SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [ ५७ બને, ફરી સંયમમાં રહીને બાળક તુલ્ય અમને સનાથ કરો. પ્રશ્ન–અચારિત્રી બનેલા તેના ચરણમાં માથું કેમ મૂકાય? ઉત્તરમાતા-પિતા, સ્વામી અને ધર્માચાર્ય એ ત્રણ દુપ્પતિકાય છે= એમના ઉપકારને બદલે વાળ મુશ્કેલ છે, એમ સ્થાનાંગસૂત્રમાં (2ी स्थानमा सू. १३५) ४यु छे. माथी 0 विधिमा होष नथी. [५६] किञ्च----- जो जेण जम्मि ठाणम्मि ठाविओ दसणे व चरणे वा। __ सो तं तओ चुअं तम्मि चेव काउं भवे निरिणो ॥५७॥ 'जो जेण'त्ति । यो येनाचार्यादिना यस्मिन् स्थाने स्थापितः, तद्यथा-दर्शने चरणे वा 'सः' शिष्यः 'त' गुरुं 'ततः' दर्शनाच्चरणाद्वा च्युतं 'तत्रैव' दर्शने वा चरणे वा 'कृत्वा' स्थापयित्वा 'निऋणः' ऋणमुक्तो भवति, कृतप्रत्युपकार इत्यर्थः ॥ ५७ ।। બીજી વાત –જે આચાર્ય વગેરેએ જેને સમ્યગ્દર્શન કે ચારિત્ર પમાડવું હોય તે (=શિષ્ય) સમ્યગ્દર્શનથી કે ચારિત્રથી પતિત બનેલા તે પોતાના ગુરુને પુનઃ તે ગુણમાં સ્થાપીને, અર્થાત્ સમ્યગ્દર્શન કે ચારિત્રને પમાડીને ઋણમુક્ત બની શકે=પ્રત્યુપકાર ४२ना। मनी श छ. [५७] तीसु वि दीवियकज्जा, विसजिआ जइ अ तत्थ तं णस्थि । णिक्खिविय वयंति दुवे, भिक्खू किं दाणि णिक्खिवइ ? ॥५८॥ 'तीसु वित्ति । 'त्रिष्वपि' ज्ञानदर्शनचारित्रेषु वजन्तो भिक्षुप्रभृतयः 'दीपितकार्याः' पूर्वोक्तविधिना निवेदितस्वप्रयोजना गुरुणा विसर्जिता गच्छन्ति । यदि च 'तत्र' गच्छे 'तद्' अवसन्नतादिकं कारणं नास्ति तत उपसंपद्यते नान्यथा । 'द्वौ' गणावच्छेदकाचार्योपाध्यायौ यथाक्रमं गणावच्छेदकत्वमाचार्योपाध्यायत्वं च निक्षिप्य व्रजतः । यस्तु भिक्षुः स किमिदानी निक्षिपतु ? गणाभावान्न किमपि तस्य निक्षेपणीयमस्ति, अत एव सूत्रे तस्य निक्षेप नोक्तमिति भावः । अत्र सूत्राणि-भिक्खू य इच्छिज्जा अण्णं आयरियउवज्लायं उदिवित्तए, मो से कम्पइ अणापुच्छित्ता आयरियं वा जाव अन्नं आयरियउबज्झायं उद्दिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव अण्णं आयरियवज्झायं उद्दिसावित्तर, ते अ से वितरेज्जा एवं से कपड़ अन्नं आयरियउवज्झायं उदिसावित्तए, ते अ से णो वितरिज्जा एवं से णो कप्पइ अन्नं आयरिअउवझायं उद्दिसावित्तए, नो से कप्पइ तेसिं कारणं अदीवित्ता अन्नं आयरिय उवज्झायं उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता जाव उदिसावित्तए १ । गणावच्छेइए अ इच्छिज्जा अन्नं आयरियउवज्झायं उद्दिसावित्तए, नो से कप्पड़ गणावच्छेइयत्तं अणिक्विवित्ता अन्नं आयरिय उवज्झायं उदिसावित्तए, कप्पइ से गणावच्छेइअत्तं णिक्खिवित्ता अन्नं आयरिय उवज्झायं उद्दिसावित्तए, णो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेईअं वा अन्नं आयरिय उवज्झायं उदिसावित्तए, कप्पद से आधुच्छित्ता जाव उद्दिसावित्तए, ते अ से वितरंति एवं से कप्पइ जाव उद्दिसावित्तए, ते असे णो वितरंति एवं से णो कप्पइ जाव उद्दिसावित्तर, नो से कप्पइ तेसिं कारणं अदी. गु. ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy