छतां आचार्य महत्त्वना प्रसंगेआमां उपाध्याय वगेरेनी सलाह लैने कार्य करे छे. आचार्यनां मुख्य त्रण कामेआ छे. (1) साधुओने सूत्रना अर्थनी वाचना आपवी. (2) जैनशासननी रक्षा अने प्रभावना करवी. शासन उपर आपत्ति आवे त्यारे तेना सामना करवानी जवाखदारी मुख्यतया आचार्यनी छे. (3) सारणा, वारणा आदि द्वारा साधुएना संयमनी रक्षा अने वृद्धि करवी. आ त्रण कार्यां खरेआबर थाय एटला माटे आचाय गुच्छनां अन्य कार्यो खीजाओने--उपाध्याय vagerene soMpe che. उपाध्यायनां मुख्य ए कामेआ छे. (1) साधुओने विनीत मनाववा. (2) साधुओने सूत्रनी वाचना आपवी. प्रवर्तकना मुख्य ए कामा छे. (1) साधुओने चेआग्यता-शक्ति प्रमाणे ते ते कार्यमां प्रवृत्ति कराववी. (2) ते ते saba'dhI शिक्षा आपवी. स्थविरनां मुख्य ए कामेआ छे. (1) साधुएमां राग-द्वेषथी थता अगडानुं निराकरण करवुं. (र) संयममां ढीला खनेला साधुओने स्थिर करवा. शास्त्रमां स्थविर माटे कयांक कयांक रत्नाधिक' शब्दना प्रयाग पण जोवामां आवे छे. गणावओदकना मुख्य बे काम छे. (1) साधुएनी जुदी जुदी टुकडीए पाडीने भिन्न भिन्न प्रदेशमां विहार कराववे. (2) कया साधुने कई टुकडीमां राखवा तेनी व्यवस्था करवी. का गच्छमां आ पांच उपरांत वृषभ साधुने पण उल्लेख छे. जे शरीरथी मळवान, धीर अने गीता हेआय तेने वृषभ कहेवामां आवे छे. वृषभनां मुख्य त्रण कामा होय छे. (1) समुदाय माटे वस्त्र, पात्र वगेरे मेळववु. (2) चातुर्मास के मासकल्पने चेआग्य क्षेत्रनी प्रतिलेखना करवी. (3) विहार वगेरेमां साधुएनुं तेमज साध्वीओनुं रक्षण करवुं. परिशिष्ट-6 चेआगना त्रण भेद यागग्रन्थामां चेआगना ईच्छा, शास्त्र अने सामर्थ्य' एम त्रण भेद कह्या छे. (1) जेणे आगमनु' श्रवण कयु' छे एवा ज्ञानीना पूर्ण धर्म करवानी ईच्छा होवा छतां प्रमादना येगे अपूण ( अतिचारादिथी खामीवाळा ) धर्म व्यापार इच्छाचेग छे. आमां इच्छानी प्रधानता छे, शास्रनी नहि. कारणके धर्मक्रियाए सपूर्ण शास्त्राक्त विधि मुजब थती नथी. (2) svasa'vedanAtmaka श्रद्धावाळा अने प्रमाद रहित जीवना शास्त्रना सूक्ष्ममाधथी Page #266 -------------------------------------------------------------------------- ________________ 24 ]. [ स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते शास्त्र मुजब अखंड=अतिचारादिथी रहित यथाशक्ति धर्मव्यापार शास्त्रोग छे. आमां शास्त्रनी प्रधानता छे. कारण के धर्मक्रियाओ संपूर्ण शास्त्रोक्त विधि मुजब थाय छे. (3) जेना उपायो शास्त्रमां सामान्यथी बताव्या छे, पण विशेषथी बताव्या नथी, छतां साधकनी शकितनी प्रबळताथी थते विशिष्ट (शास्त्रमां विशेषरूपे नहि कहेल) धर्मव्यापार सामर्थ्य युग छे. आमां सामर्थ्यनी-शक्तिनी प्रधानता छे. आ योग सर्व योगमां उत्तम छे. कारणके आ गन पामेल जीव गना भावोथी (उच्चतम अध्यवसायेथी) भावित बने छे, अर्थात् उच्चतम अध्यवसायनुं संवेदन करे छे. (A अध्यवसाये बीजने कही न शकाय, किंतु रवानुभवगम्य छे.) आथी ज तुरत मुख्य फलने आपे छे. रोगनुं मुख्यफळ वीतरागता अने मोक्ष छे. सामर्थ्य योगथी तरत वीतरागता अने ते ज भवमां मोक्षनी प्राप्ति थाय छे. सामर्थ्योगना धर्मसंन्यास अने संन्यास ema be bheda che. धर्मसंन्यासना तात्विक अने अतात्विक ema be bheda che. औदयिकभाव रूप धर्मने संन्यास-त्याग ए अतारिक धर्म संन्यास छे. क्षापशमिकभाव रूप धर्मने त्याग ए ताविक धर्मसंन्यास छे. मन, वचन अने काया ए त्रणे येगने त्याग ए यंगसंन्यास छे. अतात्त्विक धर्म संन्यास प्रवाकाले होय छे. कारणके त्यारे औदयिकभाव रूप धर्मनो त्याग थाय छे. तात्विक धर्मसंन्यास क्षकश्रेणिमां आठमा गुणस्थाने होय छे. कारणके क्षपकश्रेणिमां जापशमिक भावना क्षमादि घर्मनो त्याग थाय छे. योगसंन्यास 14 मां गुणस्थाने शिलेशी अवस्थामां होय छे. त्यां त्रणे एने त्याग थाय छे. योग रहित बनेलो आत्मा मेक्षमां जाय छे. # जोके, क्षापशमिक भावना बधा धर्मोनो त्याग ते 12 मा गुणस्थानना अंते थता होवाथी संपूर्ण धर्मसंन्यास 12 मा गुणस्थाने होय. छतां निश्चयनयनी दृष्टिए जे क्रिया करवा मांडी त करी कहेवाय, धर्मसंन्यास करवा मांडव्यो एटले कर्यो कहेवाय. आथी तात्विक धर्मसंन्यास क्षपकश्रेणिमां आठमां गुणस्थाने होय ए निर्देश निश्चयनयनी दष्टिए che. Page #267 -------------------------------------------------------------------------- ________________ 122 गुरुतत्त्वविनिश्चयनी टीकामां प्रमाणुतरीके बतावेला ग्रंथ गंथनाम u0 गाथांक । ग्रंथनाम u0 गाथांक अध्यात्ममत- 1 61 कपाध्ययन 4 126 परीक्षा 4 110 काव्यप्रकाश 3 83 आगम 4 56-75-91-104- क्षलकनिर्च- 107-108-157 न्थीयाध्ययन 4 70-85-89-101 आचारांग 1 11-131 शुकनियविवरण 4 70 गच्छाचार 1 13 आवश्यक 40-49-58-70- चणि 2 210 112-146-149- जबूद्वीपप्रज्ञप्ति 1 156 3 94-125-141- जीतवृत्ति 311 167-171-178 जतकल्पवृत्ति 2 26 184 द्वात्रिशिका 4 72 4 46-59-104-126 धर्मबिंदु 1 77 आवश्यकवृत्ति 1 पर धर्मसंग्रहण 1 53 4 46-46 नयरहस्य 1 52 उत्तराध्ययन 4 44-57-67 निर्युक्ति 4 56 u0 निर्युक्ति 4 2 67-75-85-86 u0 विवरण 4 67 93-114 u0 वृद्धविवरण 4 11-36, निशीथभाष्य 1 51 उत्तरावृत्ति 4 51-58-64-83- न्यायावतारविवृति 1 52 104-108-130 पंचनिर्चथीप्रकरण 4 32-51 उबृहदवृत्ति 4 78 पंचवस्तु 1 149 उपदेशपद 1 11 पंचाशक 1 11-15-25-146 4 72 4 122 उपदेशमला 3 86 pA5मणीयाध्ययन 1 123 u02हस्य 1 11 पारमष 1 पर 3 166 घनियुक्ति 1 18-36 पिनियुक्ति ka95भाग्य 1 51-104-135- पिंडनिभाग 1 135 3 9-35-38-145 प्रकलपाध्ययन 3 54-66-7र ka9पसूत्र 3 39 - 131 Page #268 -------------------------------------------------------------------------- ________________ 26 गथनाम उ प्रज्ञप्ति प्रज्ञप्तिवृत्ति 4 प्रज्ञापनासूत्र 4 प्रमाणनयतत्त्वलेआकाल कार अंधवामित्व bRhadaM'dhasvAmitva 4 4 भगवती 4 भाषारहस्य भाष्य भगवतीचूइ 4 भगवतीवृत्ति 4 महानिशीथ 1 4 यतिलक्षण समुच्चय चागष्टि 1 3 2 4 1 206 समुच्चय ललितविस्तरा 1 वनकभाष्य 3 86-140 40 104 पर 51-56-57-66-71 व्यवहार 104 104 गाथांक 32-35-43-52 54-56-69-81 104-126-130 133-138 123 12-36-45-47 -104 182 94-131 32 1 11 1 23 13-15-24-30 -75-129-130 -133-174175-177 4 72 17 6 Ban गथनाम u. विशेषावश्यक व्यवहारचूर्णि [ गुरुतत्त्वविनिश्वये चतुर्थोल्लासः गाथांक व्यवहारभाख्य व्यवहारवृत्ति व्याख्याप्रज्ञप्ति शास्त्रवार्ता समयसार सम्मति सूत्रकृत स्थानोंग Wang 1 1 2 3 1. 3 1 2 3 र 3 1 54 85-11 7-32-43-69 78-88-105 199-298-300 66-71-72-114 51 30-67-76-85 8-93-100 16-46-15र 65-103-259 4 121 समुच्चय शास.वृत्ति 4 121 षडशीतिक 4 104 सप्ततिकाचूर्णि 4 126 1 20 1 44 1 61 1 पर 2 122 स्याद्वाद कपलता 1 पर 316 2 26 75-8686 93 -100 57 Page #269 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चयनी टीकामां आवेलां आचार्यांनां नामा आचाय नाम उ गाथांक गाथांक अकल क अभयदेवसूरि आय रक्षित आवश्यक-- चूर्णिकार उत्तराध्ययनवृत्तिकृत 4 काम ग्रंथिक क्षुल्लकनिग थीय 4 वृत्तिकार गुरु चूर्णि कार चूणिकृत् टीकाकार दशाण कृत् देवसूरि पूज्यपाद भगवतीवृत्तिष्कृत 3. 33 1 पर 4 45 1 49 1 148 4 1 4 2 1 4 1 4 4 141147 126 86-103 93 138 2656 पर 61 पर 104 149 आचाय नाम उ 1 2 4 भाष्यकृत मलयगिरि महामति वाचक व्यवहार वृत्तिकार शांतिसूरि समतभद्र सम्मतिकार 4 व्यवहारचूर्णिकृत् 2 व्यवहारभाष्यकृत र सिद्धव्याख्याता हरिभद्रसूरि hemaca'drasUri 1 1 1 3 4 1 3 1 1 4 1 49=72 35 10 para para 25 160 26-245 43 89 para s para 67-125 72-121 para Page #270 -------------------------------------------------------------------------- ________________ गुरुतत्त्वविनिश्चयमूलगाथाङाराद्यनुक्रमः । उल्लासः गाथा. उल्लास. गाथाद्यचरणम अकचकरणा वि दुविहा अगग्याए मूल aca'taNisehatya अवि अवह आ अजहन्नुन्क्रोस समा a> ह" सत्तर्णा व अमओचउत्थ अओमदसमदुवालसविहु' पच्छित्त' अट्ठाहिअवासाणुं अणुवओइअमुसुत्त अणुवाई त्ती गुजई अक्षुण्ण* मिलिआणु' अणे उ ककुरुं अण्णावगमे पुच्छा अणुं अभिधारे* अतिसथरणे ईचरे अत्या विहुति एव अस्थि य से सावसेस' म अस्थि हु वसहग्गामा अथिआ अ हाइ भावा अन्नन्ना समिणि अडिऋणुम्मि लहुआ अपमत्तस य गच्छ अपरिण्णा कालाईसु अपरिस्सावित्ति प अपुव दणुं" अश्रुओए उ काउ अभिधारणकालमि य 2 1 1 4 4 4 र 1 1 3 3 1 3 2 3 2 2 1 2 1 र 3 1 3 2 297 90 130 39 32 गाथाद्यचरणम अभिधारता uvasa'amhArasA विमुक्खा अलसे वा परिवारे 144 81 251 अववाएणु य दासा अववाएणु' कथई अविराहगा जहण्णा अविवित्ता परिवारे अविसज्जिए वि गच्छे अवत्ता अविहाडा असमाहिओआणा खतु असह तु 5 किअसुईठ्ठाणे पडिआ अह अण्या पस् अहई दस पवण 115 287 281 187 149 117 106 पर 94 231 13 186 211 102 190 127 113 22 175 अहवा जेण' साही अंतमुहुत्तपमाय 45 अंतमुहुत्तुक्कोस' 44 अता ठियाणु खित्त' अता भयणा माहि आइणुमणुआणु अहुछ dasa'TTAahade पडिवत्ती अह वणाभावेण अह णु कए ता पछा अह ऐति दुन्वियढा अहुवा अविए खलु अहुवा अआरसग' अहवा आहारादी अहवा कजाकरे . 2 1 र 3 1 4 4 3 2 1 * 3 2 3 3 3 Yad 2 4 4 4 4 4 4 4 4 1 3 गाथा. 257 9 83 186 81 84 19 24 264 96 289 126 93 103 124 102 169 233 126 4. 274 63 320 29 35 108 215 111 78 Page #271 -------------------------------------------------------------------------- ________________ lh lh x m h h h m h m 25 h h h h m h m h 3ra7 h m h - - h h m m 157 4 m m 92 gurutattvavinizcaye चतुर्थोल्लास: ] गाथाद्यचरणम. उल्लासः गाथा. गाथाद्यचरणम- उल्लासर गाथा. आईपया घेरव्या आहारवहिसेजआईब्राण चहिं 4 107 आगमववहारीण वि ईकाई सकसाया 144 आगम सुअ आणु धा ईकिकक्का वि य दुविहा 245 आगमसुआई सुरं ईको च वलभई 31 आणाए जिणिदाणुं । ईर्क चिय अठारसआबालभाव जे 150 ईरचेयं पंचविहं ra70 आभवं तिआणुं ईग्रेसे पंचविहे - 271 आभवं पुण तथा वि 247 | ईछा अमुंडिएचुं 230 आयरिआई तहा ईच्छा तुरिए भंगे 44 आयरिए कालगए इविसयाणुगाण य आयसहारे पत्ते 162 | ईहिं पण जीवाणुं 225 आयारपको या ईहि पुणे वत्तवुं आयारस्स उ उवरि 162 | ईत्तरसामाईअ छे. आयारे वट्टते. ईत्त श्चिय पडिकमणुं आले अणपडिकमाणे ईत्ते आ a5हाणे आलेअण विवेगा 186 ईत्ते आ दवओ भाआलेईजजा काले 17 ईत्ते उवसंपजई आलेयणकालम्पि वि इत्ते कालियसुत्ते आवनाणुं दिजा 291 ईत्ते गुरुकुलवासो आवलिआ मंडलिआ 210 ईत्ते चिय तिविगत 256 इत्ते पत्तीए आवस्फगसक्झाए 85 I महाणिसीह आसासो वीसा 134 ईत्ते लखणुजुते आसुक्कावरए ईन्थ देसाभेयक आसेवणपुलाओ ईमिफासुअणुर आहायरिओ एवुं इथ सकसमकसे आहारएणु सहिआ 137 ईवएं ववहारणुओ आहारमाईगतिए 89 | इयं संजमसेढि आहारेउं सवु' 25 | ईय उजजएयरगए आहार कवलाई 124 | ईय एस पुत्रपणे m 121 | 75 184 h ` my my ` m 69 ` 334 h my my ` ` h 1 m 57 m h 133 m m 77 104 h 45 h m h 35 h m h 189 141 134 h m m m h my >> 35 Page #272 -------------------------------------------------------------------------- ________________ h h h h h h h h h h h 123 75 h raj गाथाद्यचरणम. ईय णिग्रंथसव ईय दुविहे उ पुलाए ईय पछित्तणिमित्ता ईय भगवईइ भणिय ईय भणियं चरणा ईयरगुणागमम्मि वि ईयराभिणिसाहित्यईयरे दवणियंठा ईयरे भणंति बीए इय ववहारपसिद्धी ईय सुरपामणा इय हिमुहे हासे ईहपरलेसु हिओ ईह भेओ पजजाओ ईहरा सिणीयद् ईहले अश्मि अकित्ती ईहले अमि य किन्ती h h स्वोपक्षवृत्ति-गुर्जरभाषाभावानुवादयुते उल्लासः गाथा. | गाथाद्यचरणम- उल्लासर गाथा. 