________________
गुरुतत्त्वविनिश्च ये तृतीयोल्लासः ] विशेषार्थ प्रतिपदं बिभणिषुराह
सिज्जाअरो त्ति भण्णइ, आलयसामी उ तस्स जो पिंडो ।
असणाई तं भुंजइ, सिज्जायरपिंडभोई उ ॥७३॥ 'सिज्जाअरो'त्ति । शय्यातर इति भण्यते 'आलयस्वामी' वसतिप्रदाता, तस्य सत्को यः पिण्डोऽशनादिश्चतुर्विधस्तं यो भुङ्क्ते स शय्यातरपिण्डभोजी भवति ॥७३॥ .
તે દરેક પદનો વિશેષ અર્થ કહેવાની ઇચ્છાવાળા ગ્રંથકાર કહે છે :
વસતિનો દાતા શય્યાતર કહેવાય છે, શય્યાતરના પિંડનું ભક્ષણ કરનાર શય્યાતરपिल छे. पिउन मशन, पान, माहिम मने स्वाहिम से या२ ४२। छे. [७3]
गामे वा णगरे वा, कुलेसु संकामिएस संमत्तं ।
जो गिण्हइ असणाई, सो खलु कुलणिस्सिओ भणिओ ॥७४॥ 'गामे वत्ति । स्वयं सम्यक्त्वं 'सङ्क्रामितेषु' प्रापितेषु मिथ्यात्वादुत्तार्य कुलेषु ग्रामे वा नगरे वा गत्वाऽशनादि यः सरसाहारलाभबुद्धया निरन्तरं तदुपजीवनेन गृह्णाति स खलु कुलनिश्रितो भणितः ॥७४।।
ગામમાં કે શહેરમાં જઈને પિતે જેઓને મિથ્યાત્વ છેડાવીને સમ્યકત્વ (વગેરે) પમાડ્યું હોય, તે કુલોમાં સા રે સ્વાદિષ્ટ આહાર મળવાની બુદ્ધિથી નિરંતર તે કુલ ઉપર આધાર રાખીને જીવે, તે કુલેમાંથી આહારાદિ લે, તેને પણ કુલનિશ્રિત (=કુલनिश्री५०ी) ४ह्यो छे. [७४]
इदमित्थं व्यवहारवृत्तौ व्याख्यानम् , उपलक्षणं चैतत् रसलाम्पटयादपरिचितमिक्षापरीषहपराजितत्वाद्वा दृष्टाभाषितादिकुलोपजीवनेनापि कुलनिश्रितत्वं स्यादेवेत्यभिप्रायवानाह
समुदाणं भिंदंतो, भत्तपडिच्छापरो वि एमेव ।
जं सड्ढाइकुलाणं, णिस्सा भणिया णिसीहढे ॥७५॥ 'समुदाण'ति । 'समुदानम्' अनावर्जनादिभावशुद्धमज्ञातोञ्छ ‘भिन्दन्' आत्मनो दोषेण विलुम्पन्नपरिचितकुले दुर्लभमशनादिकमित्यादि यत्किञ्चित्कदालम्बनं गृहीत्वा भक्तानां श्रद्धामात्रवतां या प्रतीच्छा-तद्दत्ताहारादिग्रहणलक्षणा तस्यां परः-निबद्धानुबन्धोऽपि 'एवमेव' कुलनिश्रित एव, 'यत्' यस्मात् 'निशीथार्थे' निशीथचूी कुलनिश्रितव्याख्याने श्राद्धादिकुलानां निश्रा भणिता न तु ग्राहितसम्यक्त्वकुलनिश्रामात्रं गृहीतमिति, तथा च तत्पाठः-"सड्दाइकुलगिस्साए विहरइ” त्ति ।।७।।
આ પ્રમાણે વ્યવહાર વૃત્તિમાં કરેલી આ વ્યાખ્યા ઉપલક્ષણ છે, એથી રસલપટતાથી કે અપરિચિત કુલેમાં જવાથી થતા પરીષહથી પરાજિત બની જવાથી, દષ્ટ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org