15र । उम्मग्नदेसणाए 144 12 | उवगरणुदेहचुफखा 21. 315 | विणठाईविगप्पा 266 pa6 | उवसंत खीणमेह 112 43 उवसंपया य जहणुं 117 ussaggae A eN 51 उस्सपिणिआई खल 153 उष्णुत्तमणुवईर्ल्ड 100 241 उसुत्तमाय ते 207 उसुत्ता जा दुविहा 113 ऊणगसयभागेणुं 129 290 एएणु अणुठवणुं 46 एएण विआरेणुं 70 एएसिं पंचवुं 120 156 एएसु छलेसाणुं 104. 160 एएहि दिठिवाए 50 एकासणुपुरिमट्या 198 127 एगदुगपिडियाण vi m h m h h h h h h h 77 h h h h h h h m h lh 198 216 lh h h fy 24 h ` h h h ` उक्टोस जहन्ना उक्कोसेण दस त्ति य उजियघरवासाण वि उत्तरगुणसेवा वि हु उत्तरगुणण विरहा उत्तरगुणातियारा उत्तरगुणसु बौ उदयावलिआखे उद्धारण विधारण उपन्न कारणम्मी उभामिआई जायई उभामिय पुष्कुत्ता उम्मगदेसणुए h ` एगयरमि वि टाणे 22 , एगागिस उ देसा 163 ! एगस्णगह खिते एगो साहू एगा pa7 एते उ काजकारी 114 एमाई उत्तरुत्तर एमेव अहादे 146 एमेव देसिअश्मि वि एमेव च तुलम्मि वि एय ए विसे 60 एमजुत्त जहा 200 17 129 159 243 - 41 227 323 ` h 27 h h h m ` h 236 240 m ` fy lh Page #273 -------------------------------------------------------------------------- ________________ pada ja h ja h 318 na h che o na h w " 168 na h 67 h 139 >> h h 51 h h h 43 gurutattvavinizcaye चतुर्थोल्लासः गाथाद्यचरणम. उल्लासः गाथा. | गाथाद्यचरणम. उल्लासः गाथा. एयाई अकुवंते 155 ओहावियासने एवं च एन्थ सर्व 129 एहाविय कालगए पप एयं चरित्तसेढि 143 एय तो वासामुं 288 कजजमि कीरमाणे 109 एयं पसंगभणिये 244 कजाकजज जयाजय एवमसंते वि इमे 68 कल्किआदओ वि य एवं अत्यपणुं कपूम्पि ईमं सवं ' एवं आयरिआदी । कम्पस उ णिजुत्ति एव खु सीलवंते 131 एव चे य कुसण कपे अ अकस्पम्मि या 321 एवं णिहाणाए 100 क ठियाठियप्पा एवुं ते जीवंते 250 . कम्मखयठ्ठमभुएव नाणे तह दं. कश्माण णिजजरठा एवं पि आ अणुवरए कम्मा परिस्सवणुओ एवं बहुगुरुपूजा कम्मदयभे अक एवंविहाण वि ईह 126 कयाकरण वि य दुविहा एवं सदयं जिजति 200 कयसु अनाणाविखा एवं सीमर छेर्या 194 कल्याणगमाने 197 एवं सुएएस 165 कह तस्सासबलत्त एव सहसंक 178 कहिए कहिए काजे 153 एसणुदासे सीयई 109 कामे उभयाभाव - 174 एस समुक्कसिअल्वे 105 काय उद्दे 203 एसेव गो णियमा कारणजयणाजणिए एसेव य दिअतो 324 कारणमकारणुं वा 317 एसे पायछित्ते कालोईअगुणजुत्ते ए य पुरिसकारो काले ठाणुं से खलु 129 किरियासु विसी अंते एरालाई सरीर 73 किह पण एवं सही 167 ओसणे बहुदोसे 49 किह सुपरिण्यिकारी 132 एसनचरणकारणे 116 कि गुणवियालणाए एसपिणाई उस्स 78 | किं बहुण Iha jaha jaha. 4 165 - m ` - m m h cha ` h ja ` che ` 169 ne ` ? 335 m 152 ja w lh >> mm ja 8 bha lh >> Page #274 -------------------------------------------------------------------------- ________________ m 63 m m m 22 ] गाथाद्यचरणम. किं वा अकपिएणे कुगुणे सिरिका कुणई वयं धणहेलुं कुणमाणे विय कडयुं कई पण अहियारुं कंई भणुंति ओमे केवलमणुपजवनाकेसिंचि णाममित्ता केडीसहसमुहुरं को व कुण इववहार के हाईए हि" अणे कंकडुए कुणिमे तह कंकडुओ से जस्ट उ कंडगमित्ताणुं तं m m 0 h h 29 0 h [ स्वोपक्षवृत्ति-गुर्जरभाषांभीवानुवादयुते उल्लासः गाथा. गाथाद्यचरणम- उल्लास गाथा. 109 गामतरे वि पेठे 204 176 गिसिसिरवासाचुं 279 119 गिहिदिसबंधरयाणुं 115 गिहिसंघाये जहिउं 140 298 | gIyaWparigraha 262 268 गीयस्थपातंता 125 39 गीयस्था ससहाय 254 173 गीय कयकरणे 300 148 गीयाणुडसमत्ताणुं गुआणाई कुणुता 32 गुआणाए मुखे 148 | गुरुगुणरहिए आ हिं 170 149 | गुरुतत्तणिच्छओ पुण 157 138 गुरुतत्तणियमिणुं गुरुदिना वि ह एसा 103 132 | गुरुबलियत्तमईए 11 गुरु लहुअछपणमासा 283 गुरुलहुपणगा आयं 307 गुरुलहुपणवीसईआ 305 गुरुलहुपणुरसाए 306 गुरुलहुलहुसापखा 282 गेलणवाउलो पण 174 गणए ज जाय 234 195 गणुं संगिल्ले 239 33 गथंतरश्मि इत्तो 114 h h h h h h h h ` h ` ` h खणमवि ण खर्म काउं खार हडी हरमाला खित्तमवगाहण सा खित्तम खित्ति अस्सा खिते सुअ सुहदुखे खित्त कम्मधराई खागणियंठिजजे रविवजि अमर्थ्य. खे उवसंपन्ना एरं ग अ अडवि h ` h ` h ` h ` h 111 | >> ग h h m m गच्छ परिरखणठा गच्छाणाभंगस्स य गज बहुचुअकए गयसारो धनकणे गामे वा सुगरे वा । घरखित्तनयर उल. घुठग्नि संघ lh lh ca >> lh 74 | caIGNu pulAya 118 >> Page #275 -------------------------------------------------------------------------- ________________ ra75 h m h 40 9 h - 43 h h m h bhu9 h m h m h h h h h 0. h h m 0 h m ja m gurutattvavinizcaye चतुर्थील्लासः ] [213 गाथाद्यचरणम. उल्लासः गाथा. गाथाद्यचरणम् उल्लास गाथा. चउगुरुओ चौलहुआ 304 जई से अस्थि सहाया 260 चउतिगडुगकलाणुं 19 जणवय अद्ध णिरहे चौदसपुत्रवधरेणुं 12 जन्तो श्चिय पास 121 चरणकरणपणे जन्य खलु तिणि गच्छा 191 चरणठा पुरवगमे ja0 चउणह विरह चरणस्स पखवाओ जमेणुं सम्भावा चरणे केउअभूई 88 जम्मु भ जहणे 125 चरमाउ ताओ पढमं 139 जहा उ हाई सही 214 चरमा दो पछित्ता 183 चणाई ढिआणु पुणे 185 चरमे समए चरमो 36 जरिआईभूईदाणुं चारिष्ठ गणुं 33 | जल्स जयावरणिजे 1pa1 चारे वेरजे चा 108 | जह अपगे तहां ते चेअग छक्कायाणुं 1 जह उकिट्सगुण चाई वत्थपाया 223 जह कारुणिए विजजे, चोदेई वच्छिने 33 जह गुरुअसुहविवार्ग जह गोअमाईआणे छठाओ PivigaIe 308 जह जह बहुसुओ सं- 2 छठाणविरहिए पि हु जह णाम महुरसलिल 130 छठाणसमरीए 141 जह दि अख्खाणुं छेअस्स जाव दाणुं 100 जह दुद्धपाणियाणुं छेएवठावणिए 188 जह धनिष्ठ सत्त 102 जह वेलंबगलिंग 185 जई अभिधारेति तओ जह सरणुमुवनयाणुं जईआणुं चत्त जह सावजजा किरिया 172 जई कंई मगनू 263 जह हज अस्पद 101 जई णाम सूईओ mi15र जाई I कुले अ गणे 92 जई ते लिंगपमाणे 136 जा तिर्थ अणुवित्ती जई पुण समत्तक 19 जा पणवीसई पंती 302 जई लिंगम5माणुं 143 जावजवं सुत्ते 88 जई वि पुहब्बा सिं 43 जि बारस दसम 285 जई वि य पडिमासु जहा 3 179 जिणकपिअपडिरू 312 m 74 m m 15 m 76 54 h m m m m m 42 m h h m 248 h m 117 h m h h h 190 lh lh lh lh fy h h m . Page #276 -------------------------------------------------------------------------- ________________ 24 ] h lh h ` 311 h h h my 51. h [ रोपाशवृत्ति-गुर्जमानामावानुवावयु उल्लासः गाथा, गाथाद्यचरणम उल्लासर गाथा. 16प ज एगस्स बहूण व 2 87 ज काहिति अकजज' 95 ज किंचि वितहकहयुं 115 जे गुणदोसणिमित्त 177 जे जस्स व परिछत्त ज अमोहिकर जे जीअमसेहिक जे जीए सावजं जे जी सहिक ज पई भेअणिमित्ते 122 | जे पि च महाणिसीहे 107 - 36 जे भणिय परिछत्त 174 ज लाभाईणिमित्त 138 ज वा समजातो ज सेहणमल्थ पर्या d 52 h h 17* my my m 53 h h h h h h h 120 h h 155 h गाथाद्यचरणम. जिणपडिमासु जिणाव्युं जिणवयणतिवरुणे जिणवयणसव्यसार अश्मि जंतरयणे जहाए विलिह ते जुत्त पण एस कमो जुत्त जाणुसि भण जे उ सयं पासस्था जे किर एसिपमुह जे सुसलाईगुणो जे बंभरभा जे भावा जहियं पुण जेसिं भगवयाणुं जेहिं कया ववहार जे एवुं पियध जेगुवओगकसाए जेगो मणमाईओ जे जहवाय न कुणई जे जह सत्तो बहुतरजे जे जम्मि ठाणजे णिच्छओ पवई जो नाणाई जुंजई जे पुणे अत्तठीणुं जे पुणु अव्यवहारी जे पण कपरो वि हु जे पण कुणई विवुं जे पुण पमायदेसे जे भद्रओ वि न कुणई जे सुअमहिजजई बहुं 322 . 1 61 h । ज 72 h h h h m 131 331 ठवियगरईअगई ठाणाई संजम खलु ठाणहिं पढमठाणुं ठाणुं तरस्य वढी ठावेल da5kape h h h 137 333 h pa7 h m 22 h h m 177 106 h h m 182 h m 116 h h 339 172 m Na ya गुआणामंगे 337 ण य ठवणु वि पट्टी सुवर्णयसारभूओ 79 ण हु सव्वह वेडमे 82 णएणे तेण छिने हुसेइ किलेसेणुं 65 णिग्नमणभूमिवसई66 | णिग्रंथहायगाणुं 147 ) णिग्गथरचुए पुण h h fy h 193 125 m b >> जे एएणु कमेणुं my 110 120 >> Page #277 -------------------------------------------------------------------------- ________________ [ 26 = उल्लासः = गाथा. 134 109 = = 147 221 - 14 117, 0 0 135 0 0 224 226 126 0 0 0 गुरुतत्वविनिश्चये मूलगाथाऽकाराद्यनुक्रमः ] गाथाद्यचरणम्. उल्लासर गाथा. गाथाद्यचरणम्, णिग्गथत्तणिमित्त 141 हायस्स मुस्थि ए णिग्गथभाववो 105 | हायस्स वडूढमाणे णिग्नथसिणयाणुं 88 | तईए तुरिए आ इमे णिगुंथसुहमरागे तगराए शुगरीए णिग्गथे अ जहने तत्ते य सलद्वीए णिग्गथे पंचकुं तथ निग एसे रिश्चपडिलेवगन्न तथ भवे जई एवुं णिछयए श्चिय सिद्धी तथागमा विसिष्ठ छियए दुनेय तत्थाणुता उ चरिणि7यठिय व मुणिणे तदिणमुवसामेई णिच्छ बहुमाणेणुं तदिवस तु जमिरछ णिच्छवमवलंबंता 37 तपूढमतिया गहणुं णियलाभालाभे 22 | तमहा उ संघस छियवहाराणुं 41 | तन्हा गुआणाए णिजरहेउववसिया 72 तन्हा cheyaWvi णि जगाण वि ईहि ra01 | तन्हा देसु वि णियमां णिजजवगाण वि विरहा 34 तहा पयदिया णिद्धधसाण पढमं 154 तयलाभमि वि र्चि णिद्धधसो ण तडा 24 तवकाले आसजज उ णिरवजकन्मजणिया 176 तस्य उ उद्धरिऊणुं णियावगरिसावहिओ 163 तसेव सा ण ईठा णियमईविगउइओ चिय 180 तह देससव्य छेणियमां जिणेस उ गुणा तह धिईसंघयालयणियययणिजजसरचा 45. तह पंचमे वि अरए सेवं सकसायाणुं तह सुद्धनाणदिठी PAgamao दवे ता अहे अपमाणुं णे देसविरकंडय ra7 तालुग्बाडणिएसेहाए अंतमुहर्ता 131 ] तिर्थीगरठाणुं खलु हाओ सिजझई एए तिस्थपभावगपुआ हायत्तविगमओ चिय 121 | तिथयरगुण पडिमान gu. 34 4 86 0 cha = 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 179 = = cha 292 31 170 cha . che 180 - 329 . 96 6 42 5 58 - 4 123 158 213 75 161 4 6 Page #278 -------------------------------------------------------------------------- ________________ rahada ] ja je ja ja 18 ja na cha ja 70 >> ja ja >> ja bha ja >> na na ja ja ja ja 249 che 120 ne che o jI [ स्वोपक्षवृत्ति-गुर्जरभाषाभाषानुवादयुते गाथाद्यचरणम. उल्लासर गाथा. | गाथाद्यचरणम. उल्लासः गाथा. तियर पवयण सुसं 12 | दप aka5 णिरालंतिथयरसमा भावा 13 दपूम्पि असीईसयं तिस्थय भगवंते 124 { दपट्स य कपल्स य 125 दवत्तएण सम्म तिस्थरस किई मिच्छा दवत्ताभावम्मि य तित्कृष्णाली एए दवे खिने काले 272 तिर्थं चाउवणे दवे परिच्छओ खलु तिलतुसतिभागमित्तो 314 दसचौदसविहबझतिविहे तेगिच्छमि य 325 दसममछठडठम 286 तिविहो होई कुसीलो दाउं अहे उ खार 106 तिहि विहे संजम7 दाणे णिरंतरे वा 293 तीअ च पडुष्पन्न दिजाहिए पि णाउं 277 तीसु वि दीवियकजजा 58 ! diTheDadiThe ya दुहा तुच्छमवलंबमाणे दिसमणुदिसंव भिखू तुक्झते मम बाहि 17 दिता वि ण दीसती तुस्सई नियगुणसवण दिंति करिति य एयं 191 ते जाणंति जह जिणा । दुफण लहई बेहिं 143 तेणु ण बहुरसुओ वी 157 दुगमाई समा सुत्त 201 तेणगण थायं दुहठाए दुह वि तेणुं tilthapTee दुविहा उ दम्प कपे ते वि य थिरा आ अथिरा 29 दुविहाईई तेसि 84 तेसिं ज रायणिए दुविहे किईकम्मम्मी 147 ते हुंति अगीयस्था दुविह वि ईमे ईहिंढ ते सेविउं पवत्ता दुविह वि हुं पत्तेय 25 ते सो ठारेय दुविहे सो उ वियत्ते ते घेसणुय दुहगर्भेइ मेहगर्भे देविदतुल्लभूई घेवाशंख गुणाई 145 देसमि उ पास थवुं बहुं च दिंति उ 2 10 देसवितवाणुरू 319 दंतरिछन्नमलिद् 105 दपुरमाईल्स कला 44 दंसणनाणचरित्त ne ja ) >> na je ja ja ja ja che 196 je na ja ja >> >> 17 ja >> ja ja na >> cha ja ja ja Page #279 -------------------------------------------------------------------------- ________________ h 67 ullAsa. gAthA. 127 150 280 h m 7 7 h m 0 m 0 0 176 178 0 m 0 h 7 6 h h 294 104 145 89 = 0 h gurutattvavinizcaye मूलगाथाऽकाराद्यनुक्रम: ] गाथाद्यचरणम, उल्लासर गाथा. ! गाथाद्यचरणम. दंसणनाणचरिते पकणकुले वसंते पक्को पडणा पागदंसणनाणचरित्त 122 पखावत्तीदाणे 159 पच्चखागम रिसे दंसणनाणुठि जई 202 पच्च वि अ दुविहे दंसणनाणसमग्गा 206 पच्चस्थीहिमवगयुं पछा विशिष्मओ वि हुं घम्मकहाई पढते 255 पच्छा विणिग्नया खलु धम्म सेउं ईछ 220 पछित्त दिति ईमे पद्धविईआ य ठविया नणु आयरिआदीणुं 316 | पडिलेहणि मुहपत्तिय नणुं आलंबणमित्त 18 | पडिवजजत णियंठा नणु एसा पडिबंदी 137 पडिलेवगशकसायानणु गुरुआणकहणे पडिसेग अ उत्तर नणु चरणसाभंग पडिसेवणा उ सेवा नणु पासथाणुं 101 पडिसेवाभेण वि नणु वंदणिजजयाए 133 ! पडिसेग परिसिले नण संजलणणुए पढमस्स जहने न हु ते संजमहेलुं पढमे उपूसमित्ते नाऊण परिवेणुं 133 पढमं वयणठियाण नाणचरणसंघाय 141 पणमं च भिन्नमासे 142 पणमिय पासजिणिदं नास्मि उ पतिने पणवण वेअ राए नाणईशुं पडिसे पणवणभेआखुं नाणे दंसणु चरणे पत्ता असंतजीवा पत्ताई घर्ड म. नाणुं मईनाणुई पत्ताण अणुनवण नाल पुरपरछसंधुय 16 पत्तिअबुद्धकरणे निवसरिसे आयरिओ 108 पत्ते पंचविहो 0 h h 0 54 h 0 332 0 h 14 0 h h pa9 118 0 158 0 h h h h h 0 h h 15 0 181 h h fy 59 29 34 pAku le vasaMte 112 | paramathao sa , mr ha Page #280 -------------------------------------------------------------------------- ________________ A che m - m - h 156 - h - h - h h - h 145 ha ` m ha lh ha lh 160 lh 121 74 268 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते गाथाद्यचरणम. उल्लासः गाथा. | गाथाद्यचरणम उल्लास गाथा. परमरहस्समिसणुं 19 | पुरिसा खलु कयकरणा 295 परिकमेहि य अस्था 212 | पुरिसा गी आगी आ 328 परिणामियबुद्धीए 131 पुलयाओडतगुणे परिमाण संखा सा 142 पुवपडिवनया जई 146 परिवार परिस पुरिसं पुअपवन्ना ते पण 147 परिवारपूअहेवुं 20 | पुवएं वणेऊणे 153 परिवारे से सुविहिए 157] पुवि केडीबद्धा 164 , परिहारविसुद्धीए 189 | पुवि चौद सपुथ्वी 159 पवयणगाहहिं कुटुं 159 | पुत्रि छम्पासेहि 166 पजज खित काल पुवि व सुहदुहन्मि वि 258 पासस्थम्स ण चरणे 124 | पुवि विणिग्नयाणुं 172 पासस्थाईसु मिलिओ मुवि विणिगया जई 175 पासस्थाईर्ण पि हु 145 पुवि सस्थपरिन्नापासस्थाई वंदमा पूआसक्काराणे पासस्थागीयस्था पेश्वगमणे खलुं गई पासस्थाणुं संवि 80 पंचह अणुयर पास ओसने पंचणह एगयरे पास दुविय पंचमहेश्वयधारी पासे त्ति बंधणुं ति य पंचविहो ववहारो पियधम्मा दढधम्मा पंचविणं तु चरित्त पियधमे दढधमे पंचासवष्पवत्तो पिंडम्स ना विरोही पुखरणे आयारे 154 बौसकुसीला एस 79 पुखरणुओ पवि 156 बौस पडिसेवगाणुं 185 पुच्छातिगण दिवस 202 पुढविदगागणिमासपुणपत्तिमजझकाले 151 पुणरवि संजईपखा 238 | बौपडिसेवयाण 102 पुत्ताईआणि मूले 229 | | बउसाईशुं तिह 128 पुरपच्छसंयुआई 259] बउसाई सवद्ध 132 पुरिमॠणिश्विगई 39 | बौससेवीण समां ` 253 ` h 36 cha 11 h ha h paS ja ` cha ` m m = m = 6 m 6 ra73 82 ` 133 6 h ` h ja h ja h Page #281 -------------------------------------------------------------------------- ________________ 0 28 0 0 0 0 144 cha - 111. I cha che gurutattvavinizcaye मूलगाथाऽकाराद्यनुक्रमः ] गाथाद्यचरणम उल्लासः गाथा. | गाथाद्यचरणम- उल्लासर गाथा. बजझभंतरभे 71 | भिखुबडिअणिहय- 3 31 बत्तीसं च सहस्सा 192 भिखुश्मि ईमं भणियं 3 34 बलवंतहिं ईहिं, 110 बहुगणज पुरिसे म बारस गिहाई तिरिए 301 मग्नप्पवेसणठं बाहि आगमणु पहे 149 मगाणसरिणा खलु 155 बिईआईआणि ताणि वि 140 मजझथाण बहूर्ण 108 बितियपदंडसंविगे मझे वा उवरि वा बितियश्मि बंभचेरे 161 मणपरहिपुलाए 37 बितियरे अहं खलु 235 मणुसुद्धिणिमित्तत्ता. 173 बीयाहाणथं पुण 148 मरंगाई तरुवर 163 बधे कम्यग्रहण माईठाण पुत्रं 139 मिचछत्तविहीए भगवैचुर्ण पणे मुक्कधुरा संपागड 150 भगवईवित्तीई पुणे मुनुं पुठासंबं भणई अहिखितंते 115 मुद्दे अविवंती 107 भणिमं च कपूभासे मुद्धस्ट जई वि कासई भन्नई सुविरुद्ध 140 मूलईयारे चेय भन्नई नियठाणकर्या मूलगुण उत्तरगुणा भन्नई सेढीबझा 104 मूलगुण दईअसगडे भय चिंतण वईगाई मूलगुणाणसीयारा भराईशुं णाया मूलगुणसेविने भरहा पसन्मचंद मूलगुण उत्तरगुणे भव आगरिसे काल मूलव्रयाईआर भवसयसहसद्धि 118 मूलाओ मासगुरुए 2 303 भावणियंठाण तओ 156 भावग्नि लेइआ खल भावगदरवुं छे 128 रने धूआओ खलुं 242 भावे जोगे करणे 276 रागे कसायौदओ 50 भावेणुं ववहारी 162 | रायणिए थेरेडसई 222 भाव एदईआई 140 | रायसमखं sayale 237 47 - - 103 6 - LV - La $ - che 9 - ja che - che - - - Page #282 -------------------------------------------------------------------------- ________________ la ' ja " fy ja l 162 l ja l na ` ja na 101 h ja ` ja ` 151 che ` ` 270 ] [ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते गाथाद्यचरणम. उल्लास गाथा... गाथाद्यचरणम. उल्लासः गाथा. ववहारणयाभिमयं 83 लम्मि छियमि वि 1 65 | ववहारणायठाणुं 343 लभई Ni7यधमे 67 ववहारसमाहाणुं 208 हिंगेण गिओ 105 ववहारस पथाणुं 164 लिंग जिणपन्नत्त ववहाराविकखाए 310 लिंग पि य ववहारा142 ववहारेण गुरुत्त 340 लिंग वि पुजजमेव 175 वववारे वि मुणाणुं 54 लुकने खिते हीणुं 278 ववहारो ववहारी लेसा किहाईआ 100 | ववहारो वि हु बलव लेसाभाव वि भवे । ववहारं जाणुं तो लेईअधम्मणिमित्त 73 वसभेण वसभसागा 152 लउत्तरा अगीआ pa9 वायाई नमुक्कारो लेउत्तरि दवे 167 | वायाए कम्मुणुं वा 154 वासासु अमणुण 205 लेए वेद समाए 153 विणए वसंपयाए 267 लोगपगओ निवे विन्नाणासुंदघणे 161 लोद्वाइकौवट्टण विवरीएडसंवुडओ. विविहं वा विहिणा वा वट्टावगाणस्भावे विसयविरत्तमईयुं वट्टावेलुं सत्ता विहिणा ईमेण जे खलुं वत्तणुवत्तपवित्तो वीसजिजास्मि एवो वत्तग्नि जे गमे खल वीसाथे जई a7I 173 वत्तव उ अगीओ वीसुं डिएसु असम 207 वत्तस्स दुहा ईच्छा वेओ कश्माणुओ 113 वस्थाई तु दिने वे थीआई वयभंगे गुरुदास 23 वेणुईए मिरछत्त 73 वेयावच्च करो वा 2 30 वरिसतिगं ठाई तहि 27 ववहरिया तेसिं 170 , | सईमजजाए वि हुं 183 ववहारचउक्कल्स य 41 सकसाए चौरे वा ववहारणयसाया 48 | सकसाओ a tivee h ja h 158 5 h 27 9 h - 88 h 2 h O h P h P h * h 197 * * my my * m m h * my * Page #283 -------------------------------------------------------------------------- ________________ gurutatvavinizcaye मूलगाथा 'काराद्यनुक्रमः ] उल्लासः गाथा. गाथाधचरणम 4 पर । सव्वसु वि एएस सन्थेस वि तिथएण्सु 4 94 4 106 सन्त्र' पि sa'tavibhavA 1 10 79 284 101 246 | सारूवी जाजीव साहस्सीमठ्ठा बहु 28 188 | साहारट्टियाणु 155 गाथाद्यचरणम्. सकसाए तिविहा विय सकसायपुलायाणु sakasAya'tA शे! हीसक्का विणेव सक्का सगणे अरिहगीय - सगवीस* खलु लेआ सघ्ध दमई विगपिअ सट्टाणे अभिधारियसाथे पब्बोसडढाणु nikha`Nu य सत्थपरिन्दा छक्कासद्धापेआहासेवणुसन्ना sAbhisa'ga समग पत्ता साहासमणा वि केई एरिस समणी!' समाणु य समछुन्तयाविहाणासमय' z2इन्ग थाणु समय* पिपस्थिएस समुघाय वेअणाई समुदाणु... भि ता सयणुं" वा दाणुं वा सरणुं भवजिआणुं सल्लुद्धरणाभिमुहा सर्वांगईसु वि सुद्धी सव्वजिएहिं अणु त सव्वर्णाहिं परुविय सव्वपएवादाणे सभ्यसवि कायव्य' सब्वे ईसान्ना सन्वेसि बहुगणुत्ते र 2 3 2 3 2 1 2 4 2 3 र 2 4 2 4 3 3 1 2 1 1 1 3 3 2 र 336 साहाविअं णिकाईअ 122 | साहूणमिणुमकिच्च सिजजाअरे त्ति भणुई सिजजायर कुलणिस्सिय 180 82 232 208 सीमाईसु पत्ताणुं sIla'gANu वि एव' सील' चरणु' त' ज 135 177 136 75 79 3 13 204 142 205 शे सहसार अच्चुअम्मी सहुअसहुस्स वि तेणु वि सागाराणागा सागारिआइ palia'ka 70 सीसन्स I आणुं सीसे पडिच्छए वा सीसेआ पछिआ वा "" "" ', सीहगुड' वश्वगुह" सुअवत्त वयवत्ते सुझाणुजलेणु सुगुरुत्त' साहूण' सुच्चा उद्भिठियाण सुच्चा उट्टिसमे 219 | सुजए अक्रुडिलवत्ती 29 218 उल्लासः * 4 1 4 3 4 3 2 1 2 2 3 4 3 3 2 1 4 2 2 2 2 2 2 3 3 4 4 2 र [ 202 गाथा. 11 70 192 86 6र 8 107 228 165 209 217 80 26 ङ ET 179 128 28 26 139 135 136 137 138 39 49 37 1 184 183 168 Page #284 -------------------------------------------------------------------------- ________________ 272 ] गाथाद्यचरणम सुयर' nAsa'tI सुट्टु विजयमाणाणुं सुत्तायरणाणुगए सुत्ते ववहरते सुदृढ पयत्तवावासुद्धकिरियाणिमित्ता सुद्धत्त पुण्ण दाण्डु वि सुद्धाल भेगीए सुद्धासुद्धो सखले सुद्धो अणुइच्छयणुए सुय सुहदुष्मे खित्ते सुविहिअ दुव्यिहियं वा सेढीए भट्टम्स वि सेवित्तसुए बउसा सेविमसा वि एव सेहे पडिच्छए वा से ऐ तुसिणीए सेआ अछवी असखलासेऽऊणु तस्स डिसे सेआ अखिलेआ ण जस्स उ सेआ खलु छुं। अपमाणु सेआ गीए त सीस सा ठवणकुलवजीवी सइआ पुछु तस्स सगासे सा उसेआ उंवगरणे से। मौसेआ चारित्त सावाहणेण पाएसाहुग्गाई मित्त सेआ हाइ अषि DI संकमणे caubha'gA संकमणु. आरिए उल्लासः 3 4 2 2 1 3 1 2 4 1 2 3 1 4 4 3 2 4 2 र र र 3 2 4 4 2 3 3 3 3 [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते उल्लासः 1 3 1 1 गाथा. गाथाद्यचरणम् सकिन्नवराहपदे 123 163 sa'khaDipale अणुआए 341 | sa'khAIANi क 40 संघयणुध्धितिविहीणा 55 सायणविरियआगम 171 | sa'ghayaNAdaNurUva सोंघचणु स ठाणु 44 326 41 20 269 134 132 119 143 25 98 38 24 154 128 99 स घसायरियन्स य संधा गुणस घाए सघा. महणुभागा संघे। महाभावे सघ' अणुमणे संजमणेसु जुत्तो संजमठाणुआइविऊ sa'jamaheu अजय संजलाणुं उड्डया संजोअणु णुगासा saMtavibhavehi`tullA संता तिर्थंयरगुणा sa'yamavita' विन्नरई sa'bhAgapacaya पि 14 g 15 16 13 151 89 | संविग्गाणुवएस sa'sattA बहुरूवा संसारुद्धारकरा संसारवरत्तस्स उ 81 38 46 sa'virgANuIapAsathasa'viggakhahulakAle savinge piyavacce savingreDasa विग्गा र र 2 2 र 2 2 2 र 2 1 1 1 4 1 3 1 3 3 2 * 3 2 3 4 2 गाथा. 113 77 136 195 313 342 34 38 21 127 112 130 114 338 32 116 98 90 194 168 182 37 112 182 50 42 122 158 119 Page #285 -------------------------------------------------------------------------- ________________ स्वपिति स्वन्तर्गतगाथा धनुक्रमः ] गाथाघ्रचरणम उल्लासः गाथा. हिट्ठाणुडिओ वी हीशुआहियत्तस खा हीणांत घेणुं ह गाथादि अंशुद्घमाहुपसिणाई अशाः-अवयवा: कमाईसचकवआगे अकामनिर्ज राज्गमन्यत् अच्छिन्न वस पया अट्ठह पवयणुमाणि' अओ भवा उ चरित्ते ,, अआंतरा णुआम एक्को अणुविट्ठ' णाम आ अर्थ पडुच्च सुत्त अत्र च यत् पुलाकादीनां अथवा त्रिप्रकाराइधिक गुरुतत्त्वविनिश्चयवृत्त्वन्तगतगाथाद्यनुक्रमणिका प्रा उल्लासः गाथा. उल्लासः गाथा. 3 90 104 4 41 9. 1 49 54, 1 77 210 67 48 4 45 100 32 अथावसने महुतरानवस्थितकात्सूत्र' अनेकान्ताडप्यनेकान्तः अन्त' च सा महूवाए अने li'gakusIla' अन्य तु निग्रन्थपि अप्रयुक्तोप saCtra अबहुस्सुए अगीयथे अभिधार ते पद्म य 35 गाथाआचरणम् हीणुं वा अहिय' वा हुंउ विसुद्धा किरिया 114 150 हाउ' बहुस्युए सा 4 91 | हाहिति अद्वैतेरस 1 4 2 4 1 1 ' 3 1 गाथाकि अविसुद्धभावलेसा अस यइयानि संयमास जयाणु भिक्ख असिवे आमायरिए अह जारिस देसा अहं पुण् गाहिम दें सणु अहवा विकसाऐहि अहवा सब्वे पा अहासुहुमे एएस ,, अहिगय क्रयकरणत्त आइन पि वि आगमसुआउ सुत्तेणु आगमा एवं बहुमा आघाईत्ता छुआम आदिगरा माण आयरियौवज्झाए आलएणुं विहारेण' आसेवनाता चे. ज्ञाआहच्च कारणुम्मी 4 64 3 67 3 84 3 117 1 पर 1 33 4 32 4 130 1 पर र 69 | आहारवहिअहे र 210 | आहारादीणुट्या (n उल्लास गाथा. 4 3 39 32 178 3 F पुत्र 59. 32 106 11 36 198 94 55 72 23 1 105 137 12 169. 54. Page #286 -------------------------------------------------------------------------- ________________ 61 43 स्वोपनवृत्ति-गुर्जरभाषाभावानुवादयुते उल्लासः गाथा. | गाथादि उल्लासः गाथा. | एयारिसे पंचकुसील 1 123 एवं अपरिवडिओ एवं तु समणु वेगे । एस अगीए जयणुं पर ओसन्नो वि विहार 157 186 | एहीगुणपच्चईए । कंड ति ईर्थी भन्नई 37 4 147 ककुआ माया कक्क त्ति पसुतिमा141 कणहलेसा शुं भंते ! - 104 पर । कम्माण निजर 46 | कलेके नाम प्रसुत्यादि46 | कसायकुसीले जहा ळ पर 94 = = = 72 60, 0 = ह 87 न 18 * गाथादि इदियपच्च वि य ईक पि सुपरियुद्ध ईण सव्वमवि :ईदनी प्रतिसेवना ईमा शुं भंते 2यणपभा. ईमां अववाओ गिही ईयं सहुगी प्रतिईह च जधन्यतः ईह चावस्थाभेदन ईह तु पुलाकाद ईह चो नो नयातरईहि अह विमंसा ईहि चेष्टायां ईहनौबद्ध वासासु य उढोसए णिय ठे उमदेसाईए उजजुमई विकलमई उडुबद्ध विणिकाउपपातः पुलाकक्ष्याउपगे भावनिक्षेपः उपरिवाडी भवे गरुगा उवरि गंतु छिजजई एएसि । भंते ! पुलाएकत्रतभंगे सर्वत्रतएगतसुद्धो असबल एगपफिखास्स भिएते ते गोयमेवाए एन्थ पण सलएण्र्सि एत्य ज कह्युं एमेव कसायश्मि वि एव य मलोत्तर * पुछा ज - 4 इ - 4 - 0 0 0 0 7 8 9 0 0 0 0 0 0 0 0 0 0 0 इ छ 0i4 24 = 1. = 33 - 318 - 124 | कसायकुसीले उवरि काउलेसा तेउलेस . काम खलु धम्मकहा कायं बंधिङ्ण मरिन कारणुं ति वा काज कालतः पच्चापि पुला कि अह लखहिं. - त्रु । किमयं भंते ! कालो त्ति कुसीले । भंते ! कति. 30 केडीसहसपहुर्त 33केहे माणे माया 210 | कौतुक नामाश्चय बेत्त वधुं धणधणण32 | गच्छजज मा हु मिच्छ 97 | गणधर5आउगासई - - 4 32 % 148 0 0 0 - 4 * Page #287 -------------------------------------------------------------------------- ________________ गुरुतत्वविनिश्चये वृत्यन्तर्गतगाथायनुक्रमः j [ ra7 गाथादि. उल्लासः गाथा. | गाथादि उल्लास: गाथा. गणधारस्साहारो 72 | जहा ढंका च कंका य 1 61 गणावच्छईए गणुओ 3 34 | जाओ अ अजाए आ 2 97 गतु गातरि गंध जा य ऊणाहिए दाणे 1 32 गिहिनिखमणुपसे जारिसर्या पढमेहिं 220 gIyaWjAyako जे ईमे अजजत्ताए 1 57 गुणभूई दव्य जे उणु वाससयगुरुपरतंतवाणुं जे आ पखर्स पीढ- 3 . 86 गुरु झिल ] जे उ मजिझलए जाई 2 : 210 गोयम ! तस्स पवि मे जे जेणु सुद्धधम्मम्मि 4 157 ग्राम क्षेत्रगृहादीनां 62 | जे दुवारे उवसम- . 4 126 चउमासतव कुणह जे सुचना सर्व . 1. 20 चारित्रपरिणाम जे हि सुएडहिग7I. I . 1 2 चित्तलवस्था सेवी ज्ञानदर्शनचरित्राणि एसपुत्रवधराण ठवण त्ति ठवणुकुलाणि 3 76 छंद निरुत्त स सुस्थि णएहिं विहूणुं 1 50 छठाणगावसाणे 41 | मुस्थि ण गि । कुणई 4 2 छम्भागगुलपणुगा 26 | ऊणु रकिखाजाजे 1: 49 छग्गासतव कुणह 26 णिच्छयणयन्स चर 1 131 छसु सव णियट्टमाणु वेगे 2 122 छिदंतु तयं भाणुं, णियंठे शुं एवं चेवो 4 : 82 छिनाछिन्नविसे । णियंठे शुं पुछा 4 100 जे जत्तिओण सुन्नई. 1 32 णियठे शुं पुछा . 4 130 जे मेणुं ति पासहा. चिंठे शुं भंते! केवतिय 4 108 जई जिणमय पवजह , 20 णियंठे पुछा जाव . 4 83 जई पडिसेवए हजजा , 4 56 णिरुद्धवासपरिआए जथिं च । लोए 1 पर ललेसा काउलेस' 4 104 जम्मणे पहुच्च णे दस- 4 76 7ईओ पण आपे छे. 116 I , सुस- 4 75 णे जिणकपे हजजा 4 . pa1 जमहा पंचविहे वव- 2 56 तल्थ भवे माया से 3, 43 जह वि सक्कमणुजजे 1 20 | तवभेदपर्याये. जह वाईविसा .. 1 182 { तत्राघो वर्षाकाल ... 3. : 86 33 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 104 0 131 Page #288 -------------------------------------------------------------------------- ________________ [ स्वोपक्षवृत्ति गुर्जरभाषाभावानुवादयुते उल्लास गाथा. गाथादि. नडपि नां प्रति। नाऊणु य लुच्छेर्या उल्लास गाथा. - para o o GAR 6 - - hr sh my 32 311 0 04 108 311 0 108 ra6 ] - गाथादि तैदे शब्दार्थो तढिपरीततु विकतमेव अविजाणंता तमे वय सरमाणे तमगुण घेर तह वि य न सवकालं ता कम्मखओवसमां तारिकः पक्षपातश्च - तिर्थं च नाणुदंसण तिर्थ भले! तिर्थ तिस्थयरसमा सूरी तिसु सु सुक्काई तीताणुगतीकाले तीर्थमिदानीम् ते कित्तिआ पसा ते य बीजां चेव सणादिआ पसिद्धा दसपुत्रधरुकोसा जिंता वि ण दिसंती सुविहे ए होई गं छे छे मासे एसणाए सु अवृश्किनने सुं जादु भूम्यादीन्द्रियपूर्व दाऊण जिणव चिंतसंकिलिहाणुं म्मि य छाउमर्थीइए बहु सजगाओ पंचविहे नरथयुं के जमिच्छसि नानुं सर्वसंयतानां मयवाक्यमपि स्ववि. निलपि तदैव सम्य- 4 123 नाणे दंसणचरणे 1 133 - 54 | नाम लिवि आवती 146 निंदुभाईआणुं तिग1 23 | निर्गळ्या जघन्यतः 1 34 | निविआईसु विसेवा 206 | निश्चयत एव सिद्धि 1 13. नीयते येन श्राग्य104 ने कम्पई णिग्रंथाणुं वा 4 70 | नेकारो खल देस 1 135] | संज्ञा ज्ञान संज्ञा पंचविहे ववहारे पण ते पछाकडे गहन्दी पडिसेवणकुसीला 33 पडिसेवयमि हिं पढमस य कजजस्स य 33 पढमस्स य कजजसा 190 पढमे थेरकपे 25 पणुग कुडलं च पित्त पण गाई संगहो हाई 104 पणवीससढसगवीस पडखुडी हंसः स्था, | परिहारविशुद्धिए 3 43 | पायं संववहार 4 149 | पायाल अवि उठ्ठमुह 1 पर । पारगमपारगे वा 1 पर ! पासोसन्ना, 224 151 2 23 311 छे. झ 311 133 ज छ 49 134 Page #289 -------------------------------------------------------------------------- ________________ = 71 | भवन 100 | = = 0 % गुबतत्वावनिश्चय वृत्यरतर्गतगाथाद्यनुक्रम गाथादि उल्लासः गाथा. | गाथादि उल्लास गाथा. पद्म नि बंध ति व 3 69! बिईए मूलं च छे रे 300 पीढफलगपडिबद्धो 3 बिईयं भवे ठाणुं . . आ पुरणपुसयए 4 ब्राह्मणे न स्वेच्छितव्यः 1 2 फलाए शुं भंते! कतर भरूठे त्ति मंडलीए 1 कु . 5 छे काल- 4 . कि तिर्थे 4 भचणा वि हु भाईयळ्या : 1 पर किं पडि- 4 54 भयजं जे रत्तिदिअही 1 : 143 पुलाए शुं भंते! कि सण- 4 123 | भयवं ता कीस दस- 1 13 पुलाए शुं भंते ! किं सलिंगे 4 भयवं ते केरिरसेवाओ 1 143 , किं सलेसे 4 भागेहि अखिजजेहि 1146 केव । भासजज viFreNa वि 1 बए मौ 91 | भिकबू अ गणुए अव- 3 4 पुलाकस्युत्तरास्तिस्त्रो 4 103 पुलाके त थ छे भिखू य ईच्छिजजा अर्ण 3 pa8 पुलाकेकविराधनतः भिखू य ईच्छिजजा, 2. 29 फलागकुसीलाणुं भिष्म य बहुसुए 2 88 लागबउपडि । भिन्न लहु गुरुए मासा 2 311 पलागलद्धीए वट्ट । भुजई चककी भेए लागस्ट । भंते! केवईए भाभदात्मके ये ज पर केवईआ 4 मणवयकाईयोगा पुछवपडिवनए पण 104 मसा के हाईए 4 31 प्रतिसेवनाकुशील 58 महाल खलु थेराणुं , 1 , 1प प्रमाणप्रतिपनानः , तहा- 1 - 15 प्रशमिताकषाय 162 मागता इगिएणुं तु - 2 26 उसक्स शुं पुछा 126 मासौमासछक् : " . 2. 26 हसाहिणिचंठ मुक्कलनिवि पुरिमं 2 : 11 शासे छे एव चेव मूलगुणउत्तरगुणे हा से शुं पुछा pa7 | मूलगुणसेवा पुल जाथाला अहेव उ । मूलगुणसु AI मेसुल 4 - 1 बिअस्स य कजजस्स य 2 23 | मे मन्ने मन्दिरे माने 1 : 1 26 mahopazama ekasmina 4 26 0 0 0 4 0 133 87 0 0 para 0 0 - ha Page #290 -------------------------------------------------------------------------- ________________ 4 126 - i che 4 - - - 4 - - 6 [ स्वोपनवृत्ति-गुर्जरभाषाभावानुवादयुते गाथादि उल्लासः गाथा. | गाथादि उल्लास गाथा य.उत्कर्षत एकस्मिन सयपहरं च होई 4 126 थयेषां संयमिड- 4 104 सविसयमसहेता 1 49 यदा तु प्रमाणव्यापार- 1 पर सवुं पि य पछित्त 1 181 यो भिक्षुस्तरुण बल सवुं सामायारि रफखणिमित्त अभि सव्वामगंध परिनाय लिफखण जुत्ता पडिया स णया मिच्छावालद्धिपुलाओ पुण ज सर्वे तिणि विगप्पा लिंगपुलाए अन्न 10 स वि अ अईआर लेसा तिनि पमत्तता 104 स वि हति सुद्धा लेसासु विसुद्धासुं 104 | साणुग्गहेडशुओने लोईअधम्मणिमित्त 73 सामाईअसंजए शुं ते ! loIavaqhAreluM 54 सामान्यन तु यथासूवंदणुअणु चेव 267 सामायरिं तिविहे ववहारभूयत्ये 20 सा वेफखे त्ति व काउं 2 300 विदेसे जल्थ नाग छे 133 साहारणे विगे 54 वेणुईओ णाम मि सिद्धतगमेगे पि 133 माणिएसु उव- - सिणाए शुं पुच्छा 138 विछिणे बौसे उ सिणुए शुं भंते ! कति 43 शकेश्चयतरतीरपारी सिणाए पुच्छा गे. स 4 101 शतमवध्य सहस , , सि 4 120 सझायादि करणिजे सुअव अतिसयजु सढाईकुलणिस्साए सुए मे आउसंतेणुं ( 11 सत्तरत्त त हेई सुत्तमणागविसयं - 2 सत्ये अच्छाईसुत्त सुण अ य u. 2. - 72 सदेव सरस्यात्सदिति पर ! सुद्धो सुद्धादे 1 ra0 सबले सुद्धासुद्धो 41 | सुविगणविजातिय समणीमवगयवेर्या - 80 | सुहदुफिखएण जे पर 2 259 समभावे सामईए सूई जई अणुरागे 3 124 समरसुयं सवा ' 4 104 सेढि णियमा छम्मा- 4 135 सम्माराहणुविवरीआ 4 28 | सेढिठाणुठियाणुं 1, 103 सयनुं पहुच मातापिता 3 799 | से कूणुं भंते ! kaha- 4 104 0 0 ba ha = - - - 7 i che ja na ja ja 51 81 330 ha ha - - - - - - - - - 8 - Page #291 -------------------------------------------------------------------------- ________________ gurutattvavinizcaye zuddhipatrakam गाथाकि से भयव' करेणु' से भयव' कि तेसि से भयव किचइअ से भयव' केरिसगुणु से भयव' केइएणुं का से भयव' जयाणुं सीसे से भयव' जे णु' गणी से भयव' तित्ययर सा अ अहाछा से उभय खयहेऊ सा पविहा अच्छवी साही उज्जुअभस पृष्ठ 4 4 4 4 4 4 % % 8? 35 40 41 68 70 , pa`kti 23 15 4 27 11 छेल्ली 16 25 5 4 07 2.4 2, V 26 33 उल्लास गाथा. गाथादि sa'Di' पलाएइ 1 26 1 24 | sa`khyeyabhAgAdiSa 130 | sa'jamogesa सया 1 1 30 1 178 177 175 13 114 pa3 44 43 1 1 1 3 1 4 3 अशुद्धे पठ - मित्याप - कर्ण अविस जिओ आयरियए कहइयाव भङ्गा संसग ना गणावछंद भाणयन्ने चरणका प्रहीणेषु भवित शुद्धिपत्रक गुर्वपादष्टः करवा उपरने सव्व सप्लि संज्ञान' sa'jJA सतिभाव पडुच्च ग्रेआ क्रुस सुस "" सत्यय लेआकचिन्तासपूर्ण वस्तुकथन. प्रमास्थविरकल्पादि पस्वाभिप्रेताः शातिहथसय खलु देसा शुद्ध पाठ - मित्यपि लब्धं अविसज्जिओ आयरिए कहेवाय भङ्गा ससने गणुआवच्छेदक भाणयन्नेव चरणकरणप्रहीणेषु भवति करवा उपरना सव्व्वट्टणं sa`STi 2 272 उल्लास गाथा. 3 77 138 40 -122 77 72 162 पर 51 पर 92 4 1 4 4 4 4 1 4 1 3 Page #292 -------------------------------------------------------------------------- ________________ अशुद्ध भोतवं 6106 . अन्यरूपेण Poor.or. c 23 u . om 136 136 पंक्ति उस्सुत्त उस्सुतं -'नालाचित -'नालोचित भोक्तृत्व क्लिष्टकर्मादयात् क्लिष्टकर्मोदयात् - सूत्र उसूत्र आम छतां आ छमां यद्याप यद्यपि 22 .... अन्यरूपेणः तप्तायापिण्डे तप्तायःपिण्डे ऽअप्रमाणम् , 'अप्रमाणम्' ना. ( मा (= 'उद्धाताः, 'उद्धाताः' सुखशीलजन' सुखशीलजनः, - 10 -सम्कल्प -saGkalpa'tadabhAvAt ', 'तदभावात' उश नथी हेत" ए शब्दो पछी नीचे मुजब उमेरवुं (तुल्यायव्ययत्वात्) 25 5 "5 / 5 नमागे" से उदेशमां आय-व्यय तुल्य छे, अर्थात् विशेष लाभ थतो नथी, घखाणाच्छति वस्त्राणीच्छति भद 15. नातन स्नातकना 2 (vagere) vagere छएएई. सभाव्यते संभाव्यते -सापण्यां -सर्पिण्यां 25 . तदनुपपतेः तदनुपपत्तेः 22 दिक थाय थाय. 26 -निग्रथ निग्रंथ कारणे कारण के उपशम उपशम. ब्रावनी भावनी प्रमाणे प्रमाण सहस्त्र सहस उत्तरगुणेथी प्राप्त प्राप्ति 157 173 174 174 180 193 15. . 208 223 दिक 224 224 228 231 234 243 243 249 गुणेथी Page #293 -------------------------------------------------------------------------- ________________ For Private & Personal use only watne Page #294 -------------------------------------------------------------------------- ________________ 1994 Nonne COO00000) KWVVUU